SN 5.4 Vijayāsuttaṁ



right click to download mp3

165. Evaṁ me sutaṁ:
ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.

Atha kho Vijayā bhikkhunī, pubbaṇhasamayaṁ nivāsetvā, pattacīvaram-ādāya, Sāvatthiṁ piṇḍāya pāvisi. Sāvatthiyaṁ piṇḍāya caritvā, pacchābhattaṁ piṇḍapātapaṭikkantā, yena Andhavanaṁ tenupasaṅkami divāvihārāya, Andhavanaṁ ajjhogahetvā, aññatarasmiṁ ChS, Thai, PTS: pubbaṇhasamayaṁ nivāsetvā ... pe [PTS: pa]... aññatarasmiṁ, etc. This is written out in BJT and would have been filled in by the recitor anyway. The ellipsis occurs in ChS in all discourses from the fourth to the ninth. rukkhamūle divāvihāraṁ nisīdi.

Atha kho Māro Pāpimā Vijayāya bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo, samādhimhā Thai: bhayaṁ .pe. samādimhā. cāvetukāmo, yena Vijayā bhikkhunī tenupasaṅkami, upasaṅkamitvā Vijayaṁ bhikkhuniṁ gāthāya ajjhabhāsi:

⏑⏑−−¦−⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− bhavipulā
“Daharā tvaṁ rūpavatī, ahañ-ca daharo susu,

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Pañcaṅgikena turiyena, eh' Ayye 'bhiramāmase.” ti Thai: -bhiramāmhase; alternative spelling.

Atha kho Vijayāya bhikkhuniyā etad-ahosi: “Ko nu khvāyaṁ manusso vā amanusso vā gāthaṁ bhāsatī?” ti Atha kho Vijayāya bhikkhuniyā etad-ahosi: “Māro kho ayaṁ Pāpimā mama bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo, samādhimhā cāvetukāmo, gāthaṁ Thai: pāpimā .pe. gāthaṁ. bhāsatī.” ti

Atha kho Vijayā bhikkhunī: Māro ayaṁ Pāpimā iti viditvā, Māraṁ Pāpimantaṁ gāthāhi paccabhāsi:

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
“Rūpā saddā rasā gandhā Thai: gandhā rasā, reversing the normal order. phoṭṭhabbā ca manoramā,

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Niyyātayāmi tuyheva, Māra nāhaṁ tĕnatthikā. Thai: Māra na hi tena atthikā; giving a 9-syllable line; PTS: nāhaṁ hi tena atthikā.

⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Iminā pūtikāyena, bhindanena PTS: bhindarena? pabhaṅgunā,

−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Aṭṭīyāmi Thai, PTS: aṭṭiyāmi. harāyāmi, kāmataṇhā samūhatā.

−⏑−−¦⏑−−−¦¦−⏑⏑−¦⏑−⏑−
Ye ca rūpūpagā sattā, ye ca arūpaṭhāyino, BJT: aruppaṭhayino; PTS: āruppaṭhayino (but arūpaṭhāyino in 5.6 below); ChS: arūpaṭṭhāyino, single -- is to give the correct cadence; Thai: arūpabhāgino.

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Yā ca santā samāpatti: sabbattha vihato tamo.” ti

Atha kho Māro Pāpimā: “Jānāti maṁ Vijayā bhikkhunī!” ti dukkhī dummano tatthevantaradhāyī ti.