Dhammapado



right click to download mp3

12. Attavaggo PTS: Attavagga; Thai: Dhammapadagāthāya dvādasamo Attavaggo.  

 

−−−−¦⏑−−−¦¦−−⏑−¦⏑−⏑− pathyā x 2
attānañ-ce piyaṁ jaññā ~ rakkheyya naṁ surakkhitaṁ

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
tiṇṇam-aññataraṁ PTS, ChS: tiṇṇaṁ aññataraṁ. yāmaṁ ~ paṭijaggeyya paṇḍito. [157]

 

−−⏑−¦⏑⏑⏑−¦¦⏑⏑−−¦⏑−⏑− navipula
attānam-eva paṭhamaṁ ~ patirūpe Thai: paṭirūpe. nivesaye,

⏑−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā
athaññam-anusāseyya ~ na kilisseyya paṇḍito. [158]

 

−−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− pathyā
attānañ-ce tathā kayirā ~ yathaññam-anusāsati,

⏑−−⏑¦⏑⏑−−¦¦−−⏑⏑¦⏑−⏑− savipula
sudanto vata dametha, BJT, Thai: dammetha. ~ attā hi kira duddamo. [159]

 

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
attā hi attano nātho ~ ko hi nātho paro siyā?

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
attanā va sudantena ~ nāthaṁ labhati dullabhaṁ. [160]

 

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
attanā va ChS: attanā hi. kataṁ pāpaṁ ~ attajaṁ attasambhavaṁ,

⏑⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
abhimatthati dummedhaṁ ~ vajiraṁ vasmamayaṁ PTS: v' amhamayaṁ Thai: vamhayaṁ. maṇiṁ. [161]

 

−⏑−−¦⏑−−−¦¦−⏑−−⏑¦⏑−⏑− pathyā x 2
yassa accantadussīlyaṁ ~ māluvā sālamivotataṁ Thai, ChS: sālamivotthataṁ. Metre: there are 9 syllables in line b.

⏑−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
karoti so tathattānaṁ ~ yathā naṁ icchatī diso. [162]

 

⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā x 2
sukarāni asādhūni ~ attano ahitāni ca,

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
yaṁ ve hitañ-ca sādhuñ-ca Editor’s note: BJT, hitañ-ca sādhuṁ ca. ~ taṁ ve paramadukkaraṁ. [163]

 

−−⏑−¦⏑⏑⏑−¦¦−−−−¦⏑−⏑− navipula
yo sāsanaṁ arahataṁ ~ ariyānaṁ dhammajīvinaṁ,

⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
paṭikkosati dummedho ~ diṭṭhiṁ nissāya pāpikaṁ,

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
phalāni kaṭṭhakasseva ~ attaghaññāya ChS: attaghātāya. phallati. [164]

 

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
attanā va ChS: attanā hi. kataṁ pāpaṁ, ~ attanā saṅkilissati,

−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
attanā akataṁ pāpaṁ, ~ attanā va visujjhati,

−−⏑−¦−−−−¦¦−⏑−−¦⏑−⏑− mavipula
suddhī asuddhī BJT, Thai: suddhi asuddhī ChS: suddhī asuddhi. paccattaṁ, ~ nāñño aññaṁ BJT: nāññam-añño. visodhaye. [165]

 

−⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑− pathyā x 2
atta-d-atthaṁ paratthena ~ bahunā pi na hāpaye,

−⏑−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
atta-d-attham-abhiññāya ~ sa-d-atthapasuto siyā. [166]

 

Attavaggo dvādasamo. ChS: Attavaggo dvādasamo niṭṭhito.