Dhammapado



right click to download mp3

19. Dhammaṭṭhavaggo PTS: Dhammaṭṭhavagga; Thai: Dhammapadagāthāya ekūnavīsatimo Dhammaṭṭhavaggo.  

 

⏑−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
na tena hoti dhammaṭṭho ~ yenatthaṁ sahasā ChS: sāhasā. naye,

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yo ca atthaṁ anatthañ-ca ~ ubho niccheyya paṇḍito, [256]

 

⏑−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− pathyā
asāhasena dhammena ~ samena nayatī pare,

−−⏑−¦−−−−¦¦−−−⏑¦⏑−⏑− mavipula
dhammassa gutto medhāvī ~ dhammaṭṭho ti pavuccati. [257]

 

⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
na tena paṇḍito hoti ~ yāvatā bahu bhāsati,

−−⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipula
khemī averī abhayo ~ paṇḍito ti pavuccati. [258]

 

⏑−⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipula
na tāvatā dhammadharo ~ yāvatā bahu bhāsati,

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
yo ca appam-pi sutvāna ~ dhammaṁ kāyena passati,

⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
sa ve dhammadharo hoti ~ yo dhammaṁ nappamajjati. [259]

 

⏑−⏑−−−−¦¦−−⏑⏑¦⏑−⏑−  irregular
na tena thero ChS: na tena thero so hoti. cf. 266a below. see Brough p. 239. Wecould read bhavati to give bhavipulā. hoti ~ yenassa palitaṁ PTS: phalitaṁ. siro,

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
paripakko vayo tassa ~ moghajiṇṇo ti vuccati. [260]

 

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
yamhi saccañ-ca dhammo ca ~ ahiṁsā saṁyamo damo,

⏑−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
sa ve vantamalo dhīro ~ thero iti PTS: thero ti; Thai: so thero ti. pavuccati. [261]

 

⏑−⏑⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā x 2
na vākkaraṇamattena ~ vaṇṇapokkharatāya vā

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sādhurūpo naro hoti ~ issukī maccharī saṭho. [262]

 

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
yassa cetaṁ samucchinnaṁ ~ mūlaghaccaṁ samūhataṁ

⏑−⏑−¦−−−−¦¦−⏑−−¦⏑−⏑− mavipula
sa vantadoso medhāvī ~ sādhurūpo ti vuccati. [263]

 

⏑−⏑−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipula
na muṇḍakena samaṇo ~ abbato alikaṁ bhaṇaṁ

−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā
icchālobhasamāpanno ~ samaṇo kiṁ bhavissati? [264]

 

−⏑⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
yo ca sameti pāpāni, ~ aṇuṁ-thūlāni sabbaso,

⏑⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
samitattā hi pāpānaṁ ~ samaṇo ti pavuccati. [265]

 

⏑−⏑−⏑−−¦¦−⏑−−¦⏑−⏑−  irregular
na tena bhikkhu BJT: bhikkhū hoti (ū is a printer’s error). hoti ~ yāvatā bhikkhate pare,

−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
vissaṁ dhammaṁ samādāya ~ bhikkhu hoti na tāvatā. [266]

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
yodha puññañ-ca pāpañ-ca ~ bāhetvā brahmacariyavā,

−−⏑−¦−⏑⏑−¦¦⏑−−−¦⏑−⏑− bhavipula
saṅkhāya loke carati, ~ sa ce bhikkhū ti vuccati. [267]

 

⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
na monena munī BJT, Thai: muni; in the text ī is m.c. to give the pathyā cadence. hoti ~ mūḷharūpo aviddasu,

−⏑⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− Metre: note the light 2nd & 3rd syllables in the prior line.
yo ca tulaṁ va paggayha ~ varam-ādāya paṇḍito, [268]

 

−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā x 2
pāpāni parivajjeti, ~ sa munī Thai: muni; in the text ī is m.c. to avoid 2 light syllables in 2nd & 3rd positions. tena so muni,

−⏑−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
yo munāti ubho loke ~ muni PTS: munī, PTS probably accepts this reading because of munī in line b; but it is not needed by the metre here. tena pavuccati. [269]

 

⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
na tena ariyo hoti ~ yena pāṇāni hiṁsati,

⏑−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑− Metre: note that twice in this verse we have to scan the sarabhatti vowel in ariya as having its full value.
ahiṁsā sabbapāṇānaṁ ~ ariyo ti pavuccati. [270]

 

⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā x 2
na sīlabbatamattena, ~ bāhusaccena vā pana,

⏑⏑−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
atha vā samādhilābhena, ~ vivittasayanena BJT, PTS, Thai: vivicca-. see Brough p. 191. vā, [271]

 

⏑−⏑−¦−⏑⏑−¦¦⏑⏑−⏑¦⏑−⏑− bhavipula
phusāmi nekkhammasukhaṁ, ~ aputhujjanasevitaṁ,

−⏑−−¦−−−−¦¦−−−−¦⏑−⏑− pathyā
bhikkhu vissāsa' māpādi BJT: vissāsaṁ māpādi; in the text niggahīta is lost m.c. to give the normal cadence. ~ appatto āsavakkhayaṁ. [272]

 

Dhammaṭṭhavaggo ekūnavīsatimo. ChS: Dhammaṭṭhavaggo ekūnavīsatimo niṭṭhito.