Satipaṭṭhānavibhaṅgo

[Dhammānupassanāniddeso]

Kathañ-ca bhikkhu ajjhattaṁ dhammesu dhammānupassī viharati?

Idha bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ “atthi me ajjhattaṁ kāmacchando” ti pajānāti; asantaṁ vā ajjhattaṁ kāmacchandaṁ “natthi me ajjhattaṁ kāmacchando” ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa kāmacchandassa pahānaṁ hoti, tañ-ca pajānāti; yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti, tañ-ca pajānāti.

Santaṁ vā ajjhattaṁ byāpādaṁ BJT: vyāpād-, always. “atthi me ajjhattaṁ byāpādo” ti pajānāti; asantaṁ vā ajjhattaṁ byāpādaṁ “natthi me ajjhattaṁ byāpādo” ti pajānāti. Yathā ca anuppannassa byāpādassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa byāpādassa pahānaṁ hoti, tañ-ca pajānāti; yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti, tañ-ca pajānāti.

Santaṁ vā ajjhattaṁ thīnamiddhaṁ ChS: thina-, always. “atthi me ajjhattaṁ thīnamiddhan”-ti pajānāti; asantaṁ vā ajjhattaṁ thīnamiddhaṁ “natthi me ajjhattaṁ thīnamiddhan”-ti pajānāti. Yathā ca anuppannassa thīnamiddhassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa thīnamiddhassa pahānaṁ hoti, tañ-ca pajānāti; yathā ca pahīnassa thīnamiddhassa āyatiṁ anuppādo hoti, tañ-ca pajānāti.

Santaṁ vā ajjhattaṁ uddhaccakukkuccaṁ “atthi me ajjhattaṁ uddhaccakukkuccan”-ti pajānāti; asantaṁ vā ajjhattaṁ uddhaccakukkuccaṁ “natthi me ajjhattaṁ uddhaccakukkuccan”-ti pajānāti. Yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa uddhaccakukkuccassa pahānaṁ hoti, tañ-ca pajānāti; yathā ca pahīnassa uddhaccakukkuccassa āyatiṁ anuppādo hoti, tañ-ca pajānāti.

Santaṁ vā ajjhattaṁ vicikicchaṁ BJT: vicikicchā, printer’s error. “atthi me ajjhattaṁ vicikicchā” ti pajānāti; asantaṁ vā ajjhattaṁ vicikicchaṁ “natthi me ajjhattaṁ vicikicchā” ti pajānāti. Yathā ca anuppannāya vicikicchāya uppādo hoti, tañ-ca pajānāti; yathā ca uppannāya vicikicchāya pahānaṁ hoti, tañ-ca pajānāti; yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti, tañ-ca pajānāti.

 

Santaṁ vā ajjhattaṁ Satisambojjhaṅgaṁ “atthi me ajjhattaṁ Satisambojjhaṅgo” ti pajānāti; asantaṁ vā ajjhattaṁ Satisambojjhaṅgaṁ “natthi me ajjhattaṁ Satisambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Satisambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Satisambojjhaṅgassa bhāvanāya pāripūrī Thai: bhāvanāpāripūri, throughout. hoti, tañ-ca pajānāti.

Santaṁ vā ajjhattaṁ Dhammavicayasambojjhaṅgaṁ “atthi me ajjhattaṁ Dhammavicayasambojjhaṅgo” ti pajānāti; asantaṁ vā ajjhattaṁ Dhammavicayasambojjhaṅgaṁ “natthi me ajjhattaṁ Dhammavicayasambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Dhammavicayasambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Dhammavicayasambojjhaṅgassa bhāvanāya pāripūrī hoti, tañ-ca pajānāti.

Santaṁ vā ajjhattaṁ Viriyasambojjhaṅgaṁ “atthi me ajjhattaṁ Viriyasambojjhaṅgo” ti pajānāti; asantaṁ vā ajjhattaṁ Viriyasambojjhaṅgaṁ “natthi me ajjhattaṁ Viriyasambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Viriyasambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Viriyasambojjhaṅgassa bhāvanāya pāripūrī hoti, tañ-ca pajānāti.

Santaṁ vā ajjhattaṁ Pītisambojjhaṅgaṁ “atthi me ajjhattaṁ Pītisambojjhaṅgo” ti pajānāti; asantaṁ vā ajjhattaṁ Pītisambojjhaṅgaṁ “natthi me ajjhattaṁ Pītisambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Pītisambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Pītisambojjhaṅgassa bhāvanāya pāripūrī hoti, tañ-ca pajānāti.

Santaṁ vā ajjhattaṁ Passaddhisambojjhaṅgaṁ “atthi me ajjhattaṁ Passaddhisambojjhaṅgo” ti pajānāti; asantaṁ vā ajjhattaṁ Passaddhisambojjhaṅgaṁ “natthi me ajjhattaṁ Passaddhisambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Passaddhisambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Passaddhisambojjhaṅgassa bhāvanāya pāripūrī hoti, tañ-ca pajānāti.

Santaṁ vā ajjhattaṁ Samādhisambojjhaṅgaṁ “atthi me ajjhattaṁ Samādhisambojjhaṅgo” ti pajānāti; asantaṁ vā ajjhattaṁ Samādhisambojjhaṅgaṁ “natthi me ajjhattaṁ Samādhisambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Samādhisambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Samādhisambojjhaṅgassa bhāvanāya pāripūrī hoti, tañ-ca pajānāti.

Santaṁ vā ajjhattaṁ Upekkhāsambojjhaṅgaṁ “atthi me ajjhattaṁ Upekkhāsambojjhaṅgo” ti pajānāti; asantaṁ vā ajjhattaṁ Upekkhāsambojjhaṅgaṁ “natthi me ajjhattaṁ Upekkhāsambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Upekkhāsambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti, tañ-ca pajānāti.

So taṁ nimittaṁ āsevati bhāveti bahulīkaroti svāvatthitaṁ vavatthapeti, so taṁ nimittaṁ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṁ vavatthapetvā, bahiddhā dhammesu cittaṁ upasaṁharati.

Kathañ-ca bhikkhu bahiddhā dhammesu dhammānupassī viharati?

Idha bhikkhu santaṁ vāssa kāmacchandaṁ “atthissa kāmacchando” ti pajānāti; asantaṁ vāssa kāmacchandaṁ “natthissa kāmacchando” ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa kāmacchandassa pahānaṁ hoti, tañ-ca pajānāti; yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti, tañ-ca pajānāti.

Santaṁ vāssa byāpādaṁ “atthissa byāpādo” ti pajānāti; asantaṁ vāssa byāpādaṁ “natthissa byāpādo” ti pajānāti. Yathā ca anuppannassa byāpādassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa byāpādassa pahānaṁ hoti, tañ-ca pajānāti; yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti, tañ-ca pajānāti.

Santaṁ vāssa thīnamiddhaṁ “atthissa thīnamiddhan”-ti pajānāti; asantaṁ vāssa thīnamiddhaṁ “natthissa thīnamiddhan”-ti pajānāti. Yathā ca anuppannassa thīnamiddhassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa thīnamiddhassa pahānaṁ hoti, tañ-ca pajānāti; yathā ca pahīnassa thīnamiddhassa āyatiṁ anuppādo hoti, tañ-ca pajānāti.

Santaṁ vāssa uddhaccakukkuccaṁ “atthissa uddhaccakukkuccan”-ti pajānāti; asantaṁ vāssa uddhaccakukkuccaṁ “natthissa uddhaccakukkuccan”-ti pajānāti. Yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa uddhaccakukkuccassa pahānaṁ hoti, tañ-ca pajānāti; yathā ca pahīnassa uddhaccakukkuccassa āyatiṁ anuppādo hoti, tañ-ca pajānāti.

Santaṁ vāssa vicikicchaṁ “atthissa vicikicchā” ti pajānāti; asantaṁ vāssa vicikicchaṁ “natthissa vicikicchā” ti pajānāti. Yathā ca anuppannāya vicikicchāya uppādo hoti, tañ-ca pajānāti; yathā ca uppannāya vicikicchāya pahānaṁ hoti, tañ-ca pajānāti; yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti, tañ-ca pajānāti.

 

Santaṁ vāssa Satisambojjhaṅgaṁ “atthissa Satisambojjhaṅgo” ti pajānāti; asantaṁ vāssa Satisambojjhaṅgaṁ “natthissa Satisambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Satisambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Satisambojjhaṅgassa bhāvanāya pāripūrī hoti, tañ-ca pajānāti.

Santaṁ vāssa Dhammavicayasambojjhaṅgaṁ “atthissa Dhammavicayasambojjhaṅgo” ti pajānāti; asantaṁ vāssa Dhammavicayasambojjhaṅgaṁ “natthissa Dhammavicayasambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Dhammavicayasambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Dhammavicayasambojjhaṅgassa bhāvanāya pāripūrī hoti, tañ-ca pajānāti.

Santaṁ vāssa Viriyasambojjhaṅgaṁ “atthissa Viriyasambojjhaṅgo” ti pajānāti; asantaṁ vāssa Viriyasambojjhaṅgaṁ “natthissa Viriyasambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Viriyasambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Viriyasambojjhaṅgassa bhāvanāya pāripūrī hoti, tañ-ca pajānāti.

Santaṁ vāssa Pītisambojjhaṅgaṁ “atthissa Pītisambojjhaṅgo” ti pajānāti; asantaṁ vāssa Pītisambojjhaṅgaṁ “natthissa Pītisambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Pītisambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Pītisambojjhaṅgassa bhāvanāya pāripūrī hoti, tañ-ca pajānāti.

Santaṁ vāssa Passaddhisambojjhaṅgaṁ “atthissa Passaddhisambojjhaṅgo” ti pajānāti; asantaṁ vāssa Passaddhisambojjhaṅgaṁ “natthissa Passaddhisambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Passaddhisambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Passaddhisambojjhaṅgassa bhāvanāya pāripūrī hoti, tañ-ca pajānāti.

Santaṁ vāssa Samādhisambojjhaṅgaṁ “atthissa Samādhisambojjhaṅgo” ti pajānāti; asantaṁ vāssa Samādhisambojjhaṅgaṁ “natthissa Samādhisambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Samādhisambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Samādhisambojjhaṅgassa bhāvanāya pāripūrī hoti, tañ-ca pajānāti.

Santaṁ vāssa Upekkhāsambojjhaṅgaṁ “atthissa Upekkhāsambojjhaṅgo” ti pajānāti; asantaṁ vāssa Upekkhāsambojjhaṅgaṁ “natthissa Upekkhāsambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Upekkhāsambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti, tañ-ca pajānāti.

So taṁ nimittaṁ āsevati bhāveti bahulīkaroti svāvatthitaṁ vavatthapeti, so taṁ nimittaṁ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṁ vavatthapetvā, ajjhattabahiddhā dhammesu cittaṁ upasaṁharati.

Kathañ-ca bhikkhu ajjhattabahiddhā dhammesu dhammānupassī viharati?

Idha bhikkhu santaṁ vā kāmacchandaṁ “atthi kāmacchando” ti pajānāti; asantaṁ vā kāmacchandaṁ “natthi kāmacchando” ti pajānāti. Yathā ca anuppannassa kāmacchandassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa kāmacchandassa pahānaṁ hoti, tañ-ca pajānāti; yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti, tañ-ca pajānāti.

Santaṁ vā byāpādaṁ “atthi byāpādo” ti pajānāti; asantaṁ vā byāpādaṁ “natthi byāpādo” ti pajānāti. Yathā ca anuppannassa byāpādassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa byāpādassa pahānaṁ hoti, tañ-ca pajānāti; yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti, tañ-ca pajānāti.

Santaṁ vā thīnamiddhaṁ “atthi thīnamiddhan”-ti pajānāti; asantaṁ vā thīnamiddhaṁ “natthi thīnamiddhan”-ti pajānāti. Yathā ca anuppannassa thīnamiddhassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa thīnamiddhassa pahānaṁ hoti, tañ-ca pajānāti; yathā ca pahīnassa thīnamiddhassa āyatiṁ anuppādo hoti, tañ-ca pajānāti.

Santaṁ vā uddhaccakukkuccaṁ “atthi uddhaccakukkuccan”-ti pajānāti; asantaṁ vā uddhaccakukkuccaṁ “natthi uddhaccakukkuccan”-ti pajānāti. Yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa uddhaccakukkuccassa pahānaṁ hoti, tañ-ca pajānāti; yathā ca pahīnassa uddhaccakukkuccassa āyatiṁ anuppādo hoti, tañ-ca pajānāti.

Santaṁ vā vicikicchaṁ “atthi vicikicchā” ti pajānāti; asantaṁ vā vicikicchaṁ “natthi vicikicchā” ti pajānāti. Yathā ca anuppannāya vicikicchāya uppādo hoti, tañ-ca pajānāti; yathā ca uppannāya vicikicchāya pahānaṁ hoti, tañ-ca pajānāti; yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti, tañ-ca pajānāti.

 

Santaṁ vā Satisambojjhaṅgaṁ “atthi Satisambojjhaṅgo” ti pajānāti; asantaṁ vā Satisambojjhaṅgaṁ “natthi Satisambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Satisambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Satisambojjhaṅgassa bhāvanāya pāripūrī hoti, tañ-ca pajānāti.

Santaṁ vā Dhammavicayasambojjhaṅgaṁ “atthi Dhammavicayasambojjhaṅgo” ti pajānāti; asantaṁ vā Dhammavicayasambojjhaṅgaṁ “natthi Dhammavicayasambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Dhammavicayasambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Dhammavicayasambojjhaṅgassa bhāvanāya pāripūrī hoti, tañ-ca pajānāti.

Santaṁ vā Viriyasambojjhaṅgaṁ “atthi Viriyasambojjhaṅgo” ti pajānāti; asantaṁ vā Viriyasambojjhaṅgaṁ “natthi Viriyasambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Viriyasambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Viriyasambojjhaṅgassa bhāvanāya pāripūrī hoti, tañ-ca pajānāti.

Santaṁ vā Pītisambojjhaṅgaṁ “atthi Pītisambojjhaṅgo” ti pajānāti; asantaṁ vā Pītisambojjhaṅgaṁ “natthi Pītisambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Pītisambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Pītisambojjhaṅgassa bhāvanāya pāripūrī hoti, tañ-ca pajānāti.

Santaṁ vā Passaddhisambojjhaṅgaṁ “atthi Passaddhisambojjhaṅgo” ti pajānāti; asantaṁ vā Passaddhisambojjhaṅgaṁ “natthi Passaddhisambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Passaddhisambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Passaddhisambojjhaṅgassa bhāvanāya pāripūrī hoti, tañ-ca pajānāti.

Santaṁ vā Samādhisambojjhaṅgaṁ “atthi Samādhisambojjhaṅgo” ti pajānāti; asantaṁ vā Samādhisambojjhaṅgaṁ “natthi Samādhisambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Samādhisambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Samādhisambojjhaṅgassa bhāvanāya pāripūrī hoti, tañ-ca pajānāti.

Santaṁ vā Upekkhāsambojjhaṅgaṁ “atthi Upekkhāsambojjhaṅgo” ti pajānāti; asantaṁ vā Upekkhāsambojjhaṅgaṁ “natthi Upekkhāsambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Upekkhāsambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa Upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti, tañ-ca pajānāti.

Evaṁ bhikkhu ajjhattabahiddhā dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

[Padabhājanīyaṁ]

Anupassī” ti. Tattha, katamā anupassanā? Yā paññā pajānanā vicayo pavicayo dhammavicayo, sallakkhaṇā upalakkhaṇā paccupalakkhaṇā, paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā, bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo, paññā Paññindriyaṁ Paññābalaṁ paññāsatthaṁ, paññāpāsādo paññā-āloko paññā-obhāso paññāpajjoto paññāratanaṁ, amoho dhammavicayo Sammādiṭṭhi – ayaṁ vuccati “anupassanā”. Imāya anupassanāya upeto hoti samupeto upāgato samupāgato, upapanno samupapanno samannāgato. Tena vuccati “anupassī” ti.

Viharatī” ti. Iriyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati “viharatī” ti.

Ātāpī” ti. Tattha, katamaṁ ātappaṁ? Yo cetasiko viriyārambho nikkamo parakkamo, uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā, anikkhittachandatā anikkhittadhuratā dhurasampaggāho, viriyaṁ Viriyindriyaṁ Viriyabalaṁ Sammāvāyāmo – ayaṁ vuccati “ātappaṁ”. Iminā ātappena upeto hoti samupeto upāgato samupāgato, upapanno samupapanno samannāgato. Tena vuccati “ātāpī” ti.

Sampajāno” ti. Tattha, katamaṁ sampajaññaṁ? Yā paññā pajānanā vicayo pavicayo dhammavicayo, sallakkhaṇā upalakkhaṇā paccupalakkhaṇā, paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā, bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo, paññā Paññindriyaṁ Paññābalaṁ paññāsatthaṁ, paññāpāsādo paññā-āloko paññā-obhāso paññāpajjoto paññāratanaṁ, amoho dhammavicayo Sammādiṭṭhi – idaṁ vuccati “sampajaññaṁ”. Iminā sampajaññena upeto hoti samupeto upāgato samupāgato, upapanno samupapanno samannāgato. Tena vuccati “sampajāno” ti.

Satimā” ti. Tattha, katamā sati? Yā sati anussati paṭissati sati saraṇatā, dhāraṇatā apilāpanatā asammussanatā, sati Satindriyaṁ Satibalaṁ Sammāsati – ayaṁ vuccati “sati”. Imāya satiyā upeto hoti samupeto upāgato samupāgato, upapanno samupapanno samannāgato. Tena vuccati “satimā” ti.

Vineyya loke abhijjhādomanassan”-ti. Tattha, katamo loko? Teva dhammā loko, pañca pi upādānakkhandhā loko - ayaṁ vuccati “loko”. Tattha, katamā abhijjhā? Yo rāgo sārāgo anunayo anurodho, nandī nandirāgo cittassa sārāgo - ayaṁ vuccati “abhijjhā”. Tattha, katamaṁ domanassaṁ? Yaṁ cetasikaṁ asātaṁ cetasikaṁ dukkhaṁ, cetosamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ: cetosamphassajā asātā, BJT: asatā, printer’s error. dukkhā vedanā – idaṁ vuccati “domanassaṁ”. Iti ayañ-ca abhijjhā idañ-ca domanassaṁ imamhi loke vinītā honti paṭivinītā, santā samitā vūpasantā atthaṅgatā abbhatthaṅgatā, appitā byappitā sositā visositā byantīkatā. Tena vuccati “vineyya loke abhijjhādomanassan”-ti.

Dhammānupassanāniddeso

Suttantabhājanīyaṁ