Kāyānupassanā



right click to download mp3

Sampajānapabbaṁ The title in ChS is Sampajānapabbaṁ; BJT and ONLY give it as Sampajaññapabbaṁ.

Puna ca paraṁ, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti; ālokite vilokite sampajānakārī hoti; sammiñjite BJT, ChS: samiñjite. pasārite sampajānakārī hoti; saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti; asite pīte khāyite sāyite sampajānakārī hoti; uccārapassāvakamme sampajānakārī hoti; gate ṭhite nisinne; sutte jāgarite; bhāsite tuṇhībhāve sampajānakārī hoti.

Iti ajjhattaṁ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati, samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati, “atthi kāyo” ti vā panassa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati.

Evam-pi kho, ONLY omits kho. bhikkhave, bhikkhu kāye kāyānupassī viharati.

Sampajānapabbaṁ Niṭṭhitaṁ