Dhammapado



right click to download mp3

23. Nāgavaggo PTS: Nāgavagga; Thai: Dhammapadagāthāya tevīsatimo Nāgavaggo.

 

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā x 2
ahaṁ nāgo va saṅgāme ~ cāpāto ChS: cāpato. patitaṁ saraṁ

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
ativākyaṁ titikkhissaṁ, ~ dussīlo hi bahujjano. [320]

 

−−⏑−¦⏑⏑⏑−¦¦−−−−¦⏑−⏑− navipula
dantaṁ nayanti samitiṁ ~ dantaṁ rājābhirūhati,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
danto seṭṭho manussesu ~ yotivākyaṁ titikkhati. [321]

 

⏑⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā x 2
varam-assatarā dantā ~ ājānīyā ca sindhavā

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kuñjarā ca mahānāgā, ~ attadanto tato varaṁ. [322]

 

⏑⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā x 2
na hi etehi yānehi ~ gaccheyya agataṁ disaṁ,

⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
yathattanā BJT, Thai, ChS: yathāttanā. sudantena, ~ danto dantena gacchati. [323]

 

⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya x 4
dhanapālakŏ ChS: dhanapālo. nāma kuñjaro

⏑⏑−⏑−⏑−¦−⏑−⏑−  irregular Metre: this line is hypermetric by two mattā (or by one mattā if we understand -pabhedanŏ m.c.); the vv.lls here are an attempt to repair the metre, the PTS reading is based on just one of the old Thai manuscripts (and assumes the short -o). The ChS reading looks very much like one of the frequent scribal ‘corrections’ introduced into that edition.
kaṭukappabhedano PTS: kaṭukapabhedano; ChS: kaṭukabhedano. dunnivārayo,

−−⏑⏑¦−⏑−⏑−
baddho kabalaṁ ChS: kabaḷaṁ. na bhuñjati,

⏑⏑⏑⏑−⏑⏑¦−⏑−⏑−
sumarati nāgavanassa kuñjaro. [324]

 

−−⏑−¦−⏑,⏑¦−⏑−− Tuṭṭhubha x 4
middhī yadā hoti mahagghaso ca,

−−⏑−,¦−⏑⏑¦−⏑−−
niddāyitā samparivattasāyī,

⏑−⏑−¦−⏑,⏑¦−⏑−−
mahāvarāho va nivāpapuṭṭho,

⏑−⏑−,¦−⏑⏑¦−⏑−−
punappunaṁ gabbham-upeti mando. [325]

 

⏑−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī x 4
idaṁ pure cittam-acāri cārikaṁ

−−⏑−,¦−⏑−¦−⏑−⏑−
yenicchakaṁ yatthakāmaṁ yathāsukhaṁ,

⏑−⏑−,¦−⏑−¦−⏑−⏑−
tad-ajjahaṁ niggahessāmi yoniso,

−−⏑−¦−,⏑⏑¦−⏑−⏑−
hatthim-pabhinnaṁ Thai, ChS: hatthippabhinnaṁ. viya aṅkusaggaho. [326]

 

−⏑−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− pathyā x 2
appamādaratā hotha ~ sacittam-anurakkhatha,

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
duggā uddharathattānaṁ ~ paṅke sanno va kuñjaro. [327]

 

⏑−⏑−¦⏑,⏑⏑¦−⏑−− Tuṭṭhubha x 4
sace labhetha nipakaṁ sahāyaṁ

−−⏑−,¦−⏑⏑¦−⏑−−
saddhiṁcaraṁ sādhuvihāridhīraṁ,

⏑⏑−⏑−¦−⏑,⏑¦−⏑−−
abhibhuyya sabbāni parissayāni

⏑−⏑,−¦−⏑⏑¦−⏑−−
careyya tenattamano satīmā. [328]

 

−−⏑−¦⏑,⏑⏑¦−⏑−− Tuṭṭhubha x 3
no ce labhetha nipakaṁ sahāyaṁ

−−⏑−,¦−⏑⏑¦−⏑−−
saddhiṁcaraṁ sādhuvihāridhīraṁ,

−−⏑−¦−,⏑⏑¦−⏑−−
rājā va raṭṭhaṁ vijitaṁ pahāya

−−⏑−,¦−−⏑−¦−⏑−−  irregular Metre: this line is irregular, and cannot be taken as the extended form of the metre that sometimes turns up, as there is no caesura after the 5th.
eko care mātaṅgaraññe va nāgo. [329]

 

−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−− pathyā
ekassa caritaṁ seyyo ~ natthi bāle sahāyatā,

−−⏑−,¦⏑⏑−¦−⏑−− Tuṭṭhubha
eko care na ca pāpāni kayirā,

−−−−,¦−−⏑−¦−⏑−−  irregular Metre: as in the previous verse this line is irregular by normal standards. Note that it also has the Vedic opening.
appossukko mātaṅgaraññe va nāgo. [330]

 

−−⏑−¦−⏑,⏑¦−⏑−− Tuṭṭhubha x 4
atthamhi jātamhi sukhā sahāyā

−−⏑−¦−,⏑⏑¦−⏑−−
tuṭṭhī sukhā yā itarītarena

−−⏑−,¦−⏑⏑¦−⏑−−
puññaṁ sukhaṁ jīvitasaṅkhayamhi

−−⏑−¦−⏑,⏑¦−⏑−−
sabbassa dukkhassa sukhaṁ pahāṇaṁ. [331]

 

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
sukhā matteyyatā loke, ~ atho petteyyatā sukhā,

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
sukhā sāmaññatā loke, ~ atho brahmaññatā sukhā. [332]

 

⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā x 2
sukhaṁ yāva jarā sīlaṁ, PTS: sīlam, printer’s error. ~ sukhā saddhā patiṭṭhitā,

⏑−−−¦⏑⏑⏑−−¦¦−−−⏑⏑¦⏑−⏑−
sukho paññāya paṭilābho, ~ pāpānaṁ akaraṇaṁ sukhaṁ. [333]

 

Nāgavaggo tevīsatimo. ChS: Nāgavaggo tevīsatimo niṭṭhito.