Mahāparinibbānasuttaṁ (DN 16)

[Tatiyabhāṇavāraṁ]

[18: Āyusaṅkhārossajanaṁ] cf. Āyusaṅkhāravossajanasuttaṁ, Part Two (Udāna 6.1); Cetiyasuttaṁ (SN 51:10).

Atha kho Māro Pāpimā, acirapakkante āyasmante Ānande, yena Bhagavā tenupasaṅkami, upasaṅkamitvā, ekam-antaṁ aṭṭhāsi. Ekam-antaṁ ṭhito kho Māro Pāpimā Bhagavantaṁ etad-avoca: [322]

“Parinibbātu dāni Bhante Bhagavā, Parinibbātu Sugato, Parinibbānakālo dāni Bhante Bhagavato. Bhāsitā PTS: Bhasitā, printing error. kho panesā Bhante Bhagavatā vācā: [323]

‘Na tāvāhaṁ Pāpima Parinibbāyissāmi, yāva me bhikkhū na BJT: , printing error. sāvakā bhavissanti, viyattā vinītā visāradā bahussutā, Dhammadharā Dhammānudhammapaṭipannā, ChS: -ppaṭipannā, and similarly throughout. Other editions do not show gemination. sāmīcipaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā, ācikkhissanti desessanti paññāpessanti BJT, ChS, Thai: paññapessanti, and similarly with the short -a- throughout. paṭṭhapessanti, vivarissanti vibhajissanti uttānī karissanti PTS: uttāni-karissanti, and similarly throughout. Compound form of the same words. - uppannaṁ parappavādaṁ sahadhammena suniggahītaṁ ChS, Thai: suniggahitaṁ, and similarly throughout. niggahetvā - sappāṭihāriyaṁ Dhammaṁ desessantī.’ ti [324]

Etarahi kho pana Bhante bhikkhū Bhagavato sāvakā, BJT: sāvakaṁ, by mistake. viyattā vinītā visāradā bahussutā, Dhammadharā Dhammānudhammapaṭipannā, sāmīcipaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā, ācikkhanti desenti paññāpenti paṭṭhapenti, vivaranti vibhajanti uttānī karonti - uppannaṁ parappavādaṁ sahadhammena suniggahītaṁ niggahetvā - sappāṭihāriyaṁ Dhammaṁ desenti. [325]

Parinibbātu dāni Bhante Bhagavā, Parinibbātu Sugato, Parinibbānakālo dāni Bhante Bhagavato. Bhāsitā kho panesā Bhante Bhagavatā vācā: [326]

‘Na tāvāhaṁ Pāpima Parinibbāyissāmi, yāva me bhikkhuniyo na sāvikā bhavissanti, viyattā vinītā visāradā bahussutā, Dhammadharā Dhammānudhammapaṭipannā, sāmīcipaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ uggahetvā, ācikkhissanti desessanti Thai omits desessanti here, by mistake. paññāpessanti paṭṭhapessanti, vivarissanti vibhajissanti uttānī karissanti - uppannaṁ parappavādaṁ sahadhammena suniggahītaṁ niggahetvā - sappāṭihāriyaṁ Dhammaṁ desessantī.’ ti [327]

Etarahi kho pana Bhante, bhikkhuniyo Bhagavato sāvikā, viyattā vinītā visāradā bahussutā, Dhammadharā Dhammānudhammapaṭipannā, sāmīcipaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ uggahetvā, ācikkhanti desenti paññāpenti paṭṭhapenti, vivaranti vibhajanti uttānī karonti - uppannaṁ parappavādaṁ sahadhammena suniggahītaṁ niggahetvā - sappāṭihāriyaṁ Dhammaṁ desenti. [328]

Parinibbātu dāni Bhante Bhagavā, Parinibbātu Sugato, Parinibbānakālo dāni Bhante Bhagavato. Bhāsitā kho panesā Bhante Bhagavatā vācā: [329]

‘Na tāvāhaṁ Pāpima Parinibbāyissāmi, yāva me upāsakā na sāvakā bhavissanti, viyattā vinītā visāradā bahussutā, Dhammadharā Dhammānudhammapaṭipannā, sāmīcipaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā, ācikkhissanti desessanti paññāpessanti paṭṭhapessanti, vivarissanti vibhajissanti uttānī karissanti - uppannaṁ parappavādaṁ sahadhammena suniggahītaṁ PTS: niggahītaṁ here, by mistake. niggahetvā - sappāṭihāriyaṁ Dhammaṁ desessantī.’ ti [330]

Etarahi kho pana Bhante, upāsakā Bhagavato sāvakā, viyattā vinītā visāradā bahussutā, Dhammadharā Dhammānudhammapaṭipannā, sāmīcipaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā, ācikkhanti desenti paññāpenti paṭṭhapenti, vivaranti vibhajanti uttānī karonti - uppannaṁ parappavādaṁ sahadhammena suniggahītaṁ niggahetvā - sappāṭihāriyaṁ Dhammaṁ desenti. [331]

Parinibbātu dāni Bhante Bhagavā, Parinibbātu Sugato, Parinibbānakālo dāni Bhante Bhagavato. Bhāsitā kho panesā Bhante Bhagavatā vācā: [332]

‘Na tāvāhaṁ Pāpima Parinibbāyissāmi, yāva me upāsikā na sāvikā bhavissanti, viyattā vinītā visāradā bahussutā, Dhammadharā Dhammānudhammapaṭipannā, sāmīcipaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ uggahetvā, ācikkhissanti desessanti paññāpessanti paṭṭhapessanti, vivarissanti vibhajissanti uttānī karissanti - uppannaṁ parappavādaṁ sahadhammena suniggahītaṁ niggahetvā - sappāṭihāriyaṁ Dhammaṁ desessantī.’ ti [333]

Etarahi kho pana Bhante, upāsikā Bhagavato sāvikā, viyattā vinītā visāradā bahussutā, Dhammadharā Dhammānudhammapaṭipannā, sāmīcipaṭipannā BJT omits sāmīcipaṭipannā, printing error; PTS writes samīci-, printing error. anudhammacāriniyo, sakaṁ ācariyakaṁ uggahetvā, ācikkhanti desenti paññāpenti paṭṭhapenti, vivaranti vibhajanti uttānī karonti - uppannaṁ parappavādaṁ sahadhammena suniggahītaṁ niggahetvā - sappāṭihāriyaṁ Dhammaṁ desenti. [334]

Parinibbātu dāni Bhante Bhagavā, Parinibbātu Sugato, Parinibbānakālo dāni Bhante Bhagavato. Bhāsitā kho panesā Bhante Bhagavatā vācā: [335]

‘Na tāvāhaṁ Pāpima Parinibbāyissāmi, yāva me idaṁ brahmacariyaṁ na iddhañ-ceva bhavissati phītañ-ca, vitthārikaṁ bāhujaññaṁ Thai: bahujaññaṁ, throughout. puthubhūtaṁ, yāva devamanussehi PTS always parses this as yāvad eva manussehi. The Commentary to Pāsādikasutta (DN 29) in defining the phrase yāva devamanussehi suppakāsitaṁ has this: devalokato yāva manussalokā suppakāsitaṁ; visible from the world of the Divinities to the world of men, making it clear that the words should be parsed as in the text. suppakāsitan.-ti’ Thai, ChS omit ti, but the quotation finishes here. Etarahi kho pana Bhante Bhagavato brahmacariyaṁ Thai: idaṁ brahmacariyaṁ. iddhañ-ceva phītañ-ca, vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitaṁ. Parinibbātu dāni Bhante Bhagavā, Parinibbātu Sugato, Parinibbānakālo dāni Bhante Bhagavato.” ti [336]

Evaṁ vutte, Bhagavā Māraṁ Pāpimantaṁ etad-avoca: [337]

“Appossukko tvaṁ Pāpima hohi, na ciraṁ Tathāgatassa Parinibbānaṁ bhavissati, ito tiṇṇaṁ māsānaṁ accayena, Tathāgato Parinibbāyissatī.” ti [338]

Atha kho Bhagavā Cāpāle cetiye Thai: Pāvālacetiye, compound form (and idiosyncratic spelling) of reading in text. sato sampajāno āyusaṅkhāraṁ ossaji. Thai, ChS: ossajji. Ossaṭṭhe ca Bhagavatā PTS: Bhagavato, which is the dative or genitive, when an instrumental is required, this is possibly a printing error. āyusaṅkhāre mahābhūmicālo ahosi, bhiṁsanako lomahaṁso, BJT, ChS: salomahaṁso; PTS: lomahaṁsano. Devadundubhiyo ca phaliṁsu. Atha kho Bhagavā, etam-atthaṁ viditvā, tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: [339]

⏑⏑⏑⏑¦−⏑−⏑− Vetālīya This line is short by two measures, we could read Tulañ-ca atulañ-ca which would give a syncopated opening and correct the metre. The last line in this verse has a syncopated opening.
“Tulam-atulañ-ca sambhavaṁ,

⏑⏑−−⏑⏑¦−⏑−⏑− Opacchadasaka
Bhavasaṅkhāram-avassajī Thai, ChS: avassaji, which spoils the metre. Muni. PTS: Munī, but there is no reason for a long vowel here.

−−⏑⏑¦−⏑−⏑−
Ajjhattarato samāhito,

⏑−⏑⏑⏑⏑⏑¦−⏑−⏑− sycopated opening
Abhindi PTS: Abhida, which may be an unnecessary attempt to repair the syncopated metre. kavacam-ivattasambhavan.”-ti [340]