Ttīyo 'dhyāyaḥ [samavtta]

 

18: Dhtiḥ [aṣṭadaśākṣarā] V, S: Atha Dhtau.

[Kusumitalatāvellitā]

−−−−−,⏑⏑⏑⏑⏑−,−⏑−−⏑−−
syād-bhūtartvaś-vaiḥ kusumitalatāvellitā mtau nayau yau Note that this metre is very similar to Mandākrāntā in the previous section, but with an extra heavy syllable in the opening. || 155 || P fn: daśavasuviratir-nanau raiś-caturbhir-yutā sālasā [Sālasā, ⏑⏑⏑⏑⏑⏑−⏑−−,⏑−−⏑−−⏑−]; ChŚā calls this metre: Nārācaka; it is the same as Siṁhavikrīḍita below.

P fn: adhikaṁ darśayati nanau rau bhavetāṁ rarau tārakā [Tārakā, ⏑⏑−−⏑⏑⏑⏑−−⏑−−⏑−−⏑−]; The definition of the rule doesn't fit the example here. I have been unable to find the metre listed anywhere else to check the description. SED lists a Tārakā metre of 4 x 13 syllables, but not one of 4 x 18.

P fn: syād-bhūtartvaśvair-maubhmau viratiś-cet-siṁhaviskūrjitaṁ yau [Siṁhaviskūrjita, −−−−−,−−⏑⏑−−,−⏑−−⏑−−].

S: kathitam-iha nanau rarau ced-rarau siṁhavikrīḍitam [Siṁhavikrīḍita, ⏑⏑⏑⏑⏑⏑−⏑−−⏑−−⏑−−⏑−].

S: rsau jajau bharasaṁyutau karibāṇakhair-haranartakam (P fn: rsau jau bharasaṁyutau karibāṇakhaṁ haranartakam) (S has fn: karibāṇakhair-haranartanam) [Karivāṇakha, −⏑−⏑⏑−⏑−⏑⏑−⏑−⏑⏑−⏑−]; ChŚā calls this metre: Vibudhapriyā.

 

19: Atidhtiḥ [ūnaviṁśaty-akṣarā] V, S: Athātidhtau.

[Śārdūlavikrīḍita]

−−−⏑⏑−⏑−⏑⏑⏑−,−−⏑−−⏑−
sūryāś-vair-masajas-tatāḥ saguravaḥ śārdūlavikrīḍitam || 156 || S, Dh: rasartvaś-vair-ymau nsau raraguruyutau meghavisphūrjitā syāt [Meghavisphūrjitā, ⏑−−−−−,⏑⏑⏑⏑⏑−,−⏑−−⏑−−]; ChŚā calls this metre: Vismitā.

P fn: najabhayasā jagau ca racanā śūlikakudbhiratra sā [Śūlikakudbhiratra, ⏑⏑⏑⏑−⏑−⏑⏑⏑−−⏑⏑−⏑−⏑−].

P fn: rbhau jatau tau sagurukau yadā dig-grahac-chedabhāg-bhavati [Bhāj, −⏑−−⏑⏑⏑−⏑−,−⏑−−⏑−⏑⏑⏑]; the example doesn't fit the definition again here.

 

20: Ktiḥ [viṁśatyakṣarā] V, S: Atha Ktau.

[Suvadanā]

−−−−⏑−−,⏑⏑⏑⏑⏑⏑−,−−⏑⏑⏑−
jñeyāḥ S, Dh: jñeyā. saptāśvaṣaḍbhir-marabhanayayutā S: -yutau. bhlau gaḥ suvadanā || 157 ||

[Vtta]

−⏑−⏑−⏑−⏑−⏑−⏑−⏑−⏑−⏑−⏑,
trīrajau galau bhaved-ihedśena lakṣaṇena vttanāma This is one of the few metres defined as having a light syllable at the end of the line. || 158 || S: sabharā namylag-iti trayodaśayatir-mattebhavikrīḍitam [Mattebhavikrīḍita, ⏑⏑−,−⏑⏑−⏑−⏑⏑⏑−,−−⏑−−⏑−,].

S: sajajā bharau salagāś-ca ced-uditaṁ tadā pramadānanam [Pramadānanam, ⏑⏑−⏑−⏑⏑−⏑−⏑⏑−⏑−⏑⏑−⏑−,].

P fn: khyātā pūvaḥ suvaṁśā yadi marabhanāstadvayaṁ go guruś-ca [Suvaṁśā, −−−−⏑−−⏑⏑⏑⏑⏑−−⏑−−⏑−−].

 

21: Praktiḥ [ekaviṁśaty-akṣarā] V, S: Atha Praktau.

[Sragdharā]

−−−−⏑−−,⏑⏑⏑⏑⏑⏑−,−⏑−−⏑−−
mrau bhnau yānāṁ S, V, Dh, P fn: mrabhnair-yānāṁ. trayeṇa trimuniyatiyutā sragdharā kīrtiteyaṁ || 159 || S: bhau bhabhabhāś-ca bharau yadi kīrtiya putraka mattavilāsinīm [Mattavilāsinī, −⏑⏑−⏑⏑−⏑⏑−⏑⏑−⏑⏑−⏑⏑−⏑−].

P fn: bhavati najau hi siddhir-iti bhāj-jajajā yadi ro bhavitā [Siddhi, ⏑⏑⏑⏑−⏑−⏑⏑⏑−⏑⏑−⏑⏑−⏑(−)⏑−]; The definition doesn't fit the rule, and further the line is only 20 syllables long, so again something is amiss here.

 

22: Āktiḥ [dvāviṁśaty-akṣarā] V, S: Āktau.

[Bhadraka]

−⏑⏑−⏑−⏑⏑⏑−,⏑−⏑⏑⏑−⏑−⏑⏑⏑−
bhrau naranā ranāv-atha V: -aya, which may be a printer’s error owing to the similarity of tha and ya in Devanāgarī. gurur-digarkaviramaṁ hi S omits, which spoils the metre. bhadrakam-iti S, V, Dh, P fn: -idam [in place of -iti]. This metre is called Madraka in ChŚā. || 160 || P fn: lālityaṁ bhujagendreṇa bhāṣitam-etac-cen-masarastajanagubhiḥ [Lālitya, −−−⏑⏑−−⏑,−⏑⏑−−−⏑⏑−⏑⏑⏑⏑−].

P fn: sajatā nasau rarau gaḥ kaṇituragahayaiḥ syān-mahāsragdharākhyā [Mahāsragdharā, ⏑⏑−⏑−⏑−−⏑⏑⏑⏑⏑,⏑−−⏑−−⏑−−]; this metre is similar to Sragdharā above, but with a different opening. We might have expected the definition to run: sajatā no so bhajau...etc. with resolution of the first syllable making for the Mahā- designation.

 

23: Viktiḥ [trayoviṁśaty-akṣarā] V, S: Viktau.

[Aśvalalita]

⏑⏑⏑⏑−⏑−⏑⏑⏑−,⏑−⏑⏑⏑−⏑−⏑⏑⏑−
yad-iha najau bhajau bhjabhalagās-tad-aśvalalitaṁ S: bhajabhalag-tad-āśvalalitaṁ; Dh -āśvalalitaṁ. harārkayatimat || 161 ||

[Mattākrīḍā]

−−−−−−−−,⏑⏑⏑⏑⏑,⏑⏑⏑⏑⏑⏑⏑⏑⏑−
mattākrīḍā P fn: mattākrīḍaṁ. mau P: mo. tnau nau nalg-iti Dh: mattākrīḍā mau lau nau nlau g-iti; P fn: nlaug-iti. bhavati vasuśaradaśayatiyutā P fn: -yutam. || 162 || S: bhair-atha saptabhir-atra ktā guruṇā guruṇā ca mayūragatiḥ syāt [Mayūragati, −⏑⏑−⏑⏑−⏑⏑−⏑⏑−⏑⏑−⏑⏑−⏑⏑−−]; S writes mattamaūragatiḥ, by mistake, and spoils the metre. It is clear from the comm. that the reading should be as printed here.

 

24: Saṅktiḥ [caturviṁśaty-akṣarā] V, S: Saṅktau.

[Tanvī]

−⏑⏑−−,⏑⏑⏑⏑⏑⏑−,−⏑⏑−⏑⏑⏑⏑⏑⏑−−
bhūtamunīnair-yatir-iha bhatanāḥ sbhau bhanayāś-ca yadi bhavati tanvī|| 163 ||

 

25: Atiktiḥ [pañcaviṁśaty-akṣarā] V, S: Atiktau.

[Krauñcapadā]

−⏑⏑−−,−⏑⏑−−,⏑⏑⏑⏑⏑⏑⏑⏑,⏑⏑⏑⏑⏑⏑−
krauñcapadā bhmau sbhau nananā P fn: nananangāḥ. ngāviṣuśaravasumuniviratir-iha bhavet || 164 ||

 

26: Utktiḥ [ṣaḍviṁśatyakṣarā] V, S: Utktau.

[Bhujaṅgavijmbhita]

−−−−−−−−,⏑⏑⏑⏑⏑⏑⏑⏑⏑⏑−,⏑−⏑⏑−⏑−
vasvīśāśvac-chedopetaṁ mamatanayuganarasalagair-bhujaṅgavijmbhitam || 165 ||

[Apavāha ChŚā: Apavāhaka.

−−−⏑⏑⏑⏑⏑⏑,⏑⏑⏑⏑⏑⏑,⏑⏑⏑⏑⏑⏑,⏑⏑−−−
mo nāḥṣaṭ sagag-iti S: sag-iti, thereby leaving the rule-example one syllable short. yadi navarasarasaśarayatiyutam-apavāhākhyam Dh: navarasaśarayatiyutam-, (omitting -rasa-) which is probably a printer’s error. || 166 || V adds in brackets: iti uktādiprakaraṇam; S: iti ṣādviṁśaticchandāṁsi. ??