Mahāparinibbānasuttaṁ (DN 16)

[Paṭhamabhāṇavāraṁ]

[6: Apare Satta Saṅgha-Aparihāniyā Dhammā (22-28)] cf. AN Bk. 7.26.

Apare pi vo bhikkhave satta aparihāniye dhamme desessāmi, taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmī ti.” [73]

“Evaṁ Bhante,” ti kho te bhikkhū Bhagavato paccassosuṁ, Bhagavā etad-avoca: [74]

  1. “Yāvakīvañ-ca bhikkhave bhikkhū satisambojjhaṅgaṁ bhāvessanti, vuḍḍhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni. As above PTS greatly abbreviates here, without marking it as a repetition passage. [75]

  2. Yāvakīvañ-ca bhikkhave bhikkhū dhammavicayasambojjhaṅgaṁ bhāvessanti, vuḍḍhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni. [76]

  3. Yāvakīvañ-ca bhikkhave bhikkhū viriyasambojjhaṅgaṁ ChS always writes vīriy- in this word. bhāvessanti, vuḍḍhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni. [77]

  4. Yāvakīvañ-ca bhikkhave bhikkhū pītisambojjhaṅgaṁ bhāvessanti, vuḍḍhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni. [78]

  5. Yāvakīvañ-ca bhikkhave bhikkhū passaddhisambojjhaṅgaṁ bhāvessanti, vuḍḍhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni. [79]

  6. hikkhū samādhisambojjhaṅgaṁ bhāvessanti, vuḍḍhi yeva bhikkhave bhikkhūnaṁ pāYāvakīvañ-ca bhikkhave bṭikaṅkhā no parihāni. 6) [80]

  7. Yāvakīvañ-ca bhikkhave bhikkhū upekkhāsambojjhaṅgaṁ PTS: upekhā-, both forms are in use. PTS always favours the singular consonant form. bhāvessanti, vuḍḍhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni. [81]

Yāvakīvañ-ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuḍḍhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni. [82]