25: Mitravarga

 

⏑−−−¦⏑−−−¦¦⏑⏑−⏑−¦⏑−⏑−
aśrāddhebhiḥ kadaryebhiḥ piśunair vibhūtinandibhiḥ |

−−−−¦⏑−−−¦¦−⏑−−−¦⏑−⏑− This pādayuga has 9 syllables in the even line.
sākhyaṁ kurvīta na prājñaḥ saṁgatiḥ pāpair hi pāpikā || 25.1 [538]

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
śrāddhebhiḥ peśalebhiś ca śīlavadbhir bahuśrutaiḥ |

−−−−¦⏑−−−¦¦−⏑−−−¦⏑−⏑− This pādayuga also has 9 syllables in the even line.
sākhyaṁ kurvīta saprajñaḥ saṁgatir bhadrair hi bhadrikā || 25.2 [539]

 

⏑⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
na bhajet pāpaka mitraṁ na bhajet puruṣādhamam |

⏑−⏑−¦−,−−−¦¦⏑−−⏑¦⏑−⏑− mavipulā
bhajeta mitraṁ kalyāṇaṁ bhajed uttamapūruṣam || 25.3 [540]

 

−−⏑−¦−⏑−−¦¦⏑−−−¦⏑−⏑− ravipulā
addhā narāḥ sevitavyāḥ śrutāḍhyāḥ sthānacintakāḥ |.

−−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh x 2 Reading śr- in śrutvā as not making position to give the normal opening, though śrutvā elsewhere (104c) does make position.
teṣāṁ hi śrutvā tu subhāṣitāni

⏑−⏑−¦−,⏑⏑¦−⏑−−
vināpi tebhyo labhate viśeṣam || 25.4 [541]

 

−⏑⏑⏑⏑¦−⏑−⏑−− Aupacchandasaka
hīyati puruṣo nihīnasevī

⏑⏑⏑⏑−−¦⏑−⏑−−
na tu khalu hāyeta tulyasevī |

−⏑⏑⏑⏑¦−⏑−⏑−− Reading śr- in śraiṣṭhyaṁ as not making position to give the normal cadence.
śreṣṭham upagato hy upaiti śraiṣṭhyaṁ

−−−⏑⏑¦−⏑−⏑−−
tasmāc chreṣṭham ihātmano bhajeta || 25.5 [542]

 

−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
śreyo hi labhate nityaṁ yaḥ śreṣṭhān upasevate |

−⏑−−¦⏑⏑⏑−¦¦−−−⏑¦⏑−⏑− navipulā
prajñayā cottamatamāṁ śīlenopaśamena ca || 25.6 [543]

 

−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
pūtimatsyāṁ kuśāgreṇa yo naro hy upanahyate |

⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
kuśāpi pūtikā vānti hy evaṁ pāpopasevanāḥ || 25.7 [544]

 

⏑⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
tagaraṁ palāśapatreṇa yo naro hy upanahyati |

−−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
patrāṇy api sugandhīni sad evaṁ saṁgamāt satām || 25.8 [545]

 

⏑−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
akurvann api pāpāni kurvāṇam upasevate |

−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
śaṅkito bhavati pāpasya avarṇaś cāsya vardhate || 25.9 [546]

 

−−⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
saṁsevamānaḥ pāpo hi saṁspṣṭaḥ saṁspśet parān |

⏑−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
śaro liptaḥ kalāpasthān aliptān upalimpati |

⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
upalepabhayād dhīro naiva pāpasakhā bhavet || 25.10 [547]

 

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yādśaṁ kurute mitraṁ yādśaṁ copasevate |

⏑⏑−−¦⏑−−¦¦−−−−¦⏑−⏑−
na cirāt tādśo bhavati saṁsevā hy asya tādśī || 25.11 [548]

 

−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
tasmāt phalapuṭasyaiva dṣṭvā saṁpākam ātmanaḥ |

⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
asanto nopaseveta santaḥ seveta paṇḍitaḥ || 25.12 [549]

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yāvajjīvaṁ pi ced bālaḥ paṇḍitāṁ paryupāsate |

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
na sa dharmaṁ vijānāti darvī sūparasān iva || 25.13 [550]

 

⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
muhūrtam api saprajñaḥ paṇḍitāṁ paryupāsate |

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
sa vai dharmaṁ vijānāti jihvā sūparasān iva || 25.14 [551]

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yāvajjīvaṁ pi ced bālaḥ paṇḍitāṁ paryupāsate |

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
na sa dharmaṁ vijānāti prajñā hy asya na vidyate || 25.15 [552]

 

⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
muhūrtam api saprajñaḥ paṇḍitāṁ paryupāsate |

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
sa vai dharmaṁ vijānāti prajñā tasya hi vidyate || 25.16 [553]

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yāvajjīvaṁ pi ced bālaḥ paṇḍitāṁ paryupāsate |

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
na sa dharmaṁ vijānāti samyaksaṁbuddhadeśitam || 25.17 [554]

 

⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
muhūrtam api saprajñaḥ paṇḍitāṁ paryupāsate |

⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
sa vai dharmaṁ vijānāti samyaksaṁbuddhadeśitam || 25.18 [555]

 

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
ekam arthapadaṁ proktaṁ paṇḍitasyārthakārakam |

−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
bālasya tu na ktyāya syāt sarvaṁ buddhabhāṣitam || 25.19 [556]

 

−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
bālaḥ padasahasreṇa padam ekaṁ na budhyate |

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
padenaikena medhāvī padānāṁ vindate śatam || 25.20 [557]

 

⏑−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
amitraḥ paṇḍitaḥ śreyāṁ na tu bālo 'nukampakaḥ |

−−⏑−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
bālo 'nukampamāno hi narakān upakarṣati || 25.21 [558]

 

−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
yo jānīyād ahaṁ bāla iti bālaḥ sa paṇḍitaḥ |

−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
bālaḥ paṇḍitamānī tu bāla eva nirucyate || 25.22 [559]

 

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yac ca bālaḥ praśaṁseta yac ca nindeta paṇḍitaḥ |

−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
nindā tu paṇḍitāc chreṣṭhā na tu bālāt praśaṁsanā || 25.23 [560]

 

−−⏑−¦−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− bhavipulā
bālaṁ na paśyec chṇuyān na ca no tena saṁvaset |

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
duḥkho bālair hi saṁvāso hy amitreṇaiva sarvaśaḥ |

−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
dhīrais tu sukhasaṁvāso jñātīnām iva saṁgramaḥ || 25.24 [561]

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
dhīraṁ prājñaṁ niṣeveta śīlavantaṁ bahuśrutam |

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
dhaureyaṁ javasaṁpannaṁ candraṁ tārāgaṇā iva || 25.25 [562]

 

|| mitravargaḥ 25 || ||