25: Mitravarga
aśrāddhebhiḥ kadaryebhiḥ piśunair vibhūtinandibhiḥ |
sākhyaṁ kurvīta na prājñaḥ saṁgatiḥ pāpair hi pāpikā || 25.1 [538]
śrāddhebhiḥ peśalebhiś ca śīlavadbhir bahuśrutaiḥ |
sākhyaṁ kurvīta saprajñaḥ saṁgatir bhadrair hi bhadrikā || 25.2 [539]
na bhajet pāpakaṁ mitraṁ na bhajet puruṣādhamam |
bhajeta mitraṁ kalyāṇaṁ bhajed uttamapūruṣam || 25.3 [540]
addhā narāḥ sevitavyāḥ śrutāḍhyāḥ sthānacintakāḥ |.
teṣāṁ hi śrutvā tu subhāṣitāni
vināpi tebhyo labhate viśeṣam || 25.4 [541]
śreyo hi labhate nityaṁ yaḥ śreṣṭhān upasevate |
prajñayā cottamatamāṁ śīlenopaśamena ca || 25.6 [543]
pūtimatsyāṁ kuśāgreṇa yo naro hy upanahyate |
kuśāpi pūtikā vānti hy evaṁ pāpopasevanāḥ || 25.7 [544]
tagaraṁ palāśapatreṇa yo naro hy upanahyati |
patrāṇy api sugandhīni sad evaṁ saṁgamāt satām || 25.8 [545]
akurvann api pāpāni kurvāṇam upasevate |
śaṅkito bhavati pāpasya avarṇaś cāsya vardhate || 25.9 [546]
saṁsevamānaḥ pāpo hi saṁspṣṭaḥ saṁspśet parān |
śaro liptaḥ kalāpasthān aliptān upalimpati |
upalepabhayād dhīro naiva pāpasakhā bhavet || 25.10 [547]
yādśaṁ kurute mitraṁ yādśaṁ copasevate |
na cirāt tādśo bhavati saṁsevā hy asya tādśī || 25.11 [548]
tasmāt phalapuṭasyaiva dṣṭvā saṁpākam ātmanaḥ |
asanto nopaseveta santaḥ seveta paṇḍitaḥ || 25.12 [549]
yāvajjīvaṁ pi ced bālaḥ paṇḍitāṁ paryupāsate |
na sa dharmaṁ vijānāti darvī sūparasān iva || 25.13 [550]
muhūrtam api saprajñaḥ paṇḍitāṁ paryupāsate |
sa vai dharmaṁ vijānāti jihvā sūparasān iva || 25.14 [551]
yāvajjīvaṁ pi ced bālaḥ paṇḍitāṁ paryupāsate |
na sa dharmaṁ vijānāti prajñā hy asya na vidyate || 25.15 [552]
muhūrtam api saprajñaḥ paṇḍitāṁ paryupāsate |
sa vai dharmaṁ vijānāti prajñā tasya hi vidyate || 25.16 [553]
yāvajjīvaṁ pi ced bālaḥ paṇḍitāṁ paryupāsate |
na sa dharmaṁ vijānāti samyaksaṁbuddhadeśitam || 25.17 [554]
muhūrtam api saprajñaḥ paṇḍitāṁ paryupāsate |
sa vai dharmaṁ vijānāti samyaksaṁbuddhadeśitam || 25.18 [555]
ekam arthapadaṁ proktaṁ paṇḍitasyārthakārakam |
bālasya tu na ktyāya syāt sarvaṁ buddhabhāṣitam || 25.19 [556]
bālaḥ padasahasreṇa padam ekaṁ na budhyate |
padenaikena medhāvī padānāṁ vindate śatam || 25.20 [557]
amitraḥ paṇḍitaḥ śreyāṁ na tu bālo 'nukampakaḥ |
bālo 'nukampamāno hi narakān upakarṣati || 25.21 [558]
yo jānīyād ahaṁ bāla iti bālaḥ sa paṇḍitaḥ |
bālaḥ paṇḍitamānī tu bāla eva nirucyate || 25.22 [559]
yac ca bālaḥ praśaṁseta yac ca nindeta paṇḍitaḥ |
nindā tu paṇḍitāc chreṣṭhā na tu bālāt praśaṁsanā || 25.23 [560]
bālaṁ na paśyec chṇuyān na ca no tena saṁvaset |
duḥkho bālair hi saṁvāso hy amitreṇaiva sarvaśaḥ |
dhīrais tu sukhasaṁvāso jñātīnām iva saṁgramaḥ || 25.24 [561]
dhīraṁ prājñaṁ niṣeveta śīlavantaṁ bahuśrutam |
dhaureyaṁ javasaṁpannaṁ candraṁ tārāgaṇā iva || 25.25 [562]
|| mitravargaḥ 25 || ||