[I. Paṭhamadesanā]

[6: Yassa Desetutīrentaṁ] These titles written between square brackets are added by the present editor to help outline the story. Here and at the end of this bhāṇavāraṁ ChS writes: Pañcavaggiyakathā, but none of the other editions know of this end-title.

Atha kho Bhagavato etad-ahosi: “Kassa nu kho ahaṁ paṭhamaṁ Dhammaṁ deseyyaṁ? Ko imaṁ Dhammaṁ khippam-eva ājānissatī?” ti

Atha kho Bhagavato etad-ahosi: “Ayaṁ kho Āḷāro Kālāmo paṇḍito byatto BJT, PTS: vyatto, here and elsewhere, showing the v/b alternation found in the texts.. medhāvī, dīgharattaṁ apparajakkhajātiko. Yan-nūnāhaṁ Āḷārassa Kālāmassa paṭhamaṁ Dhammaṁ deseyyaṁ? So imaṁ Dhammaṁ khippam-eva ājānissatī.” ti

Atha kho antarahitā devatā Thai: devatā antarahitā, also below, reversed order but same meaning. Bhagavato ārocesi: “Sattāhakālaṅkato BJT, Thai: -kālakato, throughout, alternate spelling. Bhante Āḷāro Kālāmo,” ti Bhagavato pi kho ñāṇaṁ udapādi: “Sattāhakālaṅkato Āḷāro Kālāmo.” ti

Atha kho Bhagavato etad-ahosi: “Mahājāniyo kho Āḷāro Kālāmo, sace hi so imaṁ Dhammaṁ suṇeyya khippam-eva ājāneyyā.” ti

Atha kho Bhagavato etad-ahosi: “Kassa nu kho ahaṁ paṭhamaṁ Dhammaṁ deseyyaṁ? Ko imaṁ Dhammaṁ khippam-eva ājānissatī?” ti

Atha kho Bhagavato etad-ahosi: “Ayaṁ kho Uddako Rāmaputto paṇḍito byatto medhāvī, dīgharattaṁ apparajakkhajātiko. Yan-nūnāhaṁ Uddakassa Rāmaputtassa paṭhamaṁ Dhammaṁ deseyyaṁ? So imaṁ Dhammaṁ khippam-eva ājānissatī.” ti

Atha kho antarahitā devatā Bhagavato ārocesi: “Abhidosakālaṅkato Bhante Uddako Rāmaputto,” ti Bhagavato pi kho ñāṇaṁ udapādi: “Abhidosakālaṅkato Uddako Rāmaputto.” ti

Atha kho Bhagavato etad-ahosi: “Mahājāniyo kho Uddako Rāmaputto, sace hi so imaṁ Dhammaṁ suṇeyya khippam-eva ājāneyyā.” ti

Atha kho Bhagavato etad-ahosi: “Kassa nu kho ahaṁ paṭhamaṁ Dhammaṁ deseyyaṁ? Ko imaṁ Dhammaṁ khippam-eva ājānissatī?” ti

Atha kho Bhagavato etad-ahosi: “Bahūpakārā BJT, ChS: Bahu-; both forms are allowable in Pāḷi sandhi formation. kho me pañcavaggiyā bhikkhū, ye maṁ padhānapahitattaṁ upaṭṭhahiṁsu. Yan-nūnāhaṁ pañcavaggiyānaṁ bhikkhūnaṁ paṭhamaṁ Dhammaṁ deseyyan?”-ti Atha kho Bhagavato etad-ahosi: “Kahaṁ nu kho etarahi pañcavaggiyā bhikkhū viharantī?” ti Addasā kho Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū Bārāṇasiyaṁ viharante Isipatane Migadāye.

Atha kho Bhagavā Uruvelāyaṁ yathābhirantaṁ viharitvā, yena Bārāṇasī tena cārikaṁ pakkāmi.