Cittānupassanā



right click to download mp3

Kathañ-ca, BJT, ChS add pana. bhikkhave, bhikkhu citte cittānupassī viharati?

Idha, bhikkhave, bhikkhu sarāgaṁ vā cittaṁ “sarāgaṁ cittan”-ti pajānāti,
vītarāgaṁ vā cittaṁ “vītarāgaṁ cittan”-ti pajānāti;

sadosaṁ vā cittaṁ “sadosaṁ cittan”-ti pajānāti,
vītadosaṁ vā cittaṁ “vītadosaṁ cittan”-ti pajānāti;

samohaṁ vā cittaṁ “samohaṁ cittan”-ti pajānāti,
vītamohaṁ vā cittaṁ “vītamohaṁ cittan”-ti pajānāti.

saṅkhittaṁBJT omits , printer’s error. cittaṁ “saṅkhittaṁ cittan”-ti pajānāti,
vikkhittaṁ vā cittaṁ “vikkhittaṁ cittan”-ti pajānāti;

mahaggataṁ vā cittaṁ “mahaggataṁ cittan”-ti pajānāti,
amahaggataṁ vā cittaṁ “amahaggataṁ cittan”-ti pajānāti;

sa-uttaraṁ vā cittaṁ “sa-uttaraṁ cittan”-ti pajānāti,
anuttaraṁ vā cittaṁ “anuttaraṁ cittan”-ti pajānāti;

samāhitaṁ vā cittaṁ “samāhitaṁ cittan”-ti pajānāti,
asamāhitaṁ vā cittaṁ “asamāhitaṁ cittan”-ti pajānāti;

vimuttaṁ vā cittaṁ “vimuttaṁ cittan”-ti pajānāti,
avimuttaṁ vā cittaṁ “avimuttaṁ cittan”-ti pajānāti.

Iti ajjhattaṁ vā citte cittānupassī viharati, bahiddhā vā citte cittānupassī viharati, ajjhattabahiddhā vā citte cittānupassī viharati, samudayadhammānupassī vā cittasmiṁ viharati, vayadhammānupassī vā cittasmiṁ viharati, samudayavayadhammānupassī vā cittasmiṁ viharati, “atthi cittan”-ti vā panassa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati.

Evam-pi kho, ONLY: evaṁ kho. bhikkhave, bhikkhu citte cittānupassī viharati.

Cittānupassanā Niṭṭhitā