Pāḷi 1 [1.1] Yamaka
manopubbaṅgamā dhammā,
manoseṭṭhā manomayā,
manasā ce paduṭṭhena
bhāsati vā karoti vā,
tato naṁ dukkham anveti
cakkaṁ va vahato padaṁ.
|
Patna 1 [1.1] Jama
manopūrvvaṁgamā dhammā
manośreṣṭhā manojavā |
manasā ca praduṣṭena
bhāṣate vā karoti vā |
tato naṁ dukham anneti
cakram vā vahato padaṁ ||
|
Gāndhārī 201 [13.1] Yamaka
maṇopuvagama dhama
maṇośeṭha maṇojava
maṇasa hi praduṭheṇa
bhaṣadi va karodi va
tado ṇa duhu amedi
cako va vahaṇe pathi.
|
Udānavarga 31.23 Citta
manaḥpūrvaṅgamā dharmā
manaḥśreṣṭhā manojavāḥ |
manasā hi praduṣṭena
bhāṣate vā karoti vā |
tatas taṁ duḥkham anveti
cakraṁ vā vahataḥ padam //
|
Satyasiddhiśāstram pg 206
manasā cet praduṣṭhena
bhāṣate vā karoti vā |
tata enaṁ duḥkham anveti ||
|
Mahā-karmavibhaṅga XXV
manaḥpūrvaṅgamā dharmā
manaḥśreṣṭhā manojavāḥ
manasā cet praduṣṭena
bhāṣate vā karoti vā
tatas taṁ duḥkham anveti
cakraṁ vā vahataḥ padam
|
Pāḷi 2 [1.2] Yamaka
manopubbaṅgamā dhammā,
manoseṭṭhā manomayā,
manasā ce pasannena
bhāsati vā karoti vā,
tato naṁ sukham anveti
chāyā va anapāyinī.
|
Patna 2 [1.2] Jama
manopūrvvaṁgamā dhammā
manośreṣṭhā manojavā |
manasā ca prasannena
bhāṣate vā karoti vā |
tato naṁ sukham anneti
cchāyā vā anapāyinī ||
|
Gāndhārī 202 [13.2] Yamaka
maṇopuvagama dhama
maṇośeṭha maṇojava
maṇasa hi prasaneṇa
bhaṣadi va karodi va
tado ṇa suhu amedi
chaya va aṇukamiṇi.
|
Udānavarga 31.24 Citta
manaḥpūrvaṅgamā dharmā
manaḥśreṣṭhā manojavāḥ /
manasā hi prasannena
bhāṣate vā karoti vā |
tatas taṁ sukham anveti
cchāyā vā hy anugāminī //
|
Cittaviśuddhiprakaraṇa vs 10
manaḥpūrvaṅgamā dharmā
manaḥśreṣṭhā manojavāḥ |
manasā hi prasannena
bhāṣate vā karoti vā ||
|
Mahā-karmavibhaṅga XXV, XXXII
manaḥpūrvaṅgamā dharmā
manaḥśreṣṭhā manojavāḥ
manasā cet prasannena
bhāṣate vā karoti vā
tatas taṁ sukham anveti
chāyā vā anuyāyinī
|
Pāḷi 3 [1.3] Yamaka
akkocchi maṁ avadhi maṁ
ajini maṁ ahāsi me,
ye ca taṁ upanayhanti
veraṁ tesaṁ na sammati.
|
Patna 5 [1.5] Jama
ākrośi maṁ avadhi maṁ
ajini maṁ ahāsi me |
ye tāni upanahyanti
veraṁ tesaṁ na śāmyati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 14.9 Droha
ākrośan mām avocan mām
ajayan mām ajāpayet /
atra ye hy upanahyanti
vairaṁ teṣāṁ na śāmyati //
|
|
Kośāmbakavastu II 184
ākrośan mām avocan mām
ajayan mām ahāpayan |
atra ye upanahyanti
vairaṁ teṣāṁ na śāmyati ||
|
Pāḷi 4 [1.4] Yamaka
akkocchi maṁ avadhi maṁ
ajini maṁ ahāsi me,
ye taṁ na upanayhanti
veraṁ tesūpasammati.
|
Patna 6 [1.6] Jama
ākrośi maṁ avadhi maṁ
ajini maṁ ahāsi me |
ye tāni nopanahyanti
veraṁ tesaṁ upaśāmyati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 14.10 Droha
ākrośan mām avocan mām
ajayan mām ajāpayet /
atra ye nopanahyanti
vairaṁ teṣāṁ praśāmyati //
|
|
Kośāmbakavastu II 184
ākrośan mām avocan mām
ajayan mām ahāpayan |
atra ye nopanahyanti
vairaṁ teṣāṁ praśāmyati ||
|
Pāḷi 5 [1.5] Yamaka
na hi verena verāni
sammantīdha kudācanaṁ,
averena ca sammanti,
esa dhammo sanantano.
|
Patna 253 [14.15] Khānti
na hi vereṇa verāṇi
śāmantīha kadācanaṁ |
avereṇa tu śāmaṁti
esa dhaṁmo sanātano ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 14.11 Droha
na hi vaireṇa vairāṇi
śāmyantīha kadā cana |
kṣāntyā vairāṇi śāmyanti
eṣa dharmaḥ sanātanaḥ //
|
|
Kośāmbakavastu II 184
na hi vaireṇa vairāṇi
śāmyantīha kadācana |
kṣāntyā vairāṇi śāmyanti
eṣa dharmaḥ sanātanaḥ ||
|
Pāḷi 6 [1.6] Yamaka
pare ca na vijānanti
mayam ettha yamāmase,
ye ca tattha vijānanti
tato sammanti medhagā.
|
Patna 254 [14.16] Khānti
pare ca na vijānaṁti
vayam ettha jayāmatha |
ye ca tattha vijānaṁti
tato śāṁmaṁti medhakā ||
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
|
Kośāmbakavastu II 183
pare 'tra na vijānanti
vayam atrodyamāmahe |
atra ye tu vijānanti
teṣāṁ śāmyanti medhakāḥ ||
|
Pāḷi 7 [1.7] Yamaka
subhānupassiṁ viharantaṁ
indriyesu asaṁvutaṁ,
bhojanamhi amattaññuṁ,
kusītaṁ hīnavīriyaṁ,
taṁ ve pasahati māro
vāto rukkhaṁ va dubbalaṁ.
|
Patna 7 [1.7] Jama
śubhā 'nupaśśiṁ viharantaṁ
indriyesu asaṁvtaṁ |
bhojanamhi amāttaṁñū
kuśīdaṁ hīnavīriyaṁ ||
taṁ ve prasahate māro
vāto rukkham va dubbalaṁ |
|
Gāndhārī 217 [13.17] Yamaka
śuhaṇupaśi viharadu
idrieṣu asavudu
bhoyaṇasa amatraño
kusidu hiṇaviryava
ta gu prasahadi raku
vadu rakhkṣa ba drubala.
|
Udānavarga 29.15 Yuga
śubhānudarśinaṁ nityam
indriyaiś cāpy asaṁvtam /
bhojane cāpy amātrajñaṁ
hīnaṁ jāgarikāsu ca |
taṁ vai prasahate rāgo
vāto vkṣam ivābalam //
|
Pāḷi 8 [1.8] Yamaka
asubhānupassiṁ viharantaṁ
indriyesu susaṁvutaṁ,
bhojanamhi ca mattaññuṁ,
saddhaṁ āraddhavīriyaṁ,
taṁ ve nappasahati māro
vāto selaṁ va pabbataṁ.
|
Patna 8 [1.8] Jama
aśubhānupaśśiṁ viharantaṁ
indriyeṣu susaṁvtaṁ ||
bhojanamhi ca mā. . .
. . .ddhaṁ āraddhavīriyaṁ |
taṁ ve na prasahate māro
vāto śelaṁ va parvvataṁ ||
|
Gāndhārī 218 [13.18] Yamaka
aśuhaṇupaśi viharadu
idrieṣu sisavudu
bhoyaṇasa ya matraño
ṣadhu aradhaviryava
ta gu na prasahadi raku
vadu śela va parvada.
|
Udānavarga 29.16 Yuga
aśubhānudarśinaṁ nityam
indriyaiś ca susaṁvtam /
bhojane cāpi mātrajñaṁ
yuktaṁ jāgarikāsu ca |
taṁ na prasahate rāgo
vātaḥ śailam iva sthiram //
|
Pāḷi 9 [1.9] Yamaka
anikkasāvo kāsāvaṁ
yo vatthaṁ paridahessati,
apeto damasaccena
na so kāsāvam arahati.
|
Patna 94 [6.11] Śoka
anikkaṣāyo kāṣāyaṁ
yo vastaṁ paridhehiti |
apeto damasaccena
na so kāṣāyam arihati ||
|
Gāndhārī 192 [12.11] Thera
anikaṣayu kaṣaya
yo vastra parihasidi
avedu damasoraca
na so kaṣaya arahadi.
|
Udānavarga 29.7 Yuga
aniṣkaṣāyaḥ kāṣāyaṁ
yo vastraṁ paridhāsyati |
apetadamasauratyo
nāsau kāṣāyam arhati ||
|
Pāḷi 10 [1.10] Yamaka
yo ca vantakasāvassa
sīlesu susamāhito,
upeto damasaccena
sa ve kāsāvam arahati.
|
Patna 95 [6.12] Śoka
yo tu vāntakaṣāyassa
śīlehi susamāhito |
upeto damasaccena
sa ve kāṣāyam arihati ||
|
Gāndhārī 193 [12.12] Thera
yo du vadakaṣayu
śileṣu susamahidu
uvedu damasoraca
so du kaṣaya arahadi.
|
Udānavarga 29.8 Yuga
yas tu vāntakaṣāyaḥ syāc
chīleṣu susamāhitaḥ /
upetadamasauratyaḥ
sa vai kāṣāyam arhati //
|
Pāḷi 11 [1.11] Yamaka
asāre sāramatino
sāre cāsāradassino,
te sāraṁ nādhigacchanti
micchāsaṅkappagocarā.
|
Patna 171 [10.15] Mala
asāre sāramatino
sāre cā 'sārasaṁñino |
te sāran nādhigacchanti
micchasaṁkappagocarā ||
|
Gāndhārī 213 [13.13] Yamaka
asari saravadiṇo
sari asaradaśiṇo
te sara nadhikachadi
michasaggapagoyara.
|
Udānavarga 29.3 Yuga
asāre sāramatayaḥ
sāre cāsārasaṁjñinaḥ /
te sāraṁ nādhigacchanti
mithyāsaṁkalpagocarāḥ //
|
Pāḷi 12 [1.12] Yamaka
sārañ ca sārato ñatvā
asārañ ca asārato,
te sāraṁ adhigacchanti
sammāsaṅkappagocarā.
|
Patna 172 [10.16] Mala
sārañ ca sārato ññāttā
asārañ ca asārato |
te sāram adhigacchanti
saṁmasaṁkappagocarā ||
|
Gāndhārī 214 [13.14] Yamaka
sara du saradu ñatva
asara ji asarado
te sara adhikachadi
samesagapagoyara.
|
Udānavarga 29.4 Yuga
sāraṁ tu sārato jñātvā
hy asāraṁ cāpy asārataḥ /
te sāram adhigacchanti
samyaksaṁkalpagocarāḥ //
|
Pāḷi 13 [1.13] Yamaka
yathā agāraṁ ducchannaṁ
vuṭṭhī samativijjhati,
evaṁ abhāvitaṁ cittaṁ
rāgo samativijjhati.
|
Patna 351 [19.10] Citta
yathā agāraṁ ducchannaṁ
vaṭṭhī samitivijjhati |
evaṁ abhāvitaṁ cittaṁ
rāgo samitivijjhati ||
|
Gāndhārī 219 [13.19] Yamaka
yadha akara druchana
vuṭhi samadibhinadi
emu arakṣida cata
raku samadibhinadi.
|
Udānavarga 31.11 Citta
yathā hy agāraṁ ducchannaṁ
vṣṭiḥ samatibhindati |
evaṁ hy abhāvitaṁ cittaṁ
rāgaḥ samatibhindati //
|
Pāḷi 14 [1.14] Yamaka
yathā agāraṁ succhannaṁ
vuṭṭhī na samativijjhati,
evaṁ subhāvitaṁ cittaṁ
rāgo na samativijjhati.
|
Patna 352 [19.11] Citta
yathā agāraṁ succhannaṁ
vaṭṭhī na samitivijjhati |
evaṁ subhāvitaṁ cittaṁ
rāgo na samitivijjhati ||
|
Gāndhārī 220 [13.20] Yamaka
yadha akara suchana
vuṭhi na samadibhinadi
emu surakṣida cita
raku na samadibhinadi.
|
Udānavarga 31.17 Citta
yathā hy agāraṁ succhannaṁ
vṣṭir na vyatibhindati |
evaṁ subhāvitaṁ cittaṁ
rāgo na vyatibhindati //
|
Pāḷi 15 [1.15] Yamaka
idha socati pecca socati,
pāpakārī ubhayattha socati,
so socati so vihaññati
disvā kammakiliṭṭham attano.
|
Patna 3 [1.3] Jama
iha śocati precca śocati
pāpakammo ubhayattha śocati |
so śocati so vihaṁnyati
dṣṭā kammakileśam āttano ||
|
Gāndhārī 205 [13.5] Yamaka
idha śoyadi preca śoyadi
pavakamu duhayatra śoyadi
so śoyadi so vihañadi
diṣpa kamu kiliṭha atvaṇo.
|
Udānavarga 28.34 Pāpa
iha śocati pretya śocati
pāpakarmā hy ubhayatra śocati |
sa hi śocati sa praśocati
dṣṭvā karma hi kliṣṭam ātmanaḥ //
|
Pāḷi 16 [1.16] Yamaka
idha modati pecca modati,
katapuñño ubhayattha modati,
so modati so pamodati
disvā kammavisuddhim attano.
|
Patna 4 [1.4] Jama
iha nandati precca nandati
katapuṁño ubhayattha nandati |
so nandati . . . . . .dati
dṣṭā kammaviśuddhim āttano ||
|
Gāndhārī 206 [13.6] Yamaka
idha nanadi preca nanadi
puñakamo duhayatra nanadi
so nanadi so pramodadi
diṣpa kamu viśudhu atvaṇo.
|
Udānavarga 28.35 Pāpa
iha nandati pretya nandati
ktapuṇyo hy ubhayatra nandati |
sa hi nandati sa pramodate
dṣṭvā karma hi viśuddham ātmanaḥ //
|
Pāḷi 17 [1.17] Yamaka
idha tappati pecca tappati,
pāpakārī ubhayattha tappati,
pāpaṁ me katan ti tappati,
bhiyyo tappati duggatiṁ gato.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 18 [1.18] Yamaka
idha nandati pecca nandati,
katapuñño ubhayattha nandati,
puññaṁ me katan ti nandati,
bhiyyo nandati suggatiṁ gato.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 19 [1.19] Yamaka
bahum pi ce sahitaṁ bhāsamāno,
na takkaro hoti naro pamatto,
gopo va gāvo gaṇayaṁ paresaṁ,
na bhāgavā sāmaññassa hoti.
|
Patna 290 [16.13] Vācā
bahuṁ pi ce sahitaṁ bhāṣamāno
na takkaro hoti naro pramatto |
gopo va gāvo gaṇayaṁ paresaṁ
na bhāgavā śāmaṇṇassa hoti ||
|
Gāndhārī 190 [12.9] Thera
baho bi ida sahida bhaṣamaṇa
na takaru bhodi naru pramatu
govo va gaü gaṇaü pareṣa
na bhakava ṣamañathasa bhodi.
|
Udānavarga 4.22 Apramāda
subahv apīha sahitaṁ bhāṣamāṇo
na tatkaro bhavati naraḥ pramattaḥ /
gopaiva gāḥ saṁgaṇayaṁ pareṣāṁ
na bhāgavāṁ cchrāmaṇyārthasya bhavati //
|
Pāḷi 20 [1.20] Yamaka
appam pi ce sahitaṁ bhāsamāno,
dhammassa hoti anudhammacārī,
rāgañ ca dosañ ca pahāya mohaṁ,
sammappajāno suvimuttacitto,
anupādiyāno idha vā huraṁ vā,
sa bhāgavā sāmaññassa hoti.
|
Patna 291 [16.14] Vācā
appaṁ pi ce sahitaṁ bhāṣamāno
dhammassa hoti anudhammacārī |
rāgaṁ ca doṣaṁ ca prahāya mohaṁ
vimuttacitto akhilo akaṁcho |
anupādiyāno iha vā hure vā
sa bhāgavā śāmannassa hoti ||
|
Gāndhārī 191 [12.10] Thera
apa bi ida sahida bhaṣamaṇa
dhamasa bhodi aṇudhamacari
aṇuvadiaṇu idha va horo va
so bhakava ṣamañathasa bhodi.
|
Udānavarga 4.23 Apramāda
alpam api cet sahitaṁ bhāṣamāṇo
dharmasya bhavati hy anudharmacārī |
rāgaṁ ca doṣaṁ ca tathaiva mohaṁ
prahāya bhāgī śrāmaṇyārthasya bhavati //
|
Pāḷi 21 [2.1] Appamāda
appamādo amatapadaṁ,
pamādo maccuno padaṁ,
appamattā na mīyanti,
ye pamattā yathā matā.
|
Patna 14 [2.1] Apramāda
apramādo amatapadaṁ
pramādo maccuno padaṁ |
apramattā na mrīyanti
ye pramattā yathā matā ||
|
Gāndhārī 115 [7.6] Apramadu
apramadu amudapada
pramadu mucuṇo pada
apramata na miyadi
ye pramata yadha mudu.
|
Udānavarga 4.1 Apramāda
apramādo hy amtapadaṁ
pramādo mtyunaḥ padam /
apramattā na mriyante
ye pramattāḥ sadā mtāḥ //
|
Dharmasamuccaya 6.4
apramādo ’mtapadaṁ
pramādo mtyunaḥ padam,
apramattā na bhriyante
pramattāstu sadātmtāḥ.
|
Śarīrārthagāthā vs 16
apramādo ’mtapadaṁ
pramādo mtyunaḥ padaṁ |
apramattā na mriyante
pramattās tu sadā mtāḥ ||
|
Pāḷi 22 [2.2] Appamāda
etaṁ visesato ñatvā
appamādamhi paṇḍitā,
appamāde pamodanti,
ariyānaṁ gocare ratā.
|
Patna 15 [2.2] Apramāda
etaṁ viśeṣataṁ nyāttā
apramādamhi paṇḍitā |
apramāde pramodanti
ayirāṇāṁ gocare ratā ||
|
Gāndhārī 116 [7.7] Apramadu
eda viśeṣadha ñatva
apramadasa paṇido
apramadi pramodia
ariaṇa goyari rado.
|
Udānavarga 4.2 Apramāda
etāṁ viśeṣatāṁ jñātvā
hy apramādasya paṇḍitaḥ /
apramādaṁ pramudyeta
nityam āryaḥ svagocaram //
|
Pāḷi 23 [2.3] Appamāda
te jhāyino sātatikā,
niccaṁ daḷhaparakkamā,
phusanti dhīrā nibbānaṁ,
yogakkhemaṁ anuttaraṁ.
|
Patna 16 [2.3] Apramāda
te jhāyino sātatikā
niccaṁ dḍhaparākramā |
phusanti dhīrā nibbāṇaṁ
yogacchemaṁ anuttaraṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 4.3 Apramāda
apramattāḥ sātatikā
nityaṁ dḍhaparākramāḥ /
spśanti dhīrā nirvāṇaṁ
yogakṣemam anuttaram //
|
Pāḷi 24 [2.4] Appamāda
uṭṭhānavato satīmato,
sucikammassa nisammakārino,
saññatassa ca dhammajīvino,
appamattassa yasobhivaḍḍhati.
|
Patna 28 [2.15] Apramāda
uṭṭhāṇavato satīmato
śucikammassa niśāmmakāriṇo |
saṁyyatassa ca dhammajīvino
apramattassa yaśo 'ssa vaddhati ||
|
Gāndhārī 112 [7.3] Apramadu
uhaṇamado svadimado
suyikamasa niśamacariṇo
sañadasa hi dhamajiviṇo
apramatasa yaśidha vaḍhadi.
|
Udānavarga 4.6 Apramāda
utthānavataḥ smtātmanaḥ
śubhacittasya niśāmyacāriṇaḥ /
saṁyatasya hi dharmajīvino
hy apramattasya yaśo 'bhivardhate //
|
Pāḷi 25 [2.5] Appamāda
uṭṭhānenappamādena
saṁyamena damena ca,
dīpaṁ kayirātha medhāvī,
yaṁ ogho nābhikīrati.
|
Patna 29 [2.16] Apramāda
uṭṭhāṇenā 'pramādena
saṁyyamena damena ca |
dīpaṁ kayirātha medhāvī
yam ogho nādhipūrati ||
|
Gāndhārī 111 [7.2] Apramadu
uhaṇeṇa apramadeṇa
sañameṇa dameṇa ca
divu karodi medhavi
ya jara nabhimardadi.
|
Udānavarga 4.5 Apramāda
utthānenāpramādena
saṁyamena damena ca |
dvīpaṁ karoti medhāvī
tam ogho nābhimardati //
|
Pāḷi 26 [2.6] Appamāda
pamādam anuyuñjanti
bālā dummedhino janā,
appamādañ ca medhāvī
dhanaṁ seṭṭhaṁ va rakkhati.
|
Patna 17 [2.4] Apramāda
pramādam anuyuñjanti
bālā dummedhino janā |
apramādan tu medhāvī
dhanaṁ śreṣṭhaṁ va rakkhati ||
|
Gāndhārī 117 [7.8] Apramadu
pramada aṇuyujadi
bala drumedhiṇo jaṇa
apramada du medhavi
dhaṇa śeṭhi va rakṣadi.
|
Udānavarga 4.10 Apramāda
pramādam anuvartante
bālā durmedhaso janāḥ /
apramādaṁ tu medhāvī
dhanaṁ śreṣṭhīva rakṣati //
|
Pāḷi 27 [2.7] Appamāda
mā pamādam anuyuñjetha
mā kāmaratisanthavaṁ,
appamatto hi jhāyanto
pappoti vipulaṁ sukhaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 129 [7.20] Apramadu
apramadi pramodia
ma gamiradisabhamu
apramato hi ayadu
viśeṣa adhikachadi.
Gāndhārī 134 [7.25] Apramadu
naï pramadasamayu
aprati asavakṣayi
apramato hi jayadu
pranodi paramu sukhu.
|
Udānavarga 4.12 Apramāda
pramādaṁ nānuyujyeta
na kāmaratisaṁstavam /
apramattaḥ sadā dhyāyī
rāpnute hy acalaṁ sukham //
|
Pāḷi 28 [2.8] Appamāda
pamādaṁ appamādena
yadā nudati paṇḍito,
paññāpāsādam āruyha,
asoko sokiniṁ pajaṁ,
pabbataṭṭho va bhummaṭṭhe
dhīro bāle avekkhati.
|
Patna 19 [2.6] Apramāda
pramādam apramādena
yadā nudati paṇḍito |
praṁñāprāsādam āruyha
aśoko śokiniṁ prajāṁ |
parvvataṭṭho va bhoma 'ṭṭhe
dhīro bāle avecchati ||
|
Gāndhārī 119 [7.10] Apramadu
pramadu apramadeṇa
yadha nudadi paṇidu
prañaprasada aruśu
aśoka śoiṇo jaṇa
pravadaho va bhumaha
dhiru bala avekṣidi.
|
Udānavarga 4.4 Apramāda
pramādam apramādena
yadā nudati paṇḍitaḥ /
prajñāprāsādam āruhya
tv aśokaḥ śokinīṁ prajām |
parvatasthaiva bhūmisthāṁ
dhīro bālān avekṣate //
|
Pāḷi 29 [2.9] Appamāda
appamatto pamattesu,
suttesu bahujāgaro,
abalassaṁ va sīghasso
hitvā yāti sumedhaso.
|
Patna 18 [2.5] Apramāda
apramatto pramattesu
suttesu bahujāgaro |
abalāśśam va śīghrāśśo
hettā yāti sumedhaso ||
|
Gāndhārī 118 [7.9] Apramadu
apramatu pramateṣu
suteṣu bahojagaru
avalaśa va bhadraśu
hitva yadi sumedhasu.
|
Udānavarga 19.4 Aśva
apramattaḥ pramatteṣu
supteṣu bahujāgaraḥ /
abalāśva iva bhadrāśvaṁ
hitvā yāti sumedhasam //
|
Pāḷi 30 [2.10] Appamāda
appamādena maghavā
devānaṁ seṭṭhataṁ gato,
appamādaṁ pasaṁsanti,
pamādo garahito sadā.
|
Patna
NOT FOUND
|
Gāndhārī 120 [7.11] Apramadu
apramadeṇa makavha
devaṇa samidhi gadu
apramada praśaadi
pramadu gara hidu sada.
|
Udānavarga 4.24 Apramāda
apramādaṁ praśaṁsanti
pramādo garhitaḥ sadā |
apramādena maghavāṁ
devānāṁ śreṣṭhatāṁ gataḥ //
|
Dharmasamuccaya 6.41
apramādo ’mtapadaṁ
pramādo mtyunaḥ padam |
apramādena te devāḥ
devānāṁ śreṣṭhatāṁ gatāḥ ||
|
|
Pāḷi 31 [2.11] Appamāda
appamādarato bhikkhu,
pamāde bhayadassivā,
saṁyojanaṁ aṇuṁ thūlaṁ
ḍahaṁ aggīva gacchati.
|
Patna 23 [2.10] Apramāda
apramādagaru bhikkhū
pramāde bhayadaṁśino
saṁyojanam aṇutthūlaṁ
dahaṁ aggīva gacchati |
|
Gāndhārī 74 [2.24] Bhikhu
apramadaradu yo bhikhu
pramadi bhayadaśima
sañoyaṇa aṇuthula
ḍahu agi va gachadi.
|
Udānavarga 4.29 Apramāda
apramādarato bhikṣuḥ
pramāde bhayadarśakaḥ /
saṁyojanam aṇusthūlaṁ
dahann agnir iva gacchati ||
|
Pāḷi 32 [2.12] Appamāda
appamādarato bhikkhu,
pamāde bhayadassivā,
abhabbo parihānāya,
nibbānasseva santike.
|
Patna 22 [2.9] Apramāda
apramādagaru bhikkhū
pramāde bhayadaṁśino |
abhavvo parihāṇāya
nibbāṇasseva santike ||
|
Gāndhārī 73 [2.23] Bhikhu
apramadaradu yo bhikhu
pramadi bhayadaśima
abhavu parihaṇaï
nivaṇaseva sadii.
|
Udānavarga 4.32 Apramāda
apramādarato bhikṣuḥ
pramāde bhayadarśakaḥ /
abhavyaḥ parihāṇāya
nirvāṇasyaiva so 'ntike //
|
Pāḷi 33 [3.1] Citta
phandanaṁ capalaṁ cittaṁ
dūrakkhaṁ dunnivārayaṁ,
ujuṁ karoti medhāvī
usukāro va tejanaṁ.
|
Patna 342 [19.1] Citta
phandanaṁ capalaṁ cittaṁ
durakkhaṁ dunnivārayaṁ |
ujjuṁ karoti medhāvī
uṣukāro va tejanā ||
|
Gāndhārī 136 [8.2] Cita
phanaṇa cavala cita
drurakṣa drunivaraṇa
u . . . . . . .
. . . . . . . . .
|
Udānavarga 31.8 Citta
spandanaṁ capalaṁ cittaṁ
durakṣyaṁ durnivāraṇam /
juṁ karoti medhāvī
iṣukāra iva tejasā ||
|
Pāḷi 34 [3.2] Citta
vārijo va thale khitto
okam okata’ ubbhato,
pariphandatidaṁ cittaṁ
māradheyyaṁ pahātave.
|
Patna 343 [19.2] Citta
vārijo va thale khitto
okamokātu ubbhato |
pariphandatimaṁ cittaṁ
māradheyaṁ prahātaye ||
|
Gāndhārī 137b [8.?] Citavaga
vario va thale kṣito
. . . . . . . .
. . . . . . . .
. . . . . . . . .
|
Udānavarga 31.2 Citta
vārijo vā sthale kṣipta
okād oghāt samuddhtaḥ /
parispandati vai cittaṁ
māradheyaṁ prahātavai ||
|
Pāḷi 35 [3.3] Citta
dunniggahassa lahuno
yatthakāmanipātino,
cittassa damatho sādhu,
cittaṁ dantaṁ sukhāvahaṁ.
|
Patna 345 [19.4] Citta
dunniggrahassa laghuno
yatthakāmanipātino |
cittassa damatho sādhu
cittaṁ dāntaṁ sukhāvahaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 31.1 Citta
durnigrahasya laghuno
yatrakāmanipātinaḥ /
cittasya damanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham ||
|
Dharmasamuccaya 11.31
durviṣahyasya laghunā
yatra yatra nipātinaḥ |
cittasya damanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham ||
|
Śarīrārthagāthā vs 35
durnigrahasya laghuno
yatrakāmanipātinaḥ |
cittasya dāmanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham ||
|
Bodhicaryāvatārapañjika pg 52
cittasya damanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham |
|
Abhidharmakośabhāṣyam pg 27
cittasya damanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham iti |
|
Abhidharmakośavyākhyā pg 74
cittasya damanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham |
|
Prajñākaramati pg 51
cittasya damanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham iti |
|
Pāḷi 36 [3.4] Citta
sududdasaṁ sunipuṇaṁ
yatthakāmanipātinaṁ,
cittaṁ rakkhetha medhāvī,
cittaṁ guttaṁ sukhāvahaṁ.
|
Patna 346 [19.5] Citta
sududdaśaṁ sunipuṇaṁ
yatthakāmanipātinaṁ |
cittaṁ rakkheya medhāvī
tad<a>hi guttaṁ sukhāvahaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 37 [3.5] Citta
dūraṅgamaṁ ekacaraṁ
asarīraṁ guhāsayaṁ,
ye cittaṁ saññam essanti
mokkhanti mārabandhanā.
|
Patna 344 [19.3] Citta
dūraṁgamaṁ ekacaraṁ
aśarīraṁ guhāśayaṁ |
ye cittaṁ saṁyyamehinti
mokkhaṁte mārabaṁdhanā ||
|
Gāndhārī 137a [8.?] Citavaga
duragama eka
. . . . . . . .
. . . . . . . .
. . . . . . . . .
|
Udānavarga 31.8A Citta
dūraṁgamam ekacaram
aśarīraṁ guhāśayam /
ye cittaṁ damayiṣyanti
vimokṣyante mahābhayāt //
|
Abhidharmadīpa pg 120
dūraṅgamam ekacaram
aśarīraṁ guhāśayam |
ye cittaṁ damayiṣyanti
te mokṣyante mārabandhanāt ||
|
Śarīrārthagāthā vs 38
dūraṁgamam ekacaram
aśarīraṁ guhāśayaṁ |
damayati durdamaṁ cittaṁ
brāhmaṇaṁ taṁ bravīmy ahaṁ ||
|
Satyasiddhiśāstram pg 130
dūraṅgamam ekacaram
aśarīraṁ guhāśayam |
sūryasya raśmiriva cittaṁ
carati viprakīrṇataḥ ||
|
|
Pāḷi 38 [3.6] Citta
anavaṭṭhitacittassa
saddhammaṁ avijānato,
pariplavapasādassa
paññā na paripūrati.
|
Patna 335 [18.9] Dadantī
anavaṭṭhitacittassa
saddhaṁmam avijānato |
pāriplavaprasādassa
praṁñā na paripūrati ||
|
Gāndhārī 137c [8.?] Citavaga
aṇunahidacitasa
. . . . . . . .
. . . . . . . .
. . . . . . . . .
|
Udānavarga 31.28 Citta
anavasthitacittasya
saddharmam avijānataḥ |
pāriplavaprasādasya
prajñā na paripūryate //
|
Pāḷi 39 [3.7] Citta
anavassutacittassa
ananvāhatacetaso,
puññapāpapahīnassa
natthi jāgarato bhayaṁ.
|
Patna 347 [19.6] Citta
anaprāśrayamāṇassa
ananvāhatacetaso |
hettā kallāṇapāpāni nāsti jāgarato bhayaṁ ||
|
Gāndhārī 137d [8.?] Citavaga
aṇuvaṣudacitasa
. . . . . . . .
. . . . . . . .
. . . . . . . ..
|
Udānavarga 28.6 Pāpa
anavasrutacittasya
tv anunnahanacetasaḥ /
puṇyapāpaprahīṇasya
nāsti durgatito bhayam //
|
Pāḷi 40 [3.8] Citta
kumbhūpamaṁ kāyam imaṁ viditvā,
nagarūpamaṁ cittam idaṁ ṭhapetvā,
yodhetha māraṁ paññāvudhena,
jitañ ca rakkhe anivesano siyā.
|
Patna 350 [19.9] Citta
kuṁbhopamaṁ kāyam imaṁ vidittā
nagaropamaṁ cittam adhiṣṭhihittā |
yodheya māraṁ praṁñāyudhena
jitaṁ ca rakkhe aniveśano siyā ||
|
Gāndhārī 138b. [8.?] Cita
kummovamu kaya . .
. . . . . . . .
. . . . . . . .
. . . . . . . ..
|
Udānavarga 31.35 Citta
kumbhopamaṁ kāyam imaṁ viditvā
nagaropamaṁ cittam adhiṣṭhitaṁ ca |
yudhyeta māraṁ prajñāyudhena
jitaṁ ca rakṣed aniveśanaḥ syāt //
|
Pāḷi 41 [3.9] Citta
aciraṁ vatayaṁ kāyo
paṭhaviṁ adhisessati,
chuddho apetaviññāṇo
niratthaṁ va kaliṅgaraṁ.
|
Patna 349 [19.8] Citta
acirā vata ayaṁ kāyo
paṭhaviṁ abhiśehiti |
chūḍo apetaviṁnyāṇo
nirātthaṁ vā kaṭiṁgaraṁ ||
|
Gāndhārī 153 [10.19] Jara
ayireṇa vadaï kayu
paḍhaï vari śaïṣadi
tuchu avakadaviñaṇa
niratha ba kaḍigḡara.
|
Udānavarga 1.35 Anitya
aciraṁ bata kāyo 'yaṁ
pthivīm adhiśeṣyate |
śunyo vyapetavijñāno
nirastaṁ vā kaḍaṅgaram //
|
|
Suvarṇavarṇāvadāna vs 4
na cirād vata kāyo ’yaṁ
pthivīm adhiśeṣyate |
śūnyo vyapeta vijñāno
nirastaṁ vā kaḍaṅgaraṁ ||
|
Pāḷi 42 [3.10] Citta
diso disaṁ yantaṁ kayirā
verī vā pana verinaṁ
micchāpaṇihitaṁ cittaṁ
pāpiyo naṁ tato kare.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 31.9 Citta
na dveṣī dveṣiṇaḥ kuryād vairī vā vairiṇo hitam /
mithyāpraṇihitaṁ cittaṁ
yat kuryād ātmanātmanaḥ //
|
Pāḷi 43 [3.11] Citta
na taṁ mātā pitā kayirā
aññe vā pi ca ñātakā
sammāpaṇihitaṁ cittaṁ
seyyaso naṁ tato kare.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 31.10 Citta
na taṁ mātā pitā vāpi
kuryāj jñātis tathāparaḥ /
samyakpraṇihitaṁ cittaṁ
yat kuryād dhitam ātmanaḥ //
|
Pāḷi 44 [4.1] Puppha
ko imaṁ paṭhaviṁ vicessati
yamalokañ ca imaṁ sadevakaṁ.
ko dhammapadaṁ sudesitaṁ,
kusalo puppham ivappacessati.
|
Patna 131 [8.11] Puṣpa
ko imaṁ paṭhaviṁ vijehiti
yamalokaṁ va imaṁ sadevakaṁ |
ko dhammapade sudeśite
kuśalo puṣpam iva prajehiti |
|
Gāndhārī 301 [18.12] [Puṣpa]
. . . . . . . .
yamaloka ji ida sadevaka
ko dhamapada sudeśida
kuśala puṣa viva payeṣidi.
|
Udānavarga 18.1 Puṣpa
ka imāṁ pthivīṁ vijeṣyate
yamalokaṁ ca tathā sadevakam /
ko dharmapadaṁ sudeśitaṁ
kuśalaḥ puṣpam iva praceṣyate //
|
Pāḷi 45 [4.2] Puppha
sekho paṭhaviṁ vicessati
yamalokañ ca imaṁ sadevakaṁ.
sekho dhammapadaṁ sudesitaṁ,
kusalo puppham ivappacessati.
|
Patna 132 [8.12] Puṣpa
śekho paṭhaviṁ vijehiti
yamalokaṁ va imaṁ sadevakaṁ |
so dhammapade sudeśite
kuśalo puṣpam iva prajehiti ||
|
Gāndhārī 302 [18.13] [Puṣpa]
budhu pradha . . . ṣidi
yamaloka ji ida sadevaka
budhu dhamapada sudeśida
kuśala puṣa viva payiṣidi.
|
Udānavarga 18.2 Puṣpa
śaikṣaḥ pthivīṁ vijeṣyate
yamalokaṁ ca tathā sadevakam /
sa hi dharmapadaṁ sudeśitaṁ
uśalaḥ puṣpam iva praceṣyate //
|
Pāḷi 46 [4.3] Puppha
pheṇūpamaṁ kāyam imaṁ viditvā,
marīcidhammaṁ abhisambudhāno,
chetvāna mārassa papupphakāni,
adassanaṁ maccurājassa gacche.
|
Patna 134 [8.14] Puṣpa
phenopamaṁ lokam imaṁ vidittā
marīcidhammaṁ abhisaṁbudhānāṁ|
chettāna mārassa prapuṣpakāni
addaṁśanaṁ maccurājassa gacche ||
|
Gāndhārī 300 [18.11] [Puṣpa]
pheṇovamu kayam ida viditva
mariyi . . . . . . . bhudaï
chetvaṇa marasa pa<pa>vuṣeaṇa
a . . . . . . .
|
Udānavarga 18.18 Puṣpa
phenopamaṁ kāyam imaṁ viditvā
marīcidharmaṁ paribudhya caiva |
chitveha mārasya tu puṣpakāṇi
tv adarśanaṁ mtyurājasya gacchet //
|
Pāḷi 47 [4.4] Puppha
pupphāni heva pacinantaṁ
byāsattamanasaṁ naraṁ,
suttaṁ gāmaṁ mahogho va
maccu ādāya gacchati.
|
Patna 128 [8.8] Puṣpa
puṣpāṇi heva pracinantaṁ
vyāsattamanasaṁ naraṁ |
suttaṁ ggrāmaṁ mahogho vā
maccu r ādāya gacchati ||
|
Gāndhārī 294 [18.5] [Puṣpa]
puṣaṇi yeva payiṇadu
vasitamaṇasa nara
sutu gamu mahoho va
ada . . . . . . .
|
Udānavarga 18.14 Puṣpa
puṣpāṇy eva pracinvantaṁ
vyāsaktamanasaṁ naram /
suptaṁ grāmaṁ mahaughaiva
mtyur ādāya gacchati //
|
Pāḷi 48 [4.5] Puppha
pupphāni heva pacinantaṁ
byāsattamanasaṁ naraṁ,
atittaṁ yeva kāmesu
antako kurute vasaṁ.
|
Patna 129 [8.9] Puṣpa
puṣpāṇi heva pracinantaṁ
vyāsattamanasaṁ naraṁ |
asaṁpunnesu kāmesu
antako kurute vaśe ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 18.15 Puṣpa
puṣpāṇy eva pracinvantaṁ
vyāsaktamanasaṁ naram /
atptam eva kāmeṣu
tv antakaḥ kurute vaśam //
|
Mahābhārata 12.169.17
taṁ putrapaśusaṁmattaṁ
vyāsaktamanasaṁ naram |
suptaṁ vyāghraṁ mahaugho vā
mtyur ādāya gacchati ||
|
|
Pāḷi 49 [4.6] Puppha
yathā pi bhamaro pupphaṁ
vaṇṇagandhaṁ aheṭhayaṁ
paḷeti rasam ādāya,
evaṁ gāme munī care.
|
Patna 127 [8.7] Puṣpa
yathā pi bhramaro puṣpā
vannagandham aheḍayaṁ |
praḍeti rasam ādāya
evaṁ ggrāme munī care ||
|
Gāndhārī 292 [18.3] [Puṣpa]
yatha vi bhamaru puṣpa
vaṇagana aheḍaï
paridi rasam adaï
emu gami muṇi cara.
|
Udānavarga 18.8 Puṣpa
yathāpi bhramaraḥ puṣpād
varṇagandhāv aheṭhayan |
paraiti rasam ādāya
tathā grāmāṁmuniś caret //
|
Prātimokṣasūtram (Mā-L), concl. vs 5
yathā hi bhramaro puṇyaṁ
varṇagandham aheṭhayaṁ |
paraiti rasam ādāya
evaṁ grāme muniś caret ||
|
Prātimokṣasūtram (Mā), concl. vs 5
yathāhi bhramaro puṣpam
vaṇṇagandhagaheṇyaṁ |
paraiti rasam ādāya
evaṁ grāme muniś caret ||
|
Pāḷi 50 [4.7] Puppha
na paresaṁ vilomāni,
na paresaṁ katākataṁ,
attano va avekkheyya
katāni akatāni ca.
|
Patna 309 [17.4] Ātta
na paresaṁ vilomāni
na paresaṁ katā 'kataṁ |
āttanā ye aveccheyā
katāni akatāni ca ||
|
Gāndhārī 271 [16.13] [Prakiṇakavaga?]
na pareṣa vilomaṇi
na pareṣa kidakida
atvaṇo i samikṣea
samaṇi viṣamaṇi ca.
|
Udānavarga 18.9 Puṣpa
na pareṣāṁ vilomāni
na pareṣāṁ ktāktam /
ātmanas tu samīkṣeta
samāni viṣamāni ca ||
|
Prātimokṣasūtram (Mā-L), concl. vs 6
na pareṣāṁ vilomāni
na pareṣāṁ ktāktaṁ |
ātmano tu samīkṣeta
ktāny aktāni ca ||
|
Prātimokṣasūtram (Mā), concl. vs 6
na pareṣāṁ vilomāni
na pareṣāṁ ktāktam |
ātmanas tu samīkṣet
ktānyaktāni ca ||
|
Pāḷi 51 [4.8] Puppha
yathā pi ruciraṁ pupphaṁ
vaṇṇavantaṁ agandhakaṁ,
evaṁ subhāsitā vācā
aphalā hoti akubbato.
|
Patna 125 [8.5] Puṣpa
yathā pi ruciraṁ puṣpaṁ
vannavantaṁ agandhakaṁ |
evaṁ subhāṣitā vācā
aphalā hoti akurvvato ||
|
Gāndhārī 290 [18.1] [Puṣpa]
yatha vi ruyida puṣu
vaṇamada aganaa
emu subhaṣida vaya
aphala . . akuvadu.
|
Udānavarga 18.6 Puṣpa
yathāpi ruciraṁ puṣpaṁ
varṇavat syād agandhavat /
evaṁ subhāṣitā vācā
niṣphalāsāv akurvataḥ //
|
Pāḷi 52 [4.9] Puppha
yathā pi ruciraṁ pupphaṁ
vaṇṇavantaṁ sagandhakaṁ,
evaṁ subhāsitā vācā
saphalā hoti pakubbato.
|
Patna 126 [8.6] Puṣpa
yathā pi ruciraṁ puṣpaṁ
vannavantaṁ sagaṁdhakaṁ |
evaṁ subhāṣitā vācā
saphalā hoti kurvvato ||
|
Gāndhārī 291 [18.2] [Puṣpa]
yatha vi ruyida puṣu
vaṇamada saganaa
emu subhaṣida vaya
saphala bhodi kuvadu.
|
Udānavarga 18.7 Puṣpa
yathāpi ruciraṁ puṣpaṁ
varṇavat syād sugandhavat /
evaṁ subhāṣitā vācā
aphalā bhavati kurvataḥ //
|
Pāḷi 53 [4.10] Puppha
yathā pi puppharāsimhā
kayirā mālāguṇe bahū,
evaṁ jātena maccena
kattabbaṁ kusalaṁ bahuṁ.
|
Patna 130 [8.10] Puṣpa
yathā pi puṣparāśimhā
kayirā mālāguṇe bahū |
evaṁ jātena māccena
kātavvaṁ kuśalaṁ bahuṁ |
|
Gāndhārī 293 [18.4] [Puṣpa]
yada vi puṣparaśisa
kuya malaguṇa baho
emu jadeṇa maceṇa
katavi . . . . ..
|
Udānavarga 18.10 Puṣpa
yathāpi puṣparāśibhyaḥ
kuryān mālāguṇāṁ bahūn /
evaṁ jātena martyena
kartavyaṁ kuśalaṁ bahu ||
|
Pāḷi 54 [4.11] Puppha
na pupphagandho paṭivātameti,
na candanaṁ tagaramallikā vā,
satañ ca gandho paṭivātam eti,
sabbā disā sappuriso pavāyati.
|
Patna 121 [8.1] Puṣpa
na puṣpagandho paṭivātam eti
na candanaṁ tagaraṁ vāhlikaṁ vā |
satān tu gandho paṭivātam eti
sabbā diśā sappuruṣo pravāti ||
|
Gāndhārī 295 [18.6] [Puṣpa]
. . . . pradivada vayadi
na malia takara canaṇa va
sadaṇa gano pradivada vaeēdi
sarva diśa sapuruṣo padaïdi.
|
Udānavarga 6.16 Śīla
na puṣpagandhaḥ prativātam eti
na vāhnijāt tagarac candanād vā |
satāṁ tu gandhaḥ prativātam eti
sarvā diśaḥ satpuruṣaḥ pravāti ||
|
Pāḷi 55 [4.12] Puppha
candanaṁ tagaraṁ vā pi,
uppalaṁ atha vassikī,
etesaṁ gandhajātānaṁ
sīlagandho anuttaro.
|
Patna 122 [8.2] Puṣpa
candanaṁ tagaraṁ cāpi
uppalaṁ atha vāśśikiṁ |
etesāṁ gandhajātānāṁ
śīlagandho anuttaro ||
|
Gāndhārī 296 [18.7] [Puṣpa]
. . . . . . ya vi
. . . . . . . .
. . . ganajadaṇa
śilagano ivutama.
|
Udānavarga 6.17 Śīla
tagarāc candanāc cāpi
vārṣikāyās tathotpalāt | etebhyo gandhajātebhyaḥ
śīlagandhas tv anuttaraḥ ||
|
Pāḷi 56 [4.13] Puppha
appamatto ayaṁ gandho
yāyaṁ tagaracandanī,
yo ca sīlavataṁ gandho
vāti devesu uttamo.
|
Patna 123 [8.3] Puṣpa
appāmātro ayaṁ gaṁdho
yoyaṁ tagaracandane |
yo tu śīlavatāṁ gandho
vāti devesu uttamo ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 6.18 Śīla
alpamātro hy ayaṁ gandho
yo 'yaṁ tagaracandanāt |
yas tu śīlavatāṁ gandho
vāti deveṣv apīha saḥ ||
|
Pāḷi 57 [4.14] Puppha
tesaṁ sampannasīlānaṁ
appamādavihārinaṁ
sammad aññāvimuttānaṁ,
māro maggaṁ na vindati.
|
Patna 124 [8.4] Puṣpa
tesāṁ sampannaśīlānāṁ
apramādavihāriṇāṁ |
sammadaṁñāvimuttānāṁ
māro māggaṁ na viṇḍati ||
|
Gāndhārī 297 [18.8] [Puṣpa]
. . . baṇaśilaṇa
apramadavihariṇa
samadañavimutaṇa
gadi maro na vinadi.
|
Udānavarga 6.19 Śīla
teṣāṁ viśuddhaśīlānām
apramādavihāriṇām /
samyagājñāvimuktānāṁ
māro mārgaṁ na vindati ||
|
Pāḷi 58 [4.15] Puppha
yathā saṅkāradhānasmiṁ
ujjhitasmiṁ mahāpathe,
padumaṁ tattha jāyetha
sucigandhaṁ manoramaṁ.
|
Patna 135 [8.15] Puṣpa
yathā saṁkārakūṭamhi
ujjhitamhi mahāpathe |
padumaṁ ubbhidaṁ assa
śucigandhaṁ manoramaṁ ||
|
Gāndhārī 303 [18.14] [Puṣpa]
yadha sagaraüḍasa
uidasa mahapathe
padumu tatra jaea
suyigaĵa maṇoramu.
|
Udānavarga 18.12 Puṣpa
yathā saṁkārukūṭe tu
vyujjhite hi mahāpathe |
padmaṁ tatra tu jāyeta
śucigandhi manoramam //
|
Pāḷi 59 [4.16] Puppha
evaṁ saṅkārabhūtesu
andhabhūte puthujjane,
atirocati paññāya
sammāsambuddhasāvako.
|
Patna 136 [8.16] Puṣpa
evaṁ saṁkārabhūtesu
andhabhūte pthujjane |
atirocanti praṁñāya
saṁmāsabuddhasāvakā ||
|
Gāndhārī 304 [18.15] [Puṣpa]
emu saghasadhamaü
aĵahodi prudhijaṇe
abhiroyadi prañarē
samesabudhaṣavaka.
|
Udānavarga 18.13 Puṣpa
evaṁ saṁkārabhūte 'sminn
andhabhūte pthagjane /
prajñayā vyatirocante
samyaksaṁbuddhaśrāvakāḥ //
|
Pāḷi 60 [5.1] Bāla
dīghā jāgarato ratti,
dīghaṁ santassa yojanaṁ,
dīgho bālānaṁ saṁsāro
saddhammaṁ avijānataṁ.
|
Patna 185 [11.12] Bāla
drīghā assupato rātrī
drīghaṁ śāntassa yojanaṁ |
drīgho bālānā saṁsāro
saddhaṁmam avijānatāṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 1.19 Anitya
dīrghā jāgarato rātrir
dīrghaṁ śrāntasya yojanam /
dīrgho bālasya saṁsāraḥ
saddharmam avijānataḥ //
|
|
Mahā-karmavibhaṅga XVI
dīrghā jāgarato rātrir,
dīrghaṁ śrāntasya yojanam,
dīrgho bālasya saṁsāraḥ
saddharmam avijānataḥ.
|
Pāḷi 61 [5.2] Bāla
carañ ce nādhigaccheyya
seyyaṁ sadisam attano,
ekacariyaṁ daḷhaṁ kayirā,
natthi bāle sahāyatā.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 14.15 Droha
caraṁś ca nādhigaccheta
sahāyaṁ tulyam ātmanaḥ /
ekacaryāṁ dḍhaṁ kuryān
nāsti bāle sahāyatā ||
|
|
Kośāmbakavastu II 185
caraṁś cen nādigaccheta
śreyaḥ sadśam ātmanaḥ |
ekacaryāṁ dḍhāṁ kuryān≈
≈nāsti bāle sahāyatā ||
|
Pāḷi 62 [5.3] Bāla
puttā matthi dhanam matthi
iti bālo vihaññati,
attā hi attano natthi
kuto puttā, kuto dhanaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 1.20 Anitya
putro me 'sti dhanaṁ me 'stīty
evaṁ bālo vihanyate /
ātmaiva hy ātmano nāsti
kasya putraḥ kuto dhanam ||
|
Pāḷi 63 [5.4] Bāla
yo bālo maññati bālyaṁ,
paṇḍito vā pi tena so,
bālo ca paṇḍitamānī
sa ve bālo ti vuccati.
|
Patna 184 [11.11] Bāla
yo bālo bālamānī
paṇḍito cāpi tattha so |
bālo tu paṇḍitamānī
sa ve bālo ti vuccati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 25.22 Mitra
yo jānīyād ahaṁ bāla
iti bālaḥ sa paṇḍitaḥ |
bālaḥ paṇḍitamānī tu
bāla eva nirucyate //
|
|
Divyāvadāna pg. 490
yo bālo bālabhāvena
paṇḍitas tatra tena saḥ |
bālaḥ paṇḍitamānī tu
sa vai bāla ihocyate ||
|
Pāḷi 64 [5.5] Bāla
yāvajīvam pi ce bālo
paṇḍitaṁ payirupāsati
na so dhammaṁ vijānāti,
dabbī sūparasaṁ yathā.
|
Patna 191 [11.18] Bāla
yāvaj jīvaṁ pi ce bālo
paṇḍite payirupāsati |
neva dhammaṁ vijānāti
dravvī sūparasān iva ||
|
Gāndhārī 233 [14.10] [Paṇida]
yavajiva bi ya balu
paṇida payuvasadi
neva dhamu viaṇadi
praña hisa na vijadi.
|
Udānavarga 25.13 Mitra
yāvajjīvaṁ pi ced bālaḥ
paṇḍitāṁ paryupāsate /
na sa dharmaṁ vijānāti
darvī sūparasān iva //
|
|
Mahābhārata 10.5.2
ciraṁ hy api jaḍaḥ śūraḥ
paṇḍitaṁ paryupāsya ha |
na sa dharmān vijānāti
darvī sūparasān iva
|
Pāḷi 65 [5.6] Bāla
muhuttam api ce viññū
paṇḍitaṁ payirupāsati
khippaṁ dhammaṁ vijānāti,
jivhā sūparasaṁ yathā.
|
Patna 192 [11.19] Bāla
muhuttam api ce praṁño
paṇḍite payirupāsati |
khipraṁ dhammaṁ vijānāti
jivhā sūparasān iva ||
|
Gāndhārī 234 [14.11] [Paṇida]
muhuta bi ya viñu
paṇada payuvasadi
so du dhamu viaṇadi
praña hisa tadovia.
|
Udānavarga 25.14 Mitra
muhūrtam api saprajñaḥ
paṇḍitāṁ paryupāsate /
sa vai dharmaṁ vijānāti
jihvā sūparasān iva //
|
|
Mahābhārata 10.5.2
muhūrtam api taṁ prājñaḥ
paṇḍitaṁ paryupāsya ha |
kṣipraṁ dharmān vijānāti
jihvā sūparasān iva ||
|
Pāḷi 66 [5.7] Bāla
caranti bālā dummedhā
amitteneva attanā,
karontā pāpakaṁ kammaṁ
yaṁ hoti kaṭukapphalaṁ.
|
Patna 174 [11.1] Bāla
caranti bālā dummedhā
amitteṇa r iva āttanā |
karontā pāpakaṁ kammaṁ
yaṁ hoti kaṭukapphalaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 9.13 Karma
caranti bālā duṣprajñā
hy amitrair iva cātmabhiḥ /
kurvantaḥ pāpakaṁ karma
yad bhavati kaṭukaṁ phalaṁ //
|
Ekottarāgama-Fragmente 18.333
tasmāt kāyena vācā ca
manasā cāpy asaṁvtāḥ |
kurvanti pāpakaṁ karma
yad bhavati kaṭukodayaṁ ||
|
|
Pāḷi 67 [5.8] Bāla
na taṁ kammaṁ kataṁ sādhu
yaṁ katvā anutappati,
yassa assumukho rodaṁ
vipākaṁ paṭisevati.
|
Patna 175 [11.2] Bāla
kathañ ca taṁ kare kaṁmaṁ
yaṁ kattā anutappati |
yassa aṁśumukho rodaṁ
vipākaṁ paṭisevati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 9.14 Karma
na tat karma ktaṁ sādhu
yat ktvā hy anutapyate |
rudann aśrumukho yasya
vipākaṁ pratiṣevate //
|
Ekottarāgama-Fragmente 18.334
na tat karma ktaṁ sādhu
ktvā yad anutapyate |
rudann aśrumukho yasya
vipākaṁ pratisevate ||
|
|
Pāḷi 68 [5.9] Bāla
tañ ca kammaṁ kataṁ sādhu
yaṁ katvā nānutappati,
yassa patīto sumano
vipākaṁ paṭisevati.
|
Patna 176 [11.3] Bāla
taṁ ca kaṁmaṁ kataṁ sādhu
yaṁ kattā nānutappati |
yassa pratīto sumano
vipākaṁ paṭisevati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 9.15 Karma
tat tu karma ktaṁ sādhu
yat ktvā nānutapyate |
yasya pratītaḥ sumanā
vipākaṁ pratiṣevate //
|
Ekottarāgama-Fragmente 18.335
tatra karma ktaṁ sādhu
ktvā yan nānutapyate |
yasya pratītaḥ sumanā
vipākaṁ pratisevate ||
|
|
Pāḷi 69 [5.10] Bāla
madhuvā maññati bālo,
yāva pāpaṁ na paccati,
yadā ca paccati pāpaṁ,
atha (bālo) dukkhaṁ nigacchati.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 28.18 Pāpa
madhuvad manyate bālo
yāvat pāpaṁ na pacyate /
yadā tu pacyate pāpam
atha duḥkhaṁ nigacchati //
|
Pāḷi 70 [5.11] Bāla
māse māse kusaggena
bālo bhuñjetha bhojanaṁ,
na so saṅkhātadhammānaṁ
kalaṁ agghati soḷasiṁ.
|
Patna 388 [21.13] Sahasra
māse māse kuśāggreṇa
bālo bhuñjeya bhojanaṁ |
na taṁ saṁghe prasādassa kalām agghati ṣoḍaśiṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 24.17 Peyāla
māse māse kuśāgreṇa
yo hi bhuñjīta bhojanam /
na tad buddhe prasādasya
kalām arghati ṣoḍaśīm //
|
Mahāvastu iii. pg. 435 Sahasra
māse māse kuśāgreṇa
bālo bhuṁjeya bhojanaṁ |
na so buddhe prasādasya
kalām arghati ṣoḍaśīṁ ||
|
|
Isibhāsiyāiṁ 41.13
māse māse ya jo bālo
kusaggeṇa āhārae |
-a se sukkhāya dhammassa
agghatī satimaṁ kalaṁ ||
|
Uttarādhyayanasūtraṁ 9.44
māse māse tu jo bālo
kusaggeṇaṁ tu bhuṁjae |
ṇa so suyakkhāya dhammassa
kalaṁ agghai solasiṁ ||
|
Pāḷi 71 [5.12] Bāla
na hi pāpaṁ kataṁ kammaṁ
sajju khīraṁ va muccati,
ḍahantaṁ bālam anveti
bhasmacchanno va pāvako.
|
Patna 107 [7.12] Kalyāṇī
na hi pāpakaṁ kataṁ kammaṁ
sajjaṁ chīraṁ va mucchati |
dahantaṁ bālam anneti
bhassachanno va pāpako ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 9.17 Karma
na hi pāpaktaṁ karma
sadyaḥ kṣīram iva mūrchati |
dahantad bālam anveti
bhasmācchanna ivānalaḥ //
|
Pāḷi 72 [5.13] Bāla
yāvad eva anatthāya
ñattaṁ bālassa jāyati,
hanti bālassa sukkaṁsaṁ
muddham assa vipātayaṁ.
|
Patna 177 [11.4] Bāla
yāvad eva anatthāya
ñāttaṁ bālassa jāyati |
hanti bālassa śukrāṅggaṁ
muddham assa nipātaye ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 13.2 Satkāra
yāvad eva hy anarthāya
jñāto bhavati bāliśaḥ /
hanti bālasya śuklāṁśaṁ
mūrdhānaṁ cāsya pātayet ||
|
Pāḷi 73 [5.14] Bāla
asataṁ bhāvanam iccheyya,
purekkhārañ ca bhikkhusu,
āvāsesu ca issariyaṁ,
pūjā parakulesu ca.
|
Patna 178 [11.5] Bāla
asatāṁ bhāvanam icchanti
purekkhārañ ca bhikkhusu |
āvāsesu ca essariyaṁ
pūjāṁ parakulesu ca ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 13.3 Satkāra
asanto lābham icchanti
satkāraṁ caiva bhikṣuṣu /
āvāseṣu ca mātsaryaṁ
pūjāṁ parakuleṣu ca ||
|
Pāḷi 74 [5.15] Bāla
mameva kata’ maññantu
gihī pabbajitā ubho,
mameva ativasā assu
kiccākiccesu kismici,
iti bālassa saṅkappo
icchā māno ca vaḍḍhati.
|
Patna 179-180 [11.6-7] Bāla
mameva katamannentu
ghī pravrajitā ca ye |
na me pratibalā assa
kiccā 'kiccesu kesuci ||
iti bālassa saṁkappo
icchāmāno ca vaddhati |
aṁñā hi lābhopaniśā
aṁñā nibbāṇagāminī ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 13.4-5 Satkāra
mām eva nityaṁ jānīyur ghī pravrajitas tathā |
mama prativaśāś ca syuḥ ktyāktyeṣu keṣu cit //
iti bālasya saṁkalpā
icchāmānābhivardhakāḥ /
anyā hi lābhopaniṣad
anyā nirvāṇagāminī //
|
Pāḷi 75 [5.16] Bāla
aññā hi lābhūpanisā,
aññā nibbānagāminī,
evam etaṁ abhiññāya
bhikkhu buddhassa sāvako
sakkāraṁ nābhinandeyya,
vivekam anubrūhaye.
|
Patna 180-1 [11.7] Bāla
iti bālassa saṁkappo
icchāmāno ca vaddhati | aṁñā hi lābhopaniśā
aṁñā nibbāṇagāminī ||
evam etaṁ yathābhūtaṁ
paśśaṁ buddhassa sāvako |
sakkāraṁ nābhinandeyā
vivekam anubrūhaye ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 13.5-6 Satkāra
iti bālasya saṁkalpā
icchāmānābhivardhakāḥ /
anyā hi lābhopaniṣad
anyā nirvāṇagāminī //
etaj jñātvā yathābhūtaṁ
buddhānāṁ śrāvakaḥ sadā |
satkāraṁ nābhinandeta
vivekaṁ anubṁhayet ||
|
Pāḷi 76 [6.1] Paṇḍita
nidhīnaṁ va pavattāraṁ
yaṁ passe vajjadassinaṁ,
niggayhavādiṁ medhāviṁ
tādisaṁ paṇḍitaṁ bhaje,
tādisaṁ bhajamānassa
seyyo hoti na pāpiyo.
|
Patna 206 [12.12] Attha
nidhino va pravattāraṁ
yaṁ paśśe vajjadaṁśinaṁ |
nighyavādiṁ medhāvīṁ
tārisaṁ puruṣaṁ bhaje |
tārisaṁ bhajamānassa
śreyo hoti na pāpiyo ||
|
Gāndhārī 231 [14.8] [Paṇida]
nisedara pravatara
yo paśi vajidaśaṇa
nigiśavadi medhavi
tadiśa paṇada bhayi
tadi bhayamaṇaṇa
ṣeho bhodi na paviu.
|
Udānavarga 28.7 Pāpa
niṣeddhāraṁ pravaktāraṁ
yaj jāned vadyadarśinam /
nighyavādinaṁ dhīraṁ
tādśaṁ satataṁ bhajet /
tādśaṁ bhajamānasya
śreyo bhavati na pāpakam //
|
Pāḷi 77 [6.2] Paṇḍita
ovadeyyānusāseyya,
asabbhā ca nivāraye,
sataṁ hi so piyo hoti,
asataṁ hoti appiyo.
|
Patna 207 [12.13] Attha
ovadeyā anuśāseyā
asabbhāto nivāraye |
satāṁ hetaṁ priyaṁ hoti
asatāṁ hoti apriyaṁ ||
|
Gāndhārī 230 [14.7] [Paṇida]
anuśaśadi ovadadi
asabhe hi navaraï
paṇidaṇa prio bhodi
balaṇa bhodi aprio.
|
Udānavarga 5.26 Priya
avavadetānuśāsīta
cāsabhyāc ca nivārayet /
asatāṁ na priyo bhavati
satāṁ bhavati tu priyaḥ //
|
Pāḷi 78 [6.3] Paṇḍita
na bhaje pāpake mitte,
na bhaje purisādhame,
bhajetha mitte kalyāṇe,
bhajetha purisuttame.
|
Patna 205 [12.11] Attha
na bhajetha pāpake mitre
na bhajetha puruṣā 'dhame |
bhajetha praṁñe medhāvī
bhajetha puruṣottame |
tārise bhajamānassa
śreyo hoti na pāpiyo ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 25.3 Mitra
na bhajet pāpakaṁ mitraṁ
na bhajet puruṣādhamam /
bhajeta mitraṁ kalyāṇaṁ
bhajed uttamapūruṣam //
|
Pāḷi 79 [6.4] Paṇḍita
dhammapīti sukhaṁ seti,
vippasannena cetasā,
ariyappavedite dhamme
sadā ramati paṇḍito.
|
Patna 348 [19.7] Citta
dhammaprītirasaṁ pāttā
viprasannena cetasā |
ayirapravedite dhamme
sadā ramati paṇḍito ||
|
Gāndhārī 224 [14.1] [Paṇida]
dhamapridi suhu śayadi
viprasaneṇa cedaso
ariapravedidi dharmi
sada ramadi paṇidu.
|
Udānavarga 30.13 Sukha
dharmaprītiḥ sukhaṁ śete
viprasannena cetasā |
āryapravedite dharme
ramate paṇḍitaḥ smtaḥ //
|
Pāḷi 80 [6.5] Paṇḍita
udakaṁ hi nayanti nettikā,
usukārā namayanti tejanaṁ,
dāruṁ namayanti tacchakā,
attānaṁ damayanti paṇḍitā.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 17.10 Udaka
udakena nijanti nejakā
iṣukārā namayanti tejasā |
dāruṁ namayanti takṣakā
hy ātmānaṁ damayanti paṇḍitāḥ //
|
Pāḷi 81 [6.6] Paṇḍita
selo yathā ekaghano
vātena na samīrati,
evaṁ nindāpasaṁsāsu
na samiñjanti paṇḍitā.
|
Patna 93 [6.10] Śoka
śelo yathā ekaghano
vātena na samīrati |
evaṁ nindāpraśaṁsāsu
na samīranti paṇḍitā ||
|
Gāndhārī 239 [14.16] [Paṇida]
śelu yadha ekakhaṇo
vadeṇa na sabhijadi
emu ninapraśaaṣu
na sammijadi paṇida.
|
Udānavarga 29.49 Yuga
śailo yathāpy ekaghano
vāyunā na prakampyate |
evaṁ nindāpraśaṁsābhir
na kampyante hi paṇḍitāḥ //
|
Pāḷi 82 [6.7] Paṇḍita
yathā pi rahado gambhīro
vippasanno anāvilo,
evaṁ dhammāni sutvāna
vippasīdanti paṇḍitā.
|
Patna 275 [15.15] Āsava
yathā hrado 'ssa gaṁbhīro
viprasanno anāvilo |
evaṁ dhaṁmāṇi sottāna
viprasīdaṁti paṇḍitā ||
|
Gāndhārī 225 [14.2] [Paṇida]
yatha vi rada gammiro
viprasano aṇavilo
emu dhamu ṣuṇitvaṇa
viprasidadi paṇida.
|
Udānavarga 17.11 Udaka
yathā hradaḥ sugambhīro
viprasanno hy anāvilaḥ /
evaṁ śrutvā hi saddharmaṁ
viprasīdanti paṇḍitāḥ |/
|
Pāḷi 83 [6.8] Paṇḍita
sabbattha ve sappurisā vajanti,
na kāmakāmā lapayanti santo,
sukhena phuṭṭhā atha vā dukhena,
noccāvacaṁ paṇḍitā dassayanti.
|
Patna 80 [5.16] Attha
sabbattha ve sappuruṣā bhavanti
na kāmakāmā lapayanti santo |
sukhena phuṭṭhā uttavā dukhena
noccāvacaṁ sappuruṣā karonti ||
|
Gāndhārī 226 [14.3] [Paṇida]
sarvatra ya sapuruṣa vivedi
na kamakama lavayadi dhira
suheṇa phuṭha adhava duheṇa
na ucavaya paṇida daśayadi.
|
Udānavarga 30.52 Sukha
sāpatrapāḥ satpuruṣā bhavanti
na kāmahetor lapayanti santaḥ /
spṣṭā hi duḥkena tathā sukhena
noccāvacāḥ satpuruṣā bhavanti //
|
Pāḷi 84 [6.9] Paṇḍita
na attahetu na parassa hetu,
na puttam icche na dhanaṁ na raṭṭhaṁ,
na iccheyya adhammena samiddhim attano,
sa sīlavā paññavā dhammiko siyā.
|
Patna 326 [17.21] Ātta
nevāttaheto na parassa heto
na saggam icche na dhanaṁ na rāṣṭaṁ |
necche adhammeṇa samddhim āttano
so śīlavā praṁñavā dhāṁmiko siyā ||
|
Gāndhārī 324 [20.3] [Śilavaga?]
yo natvahedu na parasa hedu
pavaṇi kamaṇi samayarea
na ichi a . . samidhi atvaṇo
so śilava paṇidu dhamio sia.
|
Udānavarga
NOT FOUND
|
Pāḷi 85 [6.10] Paṇḍita
appakā te manussesu
ye janā pāragāmino,
athāyaṁ itarā pajā
tīram evānudhāvati.
|
Patna 261 [15.1] Āsava
appakā te manuṣyesu
ye janā pāragāmino |
athāyam itarā prajā
tīram evānudhāvati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 29.33 Yuga
alpakās te manuṣyeṣu
ye janāḥ pāragāminaḥ /
atheyam itarāḥ prajās
tīram evānudhāvati //
|
Pāḷi 86 [6.11] Paṇḍita
ye ca kho sammad akkhāte
dhamme dhammānuvattino
te janā pāram essanti,
maccudheyyaṁ suduttaraṁ.
|
Patna 262 [15.2] Āsava
ye ca kho saṁmadākkhāte
dhamme dhaṁmānuvattino |
te janā pāraṁ ehiṁti
maccudheyaṁ suduttaraṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 29.34 Yuga
ye tarhi samyag ākhyāte
dharme dharmānudarśinaḥ /
te janāḥ pāram eṣyanti
mtyudheyasya sarvaśaḥ //
|
Pāḷi 87 [6.12] Paṇḍita
kaṇhaṁ dhammaṁ vippahāya
sukkaṁ bhāvetha paṇḍito,
okā anokaṁ āgamma
viveke yattha dūramaṁ.
|
Patna 263 [15.3] Āsava
kihne dhamme viprahāya
śukre bhāvetha paṇḍitā |
okā anokam āgaṁma
viveko yattha dūramaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 16.14 Prakirṇaka
kṣnāṁ dharmāṁ viprahāya
śuklāṁ bhāvayata bhikṣavaḥ /
okād anokam āgamya
vivekam anubṁhayet /
tatra cābhirametāryo
hitvā kāmān akiñcanaḥ //
|
Pāḷi 88 [6.13] Paṇḍita
tatrābhiratim iccheyya
hitvā kāme akiñcano,
pariyodapeyya attānaṁ
cittaklesehi paṇḍito.
|
Patna 264 [15.4] Āsava
tatthābhiratim eṣāṇā
hettā kāme akiṁcanā |
pariyodametha āttānaṁ
cittaṁ kileśehi sabbaśo ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 16.14 Prakirṇaka
kṣnāṁ dharmāṁ viprahāya
śuklāṁ bhāvayata bhikṣavaḥ /
okād anokam āgamya
vivekam anubṁhayet /
tatra cābhirametāryo
hitvā kāmān akiñcanaḥ //
|
Pāḷi 89 [6.14] Paṇḍita
yesaṁ sambodhi aṅgesu
sammā cittaṁ subhāvitaṁ,
ādānapaṭinissagge
anupādāya ye ratā,
khīṇāsavā jutimanto
te loke parinibbutā.
|
Patna 265 [15.5] Āsava
yassa saṁbodhiaṁgehi
samaṁ cittaṁ subhāvitaṁ |
āttānapaṭinissagge
anupādāya ye ratā |
khīṇāsavā jutīmanto
te loke parinivvtā ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 31.39 Citta
saṁbodhyaṅgeṣu yeṣāṁs tu
samyak cittaṁ subhāvitam |
ādānaṁ pratiniḥsjya
cānupādāyam āśritāḥ /
kṣīṇāsravā vāntadoṣās
te loke parinirvtāḥ //
|
Pāḷi 90 [7.1] Arahanta
gataddhino visokassa
vippamuttassa sabbadhi,
sabbaganthappahīnassa
pariḷāho na vijjati.
|
Patna 86 [6.3] Śoka
gataddhuno viśokassa
vipramuttassa sabbahiṁ |
sabbaggrantaprahīṇassa
paridāhā na vijjati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 29.35 Yuga
gatādhvano viśokasya
vipramuktasya tāyinaḥ /
sarvagranthaprahīṇasya
paridāgho na vidyate //
|
Pāḷi 91 [7.2] Arahanta
uyyuñjanti satīmanto,
na nikete ramanti te,
haṁsā va pallalaṁ hitvā
okam okaṁ jahanti te.
|
Patna 231 [13.16] Śaraṇa
ujjujjanti satīmanto
na nikete ramaṁti te |
haṁsā va pallaraṁ hettā
okam okaṁ jahaṁti te ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 17.1 Udaka
smtimantaḥ prayujyante
na nikete ramanti te /
haṁsavat palvalaṁ hitvā
y okam oghaṁ jahante te //
|
Pāḷi 92 [7.3] Arahanta
yesaṁ sannicayo natthi,
ye pariññātabhojanā,
suññato animitto ca
vimokkho yesa’ gocaro,
ākāse va sakuntānaṁ
gati tesaṁ durannayā.
|
Patna 87 [6.4] Śoka
yesāṁ sannicayo nāsti
ye pariñātabhojanā |
ākāśe va śakuntānāṁ
padaṁ tesāṁ durannayaṁ ||
Patna 270 [15.10] Āsava
yesā 'savā parikkhīṇā
āhāre ca aniśśitā | śuṁñatā ānimitto ca
vimogho yesa gocaro |
ākāśe va śakuntānāṁ
padaṁ tesaṁ durannayaṁ |
|
Gāndhārī
NOT FOUND
|
Udānavarga 29.26 Yuga
yeṣāṁ saṁnicayo nāsti
ye parijñātabhojanāḥ /
śunyatā cānimittaṁ ca
vivekaś caiva gocaraḥ /
ākāśaiva śakuntānāṁ
gatis teṣāṁ duranvayā //
|
Pāḷi 93 [7.4] Arahanta
yassāsavā parikkhīṇā
āhāre ca anissito,
suññato animitto ca
vimokkho yassa gocaro,
ākāse va sakuntānaṁ
padaṁ tassa durannayaṁ
|
Patna 270 [15.10] Āsava
yesā 'savā parikkhīṇā
āhāre ca aniśśitā |
śuṁñatā ānimitto ca
vimogho yesa gocaro |
ākāśe va śakuntānāṁ
padaṁ tesaṁ durannayaṁ |
|
Gāndhārī
NOT FOUND
|
Udānavarga 29.29 Yuga
yeṣāṁ bhavaḥ parikṣīno
hy aparāntaṁ ca nāśritāḥ /
śunyatā cānimittaṁ ca
vivekaś caiva gocaraḥ|
ākāśaiva śakuntānāṁ
padaṁ teṣāṁ duranvayam //
|
Pāḷi 94 [7.5] Arahanta
yassindriyāni samathaṁ gatāni,
assā yathā sārathinā sudantā,
pahīnamānassa anāsavassa,
devā pi tassa pihayanti tādino.
|
Patna 89 [6.6] Śoka
yassendriyāṇi samataṁ gatāni
aśśā yathā sārathinā sudāntā |
prahīṇamānassa anāsavassa
devā pi tassa prihayanti tāyino ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 19.3 Aśva
yasyendriyāṇi samatāṁ gatāni
aśvo yathā sārathinā sudāntaḥ /
prahīṇadoṣāya nirāsravāya
devāpi tasmai sphayanti nityam //
|
Pāḷi 95 [7.6] Arahanta
paṭhavisamo no virujjhati,
indakhīlūpamo tādi subbato,
rahado va apetakaddamo,
saṁsārā na bhavanti tādino.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 96 [7.7] Arahanta
santaṁ tassa manaṁ hoti,
santā vācā ca kamma ca,
sammad aññāvimuttassa,
upasantassa tādino.
|
Patna 88 [6.5] Śoka
śānto tassa mano hoti
śāntā vācā ca kaṁmu ca |
saṁmadaṁñāvimuttassa
upaśāntassa tāyino ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 31.45 Citta
śāntam asya mano bhavati
śāntā vāk kāyakarma ca |
samyagājñāvimuktasya
hy upaśāntasya bhikṣuṇaḥ //
|
Pāḷi 97 [7.8] Arahanta
assaddho akataññū ca
sandhicchedo ca yo naro,
hatāvakāso vantāso
sa ve uttamaporiso.
|
Patna 333 [18.7] Dadantī
aśraddho akataṁñū ca
saṁdhicchedo ca yo naro |
hatāvakāśo vāntāśo
sa ve uttimaporuṣo ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 29.23 Yuga
aśraddhaś cāktajñaś ca
saṁdhicchettā ca yo naraḥ /
hatāvakāśo vāntāśaḥ
sa vai tūttamapūruṣaḥ //
|
Pāḷi 98 [7.9] Arahanta
gāme vā yadi vāraññe,
ninne vā yadi vā thale,
yattharahanto viharanti
taṁ bhūmiṁ rāmaṇeyyakaṁ.
|
Patna 245 [14.7] Khānti
aranne yadi vā ggrāme
ninne vā yadi vā thale |
yattha arahanto viharaṁti
taṁ bhomaṁ rāmaṇīyakaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 29.18 Yuga
grāme vā yadi vāraṇye
nimne vā yadi vā sthale |
yatrārhanto viharanti
te deśā ramaṇīyakāḥ //
|
Pāḷi 99 [7.10] Arahanta
ramaṇīyāni araññāni,
yattha na ramatī jano,
vītarāgā ramissanti,
na te kāmagavesino.
|
Patna 155 [9.19] Tahna
ramaṇīyaṁ vatā 'raṇṇaṁ
yamhiṁ na ramate jano |
vītarāgāttha raṁsanti
nāṁñe kāmagaveṣiṇo ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 29.17 Yuga
ramaṇīyāny araṇyāni
na cātra ramate janaḥ /
vītarāgātra raṁsyante
na tu kāmagaveṣiṇaḥ //
|
Pāḷi 100 [8.1] Sahassa
sahassam api ce vācā
anatthapadasaṁhitā,
ekaṁ atthapadaṁ seyyo
yaṁ sutvā upasammati.
|
Patna 376 [21.1] Sahasra
sahasram api ce vācā
anatthapadasāhitā |
ekaṁ atthapadaṁ śreyo
yaṁ śottā upaśāṁmati ||
|
Gāndhārī 306 [19.2] [Sahasa]
sahasa bi ya vayaṇa
aṇathapadasahida
eka vayapada ṣevha
ya ṣutva uvaśamadi.
|
Udānavarga 24.1 Peyāla
yac ca gāthāśataṁ bhāṣed anarthapadasaṁhitam /
ekam arthapadaṁ śreyo
yac chrutvā hy upaśāmyati ||
|
Mahāvastu iii. pg. 434 Sahasra
sahasram api vācānāṁ
anarthapadasaṁhitā |
ekā arthavatī śreyā
yāṁ śrutvā upaśāmyati ||
|
|
Pāḷi 101 [8.2] Sahassa
sahassam api ce gāthā
anatthapadasaṁhitā,
ekaṁ gāthāpadaṁ seyyo
yaṁ sutvā upasammati.
|
Patna
NOT FOUND
|
Gāndhārī 308 [19.4] [Sahasa]
. hasa bi ya gadhaṇa
aṇathapadasahida
eka gadhapada ṣeho
ya ṣutva uvaśamadi.
|
Udānavarga
NOT FOUND
|
Mahāvastu iii. pg. 434 Sahasra
sahasram api gāthānām
anarthapadasaṁhitā |
ekā arthavatī śreyā
yāṁ śrutvā upaśāmyati ||
|
|
Pāḷi 102 [8.3] Sahassa
yo ce gāthāsataṁ bhāse
anatthapadasaṁhitā
ekaṁ dhammapadaṁ seyyo
yaṁ sutvā upasammati.
|
Patna 377 [21.2] Sahasra
yo ca gāthāśataṁ bhāṣe
anatthapadasāhitaṁ |
ekaṁ dhamapadaṁ śreyo
yaṁ śottā upaśāṁmati ||
|
Gāndhārī 309 [19.5] [Sahasa]
yo ja gadhaśada bhaṣi
aṇathapadasahida
eka gadhapada ṣebha
ya ṣutva uvaśamadi.
|
Udānavarga 24.2 Peyāla
yac ca gāthāśataṁ bhāṣed
adharmapadasaṁhitam /
ekaṁ dharmapadaṁ śreyo
yac chrutvā hy upaśāmyati //
|
Pāḷi 103 [8.4] Sahassa
yo sahassaṁ sahassena
saṅgāme mānuse jine,
ekañ ca jeyya attānaṁ
sa ve saṅgāmajuttamo.
|
Patna 378 [21.3] Sahasra
yo sahasraṁ sahasrāṇāṁ
saṁggrāme mānuṣe jine |
ekaṁ ca paṁñam āttānaṁ
sa ve saṁggrāmamuttamo ||
|
Gāndhārī 305 [19.1] [Sahasa]
yo sahasa sahasaṇi
saǵami maṇuṣa jiṇi
eka ji jiṇi atvaṇa
so ho sagamu utamu.
|
Udānavarga 23.3 Ātma
yaḥ sahasraṁ sahasrāṇāṁ
saṁgrāme dviṣatāṁ jayet /
yaś cātmānaṁ jayed ekaṁ
saṁgrāmo durjayaḥ sa vai |/
|
Mahāvastu iii. pg. 434 Sahasra
yo śatāni sahasrāṇāṁ
saṁgrāme manujā jaye |
yo caikaṁ jaye ātmānaṁ
sa vai saṁgrāmajit varaḥ ||
|
Uttarādhyayanasūtraṁ 9.34
jo sahassaṁ sahassāṇaṁ
saṁgāme dujjae jiṇe |
egaṁ jiṇejja appāṇaṁ
esa se paramo jao ||
|
Pāḷi 104 [8.5] Sahassa
attā have jitaṁ seyyo
yā cāyaṁ itarā pajā
attadantassa posassa,
niccaṁ saññatacārino.
|
Patna 319 [17.14] Ātta
āttā hi bhe varaṁ dānto
yacchāyam itarā prajā |
āttadāntassa poṣassa
sadā saṁyyatacāriṇo ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 23.4 Ātma
ātmā hy asya jitaḥ śreyāṁ
yac ceyam itarāḥ prajāḥ |
ātmadāntasya puruṣasya
nityaṁ saṁvtacāriṇaḥ //
|
Pāḷi 105 [8.6] Sahassa
neva devo na gandhabbo,
na māro saha brahmunā,
jitaṁ apajitaṁ kayirā
tathārūpassa jantuno.
|
Patna 320 [17.15] Ātta
neva devā na gandhabbā
na māro saha brahmuṇā |
jitaṁ apajitaṁ kayirā
tattharūpassa jantuno ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 23.5 Ātma
na devā nāpi gandharvā
na māro brāhmaṇā saha |
jitasyāpajitaṁ kuryus
tathā prājñasya bhikṣuṇaḥ //
|
Pāḷi 106 [8.7] Sahassa
māse māse sahassena
yo yajetha sataṁ samaṁ,
ekañ ca bhāvitattānaṁ
muhuttam api pūjaye,
sā yeva pūjanā seyyo
yañ ce vassasataṁ hutaṁ.
|
Patna 379 [21.4] Sahasra
māse māse sahasreṇa
yo yajetha śataṁ samā |
ekañ ca bhāvi<tta>tāttānaṁ
muhuttam api pūjaye |
sā eva pūjanā śreyo
yac cha vaśśaśataṁ hutaṁ ||
|
Gāndhārī 310 [19.6] [Sahasa]
masamasi sahasiṇa
yo yaea śadeṇa ca
nevi budhi prasadasa
kala avedi ṣoḍaśa.
Gāndhārī 320 [19.16] [Sahasa]
eka ji bhavidatvaṇa
muhuta viva puyaï
sameva puyaṇa ṣevha
ya ji vaṣaśada hodu.
|
Udānavarga
NOT FOUND
|
Mahāvastu iii. pg. 434 Sahasra
yo yajeta sahasrāṇāṁ
māse māse śataṁ śataṁ |
na so buddhe prasādasya
kalām arghati ṣoḍaśīṁ ||
|
Nibandhana pg. 254
māse māse sahasreṇa
yo yajeta samāḥ śatam |
na tat-saṅghe prasādasya
kalām-arhati ṣoḍaśīm ||
|
Pāḷi 107 [8.8] Sahassa
yo ca vassasataṁ jantu
aggiṁ paricare vane,
ekañ ca bhāvitattānaṁ
muhuttam api pūjaye,
sā yeva pūjanā seyyo
yañ ce vassasataṁ hutaṁ.
|
Patna 380 [21.5] Sahasra
yo ca vaśśaśataṁ jantū
aggiṁ paricare vane |
ekañ ca bhāvitāttānaṁ
muhuttam api pūjaye |
sā eva pūjanā śreyo
yac cha vaśśaśataṁ hutaṁ ||
|
Gāndhārī 319-320 [19.15-16] [Sahasa]
ya ja vaṣaśada jadu
agi pariyara vaṇi
kṣireṇa sapiteleṇa
divaratra atadrido.
eka ji bhavidatvaṇa
muhuta viva puyaï
sameva puyaṇa ṣevha
ya ji vaṣaśada hodu.
|
Udānavarga 24.16 Peyāla
yac ca varṣaśataṁ pūrṇam
agniṁ paricared vane |
yac caikaṁ bhāvitātmānaṁ
muhūrtam api pūjayet /
sā tasya pūjanā śreṣṭhā
na tad varṣaśataṁ hutam //
|
Mahāvastu iii. pg. 435 Sahasra
yo ca varṣaśataṁ jīve
agniparicaraṁ caret |
pannāhāro chavāvāsī
karonte vividhaṁ tapaṁ ||
yo caikaṁ bhāvitātmānaṁ
muhūrtam api pūjayet |
sā ekapūjanā śreyo
na ca varṣaśataṁ hutaṁ ||
|
Pāḷi 108 [8.9] Sahassa
yaṁ kiñci yiṭṭhaṁ ca hutaṁ ca loke,
saṁvaccharaṁ yajetha puññapekkho,
sabbam pi taṁ na catubhāgam eti,
abhivādanā ujjugatesu seyyo.
|
Patna 381 [21.6] Sahasra
yaṁ kiñci yaṣṭaṁ va hutaṁ va loke
saṁvatsaraṁ yajate puṁñapekhī |
sabbaṁ pi taṁ na catubbhāgam eti
abhivādanā ujjugatesu śreyo ||
|
Gāndhārī 321 [19.17] [Sahasa]
ya keja yaṭha va hoda va loke
savatsara yayadi puñavekṣa
sava bi ta na cadubhaku vedi
ahivadaṇa ujukadeṣu ṣiho.
|
Udānavarga 24.30 Peyāla
yat kiṁ cid iṣṭaṁ ca hutaṁ ca loke
saṁvatsaraṁ yajati puṇyaprekṣī /
sarvaṁ pi taṁ na caturbhāgam eti
abhivādanaṁ tv jjugateṣu śreyaḥ //
|
Mahāvastu iii. pg. 435 6 Sahasra
yat kiṁcid iṣṭaṁ ca hutaṁ ca loke
saṁvatsaraṁ yajati puṇyaprekṣī |
sarvaṁ pi taṁ na caturbhāgam eti
abhivādanaṁ ujjugateṣu śreyaṁ ||
|
|
Pāḷi 109 [8.10] Sahassa
abhivādanasīlissa
niccaṁ vaddhāpacāyino,
cattāro dhammā vaḍḍhanti:
āyu vaṇṇo sukhaṁ balaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 172 [11.11] Suha
ahivadaṇaśilisa
nica vridhavayariṇo
catvari tasa vardhadi
ayo kirta suha bala.
|
Udānavarga
NOT FOUND
|
Mahābhārata 5.39.60
abhivādanaśīlasya
nityaṁ vddhopasevinaḥ |
catvāri saṁpravardhante
kīrtir āyur yaśobalam ||
|
Manusmti 2.121
abhivādanaśīlasya
nityaṁ vddhopasevinaḥ |
catvāri tasya vardhante
āyur dharmo yaśo balam ||
|
Mahāsubhāṣitasaṁgraha 2336
abhivādanaśīlasya
nityaṁ vddhopasevinaḥ |
catvāri tasya vardhanta
āyuḥ prajñā yaśo balam ||
|
|
Pāḷi 110 [8.11] Sahassa
yo ca vassasataṁ jīve
dussīlo asamāhito,
ekāhaṁ jīvitaṁ seyyo
sīlavantassa jhāyino.
|
Patna 390 [21.15] Sahasra
yo ca vaśśaśataṁ jīve
duśśīlo asamāhito |
ekāhaṁ jīvitaṁ śreyo
śīlavantassa jhāyato ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 24.3 Peyāla
yac ca varṣaśataṁ jīved
duḥśīlo hy asamāhitaḥ /
ekāhaṁ jīvitaṁ śreyaḥ
sadā śīlavataḥ śuceḥ //
|
Mahāvastu iii. pg. 436 Sahasra
yo ca varṣaśataṁ jīve
duḥśīlo asamāhitaḥ |
ekāhaṁ jīvitaṁ śreyaṁ
śīlavantasya dhyāyato ||
|
|
Pāḷi 111 [8.12] Sahassa
yo ca vassasataṁ jīve
duppañño asamāhito,
ekāhaṁ jīvitaṁ seyyo
paññavantassa jhāyino.
|
Patna 391 [21.16] Sahasra
yo ca vaśśaśataṁ jīve
dupraṁño asamāhito |
ekāhaṁ jīvitaṁ śreyo
praṁñavantassa jhāyato ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 24.4 Peyāla
yac ca varṣaśataṁ jīved
duṣprajño hy asamāhitaḥ /
ekāhaṁ jīvitaṁ śreyaḥ
prājñasya dhyāyinaḥ sadā //
|
Pāḷi 112 [8.13] Sahassa
yo ca vassasataṁ jīve
kusīto hīnavīriyo,
ekāhaṁ jīvitaṁ seyyo
viriyam ārabhato daḷhaṁ.
|
Patna 392 [21.17] Sahasra
yo ca vaśśaśataṁ jīve
kusīdo hīnavīriyo |
ekāhaṁ jīvitaṁ śreyo
vīryyam ārabhato dḍaṁ ||
|
Gāndhārī 316 [19.12] [Sahasa]
ya ja vaṣaśada jivi
kusidhu hiṇaviyava
muhutu jivida ṣevha
virya arahado driḍha.
|
Udānavarga 24.5 Peyāla
yac ca varṣaśataṁ jīvet
kusīdo hīnavīryavān /
ekāhaṁ jīvitaṁ śreyo
vīryam ārabhato dḍham //
|
Mahāvastu iii. pg. 436 Sahasra
yo ca varṣaśataṁ jīve
kuśīdo hīnavīryavān |
ekāhaṁ jīvitaṁ śreyo
vīryam āraṁbhato dḍhaṁ ||
|
|
Pāḷi 113 [8.14] Sahassa
yo ca vassasataṁ jīve
apassaṁ udayabbayaṁ,
ekāhaṁ jīvitaṁ seyyo
passato udayabbayaṁ.
|
Patna 393 [21.18] Sahasra
yo ca vaśśaśataṁ jīve
apaśśaṁ udayavyayaṁ |
ekāhaṁ jīvitaṁ śreyo
paśśato udayavyayaṁ ||
|
Gāndhārī 317 [19.13] [Sahasa]
ya ji vaṣaśado jivi
apaśu udakavaya
muhutu jivida ṣevha
paśado udakavaya.
|
Udānavarga 24.6 Peyāla
yac ca varṣaśataṁ jīved
apaśyann udayavyayam /
ekāhaṁ jīvitaṁ śreyaḥ
paśyato hy udayavyayam //
|
Mahāvastu iii. 436 Sahasra
yo ca varṣaśataṁ jīve
apaśyaṁ udayavyayam |
ekāhaṁ jīvitaṁ śreyo
paśyato udayavyayaṁ ||
|
|
Pāḷi 114 [8.15] Sahassa
yo ca vassasataṁ jīve
apassaṁ amataṁ padaṁ,
ekāhaṁ jīvitaṁ seyyo
passato amataṁ padaṁ.
|
Patna 395 [21.20] Sahasra
yo ca vaśśasataṁ jīve
apaśśaṁ amataṁ padaṁ |
ekā 'haṁ jīvitaṁ śreyo
paśśato amataṁ padaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 24.15 Peyāla
yac ca varṣaśataṁ jīved
apaśyann amtaṁ padam /
ekāhaṁ jīvitaṁ śreyaḥ
paśyato hy amtaṁ padam //
|
Mahāvastu iii. 436 Sahasra
yo ca varṣaśataṁ jīve
apaśyaṁ amtaṁ padaṁ |
ekāhaṁ jīvitaṁ śreyaṁ
paśyato amtaṁ padaṁ ||
|
|
Pāḷi 115 [8.16] Sahassa
yo ca vassasataṁ jīve
apassaṁ dhammam uttamaṁ,
ekāhaṁ jīvitaṁ seyyo
passato dhammam uttamaṁ.
|
Patna 394 [21.19] Sahasra
yo ca vaśśaśataṁ jīve
apaśśaṁ dhammam uttamaṁ |
ekā 'haṁ jīvitaṁ śreyo
paśśato dhammam uttamaṁ ||
|
Gāndhārī 318 [19.14] [Sahasa]
ya ja vaṣaśada jivi
apaśu dhamu utamu
mohotu jivida ṣehu
paśadu dhamu utamu.
|
Udānavarga 24.14 Peyāla
yac ca varṣaśataṁ jīved
apaśyann uttamaṁ padam /
ekāhaṁ jīvitaṁ śreyaḥ
paśyato hy uttamaṁ padam //
|
Mahāvastu iii. 436 Sahasra
yo ca varṣaśataṁ jīve
apaśyaṁ dharmam uttamaṁ |
ekāhaṁ jīvitaṁ śreyo
paśyato dharmam uttamaṁ ||
|
|
Pāḷi 116 [9.1] Pāpa
abhittharetha kalyāṇe,
pāpā cittaṁ nivāraye,
dandhaṁ hi karoto puññaṁ
pāpasmiṁ ramatī mano.
|
Patna 96 [7.1] Kalyāṇī
abhittaretha kallāṇe
pāpā cittaṁ nivāraye |
daṁdhaṁ hi karato puṁñaṁ
pāpamhi ramate mano ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 28.23 Pāpa
abhitvareta kalyāṇe
pāpāc cittaṁ nivārayet /
dhandhaṁ hi kurvataḥ puṇyaṁ
pāpeṣu ramate manaḥ //
|
Pāḷi 117 [9.2] Pāpa
pāpañ ce puriso kayirā,
na taṁ kayirā punappunaṁ,
na tamhi chandaṁ kayirātha,
dukkho pāpassa uccayo.
|
Patna 97 [7.2] Kalyāṇī
kayira ce puruṣo pāpaṁ
na naṁ kayirā punappuno |
na tamhi chandaṁ kayirātha
dukkho pāpassa saṁcayo ||
|
Gāndhārī 207 [13.7] Yamaka
pava ja puruṣu kuya
na ṇa kuya puṇapuṇu
na tasa chana kuvia
dukhu pavasa ayayu.
|
Udānavarga 28.21 Pāpa
kuryāc cet puruṣaḥ pāpaṁ
nainaṁ kuryāt punaḥ punaḥ /
na tatra cchandraṁ kurvīta
duḥkhaṁ pāpasya saṁcayaḥ //
|
Pāḷi 118 [9.3] Pāpa
puññañ ce puriso kayirā,
kayirāthetaṁ punappunaṁ,
tamhi chandaṁ kayirātha,
sukho puññassa uccayo.
|
Patna 98 [7.3] Kalyāṇī
kayira ce puruṣo puṁñaṁ
kayira cenaṁ punappuno |
tamhi eva chandaṁ kayirātha
sukho puṁñassa saṁcayo ||
|
Gāndhārī 208 [13.8] Yamaka
puña ca puruṣu kuya
kuya yo ṇa puṇapuṇu
athatha chana korvia
sukhu puñasa ucayu.
|
Udānavarga 28.22 Pāpa
kuryāc cet puruṣaḥ puṇyaṁ
kuryāc cainaṁ punaḥ punaḥ /
tatra cchandraṁ ca kurvīta
sukhaṁ puṇyasya saṁcayaḥ //
|
Pāḷi 119 [9.4] Pāpa
pāpo pi passati bhadraṁ
yāva pāpaṁ na paccati,
yadā ca paccati pāpaṁ
atha (pāpo) pāpāni passati.
|
Patna 102 [7.7] Kalyāṇī
pāpo pi paśśate bhadraṁ
yāva pāpaṁ na paccati |
yadā tu paccate pāpaṁ
atha pāpo pāpāni paśśati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 28.19 Pāpa
pāpo 'pi paśyate bhadraṁ
yāvat pāpaṁ na pacyate /
yadā tu pacyate pāpam
atha pāpāni paśyati //
|
Satyasiddhiśāstram pg 250
pāpo ’pi paśyati bhadrāṇi
yāvat pāpaṁ na pacyate |
yadā ca pacyate pāpam
atha pāpo pāpāni paśyati ||
|
|
Pāḷi 120 [9.5] Pāpa
bhadro pi passati pāpaṁ
yāva bhadraṁ na paccati,
yadā ca paccati bhadraṁ
atha (bhadro) bhadrāni passati.
|
Patna 103 [7.8] Kalyāṇī
bhadro pi paśśate pāpaṁ
yāva bhadraṁ na paccati |
yadā tu paccate bhadraṁ
atha bhadro bhadrāṇi paśśati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 28.20 Pāpa
bhadro 'pi paśyate pāpaṁ
yāvad bhadraṁ na pacyate /
yadā tu pacyate bhadram
tha bhadrāṇi paśyati //
|
Satyasiddhiśāstram pg 250
bhadro ’pi paśyati pāpāni
yāvad bhadraṁ na pacyate |
yadā ca pacyate bhadram
atha bhadro bhadrāṇi paśyati ||
|
|
Pāḷi 121 [9.6] Pāpa
māppamaññetha pāpassa
na maṁ taṁ āgamissati.
udabindunipātena
udakumbho pi pūrati,
bālo pūrati pāpassa,
thokathokam pi ācinaṁ.
|
Patna 193 [11.20] Bāla
nāppaṁ pāpassa maṁñeyā
na me taṁ āgamiṣyati |
udabindunipātena
udakuṁbho pi pūrati ||
pūrate bālo pāpassa
thokathokaṁ pi ācinaṁ |
|
Gāndhārī 209 [13.9] Yamaka
na apu mañea pavasa
"na me ta akamiṣadi"
udabinunivadeṇa
udakubho va puyadi
puyadi balu paveṇa
stukastoka bi ayaro.
|
Udānavarga 17.5 Udaka
nālpaṁ manyeta pāpasya
naitaṁ mām āgamiṣyati /
udabindunipātena
mahākumbho 'pi pūryate /
pūryanti bālāḥ pāpair hi
stokastokaṁ ktair api //
|
Pāḷi 122 [9.7] Pāpa
māppamaññetha puññassa
na maṁ taṁ āgamissati.
udabindunipātena
udakumbho pi pūrati,
dhīro pūrati puññassa,
thokathokam pi ācinaṁ.
|
Patna 194 [11.21] Bāla
nāppaṁ puṁñassa manyeyā
na me taṁ āgamiṣyati ||
udabindunipātena
udakumbho pi pūrati |
pūrate praṁño puṁñassa
thokathokaṁ pi ācinaṁ ||
|
Gāndhārī 210 [13.10] Yamaka
na apu mañea puñasa
na me ta akamiṣadi
udabinunivadeṇa
udakubho va puyadi
puyadi dhiru puñeṇa
stokastuka bi ayaru.
|
Udānavarga 17.6 Udaka
nālpaṁ manyeta puṇyasya
naitaṁ mām āgamiṣyati /
udabindunipātena
mahākumbho 'pi pūryate /
pūryanti dhīrāḥ puṇyair hi
stokastokaṁ ktair api //
|
Pāḷi 123 [9.8] Pāpa
vāṇijo va bhayaṁ maggaṁ
appasattho mahaddhano,
visaṁ jīvitukāmo va,
pāpāni parivajjaye.
|
Patna 116 [7.21] Kalyāṇī
vāṇijo va bhayaṁ māggaṁ
appasāttho mahaddhano |
viṣaṁ jīvitukāmo va
pāpāni parivajjaye ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 28.14 Pāpa
vaṇig vā sabhayaṁ mārgam
alpaśāstro mahādhano /
viṣaṁ jīvitakāmo vā
pāpāni parivarjayet //
|
Pāḷi 124 [9.9] Pāpa
pāṇimhi ce vaṇo nāssa
hareyya pāṇinā visaṁ,
nābbaṇaṁ visam anveti,
natthi pāpaṁ akubbato.
|
Patna 106 [7.11] Kalyāṇī
pāṇimhi ce vraṇo nā 'ssa
dhāreyā pāṇinā viṣaṁ |
nāvraṇe viṣam anneti
nāsti pāpaṁ akurvvato ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 28.15 Pāpa
pāṇau cāsya vraṇo na syād
dhārayet pāṇinā viṣam /
nāvraṇe krāmati viṣaṁ
nāsti pāpam akurvataḥ //
|
Pāḷi 125 [9.10] Pāpa
yo appaduṭṭhassa narassa dussati,
suddhassa posassa anaṅgaṇassa,
tam eva bālaṁ pacceti pāpaṁ
sukhumo rajo paṭivātaṁ va khitto.
|
Patna 115 [7.20] Kalyāṇī
yo apraduṣṭassa naro praduṣyati
śuddhassa poṣassa anaṁgaṇassa |
tam eva bālaṁ pracceti pāpaṁ
sukhumo rajo paṭivātaṁ va khitto ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 28.9 Pāpa
yo hy apraduṣṭasya narasya duṣyate
śuddhasya nityaṁ vigatāṅgaṇasya /
tam eva bālaṁ pratiyāti pāpaṁ
kṣiptaṁ rajaḥ prativātaṁ yathaiva |/
|
Pāḷi 126 [9.11] Pāpa
gabbham ekepapajjanti
nirayaṁ pāpakammino,
saggaṁ sugatino yanti
parinibbanti anāsavā.
|
Patna 274 [15.14] Āsava
gabbham eke okraṁmanti
nirayaṁ pāpakaṁmuṇo |
saggaṁ sugatino yānti
parinivvānti anāsavā ||
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 127 [9.12] Pāpa
na antalikkhe, na samuddamajjhe,
na pabbatānaṁ vivaraṁ pavissa,
na vijjatī so jagatippadeso
yatthaṭṭhito mucceyya pāpakammā.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 9.5 Karma
naivāntarīkṣe na samudramadhye
na parvatānāṁ vivaraṁ praviśya |
na vidyate 'sau pthivīpradeśo
yatra sthitaṁ na prasaheta karma //
|
Saṅghabhedavastu II 168
naivāntarīkṣe na samudramadhye
na parvatānāṁ vivaraṁ praviśya |
na vidyate ’sau pthivīpradeśo
yatra sthitau na prasaheta karma ||
|
Divyāvadāna p. 561
naivāntarīkṣe na samudramadhye
na parvatānāṁ vivaraṁ praviśya |
na vidyate sa pthivīpradeśo
yatra sthitaṁ na prasaheta karma ||
|
Garuḍapurāṇaṁ 1.113.20
na cāntarikṣe na samudramadhye
na parvatānāṁ vivarapraveśe |
na mātmūrdhni pradhtastathāṅke
tyaktuṁ kṣamaḥ karma ktaṁ naro hi ||
|
|
Pāḷi 128 [9.13] Pāpa
na antalikkhe, na samuddamajjhe,
na pabbatānaṁ vivaraṁ pavissa,
na vijjatī so jagatippadeso
yatthaṭṭhitaṁ nappasahetha maccu.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 1.25 Anitya
naivāntarīkṣe na samudramadhye
na parvatānāṁ vivaraṁ praviśya /
na vidyate 'sau pthivīpradeśo
yatra sthitaṁ na prasaheta mtyuḥ //
|
|
Divyāvadāna p. 561
naivāntarīkṣe na samudramadhye
na parvatānāṁ vivaraṁ praviśya |
na vidyate sa pthivīpradeśo
yatra sthitaṁ na prasaheta mtyuḥ ||
|
Pāḷi 129 [10.1] Daṇḍa
sabbe tasanti daṇḍassa,
sabbe bhāyanti maccuno,
attānaṁ upamaṁ katvā,
na haneyya na ghātaye.
|
Patna 202 [12.8] Daṇḍa
sabbe trasanti daṇḍānāṁ
sabbesaṁ jīvitaṁ priyaṁ | āttānaṁ upamaṁ kattā
neva haṁyyā na ghātaye ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 5.19 Priya
sarve daṇḍasya bibhyanti
sarveṣāṁ jīvitaṁ priyam /
ātmānam upamāṁ ktvā
naiva hanyān na ghātayet //
|
Pāḷi 130 [10.2] Daṇḍa
sabbe tasanti daṇḍassa,
sabbesaṁ jīvitaṁ piyaṁ,
attānaṁ upamaṁ katvā,
na haneyya na ghātaye.
|
Patna 202 [12.8] Daṇḍa
sabbe trasanti daṇḍānāṁ
sabbesaṁ jīvitaṁ priyaṁ |
āttānaṁ upamaṁ kattā
neva haṁyyā na ghātaye ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 5.19 Priya
sarve daṇḍasya bibhyanti
sarveṣāṁ jīvitaṁ priyam /
ātmānam upamāṁ ktvā
aiva hanyān na ghātayet //
|
Pāḷi 131 [10.3] Daṇḍa
sukhakāmāni bhūtāni
yo daṇḍena vihiṁsati,
attano sukham esāno
pecca so na labhate sukhaṁ.
|
Patna 203 [12.9] Daṇḍa
sukhakāmāni bhūtāni
yo daṇḍena vihiṁsati |
āttano sukham eṣāṇo
precca so na labhate sukhaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 30.3 Sukha
sukhakāmāni bhūtāni
yo daṇḍena vihiṁsati |
ātmanaḥ sukham eṣāṇaḥ
sa vai na labhate sukham //
|
Mahābhārata 13.114.5
ahiṁsakāni bhūtāni
daṇḍena vinihanti yaḥ |
ātmanaḥ sukham anvicchan
na sa pretya sukhī bhavet ||
|
Manusmti 5.45
yo ’hiṁsakāni bhūtāni
hinasty ātmasukhecchayā |
sa jīvāṁś ca mtaś caiva
na kva cit sukham edhate ||
|
Pāḷi 132 [10.4] Daṇḍa
sukhakāmāni bhūtāni
yo daṇḍena na hiṁsati,
attano sukham esāno
pecca so labhate sukhaṁ.
|
Patna 204 [12.10] Daṇḍa
sukhakāmāni bhūtāni
yo daṇḍena na vihiṁsati |
āttano sukham eṣāṇo
precca so labhate sukhaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 30.4 Sukha
sukhakāmāni bhūtāni
yo daṇḍena na hiṁsati |
ātmanaḥ sukham eṣānaḥ
sa pretya labhate sukham //
|
Pāḷi 133 [10.5] Daṇḍa
māvoca pharusaṁ kañci,
vuttā paṭivadeyyu’ taṁ,
dukkhā hi sārambhakathā,
paṭidaṇḍā phuseyyu’ taṁ.
|
Patna 197 [12.3] Daṇḍa
mā vade paruṣaṁ kaṁci
vuttā paṭivadeyu taṁ |
dukkhā hi sārambhakathā
paṭidaṇḍā phuseyu taṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 26.3 Nirvāṇa
mā kaṁ cit paruṣaṁ brūthaḥ
proktāḥ prativadanti tam /
duḥkhā hi saṁrambhakathāḥ
pratidaṇḍaṁ spśanti hi |/
|
Pāḷi 134 [10.6] Daṇḍa
sace neresi attānaṁ,
kaṁso upahato yathā,
esa pattosi nibbānaṁ,
sārambho te na vijjati.
|
Patna 198-9 [12.4-5] Daṇḍa
sace iresi āttānaṁ
kaṁso upahato r iva |
jātimaraṇasaṁsāraṁ
ciraṁ praccanubhohisi ||
na ce iresi āttānaṁ
kaṁso anupahato r iva |
esa prātto si nibbāṇaṁ
sārambhā te na vijjati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 26.5 Nirvāṇa
na tv īrayasi hātmānaṁ
kaṁsir nopahatā yathā |
eṣa prāpto 'si nirvāṇaṁ
saṁrambhas te na vidyate |/
|
Pāḷi 135 [10.7] Daṇḍa
yathā daṇḍena gopālo
gāvo pāceti gocaraṁ,
evaṁ jarā ca maccu ca
āyuṁ pācenti pāṇinaṁ.
|
Patna 200 [12.6] Daṇḍa
yathā daṇḍena gopālo
gāvo prājeti gocaraṁ |
evaṁ jarā ca maccū ca
prāṇināṁ adhivattati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 1.17 Anitya
yathā daṇḍena gopālo
gāḥ prāpayati gocaram /
vaṁ rogair jarāmtyuḥ
āyuḥ prāpayate nṇām //
|
Pāḷi 136 [10.8] Daṇḍa
atha pāpāni kammāni
karaṁ bālo na bujjhati,
sehi kammehi dummedho
aggidaḍḍho va tappati.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 9.12 Karma
sa cet pāpāni karmāṇi
kurvaṁ bālo na budhyate |
karmabhiḥ svais tu durmedhā
hy agnidagdhaiva tapyate ||
|
Pāḷi 137 [10.9] Daṇḍa
yo daṇḍena adaṇḍesu
appaduṭṭhesu dussati
dasannam aññataraṁ ṭhānaṁ
khippam eva nigacchati:
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 28.26 Pāpa
adaṇḍeṣu hi daṇḍena
yo 'praduṣṭeṣu duṣyate /
daśānām anyatamaṁ sthānaṁ
kṣipram eva nigacchati |/
|
Pāḷi 138 [10.10] Daṇḍa
vedanaṁ pharusaṁ jāniṁ,
sarīrassa ca bhedanaṁ,
garukaṁ vā pi ābādhaṁ,
cittakkhepaṁ va pāpuṇe.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 28.28 Pāpa
vedanāṁ kaṭukāṁ vāpi
śarīrasya ca bhedanam /
ābādhaṁ vāpi paruṣaṁ
cittakṣepam athāpi vā |/
|
Pāḷi 139 [10.11] Daṇḍa
rājato vā upasaggaṁ,
abbhakkhānaṁ va dāruṇaṁ,
arikkhayaṁ va ñātīnaṁ,
bhogānaṁ va pabhaṅguraṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 28.27 Pāpa
ñātīnāṁ vā vinābhāvaṁ
bhogānāṁ vā parikṣayam /
rājato hy upasargaṁ vāpy
abhyākhyānaṁ ca dāruṇam //
|
Pāḷi 140 [10.12] Daṇḍa
atha vāssa agārāni,
aggi ḍahati pāvako.
kāyassa bhedā duppañño
nirayaṁ so upapajjati.
|
Patna
NOT FOUND
|
Gāndhārī 211 [13.11] Yamaka
kayakamu vayikamu
maṇokama ca pavaka asevaïti drupañu
niraeṣu vavajadi.
|
Udānavarga 28.29 Pāpa
atha vāsyāpy agārāṇi
hy agnir dahati sarvathā |
bhedāt kāyasya cāprājño
daśamāṁ durgatiṁ vrajet //
|
Pāḷi 141 [10.13] Daṇḍa
na naggacariyā na jaṭā na paṅkā,
nānāsakā thaṇḍilasāyikā vā,
rājo ca jallaṁ ukkuṭikappadhānaṁ,
sodhenti maccaṁ avitiṇṇakaṅkhaṁ.
|
Patna 195 [12.1] Daṇḍa
na naggacariyā na jaṭā na paṁko
nānāśanaṁ tthaṇḍīlaśāyikā vā |
rajocelaṁ ukkuṭukapradhānaṁ
śodhenti māccaṁ avitiṇṇakaṁchaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 33.1 Brāhmaṇa
na nagnacaryā na jaṭā na paṅkā
no 'nāśanaṁ sthaṇḍilaśāyikā vā |
na rajomalaṁ notkuṭukaprahāṇaṁ
śodheta martyaṁ hy avitīrṇakāṅkṣam ||
|
Mahāvastu iii. 412
na muṇḍabhāvo na jaṭā na paṁko
nānāsanaṁ thaṇḍilaśāyikā vā |
rajojalaṁ votkuṭukaprahāṇaṁ
duḥkhapramokṣaṁ na hi tena bhoti ||
|
Divyāvadāna pg 339
also Mūlasarvāstivādivinaya
(Gilgit III.iv.40)
na nagnacaryā na jaṭā na paṅko
nānāśanaṁ sthaṇḍilaśāyikā vā |
na rajomalaṁ notkuṭukaprahānaṁ
viśodhayen moham aviśīrṇakāṅkṣam ||
|
|
Pravrajyāvastu III 257
na nagnacaryā na jaṭā na paṁko
nānāśanaṁ sthaṇḍilaśāyikā vā |
na rajomalaṁ notkuṭukaprahāṇaṁ
śodhayati martyam avitīrṇakāṁkṣam ||
|
Pāḷi 142 [10.14] Daṇḍa
alaṅkato ce pi samaṁ careyya,
santo danto niyato brahmacārī,
sabbesu bhūtesu nidhāya daṇḍaṁ,
so brāhmaṇo so samaṇo sa bhikkhu.
|
Patna 196 [12.2] Daṇḍa
alaṁkato cāpi samaṁ careyā
dānto śānto niyato dhammacārī |
sabbesu prāṇesu nidhāya daṇḍaṁ
so brāhmaṇo so śamaṇo sa bhikkhū ||
|
Gāndhārī 80 [2.30] Bhikhu
alagido ya vi carea dhamu
dadu śadu sañadu brammayari
saveṣu bhudeṣu nihaï daṇa
so bramaṇo so ṣamaṇo so bhikhu.
|
Udānavarga 33.2 Brāhmaṇa
alaṁktaś cāpi careta dharmaṁ
kṣānto dāṇṭo niyato brahmacārī |
sarveṣu bhūteṣu nidhāya daṇḍaṁ
sa brahmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ //
|
Mahāvastu iii. 412
alaṁkto vāpi caretha dharmaṁ
śānto dānto niyato brahmacārī |
sarvehi bhūtehi nivārya daṇḍaṁ
so brāhmaṇo so śramaṇo sa bhikṣuḥ ||
|
Divyāvadāna pg 339
also Mūlasarvāstivādivinaya
(Gilgit III.iv.40 41)
alaṁktaś cāpi cāreta dharmaṁ
dāntendriyaḥ śāntaḥ saṁyato brahmacāri
sarveṣu bhūteṣu nidhāya daṇḍaṁ
sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ ||
|
Pravrajyāvastu III 257
yo ’laṁktaś cāpi careta dharmaṁ
dāntaḥ śāntas saṁyato brahmacārī |
sarveṣu bhūteṣu nidhāya daṇḍaṁ
sa brāhmaṇas sa śramaṇas sa bhikṣuḥ ||
|
Saṅghabhedavastu I 143
alaṅktaś cāpi careta dharmaṁ
dāntaś śāntaḥ saṁyato brahmacārī |
sarveṣu bhūteṣu nidhāya daṇḍaṁ
sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ ||
|
Pāḷi 143 [10.15] Daṇḍa
hirīnisedho puriso
koci lokasmi’ vijjati,
yo nindaṁ appabodhati
asso bhadro kasām iva.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 19.5 Aśva
hrīniṣevī hi puruṣaḥ
prājño yaḥ susamāhitaḥ /
sarvapāpaṁ jahāty eṣa hadrāśvo hi kaśām iva //
|
Pāḷi 144 [10.16] Daṇḍa
asso yathā bhadro kasāniviṭṭho
ātāpino saṁvegino bhavātha.
saddhāya sīlena ca vīriyena ca,
samādhinā dhammavinicchayena ca,
sampannavijjācaraṇā patissatā,
pahassatha dukkham idaṁ anappakaṁ.
|
Patna 329 [18.3] Dadantī
aśśo va bhadro kaṣāya puṭṭho
ātāpino saviṁgaṇo carāṇo |
śraddhāya sīlena ca vīriyeṇa ca
samādhinā dhammavipaśśanāya ca |
te khāntisoracchasamādhisaṁṭhitā
śutassa praṁñāya ca sāram ajjhagū ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 19.2 Aśva
bhadro yathāśvaḥ kaśayābhitāḍita
hy ātāpinaḥ saṁvijitāś careta |
śrāddhas tathā śīlaguṇair upetaḥ
samāhito dharmaviniścayajñaḥ /
saṁpannavidyācaraṇaḥ pratismtas
tāyī sa sarvaṁ prajahāti duḥkham //
|
Pāḷi 145 [10.17] Daṇḍa
udakaṁ hi nayanti nettikā,
usukārā namayanti tejanaṁ,
dāruṁ namayanti tacchakā,
attānaṁ damayanti subbatā.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 17.10 Udaka
udakena nijanti nejakā
iṣukārā namayanti tejasā |
dāruṁ namayanti takṣakā
hy ātmānaṁ damayanti paṇḍitāḥ //
|
Pāḷi 146 [11.1] Jarā
ko nu hāso kim ānando
niccaṁ pajjalite sati.
andhakārena onaddhā
padīpaṁ na gavesatha.
|
Patna 233 [13.18] Śaraṇa
kin nu hāśo kim ānando
niccaṁ prajjalite sati |
andhakāramhi prakkhittā
pradīpaṁ na gaveṣatha ||
|
Gāndhārī 143 [10.?] Jara
ko nu harṣo kim aṇano
tava pajvalide sado
anakarasma pakṣiti
pra . . . . . .
|
Udānavarga 1.4 Anitya
ko nu harṣaḥ ka ānanda
evaṁ prajvalite sati |
andhakāraṁ praviṣṭāḥ stha
pradīpaṁ na gaveṣatha ||
|
Mahāvastu iii. pg. 376
kā nu krīḍā kā nu ratī evaṁ prajvalite sadā |
andhakārasmiṁ prakṣiptā
pradīpaṁ na gaveṣatha ||
ko nu harṣo ko nu ānando
evaṁ prajvalite sadā |
andhakārasmiṁ prakṣiptā
ālokaṁ na prakāśatha ||
|
Pāḷi 147 [11.2] Jarā
passa cittakataṁ bimbaṁ
arukāyaṁ samussitaṁ
āturaṁ bahusaṅkappaṁ
yassa natthi dhuvaṁ ṭhiti.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 27.20 Paśya
paśya citraktaṁ bimbam
arukaṁ kāyasaṁjñitam /
āturaṁ moṣasaṁkalpaṁ
yasya nāsti dhruvasthitiḥ //
|
Pāḷi 148 [11.3] Jarā
parijiṇṇam idaṁ rūpaṁ
roganiḍḍhaṁ pabhaṅguraṁ,
bhijjati pūtisandeho
maraṇantaṁ hi jīvitaṁ.
|
Patna 259 [14.21] Khānti
parijinnam idaṁ rūpaṁ
roganīḍaṁ prabhaṁguraṁ |
bhijjīhiti<ti> pūtisaṁdeho
maraṇāttaṁ hi jīvitaṁ ||
|
Gāndhārī 142 [10.?] Jara
parijiṇam ida ruvu
roaneḍa pravhaguṇo
bhetsidi pudi . . .
. . . . . . . . .
|
Udānavarga 1.34 Anitya
parijīrṇam idaṁ rūpaṁ
roganīḍaṁ prabhaṅguram /
bhetsyate pūty asaṁdehaṁ
maraṇāntaṁ hi jīvitam //
|
|
Suvarṇavarṇāvadāna vs 3
parijīrṇam idaṁ rūpaṁ
roganīḍaṁ prabhaṅguraṁ |
bhetsyati pūtisaṁghātaṁ
maraṇāntaṁ hi jīvitaṁ ||
|
Pāḷi 149 [11.4] Jarā
yānimāni apatthāni
alāpūneva sārade,
kāpotakāni aṭṭhīni
tāni disvāna kā rati.
|
Patna
NOT FOUND
|
Gāndhārī 154-55 [10.?] Jara
yaṇimaṇi avathaṇi
alaüṇi ba śarada
śaghavarṇaṇi śiṣaṇi taṇi diṣpaṇi ka radi.
yaṇimaṇi pravhaguṇi
vikṣitaṇi diśo diśa
kavodakaṇi ahiṇi
taṇi diṣpaṇi ka radi.
|
Udānavarga 1.5 Anitya
yānīmāny apaviddhāni
vikṣiptāni diśo diśam /
āpotavarṇāny asthīni
tāni dṣṭveha kā ratiḥ//
|
|
Divyāvadāna pg. 561
yānīmānyapaviddhāni
vikṣiptāni diśo daśa | kapotavarṇānyasthīni
tāni dṣṭveha kā ratiḥ ||
|
Pāḷi 150 [11.5] Jarā
aṭṭhīnaṁ nagaraṁ kataṁ
maṁsalohitalepanaṁ,
yattha jarā ca maccu ca
māno makkho ca ohito.
|
Patna
NOT FOUND
|
Gāndhārī 284 [17.11] [Kodha]
nakara ahipakara
matsalohidalevaṇa
yatra rako ya doṣo ya
maṇo makṣo samokadu.
|
Udānavarga 16.23 Prakirṇaka
nagaraṁ hy asthiprākāraṁ
māṁsaśoṇitalepanam /
yatra rāgaś ca dveṣaś ca
māno mrakṣaś ca bādhyate //
|
Pāḷi 151 [11.6] Jarā
jīranti ve rājarathā sucittā,
atho sarīram pi jaraṁ upeti.
satañ ca dhammo na jaraṁ upeti,
santo have sabbhi pavedayanti.
|
Patna
NOT FOUND
|
Gāndhārī 160 [10.?] Jara
jiyadi hi rayaradha sucitra
adha śarira bi jara uvedi
sada du dharma na jara uvedi
sado hi ṣa sabhi praverayadi.
|
Udānavarga 1.28 Anitya
jīryanti vai rājarathāḥ sucitrā
hy atho śarīram api jarām upaiti /
satāṁ tu dharmo na jarām upaiti
anto hi taṁ satsu nivedayanti ||
|
Pāḷi 152 [11.7] Jarā
appassutāyaṁ puriso
balivaddo va jīrati,
maṁsāni tassa vaḍḍhanti,
paññā tassa na vaḍḍhati.
|
Patna 209 [12.15] Daṇḍa
appaśśuto ayaṁ puruṣo
balivaddo va jjīrati |
māṁsāni tassa vaddhanti
praṁñā tassa na vaddhati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 153 [11.8] Jarā
anekajātisaṁsāraṁ
sandhāvissaṁ anibbisaṁ
gahakārakaṁ gavesanto:
dukkhā jāti punappunaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 31.6 Citta
anekaṁ jātisaṁsāraṁ
saṁdhāvitvā punaḥ punaḥ /
ghakārakaiṣamāṇas tvaṁ
duḥkhā jātiḥ punah punaḥ //
|
Pāḷi 154 [11.9] Jarā
gahakāraka diṭṭhosi!
puna gehaṁ na kāhasi:
sabbā te phāsukā bhaggā,
gahakūṭaṁ visaṅkhitaṁ,
visaṅkhāragataṁ cittaṁ,
taṇhānaṁ khayam ajjhagā.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 31.7 Citta
ghakāraka dṣṭo 'si
na punar gehaṁ kariṣyasi |
sarve te pārśukā bhagnā
ghakūṭaṁ visaṁsktam /
visaṁskāragate citte
haiva kṣayam adhyagāḥ //
|
Pāḷi 155 [11.10] Jarā
acaritvā brahmacariyaṁ
aladdhā yobbane dhanaṁ
jiṇṇakoñcā va jhāyanti
khīṇamacche va pallale.
|
Patna 229 [13.14] Śaraṇa
acarittā brahmaceraṁ
aladdhā yovvane dhanaṁ |
jinnakroṁcā va jhāyaṁti
jhīnamacche va pallare ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 17.3 Udaka
acaritvā brahmacaryam
alabdhvā yauvane dhanam /
jīrṇakrauñcaiva dhyāyante
'lpamatsya iva palvale //
|
Pāḷi 156 [11.11] Jarā
acaritvā brahmacariyaṁ
aladdhā yobbane dhanaṁ
senti cāpātikhittā va
purāṇāni anutthunaṁ.
|
Patna 230 [13.15] Śaraṇa
acarittā brahmaceraṁ
aladdhā yovvane dhanaṁ |
śenti cāpādhikinno vā
porāṇāni a 'nutthunaṁ ||
|
Gāndhāri 139b Jara
. . . . . . . .
. . . . . . . .
. . . . . . . .
poraṇaṇi aṇusvaru.
|
Udānavarga 17.4 Udaka
acaritvā brahmacaryam
alabdhvā yauvane dhanam /
śenti cāpātikīrṇā vā
paurāṇāny anucintitāḥ //
|
Pāḷi 157 [12.1] Atta
attānañ ce piyaṁ jaññā
rakkheyya naṁ surakkhitaṁ
tiṇṇam aññataraṁ yāmaṁ
paṭijaggeyya paṇḍito.
|
Patna 312 [17.7] Ātta
āttānañ ce priyaṁ ñāyyā,
rakkheyā naṁ surakkhitaṁ
ttiṇṇam aññataraṁ yāmānaṁ
paṭijāggreya paṇḍito.
|
Gāndhārī
NOT FOUND
|
Udānavarga 5.15 Priya
ātmānaṁ cet priyaṁ vidyād
rakṣed enaṁ surakṣitam /
yathā pratyantanagaraṁ
gambhīraparikhaṁ dḍham /
trayāṇām anyatamaṁ yāmaṁ
pratijāgreta paṇḍitaḥ //
|
Pāḷi 158 [12.2] Atta
attānam eva paṭhamaṁ
patirūpe nivesaye,
athaññam anusāseyya
na kilisseyya paṇḍito.
|
Patna 317 [17.12] Ātta
āttānaṁ ce priyaṁ ñāyyā
rakkheyā naṁ surakkhitaṁ |
ttiṇṇam añataraṁ yāmānaṁ
paṭijāggreya paṇḍito ||
|
Gāndhārī 227 [14.4] [Paṇida]
atmaṇam eva pradhamu
pradiruvi niveśaï
tadañi aṇuśaśea
na kiliśea paṇidu.
|
Udānavarga 23.7 Ātma
ātmānam eva prathamaṁ
pratirūpe niveśayet /
tato 'nyam anuśāsīta
a kliśyeta hi paṇḍitaḥ //
|
Pāḷi 159 [12.3] Atta
attānañ ce tathā kayirā
yathaññam anusāsati,
sudanto vata dametha,
attā hi kira duddamo.
|
Patna 318 [17.13] Ātta
āttanā ye tathā kayirā
yathāṁñam anuśāsaye |
adānto vata dameyā
āttā hi kira duddamo ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 23.8 Ātma
ātmānaṁ hi tathā kuryāc
chāsītānyaṁ yathā svayam /
sudānto bata me nityam
ātmā sa hi sudurdamaḥ //
|
Pāḷi 160 [12.4] Atta
attā hi attano nātho
ko hi nātho paro siyā.
attanā va sudantena
nāthaṁ labhati dullabhaṁ.
|
Patna 321 [17.16] Ātta
āttā hi āttano nātho
ko hi nātho paro siyā |
āttanā hi sucinnena
nāthaṁ labhati dullabhaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 23.11 Ātma
ātmā tv ihātmano nāthaḥ
ko nu nāthaḥ paro bhavet /
ātmanā hi sudāntena
nāthaṁ labhati paṇḍitaḥ //
|
Pāḷi 161 [12.5] Atta
attanā va kataṁ pāpaṁ
attajaṁ attasambhavaṁ,
abhimatthati dummedhaṁ
vajiraṁ vasmamayaṁ maṇiṁ.
|
Patna 307 [17.2] Ātta
āttanā hi kataṁ pāpaṁ
āttajaṁ āttasaṁbhavaṁ |
anumaṁdhati dummedhaṁ
vayiraṁ vā ahmamayaṁ maṇiṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 28.12 Pāpa
aśuddhabuddhiṁ pratyātmaṁ
nānyo hy anyaṁ viśodhayet /
abhimathnāti taṁ pāpaṁ
vajram aśmamaṇiṁ yathā //
|
Pāḷi 162 [12.6] Atta
yassa accantadussīlyaṁ
māluvā sālamivotataṁ
karoti so tathattānaṁ
yathā naṁ icchatī diso.
|
Patna 306 [17.1] Ātta
yassa accantadośśillaṁ
malutā sālam ivo 'tatā |
karoti so tathāttānaṁ
yathā naṁ biṣam icchati ||
|
Gāndhārī 330 [20.9] [Śilavaga?]
yasa acadadruśilia
malua va vilada vaṇi
kuya so tadha atvaṇa
yadha ṇa viṣamu ichadi.
|
Udānavarga 11.10 Śramaṇa
yo 'sāv atyantaduḥśīlaḥ
sālavāṁ mālutā yathā /
karoty asau tathāṭmānaṁ
yathainaṁ dviṣa d icchati //
|
Pāḷi 163 [12.7] Atta
sukarāni asādhūni
attano ahitāni ca,
yaṁ ve hitañ ca sādhuñ ca
taṁ ve paramadukkaraṁ.
|
Patna 167 [10.11] Mala
sukarāṇi asādhūni
āttano ahitāni ca |
yaṁ ve hitaṁ ca sādhuñ ca
taṁ ve paramadukkaraṁ ||
|
Gāndhārī 264 [16.6] [Prakiṇakavaga?]
sukaraṇi asadhuṇi
atvaṇo ahidaṇa yi
ya du hida ji sadhu ji
ta gu pramadrukara.
|
Udānavarga 28.16 Pāpa
sukarāṇi hy asādhūni
svātmano hy ahitāni ca /
yad vai hitaṁ ca pathyaṁ ca
tad vai paramaduṣkaram //
|
Pāḷi 164 [12.8] Atta
yo sāsanaṁ arahataṁ
ariyānaṁ dhammajīvinaṁ,
paṭikkosati dummedho
diṭṭhiṁ nissāya pāpikaṁ,
phalāni kaṭṭhakasseva
attaghaññāya phallati.
|
Patna 315 [17.10] Ātta
yo śāsanaṁ arahatāṁ
ayirāṇāṁ dhammajīvināṁ |
paṭikrośati dummedho
dṣṭiṁ niśśaya pāpikāṁ |
phalāni kaṇṭakasseva
āttaghannāya phallati ||
|
Gāndhārī 258 [15.16] [Bahoṣuda]
ye śaśaṇa arahadu
ariaṇa dhamajiviṇo
paḍikośadi drumedho
diṭhi niṣaDē pavia
phalaṇi kaḍakaseva
atvakañaï phaladi.
|
Udānavarga 8.7 Vāca
yaḥ śāsanaṁ hy arhatām
āryāṇāṁ dharmajīvinām /
pratikrośati durmedhā
dṣṭiṁ niḥśritya pāpikām /
phalaṁ kaṇṭakaveṇur vā
halaty ātmavadhāya saḥ //
|
|
Āyuḥparyantasūtram vs 49
yaḥ śāsanam āryāṇām
arhatāṁ dharmajīvināṁ |
pratikrośati durmedhā
dṣṭiṁ niśtya pāpikāṁ |
phalaṁ kaṇṭakaveṇur vā
phalaty ātmavadhāya saḥ ||
|
Pāḷi 165 [12.9] Atta
attanā va kataṁ pāpaṁ,
attanā saṅkilissati,
attanā akataṁ pāpaṁ,
attanā va visujjhati,
suddhī asuddhī paccattaṁ,
nāñño aññaṁ visodhaye.
|
Patna 308 [17.3] Ātta
āttanā hi kataṁ pāpaṁ
āttanā saṁkiliśśati |
āttanā akataṁ pāpaṁ
āttanā ye viśujjhati |
śoddhī aśoddhī praccattaṁ
nāṁño aṁñaṁ viśodhaye ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 28.11-12 Pāpa
ātmanā hi kte pāpe
tv ātmanā kliśyate sadā |
ātmanā tv akte pāpe
hy ātmanaiva viśudhyate //
aśuddhabuddhiṁ pratyātmaṁ
nānyo hy anyaṁ viśodhayet /
abhimathnāti taṁ pāpaṁ
vajram aśmamaṇiṁ yathā //
|
Pāḷi 166 [12.10] Atta
attadatthaṁ paratthena
bahunā pi na hāpaye,
attadattham abhiññāya
sadatthapasuto siyā.
|
Patna 325 [17.20] Ātta
āttadātthaṁ parātthena
bahunā pi na hāpaye |
āttadātthaṁ paraṁ ñāttā
sadātthaparamo siyā ||
|
Gāndhārī 265 [16.7] [Prakiṇakavaga?]
apaṇatha paratheṇa
na kudayiṇo havaï
atvatha paramu ñatva
svakathaparamu sia.
|
Udānavarga 23.10 Ātma
ātmano 'rthaṁ parārthena
bahunāpi na hāpayet /
ātmārthaṁ paramaṁ jñātvā
svakārthaparamo bhavet //
|
Pāḷi 167 [13.1] Loka
hīnaṁ dhammaṁ na seveyya,
pamādena na saṁvase,
micchādiṭṭhiṁ na seveyya,
na siyā lokavaḍḍhano.
|
Patna 31 [2.18] Apramāda
hīnaṁ dhammaṁ na seveyā
pramādena na samvase |
micchadṣṭiṁ na seveyā
na siyā lokavaddhano ||
|
Gāndhārī 121 [7.12] Apramadu
hiṇa dharma na sevea
pramadeṇa na savasi
michadiṭhi na royea
na sia lokavaḍhaṇo.
|
Udānavarga 4.8 Apramāda
hīnāṁ dharmāṁ na seveta
pramādena na saṁvaset /
mithyādṣṭiṁ na roceta
na bhavel lokavardhanaḥ //
|
Ekottarāgama-Fragmente 17.531
hīnān dharmān na seveta
pramādena na saṁvaset |
mithyādṣṭin na roceta
na bhavel lokavardhanaḥ ||
|
|
Pāḷi 168 [13.2] Loka
uttiṭṭhe nappamajjeyya,
dhammaṁ sucaritaṁ care,
dhammacārī sukhaṁ seti
asmiṁ loke paramhi ca.
|
Patna 27 [2.14] Apramāda
uṭṭheyā na pramajjeyā
dhammaṁ sucaritaṁ care |
dhammacārī . . . . . śeti
aśśiṁ loke paramhi ca ||
|
Gāndhārī 110 [7.1] Apramadu
udiṭha na pramajea
dhamu sucarida cari
dhamacari suhu śeadi
asvi loki parasa yi.
|
Udānavarga 4.35 Apramāda
uttiṣṭhen na pramādyeta
dharmaṁ sucaritaṁ caret /
dharmacārī sukhaṁ śete
yasmiṁ loke paratra ca //
|
Pāḷi 169 [13.3] Loka
dhammaṁ care sucaritaṁ,
na naṁ duccaritaṁ care,
dhammacārī sukhaṁ seti
asmiṁ loke paramhi ca.
|
Patna 224 [13.9] Śaraṇa
dhaṁmaṁ care sucaritaṁ
na naṁ duccaritaṁ care |
dhammacārī sukhaṁ śeti
assiṁ loke paramhi ca ||
|
Gāndhārī 328 [20.7] [Śilavaga?]
dhamu cari sucarida
. . . . . drucarida cari
dhamayari suha śedi
asvi loki parasa yi.
|
Udānavarga 30.5 Sukha
dharmaṁ caret sucaritaṁ
nainaṁ duścaritaṁ caret /
dharmacārī sukhaṁ śete
hy asmiṁ loke paratra ca ||
|
|
Avadānaśataka 1 220
dharmaṁ caret sucaritaṁ
nainaṁ duścaritaṁ caret |
dharmacārī sukhaṁ śete
asmiṁlloke paratra ca ||
|
Pāḷi 170 [13.4] Loka
yathā bubbulakaṁ passe,
yathā passe marīcikaṁ,
evaṁ lokaṁ avekkhantaṁ
maccurājā na passati.
|
Patna 258 [14.20] Khānti
yathā bubbudakaṁ paśśe
yathā paśśe marīcikaṁ |
evaṁ lokaṁ avecchānam
maccurājā na paśśati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 27.15 Paśya
yathā budbudikāṁ paśyed
yathā paśyen marīcikām /
evaṁ lokam avekṣaṁ vai
mtyurājaṁ na paśyati //
|
Pāḷi 171 [13.5] Loka
etha passathimaṁ lokaṁ
cittaṁ rājarathūpamaṁ
yattha bālā visīdanti,
natthi saṅgo vijānataṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 27.17 Paśya
paśyatemaṁ sadā kāyaṁ citraṁ rājarathopamam /
yatra bālāḥ pramuhyante
saṅgo nāsti prajānatām //
|
Pāḷi 172 [13.6] Loka
yo ca pubbe pamajjitvā
pacchā so nappamajjati,
somaṁ lokaṁ pabhāseti
abbhā mutto va candimā.
|
Patna 20 [2.7] Apramāda
pūrvve cāpi pramajjittā
yo pacchā na pramajjati |
so imaṁ lokaṁ prabhāseti
abhramutto va candramā ||
|
Gāndhārī 122 [7.13] Apramadu
yo du puvi pramajeti
pacha su na pramajadi
so ida loku ohasedi
abha muto va suriu.
|
Udānavarga 16.5 Prakirṇaka
yas tu pūrvaṁ pramādyeha
paścād vai na pramādyate |
sa imaṁ bhāsate lokam
abhramuktaiva candramāḥ //
|
Pāḷi 173 [13.7] Loka
yassa pāpaṁ kataṁ kammaṁ
kusalena pithīyati,
somaṁ lokaṁ pabhāseti
abbhā mutto va candimā.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 16.9 Prakirṇaka
yasya pāpaktaṁ karma
kuśalena pithīyate |
sa imaṁ bhāsate lokam
abhramuktaiva candramāḥ //
|
Pāḷi 174 [13.8] Loka
andhabhūto ayaṁ loko,
tanukettha vipassati,
sakunto jālamutto va
appo saggāya gacchati.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 27.5 Paśya
andhabhūto hy ayaṁ lokas
tanuko 'tra vipaśyakaḥ /
śakunto jālamuktaiva
hy alpaṁ svargeṣu modate |/
|
Pāḷi 175 [13.9] Loka
haṁsādiccapathe yanti,
ākāse yanti iddhiyā,
nīyanti dhīrā lokamhā
jetvā māraṁ savāhanaṁ.
|
Patna 232 [13.17] Śaraṇa
haṁsā va ādiccapathe
vehāyasaṁ yānti iddhiyā |
niyyāṁti dhīrā lokamhi
mārasenaṁ pramaddiya ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 17.2 Udaka
haṁsādityapathe yānti
ākāśe jīvitendriyāḥ /
niryānti dhīrā lokān
mārasainyaṁ pramathya te //
|
Pāḷi 176 [13.10] Loka
ekaṁ dhammaṁ atītassa
musāvādissa jantuno
vitiṇṇaparalokassa
natthi pāpaṁ akāriyaṁ.
|
Patna 297 [16.20] Vācā
ekadhaṁmam atītassa
muṣāvādissa jaṁtuno |
vitinnaparalokassa
nāsti pāpaṁ akāriyaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 9.1 Karma
ekadharmam atītasya
mṣāvādasya jantunaḥ /
vitīrṇaparalokasya
nākāryaṁ pāpam asti yat //
|
Pāḷi 177 [13.11] Loka
na ve kadariyā devalokaṁ vajanti,
bālā have nappasaṁsanti dānaṁ,
dhīro ca dānaṁ anumodamāno,
teneva so hoti sukhī parattha.
|
Patna 293 [16.16] Vācā
na ve kadāryyā devalokaṁ vrajanti
bālā hi bhe (te) na praśaṁsanti dānaṁ |
dhīro tu dānaṁ anumodamāno
teneva so devalokaṁ pareti ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 10.2 Śraddhā
na vai kadaryā devalokaṁ vrajanti
bālā hi te na praśaṁsanti dānam /
śrāddhas tu dānaṁ hy anumodamāno
'py evaṁ hy sau bhavati sukhī paratra ||
|
Pāḷi 178 [13.12] Loka
pathavyā ekarajjena
saggassa gamanena vā
sabbalokādhipaccena
sotāpattiphalaṁ varaṁ.
|
Patna 338 [18.12] Dadantī
manuṣyapaṭilābhena saggānāṁ gamanena ca |
pthivyām ekarājjena
sotāpattiphalaṁ varaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 179 [14.1] Buddha
yassa jitaṁ nāvajīyati,
jitaṁ assa no yāti koci loke,
tam buddham anantagocaraṁ
apadaṁ kena padena nessatha.
|
Patna 276 [15.16] Āsava
yassa jitaṁ nā 'ppajjīyati
jitam assā na upeti antako |
taṁ buddham anomanikramaṁ
apadaṁ kena padena nehisi ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 29.52 Yuga
yasya jitaṁ nopajīyate
jitam anveti na kaṁ cid eva loke |
taṁ buddham anantagocaraṁ
hy apadaṁ kena padena neṣyasi //
|
Mahāvastu iii. pg. 91
yasya jitaṁ nātha jīvati
jitam asya na jināti antako |
taṁ buddham anantagocaraṁ
apadaṁ kena padena neṣyatha ||
|
|
Pāḷi 180 [14.2] Buddha
yassa jālinī visattikā,
taṇhā natthi kuhiñci netave,
tam buddham anantagocaraṁ
apadaṁ kena padena nessatha.
|
Patna 277 [15.17] Āsava
yassa jālinī visattikā
tahnā nāsti kahiṁ ci netaye |
taṁ buddham anantagocaraṁ
apadaṁ kena padena nehisi ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 29.53 Yuga
yasya jālinī viṣaktikā
tṣṇā nāsti hi lokanāyinī |
taṁ buddham anantagocaraṁ
hy apadaṁ kena padena neṣyasi //
|
Mahāvastu iii. pg. 92
yasya jālinī samūhatā
tṣṇā nāsya kahiṁ pi netrikā |
taṁ buddham anantavikramaṁ
apadaṁ kena padena neṣyatha ||
|
|
Pāḷi 181 [14.3] Buddha
ye jhānapasutā dhīrā
nekkhammūpasame ratā,
devā pi tesaṁ pihayanti,
sambuddhānaṁ satīmataṁ.
|
Patna 244 [14.6] Khānti
ye jhānaprasutā dhīrā
nekkhaṁmo 'paśame ratā |
devā pi tesaṁ prihayanti
saṁbuddhānāṁ satīmatāṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 21.9 Tathāgata
ye dhyānaprastā dhīrā
naiṣkramyopaśame ratāḥ /
devāpi sphayanty eṣāṁ
buddhānāṁ śrīmatāṁ sadā ||
|
Pāḷi 182 [14.4] Buddha
kiccho manussapaṭilābho,
kicchaṁ maccāna’ jīvitaṁ,
kicchaṁ saddhammasavanaṁ,
kiccho buddhānam uppādo.
|
Patna 334 [18.8] Dadantī
kiccho buddhāna uppādo
kicchā dhammassa deśanā |
kiccho śraddhapaṭīlābho kicchaṁ maccāna jīvitaṁ ||
|
Gāndhārī 263 [16.5] [Prakiṇakavaga?]
kiche maṇuśapradilabhu
kicha macaṇa jivida
kiche sadhamaśramaṇa
kiche budhaṇa upaya.
|
Udānavarga
NOT FOUND
|
Pāḷi 183 [14.5] Buddha
sabbapāpassa akaraṇaṁ,
kusalassa upasampadā,
sacittapariyodapanaṁ
etaṁ buddhāna’ sāsanaṁ.
|
Patna 357 [19.16] Citta
sabbapāpassa akaraṇaṁ
kuśalassa apasaṁpadā |
sacittapariyodamanaṁ
etaṁ buddhāna śāsanaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 28.1 Pāpa
sarvapāpasyākaraṇaṁ
kuśalasyopasaṁpadaḥ /
svacittaparyavadanam
etad buddhasya śāsanam //
|
Bhikṣuṇī Vinaya pg 69 & 99
sarvapāpasyākaraṇaṁ
kuśalasyopasampadā |
svacittaparyodavanam
etad buddhānuśāsanan ti ||
|
Śarīrārthagāthā vs 34
sarvapāpasyākaraṇaṁ
kuśalasyopasaṁpadā |
svacittaparyavadamanam
etaṁ buddhānuśāsanaṁ ||
|
Prātimokṣasūtram (Sū), concl. vs 7
sarvapāpasyākaraṇaṁ
kuśalasyopasaṁpadaḥ
svacittaparyavadanam
etad buddhasya śāsanaṁ
|
Prātimokṣasūtram (Mā-L), concl. vs 4
sarvapāpasyākaraṇaṁ
kuśalasyopasaṁpadā |
svacittaparyodapanaṁ
etaṁ buddhānuśāsanam ||
|
Three Buddhist Inscriptions in Swat, B
Sabbapāpasyākaraṇaṁ
kuśalasyopasaṁpadā |
svacittavyavadānaṁ ca
etad buddhāṇuśāsanam ||
|
Prātimokṣasūtram (Mā), concl. vs 4
sarvva pāpasyākaraṇaṁ
kuśalasyopasaṁpadā |
sucitte paryodamanaṁ
etad buddhānuśāsanam ||
|
Pāḷi 184 [14.6] Buddha
khantī paramaṁ tapo titikkhā,
nibbānaṁ paramaṁ vadanti buddhā.
na hi pabbajito parūpaghātī,
samaṇo hoti paraṁ viheṭhayanto.
|
Patna 239 [14.1] Khānti
khāntī paramaṁ tapo titikkhā
nibbāṇaṁ paramaṁ vadanti buddhā |
na hi pravrajito paropaghātī
śamaṇo hoti pare vihesayāno ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 26.2 Nirvāṇa
kṣāntiḥ paramaṁ tapas titīkṣā
nirvāṇaṁ paramaṁ vadanti buddhāḥ /
na hi pravrajitaḥ paropatāpī
ramaṇo bhavati paraṁ viheṭhayaṁ vai |/
|
Mahāvadānasūtra pg 157
kṣāṁtiḥ paramaṁ tapas titīkṣā
nirvāṇaṁ paramaṁ vadanti buddhāḥ |
na hi pravrajitaḥ paropatāpī
śramaṇo bhavati parāṁ viheṭhayānaḥ //
|
Prātimokṣasūtram (Mūl), concl. vs 1
kṣāntiḥ paramaṁ tapas titikṣā
nirvāṇaṁ paramaṁ vadanti buddhāḥ |
na hi pravrajitaḥ paropatāpī
śramaṇo bhavati parān viheṭhayānaḥ ||
|
Prātimokṣasūtram (Sū), concl. vs 1
kṣāntiḥ paramaṁ tapas titīkṣā
nirvāṇaṁ paramaṁ vadanti buddhāḥ |
na hi pravrajitaḥ paropatāpī
śramaṇo bhavati parān viheṭhayānaḥ ||
|
Prātimokṣasūtram (Mā-L), concl. vs 1
kṣāntiḥ paramaṁ tapo titikṣā
nirvāṇaṁ paramaṁ vadanti buddhāḥ |
na hi pravrajitaḥ paropatāpī
śravaṇo bhoti parān viheṭhayānaḥ ||
|
Pāḷi 185 [14.7] Buddha
anupavādo anupaghāto,
pātimokkhe ca saṁvaro,
mattaññutā ca bhattasmiṁ,
pantañ ca sayanāsanaṁ,
adhicitte ca āyogo
etaṁ buddhāna’ sāsanaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 31.50 Citta
nopavādī nopaghātī
prātimokṣe ca saṁvaraḥ |
mātrajñatā ca bhakteṣu
prāntaṁ ca śayanāsanam /
adhicitte samāyoga
etad buddhasya śāsanam //
|
Prātimokṣasūtram (Mā-L), concl. vs 2
anopavādī aparopaghātī
prātimokṣe ca saṁvaro |
mātrajñatā ca bhaktasmiṁ
prāntaṁ ca śayanāsanaṁ |
adhicitte cāyogo
etaṁ buddhānuśāsanaṁ ||
|
Prātimokṣasūtram (Mā), concl. vs 2
āropavādī aparopaghātī
pratimokṣe ca samvare |
mātrajñatā ca bhuktismiṁ
prāntañca śayanāsanaṁ |
adhicitte cāyogo
etaṁ buddhānuśāsanaṁ ||
|
|
Prātimokṣasūtram (Mūl), concl. vs 3
anopavādī nopaghātī
prātimokṣe ca saṁvaraḥ |
mātrajñatā ca bhakte ’smin
prāntaṁ ca śayanāsanam |
adhicitte samāyoga
etad buddhānuśāsanam ||
|
Pāḷi 186 [14.8] Buddha
na kahāpaṇavassena
titti kāmesu vijjati,
appassādā dukhā kāmā
iti viññāya paṇḍito.
|
Patna 145 [9.9] Tahna
na kāhāpaṇavāsena
ttrettī kāmesu vijjati |
appāssādā dukhā kāmā
iti viṁñāya paṇḍito ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 2.17 Kāma
na karṣāpaṇavarṣeṇa
tptiḥ kāmair hi vidyate |
alpāsvādasukhāḥ kāmā
iti vijñāya paṇḍitaḥ //
|
Bhaiṣajyavastu I 96
na kārṣāpaṇavarṣeṇa
tptiḥ kāmeṣu vidyate |
alpāsvādān bahuduḥkhān
kāmān vijñāya paṇḍitaḥ ||
|
Divyāvadāna pg. 224
na kārṣāpaṇavarṣena
tptiḥ kāmeṣu vidyate |
alpāsvādān bahuduḥkhān
kāmān vijñāya paṇḍitaḥ ||
|
Pāḷi 187 [14.9] Buddha
api dibbesu kāmesu
ratiṁ so nādhigacchati.
taṇhakkhayarato hoti
sammāsambuddhasāvako.
|
Patna 146 [9.10] Tahna
api divvesu kāmesu
ratiṁ so nādhigacchati ||
tahnakkhayarato hoti
saṁmasaṁbuddhasāvako ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 2.18 Kāma
api divyeṣu kāmeṣu
sa ratiṁ nādhigacchati |
tṣṇākṣayarato bhavati
buddhānāṁ śrāvakaḥ sadā //
|
Bhaiṣajyavastu I 96
api divyeṣu kāmeṣu
ratiṁ naivādhigacchati ||
tṣṇākṣaye rato bhavati
samyaksaṁbuddhaśrāvakaḥ |
|
Divyāvadāna pg. 224
api divyeṣu kāmeṣu
ratiṁ naivādhigacchati |
tṣṇākṣaye rato bhavati
samyaksaṁbuddhaśrāvakaḥ ||
|
Pāḷi 188 [14.10] Buddha
bahuṁ ve saraṇaṁ yanti,
pabbatāni vanāni ca,
ārāmarukkhacetyāni,
manussā bhayatajjitā.
|
Patna 216 [13.1] Śaraṇa
bahū ve śaraṇaṁ yānti
parvvate ca vanāni ca |
vastūni rukkhacittāṇi
manuṣyā bhayatajjitā ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 27.31 Paśya
bahavaḥ śaraṇaṁ yānti
parvatāṁś ca vanāni ca /
ārāmāṁ vkṣacaityāṁś ca
manuṣyā bhayatarjitāḥ |/
|
Śaraṇagamanadeśanā vs 5
bahavaḥ śaraṇaṁ yānti
parvatāṁś ca vanāni ca |
ārāmān vkṣāṁścaityāṁś ca
manuṣyā bhayavarjitāḥ ||
|
Divyāvadāna pg. 164
bahavaḥ śaraṇaṁ yānti
parvatāṁś ca vanāni ca |
ārāmāṁś caityavkṣāṁś ca
manuṣyā bhayavarjitāḥ ||
|
Yogalehrbuch 167R 5
bahavaḥ śaraṇaṁ yānti
parvatāṁś ca vanāni ca |
ārāmān vkṣāṁścaityāṁś ca
manuṣyā bhayavarjitāḥ //
|
Śrīghanācārasaṁgrahaṭīkā pg 5
bahavaḥ śaraṇaṁ yānti
parvatāṁś ca vanāni ca |
ārāmacaityavkṣāṁś ca
manuṣyā bhayatarjitāḥ ||
|
Abhidharmadīpa pg 163
bahavaḥ śaraṇaṁ yānti
parvatāṁś ca vanāni ca |
ārāmāṁś caityavkṣāṁś ca
manuṣyā bhayatarjitāḥ ||
|
Abhidharmakośabhāṣyam pg 217
bahavaḥ śaraṇaṁ yānti
parvatāṁś ca vanāni ca |
ārāmānvkṣāṁś caityāṁś ca
manuṣyā bhayavarjitāḥ ||
|
Pāḷi 189 [14.11] Buddha
netaṁ kho saraṇaṁ khemaṁ,
netaṁ saraṇam uttamaṁ,
netaṁ saraṇam āgamma
sabbadukkhā pamuccati.
|
Patna 217 [13.2] Śaraṇa
na etaṁ śaraṇaṁ khemmaṁ
na etaṁ śaraṇam uttamaṁ |
etaṁ śaraṇam āgaṁma
sabbadukkhā pramuccati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 27.32 Paśya
naitad dhi śaraṇaṁ kṣemaṁ
naitac charaṇam uttamam /
naitac charaṇam āgamya
sarvaduḥkhāt pramucyate //
|
Śaraṇagamanadeśanā vs 6
na tvetaccharaṇaṁ śreṣṭhaṁ
naitaccharaṇam uttamam |
naitaccharaṇam āgamya
sarvaduḥkhāt pramucyate ||
|
Divyāvadāna pg. 164
na hyetaccharaṇaṁ śreṣṭhaṁ
naitac charaṇam uttamam |
naitac charaṇam āgamya
sarvaduḥkhāt pramucyate ||
|
Yogalehrbuch 167R 6
na hy etac charaṇaṁ śreṣṭhaṁ
naitac charaṇam uttamaṁ |
naitac charaṇam āgamya
sarvaduḥkhāt pramucyate //
|
|
Abhidharmadīpa pg 163
na caitac charaṇaṁ śreṣṭhaṁ
naitac charaṇam uttamam |
naitac charaṇam āgamya
sarvaduḥkhāt pramucyate ||
|
Abhidharmakośabhāṣyam pg 217
na tvetac charaṇaṁ śreṣṭhaṁ
naitac charaṇam uttamam |
naitac charaṇam āgamya
sarvaduḥkhāt pramucyate ||
|
Pāḷi 190 [14.12] Buddha
yo ca buddhañ ca dhammañ ca
saṅghañ ca saraṇaṁ gato,
cattāri ariyasaccāni
sammappaññāya passati:
|
Patna 218 [13.3] Śaraṇa
yo tu buddhañ ca dhammañ ca
saghaṁ ca śaraṇaṁ gato |
cattāri ca ayirasaccāni
yathābhūtāni paśśati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 27.33 Paśya
yas tu buddhaṁ ca dharmaṁ ca
saṁghaṁ ca śaraṇaṁ gataḥ |
catvāri cāryasatyāni
prajñayā paśyate yadā ||
|
Śaraṇagamanadeśanā vs 7
yas tu buddhaṁ ca dharma ca
saṁghaṁ ca śaraṇaṁ gataḥ |
catvāri cāryasatyāni
paśyati prajñayā yadā ||
|
Divyāvadāna pg. 164
yas tu buddhaṁ ca dharmaṁ ca
saṁghaṁ ca śaraṇaṁ gataḥ |
āryasatyāni catvāri
paśyati prajñayā sadā ||
|
Yogalehrbuch 167R 6-167R 1
yas tu buddhaṁ ca dharmaṁ ca
saṁghaṁ ca śaraṇaṁ gataḥ |
catvāri cāryasatyāni
prajñayā paśyati yadā //
|
|
Abhidharmadīpa pg 163
yas tu buddhaṁ ca dharmaṁ ca
saṁghaṁ ca śaraṇaṁ gataḥ |
catvāri cāryasatyāni
paśyati prajñayā yadā ||
|
Abhidharmakośabhāṣyam pg 217
yas tu buddhaṁ ca dharmaṁ ca
saṁghaṁ ca śaraṇaṁ gataḥ |
catvāri cāryasatyāni
paśyati prajñayā yadā ||
|
Pāḷi 191 [14.13] Buddha
dukkhaṁ dukkhasamuppādaṁ
dukkhassa ca atikkamaṁ,
ariyañ caṭṭhaṅgikaṁ maggaṁ
dukkhūpasamagāminaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 27.34 Paśya
duḥkhaṁ duḥkhasamutpādaṁ
duḥkhasya samatikramam /
āryaṁ cāṣṭāṅgikaṁ mārgaṁ
duḥkhopaśamagāminam //
|
Śaraṇagamanadeśanā vs 8
duḥkhaṁ duḥkhasamutpādaṁ
duḥkhasya samatikramam |
ārya cāṣṭāṅgikaṁ mārga
kṣemaṁ nirvāṇagāminam ||
|
Divyāvadāna pg. 164
duḥkhaṁ duḥkhasamutpannaṁ
nirodhaṁ samatikramam |
āryaṁ cāṣṭāṅgikaṁ mārgaṁ
kṣemaṁ nirvāṇagāminām ||
|
Abhidharmadīpa pg 163
duḥkhaṁ duḥkhasamutpādaṁ
duḥkhasya samatikramam |
āryaṁ cāṣṭāṁgikaṁ mārgaṁ
kṣemaṁ nirvāṇagāminam ||
|
Abhidharmakośabhāṣyam pg 217
duḥkhaṁ duḥkhasamutpādaṁ
duḥkhasya samatikramam |
āryaṁ cāṣṭāṅgikaṁ mārgaṁ
kṣemaṁ nirvāṇagāminam ||
|
Pāḷi 192 [14.14] Buddha
etaṁ kho saraṇaṁ khemaṁ,
etaṁ saraṇam uttamaṁ,
etaṁ saraṇam āgamma
sabbadukkhā pamuccati.
|
Patna 219 [13.4] Śaraṇa
etaṁ ve śaraṇaṁ khemmaṁ
etaṁ śaraṇam uttamaṁ |
etaṁ śaraṇam āgamma
sabbadukkhā pramuccati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 27.35 Paśya
etad dhi śaraṇaṁ kṣemam
etac charaṇam uttamam /
etac charaṇam āgamya
sarvaduḥkhāt pramucyate ||
|
Śaraṇagamanadeśanā vs 9
etaddhi śaraṇaṁ śreṣṭhaṁ
etac charaṇam uttamam |
etac charaṇam āgamya
sarvaduḥkhāt pramucyatem ||
|
Divyāvadāna pg. 164
etac charaṇaṁ śreṣṭhaṁ
etac charaṇam uttamam |
etac charaṇam āgamya
sarvaduḥkhāt pramucyate ||
|
Yogalehrbuch 167R 6-167R 1
etad dhi śaraṇaṁ śreṣṭhaṁ
etac charaṇam uttamaṁ /
etac charaṇam āgamya
sarvaduḥkhāt pramucyate //
|
|
Abhidharmadīpa pg 163
etaddhi śaraṇaṁ śreṣṭham
etac charaṇam uttamam |
etac charaṇam āgamya
sarvaduḥkhāt pramucyate ||
|
Abhidharmakośabhāṣyam pg 217
etaddhi śaraṇaṁ śreṣṭham
etac charaṇam uttamam |
etac charaṇam āgamya
sarvaduḥkhāt pramucyate ||
|
Pāḷi 193 [14.15] Buddha
dullabho purisājañño,
na so sabbattha jāyati,
yattha so jāyatī dhīro
taṁ kulaṁ sukham edhati.
|
Patna 79 [5.15] Attha
dullabho puruṣājaṁño
na so sabbattha jāyati |
yattha so jāyate vīro
taṁ kulaṁ sukham edhati ||
|
Gāndhārī 173 [11.12] Suha
drulavhu puruṣayañu
na sa savatra jayadi
yatra . . jayadi viru
ta kulu suhu modadi.
|
Udānavarga 30.27 Sukha
durlabhaḥ puruṣo jātyo
nāsau sarvatra jāyate |
yatrāsau jāyate vīras
tat kulaṁ sukham edhate //
|
Mahāvastu iii. pg. 109
dullabho puruṣājanyo
na so sarvatra jāyate |
yatra so jāyate vīraḥ
taṁ kulaṁ sukham edhati ||
|
|
Pāḷi 194 [14.16] Buddha
sukho buddhānam uppādo,
sukhā saddhammadesanā,
sukhā saṅghassa sāmaggī,
samaggānaṁ tapo sukho.
|
Patna 68 [5.4] Attha
sukho buddhāna uppādo
sukhā dhammassa deśanā |
sukhā saṁghassa sāmaggrī
samaggrāṇāṁ tapo sukho ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 30.22 Sukha
sukhaṁ buddhasya cotpādaḥ
sukhaṁ dharmasya deśanā |
sukhaṁ saṁghasya sāmagrī
amagrāṇāṁ tapaḥ sukham //
|
Prātimokṣasūtram (Mūl) vs 9
buddhānāṁ sukham utpādaḥ
sukhā dharmasya dhīṣaṇā |
sukhā saṁghasya sāmagrī
śramaṇānāṁ tapaḥ sukham
|
Abhidharmakośabhāṣyam pg 7
buddhānāṁ sukha utpādaḥ
sukhā dharmasya deśanā |
sukhā saṅghasya sāmagrī
samagrāṇāṁ tapaḥ sukhaṁ ||
|
Pāḷi 195 [14.17] Buddha
pūjārahe pūjayato,
buddhe yadi va sāvake,
papañcasamatikkante,
tiṇṇasokapariddave.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 196 [14.18] Buddha
te tādise pūjayato,
nibbute akutobhaye,
na sakkā puññaṁ saṅkhātuṁ
imettam api kenaci.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 197 [15.1] Sukha
susukhaṁ vata jīvāma
verinesu averino,
verinesu manussesu
viharāma averino.
|
Patna 255 [14.17] Khānti
susukhaṁ vata jīvāmo
veriṇesu averiṇo |
veriṇesu manuṣyesu
viharāma averiṇo ||
|
Gāndhārī 166 [11.5] Suha
suhaï vada jivamu
veraṇeṣu averaṇa
veraṇeṣu maṇuśeṣu
viharamu averaṇa.
|
Udānavarga 30.47 Sukha
susukhaṁ bata jīvāmo
vairikeṣu tv avairikāḥ /
vairikeṣu manuṣyeṣu
viharāmo hy avairikāḥ //
|
Pāḷi 198 [15.2] Sukha
susukhaṁ vata jīvāma
āturesu anāturā,
āturesu manussesu
viharāma anāturā.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 30.45 Sukha
susukhaṁ bata jīvāmo
hy ātureṣu tv anāturāḥ /
ātureṣu manuṣyeṣu
viharāmo hy anāturāḥ //
|
Pāḷi 199 [15.3] Sukha
susukhaṁ vata jīvāma
ussukesu anussukā
ussukesu manussesu
viharāma anussukā.
|
Patna 256 [14.18] Khānti
susukhaṁ vata jīvāmo
ussukesu anussukā |
ussukesu manuṣyesu
viharāma anussukā ||
|
Gāndhārī 165 [11.4] Suha
. . haï vada jivamu
usueṣu aṇusua
usueṣu maṇaśeṣu
viharamu aṇusua.
|
Udānavarga 30.43 Sukha
susukhaṁ bata jīvāmo
hy utsukeṣu tv anutsukāḥ /
utsukeṣu manuṣyeṣu
viharāmo hy anutsukāḥ //
|
Pāḷi 200 [15.4] Sukha
susukhaṁ vata jīvāma
yesaṁ no natthi kiñcanaṁ,
pītibhakkhā bhavissāma
devā ābhassarā yathā.
|
Patna 257 [14.19] Khānti
susukhaṁ vata jīvāmo
yesaṁ no nāsti kiṁcanaṁ |
sakiñcanesu manuṣyesu
viharāma akiṁcanā ||
|
Gāndhārī 168 [11.7] Suha
suhaï vada jivamu
yeṣa mu nasti kijaṇa
kijaṇeṣu maṇuśeṣu
viharamu akijaṇa.
|
Udānavarga 30.49 Sukha
susukhaṁ bata jīvāmo
yeṣāṁ no nāsti kiñcanam |
prītibhakṣā bhaviṣyāmo
devā hy ābhasvarā yathā |/
|
Mahābhārata 12.268.4
susukhaṁ bata jīvāmi
yasya me nāsti kiṁcana |
mithilāyāṁ pradīptāyāṁ
na me dahyati kiṁ cana ||
|
Uttarādhyayanasūtraṁ 9.14
suhaṁ vasāmo jīvāmo
jesiṁ mo ṇatthi kiṁcaṇaṁ |
mihilāe ḍajjha-māṇīe
na me ḍajjhai kiṁcaṇaṁ ||
|
Pāḷi 201 [15.5] Sukha
jayaṁ veraṁ pasavati
dukkhaṁ seti parājito,
upasanto sukhaṁ seti
hitvā jayaparājayaṁ.
|
Patna 81 [5.17] Attha
jayaṁ veraṁ prasavati
dukkhaṁ śeti parājito |
upaśānto sukhaṁ śeti
hettā jayaparājayaṁ ||
|
Gāndhārī 180 [11.19] Suha
jaya vera prasahadi
dukhu śayadi parayidu
uvaśadu sohu śayadi
hitva jayaparayaa.
|
Udānavarga 30.1 Sukha
jayād vairaṁ prasavate
duḥkhaṁ śete parājitaḥ /
upaśāntaḥ sukhaṁ śete
hitvā jayaparājayau ||
|
Mahābhārata 5.70.59
jayo vairaṁ prasjati
duḥkham āste parājitaḥ
sukhaṁ praśāntaḥ svapiti
hitvā jayaparājayau
|
Avadānaśataka 1 pg 57
jayo vairaṁ prasavati
duḥkhaṁ śete parājitaḥ |
<upaśāntaḥ> sukhaṁ śete
hitvā jayaparājayam ||
|
Pāḷi 202 [15.6] Sukha
natthi rāgasamo aggi,
natthi dosasamo kali,
natthi khandhasamā dukkhā,
natthi santiparaṁ sukhaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 203 [15.7] Sukha
jighacchāparamā rogā,
saṅkhāraparamā dukhā,
etaṁ ñatvā yathābhūtaṁ
nibbānaṁ paramaṁ sukhaṁ.
|
Patna 75 [5.11] Attha
chudhā parama rogāṇāṁ
saṁkhāraparamaṁ dukhaṁ |
etaṁ ñāttā yathābhūtaṁ
nibbāṇaparamaṁ sukhaṁ ||
|
Gāndhārī 163 [11.2] Suha
. . . kitsa parama roka
saghara parama duha
eda ñatva yadhabhudu
nivaṇa paramo suha.
|
Udānavarga 26.7 Nirvāṇa
kṣudhā parama rogāṇāṁ
saṁskārā duḥkham eva tu /
etaj jñātvā yathābhūtaṁ
nirvāṇaparamo bhavet //
|
Pāḷi 204 [15.8] Sukha
ārogyaparamā lābhā,
santuṭṭhiparamaṁ dhanaṁ,
vissāsaparamā ñātī,
nibbānaṁ paramaṁ sukhaṁ.
|
Patna 76 [5.12] Attha
āroggaparamā lābhā
sāṁtoṣṭīparamaṁ dhanaṁ |
viśśāsaparamā ñātī
nibbāṇaparamaṁ sukhaṁ ||
|
Gāndhārī 162 [11.1] Suha
aroga parama labha
saduṭhi parama dhaṇa
viśpaśa parama mitra
nivaṇa paramo suha.
|
Udānavarga 26.6 Nirvāṇa
ārogyaparamā lābhā
saṁtuṣṭiparamaṁ dhanam /
viśvāsaparamaṁ mitraṁ
nirvāṇaparamaṁ sukham //
|
Pāḷi 205 [15.9] Sukha
pavivekarasaṁ pitvā,
rasaṁ upasamassa ca,
niddaro hoti nippāpo,
dhammapītirasaṁ pivaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 28.5 Pāpa
pravivekarasaṁ jñātvā
rasaṁ copaśamasya vai |
nirjvaro bhavati niṣpāpo
dharmaprītirasaṁ piban //
|
Pāḷi 206 [15.10] Sukha
sāhu dassanam ariyānaṁ,
sannivāso sadā sukho,
adassanena bālānaṁ
niccam eva sukhī siyā.
|
Patna 69 [5.5] Attha
sukhaṁ daṁśanam ayirāṇāṁ
saṁvāso pi satāṁ sukho |
addaṁśanena bālānāṁ
niccam eva sukhī siyā ||
|
Gāndhārī 175 [11.14] Suha
suha darśaṇa ariaṇa
savaso vi sada suho
adaśeṇeṇa balaṇa
nicam eva suhi sia.
|
Udānavarga 30.25 Sukha
sukhaṁ darśanam āryāṇāṁ
saṁvāso 'pi sadā sukham /
adarśanena bālānāṁ
nityam eva sukhī bhavet //
|
Prātimokṣasūtram (Mūl) vs 10
sukhaṁ darśanam āryāṇāṁ
saṁvāso ’pi satā sukhaḥ |
adarśanena bālānāṁ
nityam eva sukhaṁ bhavet ||
|
|
Pāḷi 207 [15.11] Sukha
bālasaṅgatacārī hi
dīgham addhāna’ socati,
dukkho bālehi saṁvāso
amitteneva sabbadā.
dhīro ca sukhasaṁvāso
ñātīnaṁ va samāgamo.
|
Patna 70 [5.6] Attha
bālāsaṅgatacārī hi
drīgham addhāna śocati |
dukkho bālehi saṁvāso
amittehi r iva sabbadā |
dhīrā tu sukhasaṁvāsā
ñātīnaṁ vā samāgamo ||
|
Gāndhārī 176 [11.15] Suha
balasaghadacariu
drigham adhvaṇa śoyiṣu
dukhu balehi savasu
amitrehi va savrasi
. . ra du suhasavasa
ñadihi va samakamo.
|
Udānavarga 30.26 Sukha
bālasaṁsargacārī hi
dīrghādhvānaṁ praśocati |
duḥkho bālair hi saṁvāso
hy amitrair iva sarvaśaḥ /
dhīrais tu sukhasaṁvāso
jñātīnām iva saṁgamaḥ //
|
Pāḷi 208 [15.12] Sukha
tasmā hi,
dhīrañ ca paññañ ca bahussutañ ca,
dhorayhasīlaṁ vatavantam ariyaṁ,
taṁ tādisaṁ sappurisaṁ sumedhaṁ,
bhajetha nakkhattapathaṁ va candimā.
|
Patna 71 [5.7] Attha
tassā hi dhīraṁ ca bahuśśutañ ca
dhoreyaśīlavratamantam ayiraṁ |
taṁ tārisaṁ sappuruṣaṁ sumedhaṁ
sevetha nakkhattapathe va candramā ||
|
Gāndhārī 177 [11.16] Suha
dhira hi praña i bhayea praṇido
dhorekaśila vadamada aria
. . . tadiśa sapuruṣa sumedha
bhayea nakṣatrapatha va cadrimu.
|
Udānavarga
NOT FOUND
|
Pāḷi 209 [16.1] Piya
ayoge yuñjam attānaṁ,
yogasmiñ ca ayojayaṁ,
atthaṁ hitvā piyaggāhī,
pihetattānuyoginaṁ.
|
Patna 173 [10.17] Daṇḍa
ayoge yuñjiyāttānaṁ
yogamhi ca ayuṁjiya |
atthaṁ hettā priyaggrāhī
phayantatthānuyogināṁ ||
|
Gāndhārī 266 [16.8] [Prakiṇakavaga?]
ayoi yuji atvaṇa
yoaseva ayujadu
atha hitva priagaha
svihadi arthaṇupaśiṇo.
|
Udānavarga 5.9 Priya
ayoge yujya cātmānaṁ
yoge cāyujya sarvadā /
arthaṁ hitvā priyagrāhī
sphayaty arthayogine ||
|
Pāḷi 210 [16.2] Piya
mā piyehi samāgañchī
appiyehi kudācanaṁ,
piyānaṁ adassanaṁ dukkhaṁ,
appiyānañ ca dassanaṁ.
|
Patna 73 [5.9] Attha
mā priyehi samāgaṁma
apriyehi kadācanaṁ |
priyassa addaṁśanaṁ dukkhaṁ
apriyassa ca daṁśanaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 5.5 Priya
mā priyaiḥ saṁgamo jātu
mā ca syād apriyaiḥ sadā /
priyāṇām adarśanaṁ duḥkham
priyāṇāṁ ca darśanam //
|
Pāḷi 211 [16.3] Piya
tasmā piyaṁ na kayirātha,
piyāpāyo hi pāpako,
ganthā tesaṁ na vijjanti
yesaṁ natthi piyāppiyaṁ.
|
Patna 74 [5.10] Attha
tassā priyaṁ na kayirātha
priyāvādo hi pāpako |
ggraṁthā tesaṁ na vijjanti
yesaṁ nāsti priyāpriyaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 5.8 Priya
tasmāt priyaṁ na kurvīta
priyabhāvo hi pāpakaḥ /
granthās teṣāṁ na vidyante
eṣāṁ nāsti priyāpriyam //
|
Pāḷi 212 [16.4] Piya
piyato jāyatī soko,
piyato jāyatī bhayaṁ,
piyato vippamuttassa
natthi soko kuto bhayaṁ.
|
Patna 72 [5.8] Attha
priyāto jāyate dukkhaṁ
priyā śokā priyā bhayaṁ | priyāto vipramuttassa
nāsti śokā kato bhayaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 5.1 Priya
priyebhyo jāyate śokaḥ
priyebhyo jāyate bhayam /
priyebhyo vipramuktānāṁ
nāsti śokaḥ kuto bhayam //
|
Dvāviṁśatyavadānakathā 23.21
priyebhyo jāyate śokaḥ
priyebhyo jāyate bhayam |
priyebhyo vipramuktānāṁ
nāsti śokaḥ kuto bhayam ||
|
Avadānaśataka 1 pg 191
priyebhyo jāyate śokaḥ
priyebhyo jāyate bhayam |
priyebhyo vipramuktānāṁ
nāsti śokaḥ kuto bhayam ||
|
Pāḷi 213 [16.5] Piya
pemato jāyatī soko,
pemato jāyatī bhayaṁ,
pemato vippamuttassa
natthi soko kuto bhayaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 214 [16.6] Piya
ratiyā jāyatī soko,
ratiyā jāyatī bhayaṁ,
ratiyā vippamuttassa
natthi soko kuto bhayaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 2.3 Kāma
ratibhyo jāyate śoko
ratibhyo jāyate bhayam /
ratibhyo vipramuktānāṁ
nāsti śokaḥ kuto bhayam //
|
Pāḷi 215 [16.7] Piya
kāmato jāyatī soko,
kāmato jāyatī bhayaṁ,
kāmato vippamuttassa
natthi soko kuto bhayaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 2.2 Kāma
kāmebhyo jāyate śokaḥ
kāmebhyo jāyate bhayam /
kāmebhyo vipramuktānāṁ
nāsti śokaḥ kuto bhayam ||
|
Pāḷi 216 [16.8] Piya
taṇhāya jāyatī soko,
taṇhāya jāyatī bhayaṁ,
taṇhāya vippamuttassa
natthi soko kuto bhayaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 217 [16.9] Piya
sīladassanasampannaṁ,
dhammaṭṭhaṁ saccavādinaṁ
attano kamma kubbānaṁ,
taṁ jano kurute piyaṁ.
|
Patna 294 [16.17] Vācā
śīlavantaṁ śuciṁ dacchaṁ dhammaṭṭhaṁ saccavādinaṁ |
āttano kārakaṁ śantaṁ taṁ jano kurute priyaṁ ||
|
Gāndhārī 322 [20.1] [Śilavaga?]
śilamadu suyidrakṣo dhamaho sadhujivaṇo
atvaṇo karako sadu ta jaṇo kuradi priu.
|
Udānavarga 5.24 Priya
dharmasthaṁ śīlasaṁpannaṁ hrīmantaṁ satyavādinam /
ātmanaḥ kārakaṁ santaṁ taṁ janaḥ kurute priyam //
|
|
Śarīrārthagāthā vs 18
dharmasthaṁ śīlasaṁpannaṁ
hrīmantaṁ satyavādinaṁ |
ātmanaḥ priyakartāraṁ
taṁ janaḥ kurute priyaṁ ||
|
Pāḷi 218 [16.10] Piya
chandajāto anakkhāte,
manasā ca phuṭo siyā,
kāmesu ca appaṭibaddhacitto,
uddhaṁsoto ti vuccati.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 2.9 Kāma
chandajāto hy avasrāvī
manasānāvilo bhavet /
kāmeṣu tv apratibaddhacitta
ūrdvasroto nirucyate //
|
Pāḷi 219 [16.11] Piya
cirappavāsiṁ purisaṁ
dūrato sotthim āgataṁ,
ñātimittā suhajjā ca
abhinandanti āgataṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 5.20 Priya
cirapravāsinaṁ yadvad
dūrataḥ svastināgatam /
jñātayaḥ suhdo mitrāś
cābhinandanti āgatam ||
|
Pāḷi 220 [16.12] Piya
tatheva katapuññam pi
asmā lokā paraṁ gataṁ,
puññāni paṭigaṇhanti
piyaṁ ñātīva āgataṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 5.21 Priya
ktapuṇyaṁ tathā martyam
asmāl lokāt paraṁ gatam |
puṇyāny evābhinandanti
priyaṁ jñātim ivāgatam //
|
Pāḷi 221 [17.1] Kodha
kodhaṁ jahe vippajaheyya mānaṁ
saṁyojanaṁ sabbam atikkameyya
taṁ nāmarūpasmiṁ asajjamānaṁ
akiñcanaṁ nānupatanti dukkhā.
|
Patna 238 [13.23] Śaraṇa
krodhaṁ jahe viprajaheya mānaṁ
saṁyojanaṁ sabbam atikrameyā |
taṁ nāmarūpamhi asajjamānaṁ
akiṁcanaṁ nānupatanti dukkhā ||
|
Gāndhārī 274 [17.1] [Kodha]
kothu jahi viprayahea maṇa
sañoyaṇa savi adikamea
ta namaruvasa aṣajamaṇa
akijaṇa naṇuvadadi dukhu.
|
Udānavarga 20.1 Krodha
krodhaṁ jahed viprajahec ca mānaṁ
saṁyojanaṁ sarvam atikrameta /
taṁ nāmne rūpe ca asajyamānam
akiñcanaṁ nānupatanti saṅgāḥ //
|
Pāḷi 222 [17.2] Kodha
yo ve uppatitaṁ kodhaṁ
rathaṁ bhantaṁ va dhāraye,
tam ahaṁ sārathiṁ brūmi
rasmiggāho itaro jano.
|
Patna
NOT FOUND
|
Gāndhārī 275 [17.2] [Kodha]
yo du upadida kodhu
radha bhada va dharaï
tam aho saradi bromi
rasviggaha idara jaṇa.
|
Udānavarga 20.22 Krodha
yas tv ihotpatitaṁ krodhaṁ
rathaṁ bhrāntam iva dhārayet /
vadāmi sārathiṁ taṁ tu
aśmigrāho 'yam anyathā ||
|
Pāḷi 223 [17.3] Kodha
akkodhena jine kodhaṁ,
asādhuṁ sādhunā jine,
jine kadariyaṁ dānena,
saccena alikavādinaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 280 [17.7] [Kodha]
jiṇa kodha akotheṇa
asadhu sadhuṇa jiṇa
jiṇa kradava daṇeṇa
saceṇa alia jiṇa.
|
Udānavarga 20.19 Krodha
akrodhena jayet krodham
asādhuṁ sādhunā jayet /
jayet kadaryaṁ dānena
satyena tv antaṁ jayet //
|
Mahābhārata 5.39.58
akrodhena jayet krodham
asādhuṁ sādhunā jayet |
jayet kadaryaṁ dānena
jayet satyena cāntam ||
|
Mahāsubhāṣitasaṅgraha vs 127
akrodhena jayet krodham
asādhuṁ sādhunā jayet |
jayet kadaryaṁ dānena
jayet satyena cāntam ||
|
Pāḷi 224 [17.4] Kodha
saccaṁ bhaṇe na kujjheyya,
dajjāppasmim pi yācito,
etehi tīhi ṭhānehi
gacche devāna’ santike.
|
Patna 292 [16.15] Vācā
saccaṁ bhaṇe na krujjheyā
deyā appā pi yācito |
etehi ttihi ṭṭhāṇehi
gacche devāna santike ||
|
Gāndhārī 281 [17.8] [Kodha]
saca bhaṇi na kuvea
daya apadu yayida
edehi trihi haṇehi
gacha devaṇa sadii.
|
Udānavarga 20.16 Krodha
satyaṁ vaden na ca krudhyed
dadyād alpād api svayam /
sthānair ebhis tribhir yukto
devānām antikaṁ vrajet //
|
Pāḷi 225 [17.5] Kodha
ahiṁsakā ye munayo,
niccaṁ kāyena saṁvutā,
te yanti accutaṁ ṭhānaṁ,
yattha gantvā na socare.
|
Patna 240 [14.2] Khānti
ahiṁsakā ye munayo
niccaṁ kāyena saṁvtā |
te yānti accutaṁ ṭṭhāṇaṁ
yattha gantā na śocati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 7.7 Sucarita
ahiṁsakā vai munayo
nityaṁ kāyena saṁvtāḥ |
te yānti hy acyutaṁ sthānaṁ
atra gatvā na śocati ||
|
Pāḷi 226 [17.6] Kodha
sadā jāgaramānānaṁ
ahorattānusikkhinaṁ,
nibbānaṁ adhimuttānaṁ,
atthaṁ gacchanti āsavā.
|
Patna 269 [15.9] Āsava
jāgarikām anuyuttānāṁ
ahorāttānuśikkhiṇāṁ |
nibbāṇe adhimuttānāṁ
atthaṁ gacchaṁti āsavā ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 15.8 Smti
jāgaryam anuyuktānām
ahorātrānuśikṣiṇām /
amtaṁ cādhimuktānām
astaṁ gacchanti āsravāḥ //
|
Pāḷi 227 [17.7] Kodha
porāṇam etaṁ atula
netaṁ ajjatanām iva,
nindanti tuṇhim āsīnaṁ,
nindanti bahubhāṇinaṁ,
mitabhāṇinam pi nindanti,
natthi loke anindito.
|
Patna 283 [16.6] Vācā
porāṇam etaṁ ādhora
na etaṁ ahunā r iva |
nindanti tohnim āsīnaṁ
nindanti mitabhāṇikaṁ |
bahubhāṇikaṁ pi nindanti
nāsti loke anindito ||
|
Gāndhārī 237 [14.14] [Paṇida]
poraṇam ida adura
na ida ajetaṇa iva
ninadi tuibhaveṇa
ninadi bahobhaṇiṇo
manabhaṇi vi ninadi
nasti loki aninia.
|
Udānavarga 29.45 Yuga
nindanti tuṣṇim āsīnaṁ
nindanti bahubhāṣiṇam |
alpabhāṇiṁ ca nindanti
nāsti lokeṣv aninditaḥ //
|
Pāḷi 228 [17.8] Kodha
na cāhu na ca bhavissati
na cetarahi vijjati
ekantaṁ nindito poso
ekantaṁ vā pasaṁsito.
|
Patna 284 [16.7] Vācā
na cābhu na ca bhaviṣyati
na cetarahi vijjati |
ekāntanindito poṣo
ekāntaṁ vā praśaṁsito ||
|
Gāndhārī 240 [14.17] [Paṇida]
ekada ninido prodhu
ekada ji praśaidu
na i aha na i bheṣida
na yi edarahi vijadi.
|
Udānavarga 29.46 Yuga
ekāntaninditaḥ puruṣaḥ
ekāntaṁ vā praśaṁsitaḥ /
nābhūd bhaviṣyati ca no
a cāpy etarhi vidyate //
|
Pāḷi 229 [17.9] Kodha
yañ ce viññū pasaṁsanti,
anuvicca suve suve,
acchiddavuttiṁ medhāviṁ,
paññāsīlasamāhitaṁ,
|
Patna 286 [16.9] Vācā
yaṁ ca viñū praśaṁsanti
anuvicca suve suve |
acchidravattiṁ medhāviṁ
praṁñāśīlasamāhitaṁ ||
|
Gāndhārī 241 [14.18] [Paṇida]
yo nu ho viña praśaadi
aṇuija śuhaśuhu
achidravuti medhavi
prañaśilasamahida.
|
Udānavarga 29.47-48 Yuga
yaṁ tu vijñāḥ praśaṁsanti
hy anuyujya śubhāśubham /
praśaṁsā sā samākhyātā
na tv ajñair yaḥ praśaṁsitaḥ //
medhāvinaṁ vttayuktaṁ
prājñaṁ śīleṣu saṁvtam /
niṣkaṁ jāmbunadasyaiva
kas taṁ ninditum arhati //
|
Pāḷi 230 [17.10] Kodha
nekkhaṁ jambonadasseva,
ko taṁ ninditum arahati.
devā pi naṁ pasaṁsanti,
brahmunā pi pasaṁsito.
|
Patna 287 [16.10] Vācā
nikkhaṁ jāṁbūnadasseva
ko taṁ ninditum arihati |
devā pi naṁ praśansanti
brahmuṇā pi praśaṁsito ||
|
Gāndhārī 242 [14.19] [Paṇida]
nikhu jabodaṇaseva
ko ṇa ninidu arahadi
deva mi ṇa praśajadi
bramoṇa vi praśajidu.
|
Udānavarga 22.11 Tathāgata
bahuśrutaṁ dharmadharaṁ
prājñaṁ nityaṁ samāhitam /
niṣkaṁ jāmbunadasyaiva
kas taṁ ninditum arhati |/
|
Pāḷi 231 [17.11] Kodha
kāyappakopaṁ rakkheyya,
kāyena saṁvuto siyā,
kāyaduccaritaṁ hitvā
kāyena sucaritaṁ care.
|
Patna 279 [16.2] Vācā
kāyapradoṣaṁ rakkheyā
kāyena saṁvto siyā |
kāyaduccaritaṁ hettā
kāyena sucaritaṁ care ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 7.1 Sucarita
kāyapradoṣaṁ rakṣeta
syāt kāyena susaṁvtaḥ /
kāyaduścaritaṁ hitvā
kāyena suktaṁ caret ||
|
Pāḷi 232 [17.12] Kodha
vacīpakopaṁ rakkheyya,
vācāya saṁvuto siyā,
vacīduccaritaṁ hitvā
vācāya sucaritaṁ care.
|
Patna 280 [16.3] Vācā
vācāpradoṣaṁ rakkheyā
vācāya saṁvto siyā |
vācāduccaritaṁ hettā
vācāya sucaritaṁ care ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 7.2 Sucarita
vācaḥ pradoṣaṁ rakṣeta
vacasā saṁvto bhavet /
vāco duścaritaṁ hitvā
vācā sucaritaṁ caret //
|
Pāḷi 233 [17.13] Kodha
manopakopaṁ rakkheyya,
manasā saṁvuto siyā,
manoduccaritaṁ hitvā
manasā sucaritaṁ care.
|
Patna 281 [16.4] Vācā
manapradoṣaṁ rakkheyā
manasā saṁvto siyā |
manoduccaritaṁ hettā
manasā sucaritaṁ care ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 7.3 Sucarita
manaḥpradoṣaṁ rakṣeta
manasā saṁvto bhavet /
manoduścaritaṁ hitvā
manaḥsucaritaṁ caret ||
|
Pāḷi 234 [17.14] Kodha
kāyena saṁvutā dhīrā,
atho vācāya saṁvutā,
manasā saṁvutā dhīrā,
te ve suparisaṁvutā.
|
Patna 282 [16.5] Vācā
kāyena saṁvtā dhīrā
vācāya utta cetasā |
sabbattha saṁvtā dhīrā
te ve suparisaṁvtā ||
|
Gāndhārī 51 [2.1] Bhikhu
kaeṇa savrudo bhikhu
atha vayaï savrudo
maṇeṇa savrudo bhikhu
sarva druggadeo jahi.
|
Udānavarga 7.10 Sucarita
kāyena saṁvtā dhīrā
dhīrā vācā susaṁvtāḥ |
manasā saṁvtā dhīrā
dhīrāḥ sarvatra saṁvtāḥ |
te yānti hy acyutaṁ sthānaṁ
yatra gatvā na śocati ||
|
Pāḷi 235 [18.1] Mala
paṇḍupalāso va dānisi,
yamapurisā pi ca taṁ upaṭṭhitā,
uyyogamukhe ca tiṭṭhasi,
pātheyyam pi ca te na vijjati.
|
Patna 161 [10.5] Mala
pāṇḍupalāśo ca dāni si
yamapuruṣā pi ca te upaṭṭhitā |
uyyogamukhe ca tiṣṭhasi
pātheyaṁ pi ca te na vijjati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 236 [18.2] Mala
so karohi dīpam attano,
khippaṁ vāyama paṇḍito bhava,
niddhantamalo anaṅgaṇo,
dibbaṁ ariyabhūmim ehisi.
|
Patna 162 [10.6] Mala
uyyamassa ghaṭassa āttanā
kaṁmāro rajataṁ va niddhame | niddhāntamalo anaṅgano
bitiyaṁ ayirabhūmim esi ||
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 237 [18.3] Mala
upanītavayo ca dānisi,
sampayātosi yamassa santike,
vāso pi ca te natthi antarā,
pātheyyam pi ca te na vijjati.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 238 [18.4] Mala
so karohi dīpam attano,
khippaṁ vāyama paṇḍito bhava,
niddhantamalo anaṅgaṇo,
na punaṁ jātijaraṁ upehisi.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 16.3 Prakirṇaka
uttiṣṭhata vyāyamata kurudhvaṁ dvīpam ātmanaḥ /
karmāro rajatasyaiva
haradhvaṁ malam ātmanaḥ /
nirdhāntamalā hy anaṅgaṇā
na punar jātijarām upeṣyetha //
|
Pāḷi 239 [18.5] Mala
anupubbena medhāvī
thokathokaṁ khaṇe khaṇe,
kammāro rajatasseva
niddhame malam attano.
|
Patna 163 [10.7] Mala
anupūrvveṇa medhāvī
thokathokaṁ khaṇe khaṇe |
kammāro rajatasseva
niddhame malam āttano ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 2.10 Kāma
anupūrveṇa medhāvī
stokaṁ stokaṁ kṣaṇe kṣaṇe |
karmāro rajatasyaiva
nirdhamen malam ātmanaḥ //
|
Pāḷi 240 [18.6] Mala
ayasā va malaṁ samuṭṭhitaṁ,
taduṭṭhāya tam eva khādati,
evaṁ atidhonacārinaṁ
sakakammāni nayanti duggatiṁ.
|
Patna 160 [10.4] Mala
ayasā tu malo samuṭṭhito
tato uṭṭhāya tam eva khādati |
em eva vidhūnacāriyaṁ
sakāni kaṁmāṇi nayanti doggatiṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 9.19 Karma
ayaso hi malaḥ samuttitaḥ
sa tadutthāya tam eva khādati |
evaṁ hy aniśāmyacāriṇaṁ
svāni karmāṇi nayanti durgatim ||
|
Pāḷi 241 [18.7] Mala
asajjhāyamalā mantā,
anuṭṭhānamalā gharā,
malaṁ vaṇṇassa kosajjaṁ,
pamādo rakkhato malaṁ.
|
Patna 157 [10.1] Mala
asajjhāyamalā vedā
anuṭṭhāṇamalā gharā |
malo vaṇṇassa kosajjaṁ
pramādo rakkhatāṁ malo ||
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 242 [18.8] Mala
malitthiyā duccaritaṁ,
maccheraṁ dadato malaṁ,
malā ve pāpakā dhammā
asmiṁ loke paramhi ca.
|
Patna 158 [10.2] Mala
malo istiye duccaritaṁ
maccheraṁ dadatāṁ malo |
malo pāpāni kaṁmāṇi
ssiṁ loke paramhi ca ||
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 243 [18.9] Mala
tato malā malataraṁ,
avijjā paramaṁ malaṁ,
etaṁ malaṁ pahatvāna
nimmalā hotha bhikkhavo.
|
Patna 159 [10.3] Mala
tato malataraṁ brūmi
avijjā maraṇaṁ malaṁ |
ete male prahattāna
niṁmalā caratha bhikkhavo ||
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 244 [18.10] Mala
sujīvaṁ ahirikena
kākasūrena dhaṁsinā,
pakkhandinā pagabbhena,
saṅkiliṭṭhena jīvitaṁ.
|
Patna 164 [10.8] Mala
sujīvaṁ ahirīkena
saṁkiliṣṭan tu jīvati | prakkhaṇḍinā pragabbheṇa
kākaśūreṇa dhansinā ||
|
Gāndhārī 221 [13.21] Yamaka
sujivu ahirieṇa
kayaśuriṇa dhakṣiṇa
prakhaṇiṇo prakabhiṇa
sagiliṭheṇa jaduṇa.
|
Udānavarga 27.3 Paśya
ahrīkena sujīvaṁ syāt
kākaśūreṇa dhvāṅkṣiṇā |
praskandinā pragalbhena
saṁkliṣṭaṁ tv iha jīvate ||
|
|
Jātakamālā 15.2
sujīvitamahrīkeṇa
dhvāṅkṣeṇāśucikarmaṇā |
praskandinā pragalbhena
susaṃkliṣṭaṃ tu jīvitam ||
|
Pāḷi 245 [18.11] Mala
hirīmatā ca dujjīvaṁ,
niccaṁ sucigavesinā,
alīnenāpagabbhena,
suddhājīvena passatā.
|
Patna 165 [10.9] Mala
hirīmatā tu dujjīvaṁ
niccaṁ śucigaveṣiṇā |
alīnenāpragabbheṇa
śuddhājīvena paśśatā ||
|
Gāndhārī 222 [13.22] Yamaka
hirimada du drujivu
nica śuyigameṣiṇo
aliṇeṇa aprakabhiṇa
śudhayiveṇa jaduṇa.
|
Udānavarga 27.4 Paśya
hrīmatā tv iha durjīvaṁ
nityaṁ śucigaveṣiṇā |
sulīnenāpragalbhena
uddhājīvena paśyatā ||
|
|
Jātakamālā 15.3
hrīmatā tviha durjīvaṃ
nityaṃ śucigaveṣiṇā |
saṃlīnenāpragalbhena
śuddhājīvena jīvatā ||
|
Pāḷi 246 [18.12] Mala
yo pāṇam atipāteti,
musāvādañ ca bhāsati,
loke adinnaṁ ādiyati,
paradārañ ca gacchati,
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 247 [18.13] Mala
surāmerayapānañ ca
yo naro anuyuñjati,
idhevam-eso lokasmiṁ
mūlaṁ khanati attano.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 248 [18.14] Mala
evaṁ bho purisa jānāhi
pāpadhammā asaññatā.
mā taṁ lobho adhammo ca
ciraṁ dukkhāya randhayuṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 249 [18.15] Mala
dadāti ve yathāsaddhaṁ
yathāpasādanaṁ jano,
tattha yo maṅku bhavati
paresaṁ pānabhojane
na so divā vā rattiṁ vā
samādhiṁ adhigacchati.
|
Patna 327 [18.1] Dadantī
dadanti ve yathāśraddhaṁ
yathāprasādanaṁ janā |
tattha yo duṁmano hoti
paresaṁ pānabhojane |
na so divā ca rātto ca
samādhim adhigacchati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 10.12 Śraddhā
dadanty eke yathā śraddhā
yathāvibhavato janāḥ /
tatra yo durmanā bhavati
pareṣāṁ pānabhojane |
nāsau divā ca rātrau ca
samādhim adhigacchati //
|
Pāḷi 250 [18.16] Mala
yassa cetaṁ samucchinnaṁ
mūlaghaccaṁ samūhataṁ,
sa ve divā vā rattiṁ vā
samādhiṁ adhigacchati.
|
Patna 328 [18.2] Dadantī
yassa cetaṁ samucchinnaṁ
mūlo 'gghaccaṁ samūhataṁ |
sa ve divā ca rātto ca
samādhim adhigacchati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 10.13 Śraddhā
yasya tv ete samucchinnās
tālamastakavad dhatāḥ /
sa vai divā ca rātrau ca
samādhim adhigacchati //
|
Pāḷi 251 [18.17] Mala
natthi rāgasamo aggi,
natthi dosasamo gaho,
natthi mohasamaṁ jālaṁ,
natthi taṇhāsamā nadī.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 29.37 Yuga
nāsti kāmasamo hy ogho
nāsti doṣasamo grahaḥ /
nāsti mohasamaṁ jālaṁ
nāsti tṣṇāsamā nadī
|
Pāḷi 252 [18.18] Mala
sudassaṁ vajjam aññesaṁ,
attano pana duddasaṁ,
paresaṁ hi so vajjāni
opunāti yathā bhusaṁ,
attano pana chādeti
kaliṁ va kitavā saṭho.
|
Patna 166 [10.10] Mala
supaśśaṁ vajjaṁ aṁñesaṁ
āttano puna duddaśaṁ |
paresām iha vajjāni
uppunāti yathā busaṁ |
āttano puna chādeti
kalim va ktavāṁ śaṭho ||
|
Gāndhārī 272 [16.14] [Prakiṇakavaga?]
supaśi vaja añeṣa
atvaṇo maṇa drudaśa
pareṣa eṣu vajaṇa
upuṇadi yatha busu
atvaṇo maṇa chadedi
kali va kidava śaḍha.
|
Udānavarga 27.1 Paśya
supaśyaṁ paravadyaṁ syād
ātmavadyaṁ tu durdśam /
paraḥ parasya vadyāni
tūtpunāti busaṁ yathā /
ātmanaś chādayaty eṣa
ktvā yadvat kaliṁ śaṭhaḥ //
|
Pāḷi 253 [18.19] Mala
paravajjānupassissa
niccaṁ ujjhānasaññino
āsavā tassa vaḍḍhanti,
ārā so āsavakkhayā.
|
Patna 268 [15.8] Āsava
paravajjānupaśśīnāṁ
niccaṁ ojjhāyasaṁñinā |
āsavā tesaṁ vaddhanti
ārā te āsavakkhayā ||
|
Gāndhārī 339 [21.8] [Kicavaga?]
ya kica ta a . . .
. . . . . kiyadi
unaḍaṇa pramataṇa
. . . . . . . . asava teṣa vaḍhadi
ara te asavakṣaya.
|
Udānavarga 27.2 Paśya
paravadyānudarśino
nityāvadhyānasaṁjñinaḥ /
vāmā dharmāḥ pravardhante
sa hy ārād dharmadarśanāt |/
|
Pāḷi 254 [18.20] Mala
ākāse va padaṁ natthi,
samaṇo natthi bāhire,
papañcābhiratā pajā,
nippapañcā tathāgatā.
|
Patna
NOT FOUND
|
Śarīrārthagāthā vs 30
ākāśe vai padaṁ nāsti
śramaṇo nāsti bāhyakaḥ |
prapañcābhiratā bālā
niṣprapañcās tathāgatāḥ ||
|
Udānavarga 29.38 Yuga
ākāśe tu padaṁ nāsti
śramaṇo nāsti bāhyakaḥ /
prapañcābhiratā bālā
niṣprapañcās tathāgatāḥ //
|
Pāḷi 255 [18.21] Mala
ākāse va padaṁ natthi,
samaṇo natthi bāhire,
saṅkhārā sassatā natthi,
natthi buddhānam iñjitaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 29.38 Yuga
ākāśe tu padaṁ nāsti
śramaṇo nāsti bāhyakaḥ /
prapañcābhiratā bālā
niṣprapañcās tathāgatāḥ //
|
|
Śarīrārthagāthā vs 30
ākāśe vai padaṁ nāsti
śramaṇo nāsti bāhyakaḥ |
prapañcābhiratā bālā
niṣprapañcās tathāgatāḥ ||
|
Pāḷi 256 [19.1] Dhammaṭṭha
na tena hoti dhammaṭṭho
yenatthaṁ sahasā naye,
yo ca atthaṁ anatthañ ca
ubho niccheyya paṇḍito,
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 257 [19.2] Dhammaṭṭha
asāhasena dhammena
samena nayatī pare,
dhammassa gutto medhāvī
dhammaṭṭho ti pavuccati.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 258 [19.3] Dhammaṭṭha
na tena paṇḍito hoti
yāvatā bahu bhāsati,
khemī averī abhayo
paṇḍito ti pavuccati.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 259 [19.4] Dhammaṭṭha
na tāvatā dhammadharo
yāvatā bahu bhāsati,
yo ca appam pi sutvāna
dhammaṁ kāyena passati,
sa ve dhammadharo hoti
yo dhammaṁ nappamajjati.
|
Patna 32 [2.19] Apramāda
na tāvatā dhammadharo
yāvatā bahu bhāṣati |
yo tu appam pi sottāna
dhammaṁ kāyena phassaye |
sa ve dhammadharo hoti
yo dhamme na pramajjati ||
|
Gāndhārī 114 [7.5] Apramadu
na tavada dhamadharo
yavada baho bhaṣadi
yo du apa bi ṣutvaṇa
dhamu kaeṇa phaṣaï
so ho dhamadharo bhodi
yo dhamu na pramajadi.
|
Udānavarga 4.21 Apramāda
na tāvatā dharmadharo
yāvatā bahu bhāṣate |
yas tv ihālpam api śrutvā
dharmaṁ kāyena vai spśet /
sa vai dharmadharo bhavati
yo dharme na pramādyate //
|
Pāḷi 260 [19.5] Dhammaṭṭha
na tena thero hoti
yenassa palitaṁ siro,
paripakko vayo tassa
moghajiṇṇo ti vuccati.
|
Patna
NOT FOUND
|
Gāndhārī 182 [12.1] Thera
na tavada theru bhodi
yaasa pali . . . r. .
parivako vayu tasa
mohajiṇodi vucadi.
|
Udānavarga 11.11 Śramaṇa
sthaviro na tāvatā bhavati
yāvatā palitaṁ śiraḥ /
paripakvaṁ vayas tasya
mohajīrṇaḥ sa ucyate //
|
Kalpanāmaṇḍitikā IDP SHT 21/7
sthaviro na tāvatā bhavati
yāvatā palitaṁ śiraḥ |
paripakvaṁ vayas tasya
moghajīrṇaḥ sa ucyate //
|
Manusmti 2.156
na tena vddho bhavati
yenāsya palitaṁ śiraḥ |
yo vai yuvā-apy adhīyānas
taṁ devāḥ sthaviraṁ viduḥ ||
|
Pāḷi 261 [19.6] Dhammaṭṭha
yamhi saccañ ca dhammo ca
ahiṁsā saṁyamo damo,
sa ve vantamalo dhīro
thero iti pavuccati.
|
Patna 289 [16.12] Vācā
yamhi saccaṁ ca dhammo ca
viratī saṁyyamo damo |
sa vāntadoṣo medhāvī
ādhurūpī ti vuccati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 262 [19.7] Dhammaṭṭha
na vākkaraṇamattena
vaṇṇapokkharatāya vā
sādhurūpo naro hoti
issukī maccharī saṭho.
|
Patna 288 [16.11] Vācā
na vākkaraṇamātteṇa
vannapukkhalatāya vā |
sādhurūpī naro hoti
iśśukī maccharī śaṭho ||
|
Gāndhārī 186 [12.5] Thera
. . . . karaṇamatreṇa
varṇapuṣkalarṇaSē va
sadaruvu naru bhodi
iṣui matsari śaḍhu.
|
Udānavarga 29.10 Yuga
na nāmarūpamātreṇa
varṇapuṣkalayā na ca |
sādhurūpo naro bhavati
āyāvī matsarī śaṭhaḥ //
|
Pāḷi 263 [19.8] Dhammaṭṭha
yassa cetaṁ samucchinnaṁ
mūlaghaccaṁ samūhataṁ
sa vantadoso medhāvī
sādhurūpo ti vuccati.
|
Patna 289 [16.12] Vācā
yamhi saccaṁ ca dhammo ca
viratī saṁyyamo damo | sa vāntadoṣo medhāvī
sādhurūpī ti vuccati ||
|
Gāndhārī 187 [12.6] Thera
. . . . . . . .
. . . . . . . .
. . . . . . . .
sadaruvu di vucadi.
|
Udānavarga 10.7 Śraddhā
yasya śraddhā ca śīlaṁ caiv≈
≈āhiṁsā saṁyamo damaḥ /
sa vāntadoṣo medhāvī
sādhurūpo nirucyate //
|
Pāḷi 264 [19.9] Dhammaṭṭha
na muṇḍakena samaṇo
abbato alikaṁ bhaṇaṁ
icchālobhasamāpanno
samaṇo kiṁ bhavissati.
|
Patna 235 [13.20] Śaraṇa
na muṇḍabhāvā śamaṇo
avrato alikaṁ bhaṇaṁ |
icchālobhasamāpanno
śamaṇo kiṁ bhaviṣyati ||
|
Gāndhārī 188 [12.7] Thera
. . . . . . . . . ṣamaṇo
avradu alia bhaṇi
ichalohasamavarṇo
ṣamaṇo ki bhaviṣadi.
|
Udānavarga 11.13 Śramaṇa
na muṇḍabhāvāc chramaṇo
hy avtas tv antaṁ vadan /
icchālobhasamāpannaḥ
śramaṇaḥ kiṁ bhaviṣyati //
|
Pāḷi 265 [19.10] Dhammaṭṭha
yo ca sameti pāpāni,
aṇuṁ thūlāni sabbaso,
samitattā hi pāpānaṁ
samaṇo ti pavuccati.
|
Patna 236 [13.21] Śaraṇa
yo tu śameti pāpāni
aṇutthūlāni sabbaśo |
śamaṇā eva pāpānāṁ
śamaṇo ti pravuccati ||
|
Gāndhārī 1 [1.1] Brammaṇa
na jaḍaï na gotreṇa
na yaca bhodi bramaṇo
yo du brahetva pavaṇa
aṇuthulaṇi sarvaśo
brahidare va pavaṇa
brammaṇo di pravucadi.
Gāndhārī 189 [12.8] Thera
. . . . va pavaṇi
ta viñu śramaṇa vidu śamadhare va pavaṇi
śramaṇo di pravucadi.
|
Udānavarga 33.8 Brāhmaṇa
na jaṭābhir na gotreṇa
na jātyā brāhmaṇaḥ smtaḥ /
yas tu vāhayate pāpāny
aṇusthūlāni sarvaśaḥ /
vāhitatvāt tu pāpānāṁ
rāhmaṇo vai nirucyate //
|
Pāḷi 266 [19.11] Dhammaṭṭha
na tena bhikkhu hoti
yāvatā bhikkhate pare,
vissaṁ dhammaṁ samādāya
bhikkhu hoti na tāvatā.
|
Patna
NOT FOUND
|
Gāndhārī 67 [2.17] Bhikhu
na bhikhu tavada bhodi
yavada bhikṣadi para
veśma dharma samadaï
bhikhu bhodi na tavada.
|
Udānavarga 32.18 Bhikṣu
bhikṣur na tāvatā bhavati
yāvatā bhikṣate parān /
veśmāṁ dharmāṁ samādāya
bhikṣur bhavati na tāvatā ||
|
Mahāvastu iii. pg. 422
bhikṣu na tāvatā bhavati
yāvatā bhikṣate parāṁ |
viṣamāṁ dharmāṁ samādāya
bhikṣu bhoti na tāvatā ||
|
|
Pāḷi 267 [19.12] Dhammaṭṭha
yodha puññañ ca pāpañ ca
bāhetvā brahmacariyavā,
saṅkhāya loke carati,
sa ce bhikkhū ti vuccati.
|
Patna
NOT FOUND
|
Gāndhārī 68 [2.18] Bhikhu
yo du baheti pavaṇa vadava brammayiyava
saghaï caradi loku
so du bhikhu du vucadi.
|
Udānavarga 32.19 Bhikṣu
yas tu puṇyaṁ ca pāpaṁ ca
prahāya brahmacaryavān |
viśreṇayitvā carati sa vai bhikṣur nirucyate ||
|
Mahāvastu iii. pg. 422
yo ca kāmāṁ ca pāpaṁ cā≈
≈dhiktvā brahmacaryavāṁ |
niḥśreṇībhūto saprajño sa vai bhikṣū ti vuccati ||
|
|
Pāḷi 268 [19.13] Dhammaṭṭha
na monena munī hoti
mūḷharūpo aviddasu,
yo ca tulaṁ va paggayha
varam ādāya paṇḍito,
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 269 [19.14] Dhammaṭṭha
pāpāni parivajjeti,
sa munī tena so muni,
yo munāti ubho loke
muni tena pavuccati.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 270 [19.15] Dhammaṭṭha
na tena ariyo hoti
yena pāṇāni hiṁsati,
ahiṁsā sabbapāṇānaṁ
ariyo ti pavuccati.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 271 [19.16] Dhammaṭṭha
na sīlabbatamattena,
bāhusaccena vā pana,
atha vā samādhilābhena,
vivittasayanena vā,
|
Patna 271 [15.11] Āsava
na hi śīlavrateneva
bāhuśoccena vā puna |
atha vā samādhilābhena
vivittaśayanena vā ||
|
Gāndhārī 65 [2.15] Bhikhu
na śilavadamatreṇa
bahoṣukeṇa va maṇo adha samadhilabheṇa
vevitaśayaṇeṇa va.
|
Udānavarga 32.31 Bhikṣu
na śīlavratamātreṇa
bahuśrutyena vā punaḥ /
tathā samādhilābhena
viviktaśayanena vā //
|
Mahāvastu iii. pg. 422
na śīlavratamātreṇa
bāhuśrutyena vā punaḥ |
atha vā samādhilābhena
prāntaśayyāsanena ca ||
|
|
Pāḷi 272 [19.17] Dhammaṭṭha
phusāmi nekkhammasukhaṁ,
aputhujjanasevitaṁ,
bhikkhu vissāsa’ māpādi
appatto āsavakkhayaṁ.
|
Patna 272 [15.12] Āsava
phusāma nekkhaṁmasukhaṁ
apthujjanasevitaṁ |
bhikkhū viśśāsamāpādi
aprāpyāsavakkhayaṁ ||
|
Gāndhārī 66 [2.16] Bhikhu
phuṣamu nekhamasukhu
aprudhajaṇasevida
bhikhu viśpaśa mavadi
aprate asavakṣaye.
|
Udānavarga 32.32 Bhikṣu
bhikṣur viśvāsam āpadyed
aprāpte hy āsravakṣaye |
spśet tu saṁbodhisukham
akāpuruṣasevitam //
|
Mahāvastu iii. 422
sphhayaṁ naiṣkramyasukhaṁ
apthagjanasevitaṁ |
bhikṣu viśvāsamāpadye
aprāpte āśravakṣaye ||
|
|
Pāḷi 273 [20.1] Magga
maggānaṭṭhaṅgiko seṭṭho,
saccānaṁ caturo padā,
virāgo seṭṭho dhammānaṁ,
dipadānañ ca cakkhumā.
|
Patna 358 [20.1] Māgga
māggānaṣṭaṁgiko śreṣṭho
saccānāṁ caturo padā |
virāgo śreṣṭho dhammāṇāṁ
dupadānāṁ ca cakkhumā ||
|
Gāndhārī 109 [6.13] Magu
magaṇa aṭhagḡio śeṭho
sacaṇa caüri pada
iraku śeṭho dhamaṇa
praṇabhudaṇa cakhuma
|
Udānavarga 12.4 Mārga
mārgeṣv aṣṭāṅgikaḥ śreṣṭhaś
catvāry āryāṇi satyataḥ /
śreṣṭho virāgo dharmāṇāṁ
cakṣuṣmāṁ dvipadeṣu ca ||
|
Pāḷi 274 [20.2] Magga
eso va maggo natthañño
dassanassa visuddhiyā,
etaṁ hi tumhe paṭipajjatha,
mārassetaṁ pamohanaṁ.
|
Patna 360-359 [20.3-2] Māgga
eseva māggo nāstaṁ 'ño
daṁśanassa viśuddhiye |
taṁ māggaṁ paṭipajjahvo
mārasse 'sā pramohanī |
etāhi tubbhe paṭipannā
ukkhassa antaṁ kariṣyatha ||
ākkhāto vo mayā māggo
aṁñāye śallasaṁsano |
tubbhehi kiccam ātappaṁ
akkhātāro tathāgatā |
paṭipannā pramokkhanti
jhāyino mārabaṁdhanā ||
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 275 [20.3] Magga
etaṁ hi tumhe paṭipannā
dukkhassantaṁ karissatha,
akkhāto ve mayā maggo
aññāya sallasanthanaṁ.
|
Patna 360 [20.3] Māgga
eseva māggo nāstaṁ 'ño
daṁśanassa viśuddhiye |
taṁ māggaṁ paṭipajjahvo
mārasse 'sā pramohanī | etāhi tubbhe paṭipannā
dukkhassa antaṁ kariṣyatha ||
Patna 359 [20.2] Māgga
ākkhāto vo mayā māggo
aṁñāye śallasaṁsano |
tubbhehi kiccam ātappaṁ
akkhātāro tathāgatā |
paṭipannā pramokkhanti
jhāyino mārabaṁdhanā ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 12.9 Mārga
ākhyāto vo mayā mārgas
tv ajñāyai śalyakntanaḥ |
yuṣmābhir eva karaṇīyam
ākhyātāras tathāgatāḥ //
|
Pāḷi 276 [20.4] Magga
tumhehi kiccaṁ ātappaṁ
akkhātāro tathāgatā,
paṭipannā pamokkhanti
jhāyino mārabandhanā.
|
Patna 359 [20.2] Māgga
ākkhāto vo mayā māggo
aṁñāye śallasaṁsano | tubbhehi kiccam ātappaṁ
akkhātāro tathāgatā |
paṭipannā pramokkhanti
jhāyino mārabaṁdhanā ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 12.9 Mārga
ākhyāto vo mayā mārgas
tv ajñāyai śalyakntanaḥ | yuṣmābhir eva karaṇīyam
ākhyātāras tathāgatāḥ //
Udānavarga 6.20 Śīla
eṣa kṣemagamo mārga
eṣa mārgo viśuddhaye | pratipannakāḥ prahāsyanti
hyāyino mārabandhanam ||
|
Pāḷi 277 [20.5] Magga
sabbe saṅkhārā aniccā ti,
yadā paññāya passati,
atha nibbindatī dukkhe
esa maggo visuddhiyā.
|
Patna 373 [20.16] Māgga
aniccā sabbasaṁkhārā
yato praṁñāya paśśati |
atha nivvaṇḍate dukkhā
esa māggo viśuddhiye ||
|
Gāndhārī 106 [6.10] Magu
savi saghara aṇica di
yada prañaya paśadi
tada nivinadi dukha
eṣo magu viśodhia.
|
Udānavarga 12.5 Mārga
anityāṁ sarvasaṁskārāṁ
prajñayā paśyate yadā |
atha nirvidyate duḥkhād
eṣa mārgo viśuddhaye //
|
Pāḷi 278 [20.6] Magga
sabbe saṅkhārā dukkhā ti,
yadā paññāya passati,
atha nibbindatī dukkhe
esa maggo visuddhiyā.
|
Patna
NOT FOUND
|
Gāndhārī 107 [6.11] Magu
savi saghara dukha di
yada prañaï gradhadi
tada nivinadi dukha
eṣo magu viśodhia.
|
Udānavarga 12.6 Mārga
duḥkhaṁ hi sarvasaṁskārāṁ
prajñayā paśyate yadā |
atha nirvidyate duḥkād
eṣa mārgo viśuddhaye //
|
Pāḷi 279 [20.7] Magga
sabbe dhammā anattā ti,
yadā paññāya passati,
atha nibbindatī dukkhe
esa maggo visuddhiyā.
|
Patna 374 [20.17] Māgga
sabbadhaṁmā anāttā ti
yato praṁñāya paśśati |
atha nivvaṇḍate dukkhā
esa māggo viśuddhiye ||
|
Gāndhārī 108 [6.12] Magu
sarvi dhama aṇatva di
yada paśadi cakhkṣuma
tada nivinadi dukha
eṣo mago viśodhia.
|
Udānavarga 12.8 Mārga
sarvadharmā anātmānaḥ
prajñayā paśyate yadā |
atha nirvidyate duḥkhād
ṣa mārgo viśuddhaye //
|
Satyasiddhiśāstram pg 502
sarve dharmā anātmānaḥ
prajñayā yadi paśyati |
atha nirvindate duḥkhe
eṣa mārgo viśuddhaye ||
|
|
Pāḷi 280 [20.8] Magga
uṭṭhānakālamhi anuṭṭhahāno,
yuvā balī ālasiyaṁ upeto,
saṁsannasaṅkappamano kusīto,
paññāya maggaṁ alaso na vindati.
|
Patna 30 [2.17] Apramāda
uṭṭhāṇakālamhi anuṭṭhihāno
yuvā balī ālasiko upoko |
saṁsannasaṁkappamano kusīdo
praṁñāya māggaṁ alaso na yeti ||
|
Gāndhārī 113 [7.4] Apramadu
uhaṇealasa aṇuhehadu
yoi bali alasie uvidu
satsanasagapamaṇo svadima
prañaï maga alasu na vinadi.
|
Udānavarga 31.32 Citta
utthānakāleṣu nihīnavīryo
vācā balī tv ālasiko nirāśaḥ |
sadaiva saṁkalpahataḥ kusīdo
ñānasya mārgaṁ satataṁ na vetti ||
|
Pāḷi 281 [20.9] Magga
vācānurakkhī manasā susaṁvuto,
kāyena ca akusalaṁ na kayirā,
ete tayo kammapathe visodhaye,
ārādhaye maggaṁ isippaveditaṁ.
|
Patna 278 [16.1] Vācā
vācānurakkhī manasā susaṁvto
kāyena yo akuśalaṁ na sevati |
ete ttayo kaṁmapathe viśodhiya
prāppojja so śāntipadaṁ anuttaraṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 7.12 Sucarita
vācānurakṣī manasā susaṁvtaḥ
kāyena caivākuśalaṁ na kuryāt /
etāṁ śubhāṁ karmapathāṁ viśodhayann
ārādhayen mārgam ṣipraveditam ||
|
Prātimokṣasūtram (Sū), concl. vs 9
vācānurakṣī manasā susaṁvtaḥ
kāyena caivākuśalaṁ na kuryāt |
etāṁ śubhāṁ karmapathāṁ viśodhayann
ārādhayen mārgam ṣipraveditam ||
|
Prātimokṣasūtram (Mūl) vs 10
vācānurakṣī manasā susaṁvtaḥ
kāyena caivākuśalaṁ na kuryāt |
etāṁs trīn karmapathān viśodhya
nārāgayen mārgam ṣipraveditam ||
|
Three Buddhist Inscriptions in Swat, C
vācānurando manasā susaṁvtaḥ
kkāyena caivākuśalan na kurvat |
etās trāyin karmapathān viśodvya
ārāghayen mārgam ṣippraveditam ||
|
|
Pāḷi 282 [20.10] Magga
yogā ve jāyatī bhūri,
ayogā bhūrisaṅkhayo,
etaṁ dvedhāpathaṁ ñatvā
bhavāya vibhavāya ca,
tathattānaṁ niveseyya
yathā bhūri pavaḍḍhati.
|
Patna 375 [20.18] Māgga
yogā hi bhūrī saṁbhavati
ayogā bhūrisaṁkhayo |
etaṁ jethāpathaṁ ñāttā
bhavāya vibhavāya ca |
tathā śiccheya medhāvī yathā bhūrī pravaddhati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 29.40 Yuga
yogād bhavaḥ prabhavati
viyogād bhavasaṁkṣayaḥ /
etad dvaidhāpathaṁ jñātvā
bhavāya vibhavāya ca |
tatra śikṣeta medhāvī
yatra yogān atikramet //
|
Pāḷi 283 [20.11] Magga
vanaṁ chindatha mā rukkhaṁ,
vanato jāyatī bhayaṁ,
chetvā vanañ ca vanathañ ca,
nibbanā hotha bhikkhavo.
|
Patna 361 [20.4] Māgga
vanaṁ chindatha mā rukkhe
vanāto jāyate bhayaṁ |
chettā vanañ ca vanadhañ ca
nibbanena gamiśśatha ||
|
Gāndhārī 93 [3.3] Tasiṇa
. . . . . . . . . . . . . . . .
. . . . . . . . . . . . . . . .
. . . . . . . . . . . . . . .yi
nivaṇa bhodha bhikṣavi.
|
Udānavarga 18.3 Puṣpa
vanaṁ chindata mā vkṣaṁ
vanād vai jāyate bhayam /
chitvā vanaṁ samūlaṁ tu
nirvaṇā bhavata bhikṣavaḥ //
|
Pāḷi 284 [20.12] Magga
yāva hi vanatho na chijjati
aṇumatto pi narassa nārisu
paṭibaddhamano va tāva so,
vaccho khīrapako va mātari.
|
Patna 362 [20.5] Māgga
yāvatā vanadho na cchijjati
aṇumātto pi narassa ñātisu |
paṭibaddhamano hi tattha so
vaccho cchīravako va mātari ||
|
Gāndhārī 94 [3.4] Tasiṇa
. . . . . . . . . . . . . . . .
. . . . . . . . . . . . . . . .
. . . . . . . . . . . . . . . .
. . . kṣiravayo va madara.
|
Udānavarga 18.4 Puṣpa
na chidyate yāvatā vanaṁ
hy anumātram api narasya bandhuṣu |
pratibaddhamanāḥ sa tatra vai
vatsaḥ kṣīrapaka iva mātaram //
|
Pāḷi 285 [20.13] Magga
ucchinda sineham attano,
kumudaṁ sāradikaṁ va pāṇinā
santimaggam eva brūhaya
nibbānaṁ sugatena desitaṁ.
|
Patna 363 [20.6] Māgga
ucchinna sineham āttano
kumudaṁ śāradikaṁ va pāṇinā |
śāntimāggam eva byūhaya
nibbāṇaṁ sugatena deśitaṁ ||
|
Gāndhārī 299 [18.10] [Puṣpa]
uchina siṇeha atvaṇo
kumudu śaradaka ba praṇiṇa
śadimagam eva broha=ē
nivaṇa sukadeṇa deśida.
|
Udānavarga 18.5 Puṣpa
ucchindi hi sneham ātmanaḥ
padmaṁ śāradakaṁ yathodakāt /
śāntimārgam eva bṁhayen
nirvāṇaṁ sugatena deśitam //
|
Uttarādhyayanasūtraṁ 10.28
vucchiṁda siṇeham appaṇo
kumuyaṁ sāraiyaṁ va pāṇiyaṁ |
se savva-siṇeha-vajjie
samayaṁ goyama, mā pamāyae ||
|
Pāḷi 286 [20.14] Magga
idha vassaṁ vasissāmi,
idha hemantagimhisu,
iti bālo vicinteti
antarāyaṁ na bujjhati.
|
Patna 364 [20.7] Māgga
idaṁ vaśśā kariṣyāmi
idaṁ hemaṁna ghmasu |
iti bālo viciṁteti
antarāyaṁ na bujjhati ||
|
Gāndhārī 333 [21.2] [Kicavaga?]
idha vaṣa kariṣamu
idha hemadagi . .
. . . . . . . . . . . . . .
. . . . . . . . . . . . . .
|
Udānavarga 1.38 Anitya
iha varṣaṁ kariṣyāmi
hemantaṁ grīṣmam eva ca |
bālo vicintayaty evam
antarāyaṁ na paśyati //
|
Pāḷi 287 [20.15] Magga
taṁ puttapasusammattaṁ
byāsattamanasaṁ naraṁ,
suttaṁ gāmaṁ mahogho va
maccu ādāya gacchati.
|
Patna 365 [20.8] Māgga
taṁ puttapaśusaṁmattaṁ
vyāsattamanasaṁ naraṁ |
suttaṁ ggrāmaṁ mahogho vā
maccu r ādāya gacchati ||
|
Gāndhārī 334 [21.3] [Kicavaga?]
ta putrapaśusamadha
. . . . . . . . . . . . . . . .
sutu ga . . . . . . . . . .
. . . . . . . . . . . . . . . .
|
Udānavarga 1.39 Anitya
taṁ putrapaśusaṁmattaṁ
vyāsaktamanasaṁ naram /
suptaṁ grāmaṁ mahaughaiva
mtyur ādāya gacchati |/
|
Mahābhārata 12.169
taṁ putrapaśusaṁmattaṁ
vyāsaktamanasaṁ naram |
suptaṁ vyāghraṁ mahaugho vā
mtyur ādāya gacchati ||
|
|
Pāḷi 288 [20.16] Magga
na santi puttā tāṇāya,
na pitā na pi bandhavā,
antakenādhipannassa,
natthi ñātisu tāṇatā.
|
Patna 366 [20.9] Māgga
na santi puttā ttāṇāya
na pitā no pi bhātaro |
antakenā 'dhibhūtassa
nāsti ñātīsu ttāṇatā ||
|
Gāndhārī 261 [16.3] [Prakiṇakavaga?]
na sadi putra traṇaï
na bhoa na vi banava
adeṇa abhiduṇasa
nasti ñadihi traṇadha.
|
Udānavarga 1.40 Anitya
na santi putrās trāṇāya
na pitā nāpi bāndhavāḥ /
antakenābhibhūtasya
na hi trāṇā bhavanti te //
|
Pāḷi 289 [20.17] Magga
etam atthavasaṁ ñatvā,
paṇḍito sīlasaṁvuto,
nibbānagamanaṁ maggaṁ
khippam eva visodhaye.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 6.15 Śīla
etad dhi dṣṭvā śikṣeta sadā śīleṣu paṇḍitaḥ /
nirvāṇagamanaṁ mārgaṁ
kṣipram eva viśodhayet //
|
Pāḷi 290 [21.1] Pakiṇṇaka
mattāsukhapariccāgā
passe ce vipulaṁ sukhaṁ,
caje mattāsukhaṁ dhīro
sampassaṁ vipulaṁ sukhaṁ.
|
Patna 77 [5.13] Attha
māttāsukhapariccāgā
paśśe ce vipulaṁ sukhaṁ |
caje māttāsukhaṁ dhīro
saṁpaśśaṁ vipulaṁ sukham ||
|
Gāndhārī 164 [11.3] Suha
. . . trasuhaparicaï
yo paśi vivulu suha
cayi matrasuha dhiro
sabaśu vivula suha.
|
Udānavarga 30.30 Sukha
mātrāsukhaparityāgād
yaḥ paśyed vipulaṁ sukham /
tyajen mātrāsukhaṁ dhīraḥ
saṁpaśyaṁ vipulaṁ sukham //
|
Ratnāvalī 4.75
mātrāsukhaparityāgāt
paścāccedvipulaṁ sukham |
tyajenmātrāsukhaṁ dhīraḥ
saṁpaśyan vipulaṁ sukham ||
|
|
Pāḷi 291 [21.2] Pakiṇṇaka
paradukkhūpadānena
attano sukham icchati,
verasaṁsaggasaṁsaṭṭho
verā so na parimuccati.
|
Patna 117 [7.22] Kalyāṇī
paradukkhopadhānena
yo icche sukham āttano |
verasaṁsaggasaṁsaṭṭho
dukkhā na parimuccati ||
|
Gāndhārī 179 [11.18] Suha
pa . . . . . . . . . ṇeṇa
yo atvaṇa su . .icha . .
. . rasaṣaga . . tsiṭha
so duha na parimucadi.
|
Udānavarga 30.2 Sukha
paraduḥkhopadhānena
ya icchet sukham ātmanaḥ /
vairasaṁsargasaṁsakto
duḥkhān na parimucyate ||
|
Pāḷi 292 [21.3] Pakiṇṇaka
yaṁ hi kiccaṁ tad apaviddhaṁ,
akiccaṁ pana kayirati,
unnalānaṁ pamattānaṁ
tesaṁ vaḍḍhanti āsavā.
|
Patna 266 [15.6] Āsava
yad<a>hi kiccaṁ tad apaviddhaṁ
akiccaṁ puna kīrati |
unnaddhānāṁ pramattānāṁ
tesaṁ vaddhaṁti āsavā ||
|
Gāndhārī 339 [21.8] [Kicavaga?]
ya kica ta a . . . . . .
. . . . . . . . . kiyadi
unaḍaṇa pramataṇa
. . . . . . . . . . . . . . .
asava teṣa vaḍhadi
ara te asavakṣaya.
|
Udānavarga 4.19 Apramāda
yat ktyaṁ tad apaviddham
aktyaṁ kriyate punaḥ /
uddhatānāṁ pramattānāṁ
teṣāṁ vardhanti āsravāḥ /
āsravās teṣu vardhante
rāt te hy āsravakṣayāt //
|
Pāḷi 293 [21.4] Pakiṇṇaka
yesañ ca susamāraddhā
niccaṁ kāyagatā sati,
akiccaṁ te na sevanti
kicce sātaccakārino,
satānaṁ sampajānānaṁ
atthaṁ gacchanti āsavā.
|
Patna 267 [15.7] Āsava
yesaṁ ca susamāraddhā
niccaṁ kāyagatā satī |
akiccaṁ te na sevaṁti
kicce sātaccakāriṇo |
satānāṁ samprajānānāṁ
tesaṁ khīyaṁti āsavā ||
|
Gāndhārī 340 [21.9] [Kicavaga?]
yeṣa du susamaradha
nica kayakada svadi
. . . . . . . . . . . . . . .
. . . . . . . . . . . . . . .
sadaṇa sabrayaṇaṇa
taṣa kṣayadi . . . . .
|
Udānavarga 4.20 Apramāda
yeṣāṁ tu susamārabdhā
nityaṁ kāyagatā smtiḥ /
aktyaṁ te na kurvanti
ktye sātatyakāriṇaḥ /
smtānāṁ saṁprajānānām
astaṁ gacchanti āsravāḥ //
|
Pāḷi 294 [21.5] Pakiṇṇaka
mātaraṁ pitaraṁ hantvā,
rājāno dve ca khattiye,
raṭṭhaṁ sānucaraṁ hantvā,
anīgho yāti brāhmaṇo.
|
Patna 47 [3.14] Brāhmaṇa
mātaraṁ paṭhamaṁ hantā
rājānaṁ do ca khattiye |
rāṣṭaṁ sānucaraṁ hantā
anigho carati brāhmaṇo ||
|
Gāndhārī 12 [1.12] Brammaṇa
madara pidara atva
rayaṇa dvayu śotria
raṭha saṇuyara atva
aṇiho yadi brammaṇo.
|
Udānavarga 29.24 Yuga
mātaraṁ pitaraṁ hatvā
rājānaṁ dvau ca śrotriyau |
rāṣṭraṁ sānucaraṁ hatvā
anigho yāti brāhmaṇaḥ //
|
Pāḷi 295 [21.6] Pakiṇṇaka
mātaraṁ pitaraṁ hantvā,
rājāno dve ca sotthiye,
veyyagghapañcamaṁ hantvā,
anīgho yāti brāhmaṇo.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 33.62-61 Brāhmaṇa
mātaraṁ pitaraṁ hatvā
rājānaṁ dvau ca śrotiyau |
vyāghraṁ ca pañcamaṁ hatvā
śuddha ity ucyate naraḥ //
mātaraṁ pitaraṁ hatvā
rājānaṁ dvau ca śrotiyau |
rāṣṭraṁ sānucaraṁ hatvā anigho yāti brāhmaṇaḥ //
|
Pāḷi 296 [21.7] Pakiṇṇaka
suppabuddhaṁ pabujjhanti
sadā gotamasāvakā,
yesaṁ divā ca ratto ca
niccaṁ buddhagatā sati.
|
Patna
NOT FOUND
|
Gāndhārī 100 [6.4] Magu
supraküdhu praüjadi
imi godamaṣavaka
yeṣa diva ya radi ca
nica budhakada svadi.
|
Udānavarga 15.12 Smti
suprabuddhaṁ prabudhyante
ime gautamaśrāvakāḥ /
yeṣāṁ divā ca rātrau ca
nityaṁ buddhagatā smtiḥ //
|
Pāḷi 297 [21.8] Pakiṇṇaka
suppabuddhaṁ pabujjhanti
sadā gotamasāvakā,
yesaṁ divā ca ratto ca
niccaṁ dhammagatā sati.
|
Patna
NOT FOUND
|
Gāndhārī 101 [6.5] Magu
supraFüdhu praüadi
imi godamaṣavaka
yeṣa diva ya radi ca
nica dhamakada svadi.
|
Udānavarga 15.13 Smti
suprabuddhaṁ prabudhyante
ime gautamaśrāvakāḥ /
yeṣāṁ divā ca rātrau ca
nityaṁ dharmagatā smtiḥ //
|
Pāḷi 298 [21.9] Pakiṇṇaka
suppabuddhaṁ pabujjhanti
sadā gotamasāvakā,
yesaṁ divā ca ratto ca
niccaṁ saṅghagatā sati.
|
Patna
NOT FOUND
|
Gāndhārī 102 [6.6] Magu
supra2üdhu praüadi
imi godamaṣavaka
yeṣa diva ya radi ca
nica saakada svadi.
|
Udānavarga 15.14 Smti
suprabuddhaṁ prabudhyante
ime gautamaśrāvakāḥ /
yeṣāṁ divā ca rātrau ca
ityaṁ saṁghagatā smtiḥ //
|
Pāḷi 299 [21.10] Pakiṇṇaka
suppabuddhaṁ pabujjhanti
sadā gotamasāvakā,
yesaṁ divā ca ratto ca
niccaṁ kāyagatā sati.
|
Patna 243 [14.5] Khānti
suprabuddhaṁ prabujjhanti
sadā gotamasāvakā |
yesāṁ divā ca rātto ca
niccaṁ kāyagatā satī ||
|
Gāndhārī 103 [6.7] Magu
suprahüdhu praüadi
imi godamaṣavaka
yeṣa diva ya radi ca
nica kayakada svadi.
|
Udānavarga 15.15 Smti
suprabuddhaṁ prabudhyante
ime gautamaśrāvakāḥ /
yeṣāṁ divā ca rātrau ca
ityaṁ kāyagatā smtiḥ //
|
Pāḷi 300 [21.11] Pakiṇṇaka
suppabuddhaṁ pabujjhanti
sadā gotamasāvakā,
yesaṁ divā ca ratto ca
ahiṁsāya rato mano.
|
Patna 241 [14.3] Khānti
suprabuddhaṁ prabujjhanti
sadā gotamasāvakā |
yesāṁ divā ca rātto ca
ahiṁsāya rato mano ||
|
Gāndhārī 104 [6.8] Magu
supra2üdhu praüadi
imi godamaṣavaka
yeṣa diva ya radi ca
ahitsaē rado maṇo.
|
Udānavarga 15.17 Smti
suprabuddhaṁ prabudhyante
ime gautamaśrāvakāḥ /
yeṣāṁ divā ca rātrau caiv≈
≈āhiṁsāyāṁ rataṁ manaḥ //
|
Pāḷi 301 [21.12] Pakiṇṇaka
suppabuddhaṁ pabujjhanti
sadā gotamasāvakā
yesaṁ divā ca ratto ca
bhāvanāya rato mano.
|
Patna 242 [14.4] Khānti
suprabuddhaṁ prabujjhanti
sadā gotamasāvakā |
yesāṁ divā ca rātto ca
bhāvanāya rato mano ||
|
Gāndhārī 105 [6.9] Magu
supraüdhu praTüadi
imi godamaṣavaka
yeṣa diva ya radi ca
bhamaṇaï rado maṇo.
|
Udānavarga 15.25 Smti
suprabuddhaṁ prabudhyante
ime gautamaśrāvakāḥ /
yeṣāṁ divā ca rātrau ca
bhāvanāyāṁ rataṁ manaḥ //
|
Pāḷi 302 [21.13] Pakiṇṇaka
duppabbajjaṁ durabhiramaṁ,
durāvāsā gharā dukhā,
dukkhosamānasaṁvāso,
dukkhānupatitaddhagū,
tasmā na caddhagū siyā
na ca dukkhānupatito siyā.
|
Patna
NOT FOUND
|
Gāndhārī 262 [16.4] [Prakiṇakavaga?]
druprava1ē druabhiramu
druaavasaṇa ghara
dukhu samaṇasavaso
dukhaṇuvadida bhava.
|
Udānavarga 11.8 Śramaṇa
duṣpravrajyaṁ durabhiramaṁ
duradhyāvasitā ghāḥ /
duḥkhāsamānasaṁvāsā
duḥkāś copacitā bhavāḥ //
|
Pāḷi 303 [21.14] Pakiṇṇaka
saddho sīlena sampanno
yasobhogasamappito,
yaṁ yaṁ padesaṁ bhajati
tattha tattheva pūjito.
|
Patna 331 [18.5] Dadantī
śraddho sīlena saṁpanno
yaśabhogasamāhito |
yaṁ yaṁ so bhajate deśaṁ
tattha tattheva pūjiyo ||
|
Gāndhārī 323 [20.2] [Śilavaga?]
ṣadhu śileṇa sabaṇo
yaśabhoasamapidu
yeṇa yeṇeva vayadi teṇa teṇeva puyidu.
|
Udānavarga 10.8 Śraddhā
śrāddhāḥ śīlena saṁpannas
tyāgavāṁ vītamatsaraḥ /
vrajate yatra yatraiva tatra tatraiva pūjyate //
|
Pāḷi 304 [21.15] Pakiṇṇaka
dūre santo pakāsenti
himavanto va pabbato,
asantettha na dissanti
rattiṁ khittā yathā sarā.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 29.19 Yuga
dūrāt santaḥ prakāśyante
himavān iva parvataḥ /
asanto na prakāśyante
rātrikṣiptāḥ śarā yathā //
|
Pāḷi 305 [21.16] Pakiṇṇaka
ekāsanaṁ ekaseyyaṁ
eko caram atandito
eko damayam attānaṁ
vanante ramito siyā.
|
Patna 313 [17.8] Ātta
ekāsanaṁ ekaśeyaṁ
ekacariyām atandrito |
eko ramayam āttānaṁ
vanānte ramitā siyā ||
|
Gāndhārī 259 [16.1] [Prakiṇakavaga?]
ekasaṇa ekasaya
ekaïyaPē savudu
eku ramahi atvaṇa
arañi ekao vasa.
|
Udānavarga 23.2 Ātma
ekāsanaṁ tv ekaśayyām
ekacaryām atandritaḥ /
ramayec caikam ātmānaṁ
vaneṣv ekaḥ sadā vaset |/
|
Pāḷi 306 [22.1] Niraya
abhūtavādī nirayaṁ upeti,
yo vāpi katvā na karomī ti cāha,
ubho pi te pecca samā bhavanti,
nihīnakammā manujā parattha.
|
Patna 114 [7.19] Kalyāṇī
abhūtavādī nirayaṁ upeti
yo cāpi kattā na karomī ti āha |
ubho pi te precca samā bhavanti
nihīnakaṁmā manujā paratra ||
|
Gāndhārī 269 [16.11] [Prakiṇakavaga?]
abhudavadi naraka uvedi
yo ya vi kitva na karodi āha
uvhaï ami preca sama bhavadi
nihiṇakama maṇuya paratri.
|
Udānavarga 8.1 Vāca
abhūtavādī narakān upaiti
yaś cānyad apy ācaratīha karma | ubhau hi tau pretya samau niruktau
nihīnadharmau manujau paratra |/
|
Pāḷi 307 [22.2] Niraya
kāsāvakaṇṭhā bahavo
pāpadhammā asaññatā,
pāpā pāpehi kammehi
nirayaṁ te upapajjare.
|
Patna 113 [7.18] Kalyāṇī
kāṣāyakaṁṭhā bahavo
pāpadhaṁmā asaṁyyatā |
pāpā pāpehi kaṁmehi
nirayaṁ te upapajjatha ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 11.9 Śramaṇa
kāṣāyakaṇṭhā bahavaḥ
pāpadharmā hy asaṁyatāḥ /
pāpā hi karmabhiḥ pāpair
ito gacchanti durgatim //
|
Pāḷi 308 [22.3] Niraya
seyyo ayoguḷo bhutto
tatto aggisikhūpamo,
yañ ce bhuñjeyya dussīlo
raṭṭhapiṇḍaṁ asaññato.
|
Patna 295 [16.18] Vācā
śreyo ayoguḍā bhuttā
tattā aggiśikhopamā |
yaṁ ca bhuñjeya duśśīlo
rāṣṭapiṇḍaṁ asaṁyyato ||
|
Gāndhārī 331 [20.10] [Śilavaga?]
. . . . . ayokuḍu bhuta
tata agiśihovamo
. . . . . . . . bhujea
raṭhapiṇa asañadu.
|
Udānavarga 9.2 Karma
śreyo hy ayoguḍā bhuktās
taptā hy agniśikhopamāḥ /
na tu bhuñjīta duḥśīlo
āṣṭrapiṇḍam asaṁyataḥ //
|
Pāḷi 309 [22.4] Niraya
cattāri ṭhānāni naro pamatto
āpajjatī paradārūpasevī,
apuññalābhaṁ na nikāmaseyyaṁ,
nindaṁ tatīyaṁ nirayaṁ catutthaṁ.
|
Patna 210 [12.16] Daṇḍa
cattāri ṭṭhānāni naro pramatto
āpajjate paradāropasevī |
apuṁñalābhaṁ anikāmaśeyaṁ
nindaṁ tritīyaṁ nirayaṁ catutthaṁ ||
|
Gāndhārī 270 [16.12] [Prakiṇakavaga?]
catvari haṇaṇi naro pramatu
avajadi paradarovasevi
amuñalabha aniamasaya
nina tridia niraya caüha.
|
Udānavarga 4.14 Apramāda
sthānāni catvāri naraḥ pramatta
āpadyate yaḥ paradārasevī |
apuṇyalābhaṁ hy anikāmaśayyāṁ
nindāṁ ttīyaṁ narakaṁ caturtham //
|
Pāḷi 310 [22.5] Niraya
apuññalābho ca gatī ca pāpikā,
bhītassa bhītāya ratī ca thokikā,
rājā ca daṇḍaṁ garukaṁ paṇeti
tasmā naro paradāraṁ na seve.
|
Patna 211 [12.17] Daṇḍa
apuṁñalābho ca gatī ca pāpiko
bhītassa bhītāya ratī pi appikā |
rājā ca daṇḍaṁ garukaṁ praṇeti
kāyassa bhedā nirayaṁ upeti ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 4.15b Apramāda
apuṇyalābhaś ca gatiś ca pāpikā
bhītasya bhītābhir athālpikā ratiḥ /
rājā ca daṇḍaṁ gurukaṁ dadāti
kāyasya bhedād narakeṣu pacyate //
|
Pāḷi 311 [22.6] Niraya
kuso yathā duggahito
hattham evānukantati,
sāmaññaṁ dupparāmaṭṭhaṁ
nirayāyupakaḍḍhati.
|
Patna 296 [16.19] Vācā
kuśo yathā dugghīto
hastam evānukaṁtati |
śāmannaṁ dupparāmāṭṭhaṁ
nirayāya upakaṭṭati ||
|
Gāndhārī 215 [13.15] Yamaka
śaru yadha drugahido
hasta aṇuvikatadi
ṣamaña droparamuṭho
niraya uvakaḍhadi.
|
Udānavarga 11.4 Śramaṇa
śaro yathā durghīto
hastam evāpakntati |
śrāmaṇyaṁ duṣparāmṣṭaṁ
arakān upakarṣati ||
|
Pāḷi 312 [22.7] Niraya
yaṁ kiñci sithilaṁ kammaṁ,
saṅkiliṭṭhañ ca yaṁ vataṁ,
saṅkassaraṁ brahmacariyaṁ,
na taṁ hoti mahapphalaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 11.3 Śramaṇa
yatkiṁ cic chitilaṁ karma
saṁkliṣṭaṁ vāpi yat tapaḥ /
apariśuddhaṁ brahmacaryaṁ
na tad bhavati mahāphalam //
|
Pāḷi 313 [22.8] Niraya
kayirañ ce kayirāthenaṁ
daḷham enaṁ parakkame,
saṭhilo hi paribbājo
bhiyyo ākirate rajaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 11.2 Śramaṇa
kurvāṇo hi sadā prājño dḍham eva parākramet /
śithilā khalu pravrajyā
hy ādadāti puno rajaḥ //
|
Pāḷi 314 [22.9] Niraya
akataṁ dukkataṁ seyyo,
pacchā tapati dukkataṁ,
katañ ca sukataṁ seyyo,
yaṁ katvā nānutappati.
|
Patna 100-1 [7.5-6] Kalyāṇī
akataṁ dukkataṁ śreyo
pacchā tapati dukkataṁ |
dukkataṁ me kataṁ ti śocati
bhūyo śocati doggatiṁ gato ||
|
Patna 101 [7.6] Kalyāṇī
katañ ca sukataṁ sādhu
yaṁ kattā nānutappati |
sukataṁ me kataṁ ti nandati
bhūyo nandati soggatiṅ gato ||
|
Gāndhārī 337 [21.6] [Kicavaga?]
akida kukida ṣehu
pacha tavadi drukida
kida nu sukida ṣeho
ya kitva naṇutapadi.
|
Udānavarga 29.41-42 Yuga
aktaṁ kuktāc chreyaḥ
paścāt tapati duṣktam /
śocate duṣktaṁ ktvā
śocate durgatiṁ gataḥ //
ktaṁ tu suktaṁ śreyo
yat ktvā nānutapyate |
nandate suktaṁ ktvā
andate sugatiṁ gataḥ
|
Pāḷi 315 [22.10] Niraya
nagaraṁ yathā paccantaṁ
guttaṁ santarabāhiraṁ,
evaṁ gopetha attānaṁ,
khaṇo vo mā upaccagā,
khaṇātītā hi socanti
nirayamhi samappitā.
|
Patna 234 [13.19] Śaraṇa
praccaṁtimaṁ vā nagaraṁ
guttaṁ sāntarabāhiraṁ |
evaṁ rakkhatha āttānaṁ
khaṇo vo mā upaccagū |
khaṇātītā hi śocaṁti
nirayamhi samappitā ||
|
Gāndhārī 131 [7.22] Apramadu
. . . darada bhodha
khaṇo yu ma uvacaï
khaṇadida hi śoyadi
niraeṣu samapida.
|
Udānavarga 5.16 Priya
ātmānaṁ cet priyaṁ vidyād
gopayet taṁ sugopitam /
yathā pratyantanagaraṁ
guptam antarbahisthiram //
Udānavarga 5.17 Priya
evaṁ gopayatātmānaṁ
kṣano vo mā hy upatyagāt /
kṣaṇātītā hi śocante
narakeṣu samarpitāḥ //
|
Pāḷi 316 [22.11] Niraya
alajjitāye lajjanti,
lajjitāye na lajjare,
micchādiṭṭhisamādānā,
sattā gacchanti duggatiṁ.
|
Patna 169 [10.13] Mala
alajjitavve lajjanti
lajjitavve na lajjatha |
abhaye bhayadaṁśāvī
bhaye cābhayadaṁśino | micchadṣṭisamādānā
sattā gacchanti doggatiṁ ||
|
Gāndhārī 273 [16.15] [Prakiṇakavaga?]
alajidavi lajadi
lajidavi na lajadi
abhayi bhayadarśavi
bhayi abhayadarśaṇo michadiṭhisamadaṇa
satva gachadi drugadi.
|
Udānavarga 16.4 Prakirṇaka
alajjitavye lajjante
lajjitavye tv alajjinaḥ /
abhaye bhayadarśīno
bhaye cābhayadarśinaḥ /
mithyādṣṭisamādānāt
satvā gacchanti durgatim //
|
Bhaiṣajyavastu I 220
alajjitavye lajjino
lajjitavye alajjinaḥ |
abhaye bhayadarśino
bhaye cābhayadarśinaḥ |
mithyādṣṭisamādānāt
satvā gacchanti durgatim ||
|
|
Pāḷi 317 [22.12] Niraya
abhaye bhayadassino,
bhaye cābhayadassino,
micchādiṭṭhisamādānā,
sattā gacchanti duggatiṁ.
|
Patna 169 [10.13] Mala
abhaye bhayadaṁśāvī
bhaye cābhayadaṁśino |
micchadṣṭisamādānā
sattā gacchanti doggatiṁ ||
|
Gāndhārī 273 [16.15] [Prakiṇakavaga?]
alajidavi lajadi
lajidavi na lajadi abhayi bhayadarśavi
bhayi abhayadarśaṇo
michadiṭhisamadaṇa
satva gachadi drugadi.
|
Udānavarga
NOT FOUND
|
Bhaiṣajyavastu I 220
abhaye bhayadarśino
bhaye cābhayadarśinaḥ |
mithyādṣṭisamādānāt
satvā gacchanti durgatim ||
|
|
Pāḷi 318 [22.13] Niraya
avajje vajjamatino,
vajje cāvajjadassino,
micchādiṭṭhisamādānā,
sattā gacchanti duggatiṁ.
|
Patna 170 [10.14] Mala
avajje vajjamatino
vajje cāvajjasaṁñino |
micchadṣṭisamādānā
sattā gacchanti doggatiṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 319 [22.14] Niraya
vajjañ ca vajjato ñatvā,
avajjañ ca avajjato,
sammādiṭṭhisamādānā,
sattā gacchanti suggatiṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 320 [23.1] Nāga
ahaṁ nāgo va saṅgāme
cāpāto patitaṁ saraṁ
ativākyaṁ titikkhissaṁ,
dussīlo hi bahujjano.
|
Patna 215 [12.21] Daṇḍa
ahaṁ nāgo va saṁggrāme
cāpātipatite sare |
atīvāde titikkhāmi
duśśīlo hi bahujano ||
|
Gāndhārī 329 [20.8] [Śilavaga?]
aho nako va sagami
cavadhivadida śara
adivaka tidikṣami
druśilo hi bahojaṇo.
|
Udānavarga 29.21 Yuga
ahaṁ nāga iva saṁgrāme
cāpād utpatitāṁ śarān /
ativākyaṁ titīkṣāmi
duḥśīlo hi mahājanaḥ //
|
Pāḷi 321 [23.2] Nāga
dantaṁ nayanti samitiṁ
dantaṁ rājābhirūhati,
danto seṭṭho manussesu
yotivākyaṁ titikkhati.
|
Patna 90 [6.7] Śoka
dāntaṁ nayanti samitiṁ
dāntaṁ rājābhirūhati |
dānto śreṣṭho manuṣyesu
yo 'tivāde titikkhati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 19.6 Aśva
dānto vai samitiṁ yāti
dāntaṁ rājādhirohati |
dāntaḥ śreṣṭho manuṣyāṇāṁ
o 'tivākyaṁ titīkṣati |/
|
Pāḷi 322 [23.3] Nāga
varam assatarā dantā
ājānīyā ca sindhavā
kuñjarā ca mahānāgā,
attadanto tato varaṁ.
|
Patna 91 [6.8] Śoka
varam assatarā dāntā
ājāneyā ca sendhavā |
kuñjarā va mahānāgā
āttā dānto tato varaṁ ||
|
Gāndhārī 341 [22.1] [Naga or Asa?]
. . . . . . . . . . . . . . .
. . . . . . . . . . . . . . .
. . . . . . . . . . . . . . .
atvadada tada vara
|
Udānavarga 19.7 Aśva
yo hy aśvaṁ damayej jānyam
ājāneyaṁ ca saindhavam /
kuñjaraṁ vā mahānāgam
ātmā dāntas tato varam //
|
Pāḷi 323 [23.4] Nāga
na hi etehi yānehi
gaccheyya agataṁ disaṁ,
yathattanā sudantena,
danto dantena gacchati.
|
Patna 92 [6.9] Śoka
na hi tehi jānajātehi
tāṁ bhūmim abhisaṁbhave |
yathā 'ttanā sudāntena
dānto dāntena gacchati ||
|
Gāndhārī 342 [22.?] [Naga or Asa?]
. . . . . . . . . . . . . .
. . . . . . . . . . . . . .
. . . . . . . . . . . . . .
. . . . dadeṣu gachadi.
|
Udānavarga
NOT FOUND
|
Pāḷi 324 [23.5] Nāga
dhanapālako nāma kuñjaro
kaṭukappabhedano dunnivārayo,
baddho kabalaṁ na bhuñjati,
sumarati nāgavanassa kuñjaro.
|
Patna
NOT FOUND
|
Pāḷi 325 [23.6] Nāga
middhī yadā hoti mahagghaso ca,
niddāyitā samparivattasāyī,
mahāvarāho va nivāpapuṭṭho,
punappunaṁ gabbham upeti mando.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 29.13 Yuga
middhī ca yo bhavati mahāgrasaś ca
rātriṁ divaṁ saṁparivartaśāyī |
mahāvarāhaiva nivāpapuṣṭaḥ
unaḥ punar mandam upaiti garbham |/
|
Pāḷi 326 [23.7] Nāga
idaṁ pure cittam acāri cārikaṁ
yenicchakaṁ yatthakāmaṁ yathāsukhaṁ,
tad ajjahaṁ niggahessāmi yoniso,
hatthim pabhinnaṁ viya aṅkusaggaho.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 31.5 Citta
idaṁ purā cittam acāri cārikāṁ
yenecchakaṁ yena kāmaṁ yatheṣṭam /
tat saṁnighṇāmi hi yoniśas tv idaṁ
nāgaṁ prabhinnaṁ hi yathāṅkuśena //
|
Pāḷi 327 [23.8] Nāga
appamādaratā hotha
sacittam anurakkhatha,
duggā uddharathattānaṁ
paṅke sanno va kuñjaro.
|
Patna 24 [2.11] Apramāda
apramādaratā hotha
saṁ cittam anurakkhatha ||
duggā uddharathāttānaṁ
pake sanno va kuñjaro |
|
Gāndhārī 132 [7.23] Apramadu
apramadarada bhodha
sadhami supravedide drugha udhvaradha atvaṇa
pagasana va kuña . . .
|
Udānavarga 4.27 & 36 Apramāda
apramādarato bhikṣuḥ
pramāde bhayadarśakaḥ /
durgād uddharate tmānaṁ
paṅkasannaiva kuñjaraḥ //
apramādaratā bhavata
suśīlā bhavata bhikṣavaḥ /
susamāhitasaṁkalpāḥ
vacittam anurakṣata ||
|
Pāḷi 328 [23.9] Nāga
sace labhetha nipakaṁ sahāyaṁ
saddhiṁcaraṁ sādhuvihāridhīraṁ,
abhibhuyya sabbāni parissayāni
careyya tenattamano satīmā.
|
Patna 9 [1.9] Jama
sace labheyā nipakaṁ sapraṁñaṁ
sāddhiṁcaraṁ sādhuvihāradhīraṁ |
adhibhūya sabbāṇi pariśrav . . .
careyā tenāttamano satīmā ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 14.13 Droha
sa cel labhed vai nipakaṁ sahāyaṁ
loke caraṁ sādhu hi nityam eva | abhibhūya sarvāṇi parisravāṇi
careta tenāptamanā smtātmā ||
|
|
Kośāmbakavastu II 185
sa cel labheta nipakaṁ sahāyikaṁ
sārdhaṁcaraṁ sādhuvihāridhīram |
abhibhūya sarvāṇi parisravāṇi
areta tenāttamanāḥ pratismtaḥ ||
|
Pāḷi 329 [23.10] Nāga
no ce labhetha nipakaṁ sahāyaṁ
saddhiṁcaraṁ sādhuvihāridhīraṁ,
rājā va raṭṭhaṁ vijitaṁ pahāya
eko care mātaṅgaraññe va nāgo.
|
Patna 10 [1.10] Jama
no ce labheyā nipakaṁ sapraṁñaṁ
sāddhiṁcaraṁ sādhuvihāradhīraṁ |
rājā va rāṣṭaṁ vijitaṁ prahāya
eko ccare mātaṁgāranne va nāgo ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 14.14 Droha
sa cel labhed vai nipakaṁ sahāyaṁ
loke caraṁ sādhu hi nityam eva | rājeva rāṣṭraṁ vipulaṁ prahāya
ekaś caren na ca pāpāni kuryāt //
|
|
Kośāmbakavastu II 185
no cel labheta nipakaṁ sahāyikaṁ
sārdhaṁcaraṁ sādhuvihāridhīram |
rājeva rāṣṭraṁ vipulaṁ prahāya
kaś caren na ca pāpāni kuryāt ||
|
Pāḷi 330 [23.11] Nāga
ekassa caritaṁ seyyo
natthi bāle sahāyatā,
eko care na ca pāpāni kayirā,
appossukko mātaṅgaraññe va nāgo.
|
Patna 11 [1.11] Jama
ekassa caritaṁ śreyo
nāsti bāle bitīyatā |
eko ccare na ca pāpāni kayirā
appussuko mātaṁgāranne va nāgo ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 14.16ba Droha
ekasya caritaṁ śreyo
na tu bālaḥ sahāyakaḥ /
ekaś caren na ca pāpāni kuryād
alpotsuko 'raṇyagataiva nāgaḥ //
ekasya caritaṁ ṣreyo
na tu bālasahāyatā /
alposukaś cared eko
mātaṅgāraṇye nāgavat //
|
|
Kośāmbakavastu II 185
ekasya caritaṁ śreyo
na tu bāle sahāyatā |
alpotsukaś cared eko
mātaṅgāraṇyanāgavat ||
|
Pāḷi 331 [23.12] Nāga
atthamhi jātamhi sukhā sahāyā
tuṭṭhī sukhā yā itarītarena
puññaṁ sukhaṁ jīvitasaṅkhayamhi
sabbassa dukkhassa sukhaṁ pahāṇaṁ.
|
Patna 65 [5.1] Attha
atthesu jātesu sukhā sakhāyā
puṁñaṁ sukhaṁ jīvitasaṁkhayamhi |
toṣṭī sukhā yā itarī . . . . . .
sabbassa pāpassa sukhaṁ prahāṇaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 30.34 Sukha
artheṣu jāteṣu sukhaṁ sahāyāḥ
puṇyaṁ sukhaṁ jīvitasaṁkṣayeṣu |
tuṣṭiḥ sukhā yā tv itaretareṇa
sarvasya duḥkhasya sukho nirodhaḥ //
|
Pāḷi 332 [23.13] Nāga
sukhā matteyyatā loke,
atho petteyyatā sukhā,
sukhā sāmaññatā loke,
atho brahmaññatā sukhā.
|
Patna 66 [5.2] Attha
sukhā mātreatā loke
tato petteatā sukhā |
śāmannatā sukhā loke
tato brāhmannatā sukhā ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 30.21 Sukha
sukhaṁ mātvyatā loke
sukhaṁ caiva pitvyatā |
sukhaṁ śrāmaṇyatā loke
tathā brāhmaṇyatā sukhaṁ //
|
Pāḷi 333 [23.14] Nāga
sukhaṁ yāva jarā sīlaṁ,
sukhā saddhā patiṭṭhitā,
sukho paññāya paṭilābho,
pāpānaṁ akaraṇaṁ sukhaṁ.
|
Patna 67 & 82 [5.3] Attha
sukhaṁ yāvaj jarā śīlaṁ
sukhā śraddhā pratiṣṭhitā |
sukhā attharasā vācā
assiṁ mānakkhayo sukho ||
sukhā najjo sūpatitthā
sukho dhammajito jano |
sukho śraddhapaṭīlābho
pāpassa akaraṇaṁ sukhaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 30.20 Sukha
sukhaṁ yāvaj jarā śīlaṁ
sukhaṁ śraddhā pratiṣṭhitā |
sukhaṁ cārtharatā vācā pāpasyākaraṇaṁ sukham //
|
Pāḷi 334 [24.1] Taṇhā
manujassa pamattacārino
taṇhā vaḍḍhati māluvā viya,
so palavatī hurāhuraṁ
phalam icchaṁ va vanasmi’ vānaro.
|
Patna 137 [9.1] Tahna
manujassa pramattacāriṇo
tahnā vaddhati mālutā iva |
sā prāplavate hurāhuraṁ
phalameṣī va vanamhi vānnaro ||
|
Gāndhārī 91 [3.3] Tasiṇa
. . . . . . . . . . . . . .
. . . . . . . . . . . . . .
. . . . . . . . . . . horu
phalam icho va vaṇasma vaṇaru.
|
Udānavarga 3.4 Tṣṇā
manujasya pramattacāriṇas
tṣṇā vardhati māluteva hi |
sa hi saṁsarate punaḥ punaḥ phalam icchann iva vānaro vane //
|
Pāḷi 335 [24.2] Taṇhā
yaṁ esā sahatī jammī
taṇhā loke visattikā
sokā tassa pavaḍḍhanti
abhivaṭṭhaṁ va bīraṇaṁ.
|
Patna 138 [9.2] Tahna
yaṁ cesā sahate jaṁmī
tahnā loke duraccayā |
śokā tassa pravaddhaṁti
ovaṭṭhā beruṇā iva ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 3.9 Tṣṇā
ya etāṁ sahate grāmyāṁ
tṣṇāṁ loke sudustyajām /
śokās tasya nivardhante
y avavṣṭā bīraṇā yathā |/
|
Pāḷi 336 [24.3] Taṇhā
yo cetaṁ sahatī jammiṁ
taṇhaṁ loke duraccayaṁ
sokā tamhā papatanti
udabindu va pokkharā.
|
Patna 139 [9.3] Tahna
yo cetāṁ sahate jaṁmiṁ
tahnāṁ loke duraccayāṁ |
śokā tassa vivaṭṭanti
udabindū va pukkhare ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 3.10 Tṣṇā
yas tv etāṁ tyajate grāmyāṁ
tṣṇāṁ loke sudustyajām /
śokās tasya nivartante
udabindur iva puṣkarāt //
|
|
Śarīrārthagāthā vs 40.6
yasya tv etat samucchinnaṁ
tālam astakavad dhataṁ |
śokās tasya nivartante
udabindur iva puṣkarāt ||
|
Pāḷi 337 [24.4] Taṇhā
taṁ vo vadāmi bhaddaṁ vo,
yāvantettha samāgatā,
taṇhāya mūlaṁ khaṇatha
usīrattho va bīraṇaṁ,
mā vo naḷaṁ va soto va
māro bhañji punappunaṁ.
|
Patna 140 [9.4] Tahna
taṁ vo vademi bhadraṁ vo
yāvaṁt ittha samāgatā |
tahnāṁ samūlāṁ khaṇatha
uṣīrātthī va beruṇiṁ |
tahnāya khatamūlāya
nāsti śokā kato bhayaṁ ||
|
Gāndhārī 126 [7.17] Apramadu
ta yu vadami bhadrañu
yavaditha samakada
apramadarada bhodha
sadhami supravedidi.
|
Udānavarga 3.11 Tṣṇā
tad vai vadāmi bhadraṁ vo
yāvantaḥ stha samāgatāḥ /
tṣṇāṁ samūlāṁ khanata
uśīrārthīva bīraṇām /
tṣṇāyāḥ khātamūlāyā nāsti śokaḥ kuto bhayam //
|
Pāḷi 338 [24.5] Taṇhā
yathā pi mūle anupaddave daḷhe
chinno pi rukkho punar eva rūhati,
evam pi taṇhānusaye anūhate
nibbattatī dukkham idaṁ punappunaṁ.
|
Patna 156 [9.20] Tahna
yathā pi mūle anupadrute dḍhe
chinno pi rukkho punar īva jāyati |
em eva tahnānuśaye anūhate
nivvattate dukkham idaṁ punappuno ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 3.16 Tṣṇā
yathāpi mūlair anupadrutaiḥ sadā
chinno 'pi vkṣaḥ punar eva jāyate |
evaṁ hi tṣṇānuśayair anuddhtair
nivartate duḥkham idaṁ punaḥ punaḥ //
|
|
Satyasiddhiśāstram 350
yathāpi mūle ’nupadrute dḍhe
cchinno ’pi vkṣaḥ punar eva rohati |
evamapi tṣṇānuśaye ’nuddhte
nirvartayati duḥkham idaṁ punaḥ punaḥ ||
|
Pāḷi 339 [24.6] Taṇhā
yassa chattiṁsatī sotā
manāpassavanā bhusā,
vāhā vahanti duddiṭṭhiṁ
saṅkappā rāganissitā.
|
Patna 237 [13.22] Śaraṇa
yassa chattrīśatiṁ sotā
mānāphassamayā bhriśā |
vāhā vahanti dudriṣṭiṁ
saṁkappā ggredhaniśśitā ||
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 340 [24.7] Taṇhā
savanti sabbadhī sotā
latā ubbhijja tiṭṭhati
tañ ca disvā lataṁ jātaṁ
mūlaṁ paññāya chindatha.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 341 [24.8] Taṇhā
saritāni sinehitāni ca
somanassāni bhavanti jantuno,
te sātasitā sukhesino,
te ve jātijarūpagā narā.
|
Patna 148 [9.12] Tahna
saritāni sinehitāni ca
somanassāni bhavanti jantuno |
ye sātasitā sukheṣiṇo
te ve jātijaropagā ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 3.5 Tṣṇā
saritāni vai snehitāni vai
saumanasyāni bhavanti jantunaḥ /
ye sātasitāḥ sukhaiṣiṇas
te vai jātijaropagā narāḥ //
|
Pāḷi 342 [24.9] Taṇhā
tasiṇāya purakkhatā pajā
parisappanti saso va bādhito,
saṁyojanasaṅgasattakā
dukkham upenti punappunaṁ cirāya.
|
Patna 149 [9.13] Tahna
tahnāya purekkhaṭā prajā
parisappanti śaśo va bādhito |
te saṁjotanasaṅgasaṅgasattā
gabbham upenti punappuno ciraṁ pi ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 3.6 Tṣṇā
tṣṇābhir upasktāḥ prajāḥ
paridhāvanti śaśā va vāgurām /
saṁyojanaiḥ saṅgasaktā
duḥkhaṁ yānti punaḥ punaś cirarātram //
|
Pāḷi 343 [24.10] Taṇhā
tasiṇāya purakkhatā pajā
parisappanti saso va bādhito,
tasmā tasiṇaṁ vinodaye
bhikkhu ākaṅkha’ virāgam attano.
|
Patna 149 [9.13] Tahna
tahnāya purekkhaṭā prajā
parisappanti śaśo va bādhito |
te saṁjotanasaṅgasaṅgasattā
gabbham upenti punappuno ciraṁ pi ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 3.6 Tṣṇā
tṣṇābhir upasktāḥ prajāḥ
paridhāvanti śaśā va vāgurām /
saṁyojanaiḥ saṅgasaktā
duḥkhaṁ yānti punaḥ punaś cirarātram //
|
Pāḷi 344 [24.11] Taṇhā
yo nibbanatho vanādhimutto
vanamutto vanam eva dhāvati
taṁ puggalam etha passatha
mutto bandhanam eva dhāvati.
|
Patna 151 [9.15] Tahna
yo nivvanadho vanā tu mutto
vanamutto vanam eva dhāvati |
taṁ puggalam etha paśśatha
mutto bandhanam eva dhāvati ||
|
Gāndhārī 92 [3.2] Tasiṇa
. . . . . . . . . . . . . . . .
. . . . . . . . . . . . . . . .
. . . . . . . . . . . paśadha
muto baĵaṇam eva jayadi.
|
Udānavarga 27.29 Paśya
yo nirvanagair vimokṣitaḥ
saṁvanamukto vanam eva dhāvati |
taṁ paśyatha pudgalaṁ tv imaṁ
mukto bandhanam eva dhāvati //
|
Pāḷi 345 [24.12] Taṇhā
na taṁ daḷhaṁ bandhanam āhu dhīrā,
yad āyasaṁ dārujaṁ pabbajañ ca,
sārattarattā maṇikuṇḍalesu
puttesu dāresu ca yā apekhā,
|
Patna 143 [9.7] Tahna
na taṁ dḍhaṁ bandhanam āhu dhīrā
yad āyasaṁ dārujaṁ babbajaṁ vā |
sārattarattā maṇikuṇḍalesu
putresu dāresu ca yā apekhā ||
|
Gāndhārī 169 [11.8] Suha
na ta driḍha badĵaṇam aha dhira
ya ayasa taruva babaka va
saratacita maṇikuṇaleṣu
putreṣu dareṣu ya ya aveha.
|
Udānavarga 2.5 Kāma
na tad dḍhaṁ bandhanam āhur āryā
yad āyasaṁ dāravaṁ balbajaṁ vā |
saṁraktacittasya hi mandabuddheḥ putreṣu dāreṣu ca yā avekṣā ||
|
Pāḷi 346 [24.13] Taṇhā
etaṁ daḷhaṁ bandhanam āhu dhīrā,
ohārinaṁ sithilaṁ duppamuñcaṁ,
etam pi chetvāna paribbajanti
anapekkhino kāmasukhaṁ pahāya.
|
Patna 144 [9.8] Tahna
etaṁ dḍhaṁ bandhanam āhu dhīrā
ohārimaṁ sukhumaṁ dupramuñcaṁ |
etappi chettāna vrajanti santo
anapekhino sabbadukhaṁ prahāya ||
|
Gāndhārī 170 [11.9] Suha
eda driḍha baĵaṇam aha dhira
ohariṇa śiśila drupamokṣu
eda bi chitvaṇa parivrayadi
aṇavehiṇo kamasuhu prahaRē.
|
Udānavarga 2.6 Kāma
etad dḍhaṁ bandhanam āhur āryāḥ
samantataḥ susthiraṁ duṣpramokṣam /
etad api cchitvā tu parivrajanti
hy anapekṣiṇaḥ kāmasukhaṁ prahāya //
|
Pāḷi 347 [24.14] Taṇhā
ye rāgarattānupatanti sotaṁ
sayaṁkataṁ makkaṭako va jālaṁ,
etam pi chetvāna vajanti dhīrā,
anapekkhino sabbadukkhaṁ pahāya.
|
Patna
NOT FOUND
|
Gāndhārī 171 [11.10] Suha
ye rakarata aṇuvadadi sodu
saïgada makaḍao jala
eda bi chitvaṇa parivrayadi
aṇavehiṇo kamasuha prahaAē.
|
Udānavarga
NOT FOUND
|
Pāḷi 348 [24.15] Taṇhā
muñca pure muñca pacchato,
majjhe muñca bhavassa pāragū,
sabbattha vimuttamānaso
na punaṁ jātijaraṁ upehisi.
|
Patna 150 [9.14] Tahna
muñca pure muñca pacchato
majjhe muñca bhavassa pāragū |
sabbattha vimuttamānaso
na puno jātijarām upehisi ||
|
Gāndhārī 161 [10.?] Jara
muju pura muju pachadu
maadu muju bhavasa parako
sarvatra vimutamoṇaso
na puṇu jadijara uvehiṣi.
|
Udānavarga 29.57 Yuga
muñca purato muñca paścato
madhye muñca bhavasya pāragaḥ /
sarvatra vimuktamānaso
na punar jātijarām upeṣyasi ||
|
Pāḷi 349 [24.16] Taṇhā
vitakkapamathitassa jantuno
tibbarāgassa subhānupassino
bhiyyo taṇhā pavaḍḍhati,
esa kho daḷhaṁ karoti bandhanaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 3.1 Tṣṇā
vitarkapramathitasya jantunas
tīvrarāgasya śubhānudarśinaḥ /
bhūyas tṣṇā pravardhate
gāḍhaṁ hy eṣa karoti bandhanam //
|
|
Śarīrārthagāthā vs 17
vitarkapramathitasya dehinas
tīvrarāgasya śubhānudarśinaḥ |
bhūyas tṣṇā vivardhate
sā gāḍhīkurute ’sya bandhanaṁ ||
|
Pāḷi 350 [24.17] Taṇhā
vitakkupasame ca yo rato
asubhaṁ bhāvayatī sadā sato,
esa kho vyantikāhiti,
esacchecchati mārabandhanaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 3.2 Tṣṇā
vitarkavyupaśame tu yo rato
hy aśubhāṁ bhāvayate sadā smtaḥ /
tṣṇā hy eṣa prahāsyate
sa tu khalu pūtikaroti bandhanam //
|
Pāḷi 351 [24.18] Taṇhā
niṭṭhaṁ gato asantāsī,
vītataṇho anaṅgaṇo,
acchindi bhavasallāni,
antimoyaṁ samussayo.
|
Patna
NOT FOUND
|
Pāḷi 352 [24.19] Taṇhā
vītataṇho anādāno,
niruttipadakovido,
akkharānaṁ sannipātaṁ
jaññā pubbaparāni ca,
sa ve antimasārīro
mahāpañño (mahāpuriso) ti vuccati.
|
Patna 147 [9.11] Tahna
vītatahno anādāno
niruttīpadakovido |
akkharāṇāṁ sannipātena
ññāyyā pūrvvāparāṇi so |
sa ve antimaśārīro
mahāpraṁño ti vuccati ||
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 353 [24.20] Taṇhā
sabbābhibhū sabbavidūham asmi,
sabbesu dhammesu anūpalitto,
sabbañjaho taṇhakkhaye vimutto,
sayaṁ abhiññāya kam uddiseyyaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 21.1 Tathāgata
sarvābhibhūḥ sarvavid eva cāsmi
sarvaiś ca dharmaiḥ satataṁ na liptaḥ /
sarvaṁjahaḥ sarvabhayād vimuktaḥ
svayaṁ hy abhijñāya kam uddiśeyam //
|
Saṅghabhedavastu I 132
sarvābhibhūḥ sarvavid asmi loke
sarvaiś ca dharmair iha nopaliptaḥ |
sarvañjaho vītatṣṇo vimuktaḥ
svayaṁ by abhijñāya kam uddiśeyam ||
|
Mahāvastu iii. 118
sarvābhibhū sarvavidū 'ham asmi
sarveṣu dharmeṣu anopaliptaḥ |
sarvaṁ jahe tṣṇakṣayā vimukto
na mādśo saṁprajaneti vedanā ||
|
Pāḷi 354 [24.21] Taṇhā
sabbadānaṁ dhammadānaṁ jināti,
sabbaṁ rasaṁ dhammaraso jināti,
sabbaṁ ratiṁ dhammaratī jināti,
taṇhakkhayo sabbadukkhaṁ jināti.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 26.31 Nirvāṇa
sarvaṁ dānaṁ dharmadāna jināti
sarvāṁ ratiṁ dharmaratiṁ jināti /
sarvaṁ balaṁ kṣāntibalaṁ jināti
tṣṇākṣayaḥ sarvasukhaṁ jināti //
|
Pāḷi 355 [24.22] Taṇhā
hananti bhogā dummedhaṁ,
no ve pāragavesino,
bhogataṇhāya dummedho
hanti aññe va attanaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 2.16 Kāma
durmedhasaṁ hanti bhogo
na tv ihātmagaveṣiṇam /
durmedhā bhogatṣnābhir
hanty ātmānam atho parān //
|
Pāḷi 356 [24.23] Taṇhā
tiṇadosāni khettāni,
rāgadosā ayaṁ pajā,
tasmā hi vītarāgesu,
dinnaṁ hoti mahapphalaṁ.
|
Patna 152 [9.16] Tahna
ttriṇadoṣāṇi khettrāṇi
rāgadoṣā ayaṁ prajā |
tassā hi vītarāgesu
dinnaṁ hoti mahapphalaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 16.16 Prakirṇaka
kṣetrāṇi tṇadoṣāṇi
rāgadoṣā tv iyaṁ prajā /
tasmād vigatarāgebhyo
dattaṁ bhavati mahāphalam //
|
Pāḷi 357 [24.24] Taṇhā
tiṇadosāni khettāni,
dosadosā ayaṁ pajā,
tasmā hi vītadosesu,
dinnaṁ hoti mahapphalaṁ.
|
Patna 153 [9.17] Tahna
ttriṇadoṣāṇi khettrāṇi
doṣadoṣā ayaṁ prajā |
tassā hi vītadoṣesu
dinnaṁ hoti mahapphalaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 16.17 Prakirṇaka
kṣetrāṇi tṇadoṣāṇi
dveṣadoṣā tv iyaṁ prajā /
tasmād vigatadveṣebhyo
dattaṁ bhavati mahāphalam //
|
Pāḷi 358 [24.25] Taṇhā
tiṇadosāni khettāni,
mohadosā ayaṁ pajā,
tasmā hi vītamohesu,
dinnaṁ hoti mahapphalaṁ.
|
Patna 154 [9.18] Tahna
ttriṇadoṣāṇi khettrāṇi
mohadoṣā ayaṁ prajā |
tassā hi vītamohesu
dinnaṁ hoti mahapphalaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 16.18 Prakirṇaka
kṣetrāṇi tṇadoṣāṇi
mohadoṣā tv iyaṁ prajā /
tasmād vigatamohebhyo
dattaṁ bhavati mahāphalam //
|
Pāḷi 359 [24.26] Taṇhā
tiṇadosāni khettāni,
icchādosā ayaṁ pajā,
tasmā hi vigaticchesu,
dinnaṁ hoti mahapphalaṁ.
|
Patna 154 [9.18] Tahna
ttriṇadoṣāṇi khettrāṇi
mohadoṣā ayaṁ prajā | tassā hi vītamohesu
dinnaṁ hoti mahapphalaṁ ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 16.21 Prakirṇaka
kṣetrāṇi tṇadoṣāṇi
tṣṇādoṣā tv iyaṁ prajā /
tasmād vigatamohebhyo
dattaṁ bhavati mahāphalam //
|
Pāḷi 360 [25.1] Bhikkhu
cakkhunā saṁvaro sādhu,
sādhu sotena saṁvaro,
ghāṇena saṁvaro sādhu,
sādhu jivhāya saṁvaro.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Mahāvastu iii. pg 423 [Bhikṣu]
cakṣuṣā saṁvaro sādhu
sādhu śrotreṇa saṁvaraḥ |
ghrāṇena saṁvaro sādhu
sādhu jivhāya saṁvaro ||
|
Prātimokṣasūtram (Mā) concl. vs 9
cakṣuṣā saṁvaraḥ sādhuḥ
sādhuḥ śrotreṇa saṁvaraḥ |
ghrāṇena saṁvaraḥ sādhuḥ
sādhujihvāya saṁvaraḥ ||
|
Pāḷi 361 [25.2] Bhikkhu
kāyena saṁvaro sādhu,
sādhu vācāya saṁvaro,
manasā saṁvaro sādhu,
sādhu sabbattha saṁvaro,
sabbattha saṁvuto bhikkhu
sabbadukkhā pamuccati.
|
Patna 51 [4.2] Bhikṣu
kāyena saṁvaro sādhu
sādhu vācāya saṁvaro |
manasā pi saṁvaro sādhu
sādhu sabbattha saṁvaro |
sabbattha saṁvto bhikkhū
sabbadukkhā pramuccati ||
|
Gāndhārī 52 [2.2] Bhikhu
kaeṇa sañamu sadhu
sadhu vayaï sañamu
maṇeṇa sañamu sadhu
sadhu savatra sañamu
sarvatra sañado bhikhu
sarva dugadio jahi.
|
Udānavarga 7.11 Sucarita
kāyena saṁvaraḥ sādhu
sādhu vācā ca saṁvaraḥ /
manasā saṁvaraḥ sādhu
sādhu sarvatra saṁvaraḥ /
sarvatra saṁvto bhikṣuḥ
sarvaduḥkhāt pramucyate ||
|
Mahāvastu iii. pg. 423 [Bhikṣu]
kāyena saṁvaro sādhu
manasā sādhu saṁvaraḥ |
sarvatra saṁvto bhikṣuḥ
sarvaduḥkhā pramucyate ||
|
Abhidharmakośabhāṣyam pg 208
kāyena saṁvaraḥ sādhu
sādhu vācā ’tha saṁvaraḥ |
manasā saṁvaraḥ sādhu
sādhu sarvatra saṁvaraḥ ||
|
Prātimokṣasūtram (Mā) concl. vs 9
kāyena saṁvaraḥ sādhu
manasā sādhu saṁvaraḥ |
sarvatra saṁvto bhikṣuḥ
sarvaduḥkhāt pramucyate ||
|
Prātimokṣasūtram (Mā-L), concl. vs 11
kāyena saṁvaraḥ sādhuḥ
manasā sādhu saṁvaraḥ |
sarvatra saṁvto bhikṣuḥ
sarvaduḥkhāt pramucyate ||
|
Prātimokṣasūtram (Sū) concl. vs 8
kāyena saṁvaraḥ sādhu
sādhu vācā ca saṁvaraḥ
manasā saṁvaraḥ sādhu
sādhu sarvatra saṁvaraḥ
sarvatra saṁvto bhikṣuḥ
sarvaduḥkhāt pramucyate
|
Prātimokṣasūtram (Mūl) concl. vs 9
kāyena saṁvaraḥ sādhu
sādhu vācātha saṁvaraḥ |
manasā saṁvaraḥ sādhu
sādhu sarvatra saṁvaraḥ |
sarvatra saṁvto bhikṣuḥ
sarvaduḥkhāt pramucyate ||
|
Pāḷi 362 [25.3] Bhikkhu
hatthasaṁyato pādasaṁyato,
vācāya saṁyato saṁyatuttamo,
ajjhattarato samāhito,
eko santusito tam āhu bhikkhuṁ.
|
Patna 52 [4.3] Bhikṣu
hastasaṁyyato pādasaṁyyato
vācāsaṁyyato saṁvtendriyo ||
ajjhattarato samāhito
eko saṁtuṣito tam āhu bhikkhuṁ |
|
Gāndhārī 53 [2.3] Bhikhu
hastasañadu padasañadu
vayasañadu savudidrio
aatvarado samahido
ekosaduṣido tam ahu bhikhu.
|
Udānavarga 32.7 Bhikṣu
hastasaṁyataḥ pādasaṁyato
vācāsaṁyataḥ sarvasaṁyataḥ /
ādhyātmarataḥ samāhito
hy ekaḥ saṁtuṣito hi yaḥ sa bhikṣuḥ //
|
Mahāvastu iii. pg. 423 [Bhikṣu]
yatayāyī yataseyyo asyā
yatasaṁkalpa dhyāyi apramatto |
adhyāyarato samāhito
eko saṁtuṣito tam āhu bhikṣuṁ ||
|
|
Pāḷi 363 [25.4] Bhikkhu
yo mukhasaṁyato bhikkhu,
mantabhāṇī anuddhato,
atthaṁ dhammañ ca dīpeti
madhuraṁ tassa bhāsitaṁ.
|
Patna 54 [4.5] Bhikṣu
yo mukhe saṁyyato bhikkhū
mantābhāṣī anuddhato ||
atthaṁ dhammañ ca deśeti
madhuraṁ tassa bhāṣitaṁ |
|
Gāndhārī 54 [2.4] Bhikhu
yo muheṇa sañado bhikhu
maṇabhaṇi aṇudhado
artha dharma ci deśedi
masuru tasa bhaṣida.
|
Udānavarga 8.10 Vāca
mukhena saṁyato bhikṣur
mandabhāṣī hy anuddhataḥ /
arthaṁ dharmaṁ ca deśayati
madhuraṁ tasya bhāṣitam //
|
Pāḷi 364 [25.5] Bhikkhu
dhammārāmo dhammarato,
dhammaṁ anuvicintayaṁ,
dhammaṁ anussaraṁ bhikkhu,
saddhammā na parihāyati.
|
Patna 226 [13.11] Śaraṇa
dhaṁmārāmo dhaṁmarato
dhaṁmaṁ anuvicintayaṁ |
dhammaṁ anussaraṁ bhikkhū
dhammā na parihāyati ||
|
Gāndhārī 64 [2.14] Bhikhu
dhamaramu dhamaradu
dhamu aṇuvicidao
dhamu aṇusvaro bhikhu
sadharma na parihayadi.
|
Udānavarga 32.8 Bhikṣu
dharmārāmo dharmarato
dharmam evānucintayan /
dharmaṁ cānusmaraṁ bhikṣur
dharmān na parihīyate ||
|
Mahāvastu iii. pg. 422 [Bhikṣu]
dharmārāmo dharmarato
dharmam anuvicintayaṁ |
dharmaṁ samanusmaraṁ bhikṣu
saddharmān na parihāyati ||
|
|
Pāḷi 365 [25.6] Bhikkhu
salābhaṁ nātimaññeyya,
nāññesaṁ pihayaṁ care,
aññesaṁ pihayaṁ bhikkhu
samādhiṁ nādhigacchati.
|
Patna 55 [4.6] Bhikṣu
saṁ lābhaṁ nātimaṁñeyā
nā 'ṁñesaṁ prihayaṁ care||
aṁñesaṁ prihayaṁ bhikkhū
samādhin nādhigacchati |
|
Gāndhārī 61 [2.11] Bhikhu
salavhu nadimañea
nañeṣa svihao sia
añeṣa svihao bhikhu
samadhi nadhikachadi.
|
Udānavarga 13.8 Satkāra
svalābhaṁ nāvamanyeta
nānyeṣāṁ sphako bhavet /
anyeṣāṁ sphako bhikṣuḥ
samādhiṁ nādhigacchati //
|
Pāḷi 366 [25.7] Bhikkhu
appalābho pi ce bhikkhu
salābhaṁ nātimaññati,
taṁ ve devā pasaṁsanti
suddhājīviṁ atanditaṁ.
|
Patna 56 [4.7] Bhikṣu
appalābho pi ce bhikkhū
saṁ lābhaṁ nātimaṁñati ||
taṁ ve devā praśaṁsanti
śuddhājīviṁ atandritaṁ ||
|
Gāndhārī 62 [2.12] Bhikhu
apalabho du yo bhikhu
salavhu nadimañadi
ta gu deva praśaadi
śudhayivu atadrida.
|
Udānavarga
NOT FOUND
|
Pāḷi 367 [25.8] Bhikkhu
sabbaso nāmarūpasmiṁ
yassa natthi mamāyitaṁ,
asatā ca na socati,
sa ve bhikkhū ti vuccati.
|
Patna
NOT FOUND
|
Gāndhārī 79 [2.29] Bhikhu
savaśu namaruvasa
yasa nasti mamaïda
asata i na śoyadi
so hu bhikhu du vucadi.
|
Udānavarga 32.17 Bhikṣu
yasya saṁnicayo nāsti yasya nāsti mamāyitam /
asantaṁ śocate naiva
sa vai bhikṣur nirucyate //
|
Pāḷi 368 [25.9] Bhikkhu
mettāvihārī yo bhikkhu,
pasanno buddhasāsane,
adhigacche padaṁ santaṁ,
saṅkhārūpasamaṁ sukhaṁ.
|
Patna 59 [4.10] Bhikṣu
mettāvihārī bhikkhū
prasanno buddhaśāsane ||
paṭivijjhi padaṁ śāntaṁ
saṁkhāropaśamaṁ sukhaṁ |
dṣṭe va dhamme nibbāṇaṁ
yogacchemaṁ anuttaraṁ ||
|
Gāndhārī 70 [2.20] Bhikhu
metravihara yo bhikhu
prasanu budhaśaśaṇe
paḍiviu pada śada
sagharavośamu suha.
|
Udānavarga 32.21 Bhikṣu
maitrāvihārī yo bhikṣuḥ
prasanno buddhaśāsane |
adhigacchet padaṁ śāntaṁ
saṁskāropaśamaṁ sukham //
|
Mahāvastu iii. pg. 421 [Bhikṣu]
maitrāvihārī yo bhikṣuḥ
prasanno buddhaśāsane |
adhigacchati padaṁ śāntaṁ
aśecanaṁ ca mocanaṁ ||
|
|
Pāḷi 369 [25.10] Bhikkhu
siñca bhikkhu imaṁ nāvaṁ,
sittā te lahum essati,
chetvā rāgañ ca dosañ ca,
tato nibbānam ehisi.
|
Patna 57 [4.8] Bhikṣu
siñca bhikkhu imāṁ nāvāṁ
sittā te laghu hehiti |
hettā rāgañ ca dosaṁ ca
tato nibbāṇam ehisi ||
|
Gāndhārī 76 [2.26] Bhikhu
sija bhikhu ima nama
sita di lahu bheṣidi
chetva raka ji doṣa ji
tado nivaṇa eṣidi.
|
Udānavarga 26.12 Nirvāṇa
siñca bhikṣor imāṁ nāvaṁ
siktā laghvī bhaviṣyati |
hitvā rāgaṁ ca doṣaṁ ca
tato nirvāṇam eṣyasi //
|
Mahāvastu iii. pg. 421 [Bhikṣu]
siṁca bhikṣu imāṁ nāvāṁ
maitrāye siktā te laghu bheṣyati |
chittvā rāgaṁ ca doṣaṁ ca
tato nirvāṇam eṣyasi ||
|
|
Pāḷi 370 [25.11] Bhikkhu
pañca chinde pañca jahe,
pañca cuttaribhāvaye,
pañca saṅgātigo bhikkhu
oghatiṇṇo ti vuccati.
|
Patna
NOT FOUND
|
Gāndhārī 78 [2.28] Bhikhu
paja china paje jahi
paja utvaribhavaï
pajaṣaǵadhio bhikhu
ohatiṇo di vucadi.
|
Udānavarga
NOT FOUND
|
Pāḷi 371 [25.12] Bhikkhu
jhāya bhikkhu mā ca pāmado,
mā te kāmaguṇe bhamassu cittaṁ,
mā lohaguḷaṁ gilī pamatto,
mā kandi dukkham idan ti ḍayhamāno.
|
Patna 33 [2.19] Apramāda
dhammaṁ vicinātha apramattā mā vo kāmaguṇā bhrameṁsu cittaṁ |
mā lohaguḍe gilaṁ pramatto
kraṇḍe dukkham idan ti dayhamāno ||
|
Gāndhārī 75 [2.25] Bhikhu
jaï bhikhu ma yi pramati
ma de kamaguṇa bhametsu cita
ma lohaguḍa gili pramata
kani dukham ida di ḍaamaṇo.
|
Udānavarga 31.31 Citta
ātāpī vihara tvam apramatto mā te kāmaguṇo matheta cittam /
mā lohaguḍāṁ gileḥ pramattaḥ
krandaṁ vai narakeṣu pacyamānaḥ ||
|
Pāḷi 372 [25.13] Bhikkhu
natthi jhānaṁ apaññassa,
paññā natthi ajhāyato,
yamhi jhānañ ca paññā ca
sa ve nibbānasantike.
|
Patna 62 [4.13] Bhikṣu
nāsti jhānam apraṁñassa
praṁñā nāsti ajhāyato |
yamhi jhānañ ca praṁñā ca
sa ve nibbāṇasantike ||
|
Gāndhārī 58 [2.8] Bhikhu
nasti aṇa aprañasa
praña nasti aayado
yasa jaṇa ca praña ya
so hu nirvaṇasa sadii.
|
Udānavarga
NOT FOUND
|
|
Prātimokṣasūtram (Mā), concl. vs 7
nāsti dhyānam aprajñasya
prajñānāsti adhyāyato |
yasya dhyānañ ca prajñā ca
sa vai nirvāṇasya antike ||
|
Pāḷi 373 [25.14] Bhikkhu
suññāgāraṁ paviṭṭhassa,
santacittassa bhikkhuno,
amānusī ratī hoti
sammā dhammaṁ vipassato.
|
Patna 60 [4.11] Bhikṣu
suṁñā 'gāraṁ praviṣṭassa
śāntacittassa bhikkhuṇo |
amānuṣā ratī hoti
sammaṁ dhammaṁ vipaśśato ||
|
Gāndhārī 55 [2.5] Bhikhu
śuñakare praviṭhasa
śadacitasa bhikhuṇo
amaṇuṣaradi bhodi
same dharma vivaśadu.
|
Udānavarga 32.9 Bhikṣu
śunyāgāraṁ praviṣṭasya
prahitātmasya bhikṣuṇaḥ /
amānuṣā ratir bhavati
samyag dharmāṁ vipaśyataḥ //
|
Pāḷi 374 [25.15] Bhikkhu
yato yato sammasati
khandhānaṁ udayabbayaṁ
labhatī pītipāmojjaṁ,
amataṁ taṁ vijānataṁ.
|
Patna 61 [4.12] Bhikṣu
yathā yathā sammasati
khandhānām udayavyayaṁ |
labhate cittassa prāmojjaṁ
amatā hetaṁ vijānato ||
|
Gāndhārī 56 [2.6] Bhikhu
yado yado sammaṣadi
kanaṇa udakavaya
lahadi pridipramoju
amudu ta viaṇadu.
|
Udānavarga 32.10 Bhikṣu
yato yataḥ saṁpśati
skandhānām udayavyayam /
prāmodyaṁ labhate tatra
prītyā sukham analpakam /
tataḥ prāmodyabahulaḥ
smto bhikṣuḥ parivrajet //
|
Pāḷi 375 [25.16] Bhikkhu
tatrāyam ādi bhavati
idha paññassa bhikkhuno:
indriyagutti santuṭṭhī
pātimokkhe ca saṁvaro.
|
Patna 63 [4.14] Bhikṣu
tatthāyam ādī bhavati
iha praṁñassa bhikkhuno |
indriyagottī sāntoṣṭī
prātimokkhe ca saṁvaro ||
|
Gāndhārī 59 [2.9] Bhikhu
tatraï adi bhavadi
tadha prañasa bhikhuṇo
idriagoti saduṭhi
pradimukhe i . . . . ro.
|
Udānavarga 32.26-27 Bhikṣu
tasmād dhyānaṁ tathā prajñām
anuyujyeta paṇḍitaḥ |
tasyāyam ādir bhavati
tathā prājñasya bhikṣuṇaḥ //
saṁtuṣṭir indriyair guptiḥ
prātimokṣe ca saṁvaraḥ /
mātrajñatā ca bhakteṣu
prāntaṁ ca śayanāsanam /
adhicitte samāyogaṁ
asyāsau bhikṣur ucyate //
|
|
Prātimokṣasūtram (Mā-L), concl. vs 8
tatrāyam ādi bhavati
iha prajñasya bhikṣuṇo |
indriyai guptiḥ saṁtuṣṭiḥ
prātimokṣe ca saṁvaro ||
|
Pāḷi 376 [25.17] Bhikkhu
mitte bhajassu kalyāṇe
suddhājīve atandite,
paṭisanthāravuttassa,
ācārakusalo siyā,
tato pāmojjabahulo
dukkhassantaṁ karissati.
|
Patna 64 [4.15] Bhikṣu
mitte bhajetha kallāṇe
śuddhājīvī atandrito |
paṭisandharavaṭṭi ssa
ācārakuśalo siyā |
tato prāmojjabahulo
sato bhikkhū parivraje ||
|
Gāndhārī 60 [2.10] Bhikhu
mitra bhayea paḍiruva
śudhayiva atadridi
paḍisadharagutisa
ayarakuśa . . . . .
tadu ayarakuśalo
suhu bhikhu vihaṣisi.
|
Udānavarga 32.6 Bhikṣu
mātraṁ bhajeta pratirūpaṁ śuddhājīvo bhavet sadā |
pratisaṁstāravttiḥ syād
ācārakuśalo bhavet /
tataḥ prāmodyabahulaḥ
smto bhikṣuḥ parivrajet //
|
Pāḷi 377 [25.18] Bhikkhu
vassikā viya pupphāni
maddavāni pamuñcati,
evaṁ rāgañ ca dosañ ca
vippamuñcetha bhikkhavo.
|
Patna 133 [8.13] Puṣpa
vāśśikī r iva puṣpāṇi
mañcakāni pramuñcati |
evaṁ rāgañ ca doṣañ ca
vipramuñcatha bhikkhavo ||
|
Gāndhārī 298 [18.9] [Puṣpa]
vaṣia yatha puṣaṇa
poraṇaṇi pramujadi
emu raka ji doṣa ji
vipramujadha bhikṣavi.
|
Udānavarga 18.11 Puṣpa
varṣāsu hi yathā puṣpaṁ
vaguro vipramuñcati |
evaṁ rāgaṁ ca doṣaṁ ca
vipramuñcata bhikṣavaḥ //
|
Pāḷi 378 [25.19] Bhikkhu
santakāyo santavāco
santavā susamāhito
vantalokāmiso bhikkhu
upasanto ti vuccati.
|
Patna 53 [4.4] Bhikṣu
śāntakāyo śāntacitto
śāntavā susamāhito ||
vāntalokāmiṣo bhikkhū
upaśānto ti vuccati |
|
Gāndhārī
NOT FOUND
|
Udānavarga 32.24 Bhikṣu
śāntakāyaḥ śāntavāk
susamāhitaḥ /
vāntalokāmiṣo bhikṣur
upaśānto nirucyate //
|
Pāḷi 379 [25.20] Bhikkhu
attanā codayattānaṁ,
paṭimāsettam attanā,
so attagutto satimā
sukhaṁ bhikkhu vihāhisi.
|
Patna 324 [17.19] Ātta
āttanā codayā 'ttānaṁ
parimaśāttānam āttanā |
so āttagutto satimā
sukhaṁ bhikkhū vihāhisi |
|
Gāndhārī
NOT FOUND
|
Udānavarga
NOT FOUND
|
Pāḷi 380 [25.21] Bhikkhu
attā hi attano nātho,
attā hi attano gati,
tasmā saṁyamayattānaṁ
assaṁ bhadraṁ va vāṇijo.
|
Patna 322 [17.17] Ātta
āttā hi āttano nātho
āttā hi āttano gatī |
tassā saṁyyamayā 'ttānaṁ
aśśaṁ bhadraṁ va vāṇijo ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 19.14 Aśva
ātmaiva hy ātmano nāthaḥ
ātmā śaraṇam ātmanaḥ /
tasmāt saṁyamayātmānaṁ
bhadrāśvam iva sārathiḥ //
|
Pāḷi 381 [25.22] Bhikkhu
pāmojjabahulo bhikkhu,
pasanno buddhasāsane,
adhigacche padaṁ santaṁ,
saṅkhārūpasamaṁ sukhaṁ.
|
Patna
NOT FOUND
|
Pāḷi 382 [25.23] Bhikkhu
yo have daharo bhikkhu
yuñjati buddhasāsane,
somaṁ lokaṁ pabhāseti
abbhā mutto va candimā.
|
Patna
NOT FOUND
|
Udānavarga
NOT FOUND
|
Udānavarga 16.7 Prakirṇaka
daharo 'pi cet pravrajate
yujyate buddhaśāsane |
sa imaṁ bhāsate lokam
abhramuktaiva candramāḥ //
|
Pāḷi 383 [26.1] Brāhmaṇa
chinda sotaṁ parakkamma,
kāme panuda brāhmaṇa,
saṅkhārānaṁ khayaṁ ñatvā,
akataññūsi brāhmaṇa.
|
Patna 34 [3.1] Brāhmaṇa
chinna sūtraṁ parākrāmma
bhavaṁ praṇuda brāhmaṇa |
saṁkhārāṇāṁ khayaṁ ñāttā
akathaso si brāhmaṇa ||
|
Gāndhārī 10 [1.10] Brammaṇa
china sadu parakamu
kama praṇuyu bramaṇa
sagharaṇa kṣaya ñatva
akadaño si brammaṇa.
|
Udānavarga 33.60a Brāhmaṇa
chindi srotaḥ parākramya
kāmāṁ praṇuda brāhmaṇa |
saṁskārāṇāṁ kṣayaṁ jñātvā
hy aktajño bhaviṣyasi //
|
Pāḷi 384 [26.2] Brāhmaṇa
yadā dvayesu dhammesu
pāragū hoti brāhmaṇo,
athassa sabbe saṁyogā
atthaṁ gacchanti jānato.
|
Patna 41 [3.8] Brāhmaṇa
yadā dayesu dhammesu
pāragū hoti brāhmaṇo |
athassa sabbe saṁyogā
atthaṁ gacchanti jānato ||
|
Gāndhārī 14 [1.14] Brammaṇa
yada dvaeṣu dharmeṣu
parako bhodi brammaṇo
athasa sarvi sañoka
astaǵachadi jaṇada.
|
Udānavarga 33.72 Brāhmaṇa
yadā hi sveṣu dharmeṣu
brāhmaṇaḥ pārago bhavet /
athāsya sarvasaṁyogā
staṁ gacchanti paśyataḥ //
|
Pāḷi 385 [26.3] Brāhmaṇa
yassa pāraṁ apāraṁ vā
pārāpāraṁ na vijjati,
vītaddaraṁ visaṁyuttaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna 40 [3.7] Brāhmaṇa
yassa pāram apāram vā
pārāpāraṁ na vijjati |
vītajjaraṁ visaṁyuttaṁ
tam ahaṁ brūmi brāhmaṇaṁ ||
|
Gāndhārī 35 [1.35] Brammaṇa
yasa pari avare ca
para . . . . . . . .
vikadadvara visañota
tam aho brommi brammaṇa.
|
Udānavarga 33.24 Brāhmaṇa
yasya pāram apāraṁ ca
pārāpāraṁ na vidyate |
pāragaṁ sarvadharmāṇāṁ bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 386 [26.4] Brāhmaṇa
jhāyiṁ virajam āsīnaṁ
katakiccaṁ anāsavaṁ
uttamatthaṁ anuppattaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna 49 [3.16] Brāhmaṇa
jhāyiṁ virajam āsīnaṁ
katakiccaṁ anāsavaṁ |
uttamātthaṁ anuprāttaṁ
tam ahaṁ brūmi brāhmaṇaṁ ||
|
Gāndhārī 48 [1.48] Brammaṇa
jaï parakada budhu
kida kica aṇasvu
budhu daśabaloveda
tam ahu bromi bramaṇa.
Gāndhārī 25 [1.25] Brammaṇa
aśada varada
manabhaṇi aṇudhada
utamatha aṇuprato
tam aho bromi brammaṇa.
|
Udānavarga 33.32 Brāhmaṇa
dhyāyinaṁ vītarajasaṁ
ktaktyam anāsravam /
kṣīṇāsravaṁ visaṁyuktaṁ bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 387 [26.5] Brāhmaṇa
divā tapati ādicco,
rattiṁābhāti candimā,
sannaddho khattiyo tapati,
jhāyī tapati brāhmaṇo,
atha sabbam ahorattiṁ
buddho tapati tejasā.
|
Patna 39 [3.6] Brāhmaṇa
udayaṁ tapati ādicco
ratrimābhāti candramā ||
sannaddho khattiyo tapati
jhāyiṁ tapati brāhmaṇo ||
atha sabbe ahorātte
buddho tapati tejasā ||
|
Gāndhārī 50 [1.50] Brammaṇa
diva tavadi adicu
radi avhaï cadrimu
sanadhu kṣatrio tavadi
aï tavadi bramaṇo
adha sarva ahoratra
budhu tavadi teyasa.
|
Udānavarga 33.74 Brāhmaṇa
divā tapati hādityo
rātrāv ābhāti candramāḥ /
saṁnaddhaḥ kṣatriyas tapati
dhyāyī tapati brāhmaṇaḥ /
atha nityam ahorātraṁ
buddhas tapati tejasā ||
|
Pāḷi 388 [26.6] Brāhmaṇa
bāhitapāpo ti brāhmaṇo,
samacariyā samaṇo ti vuccati,
pabbājayam attano malaṁ,
tasmā pabbajito ti vuccati.
|
Patna
NOT FOUND
|
Gāndhārī 16 [1.16] Brammaṇa
brahetva pavaṇi brammaṇo
samaïrya śramaṇo di vucadi
parvahia atvaṇo mala
tasa parvaïdo di vucadi.
|
Udānavarga 11.15 Śramaṇa
brāhmaṇo vāhitaiḥ pāpaiḥ
śramaṇaḥ śamitāśubhaḥ /
pravrājayitvā tu malān
uktaḥ pravrajitas tv iha |/
|
Pāḷi 389 [26.7] Brāhmaṇa
na brāhmaṇassa pahareyya,
nāssa muñcetha brāhmaṇo,
dhī brāhmaṇassa hantāraṁ,
tato dhī yassa muñcati.
|
Patna 46 [3.13] Brāhmaṇa
mā brāhmaṇassa prahare
nāssa mucceya brāhmaṇo |
dhī brāhmaṇassa hantāraṁ
ya ssa vā su na muccati ||
|
Gāndhārī 11 [1.11] Brammaṇa
na brammaṇasa praharea
nasa mujea bramaṇi
dhi bramaṇasa hadara
tada vi dhi yo ṇa mujadi.
|
Udānavarga 33.63 Brāhmaṇa
na brāhmaṇasya praharen
na ca muñceta brāhmaṇaḥ /
dhig brāhmaṇasya hantāraṁ
dhik taṁ yaś ca pramuñcati ||
|
|
Abhisamācārikadharma II pg 20
na brāhmaṇasya prahareya
nāsya muṁceya brāhmaṇo |
dhig brāhmaṇasya hantāraṁ
taṁ pi dhik yo sya muṁcati ||
|
Pāḷi 390 [26.8] Brāhmaṇa
na brāhmaṇassetad akiñci seyyo,
yadā nisedho manaso piyehi,
yato yato hiṁsamano nivattati,
tato tato sammati m eva dukkhaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 15 [1.15] Brammaṇa
na bramaṇasediṇa kiji bhodi
yo na nisedhe maṇasa priaṇi
yado yado yasa maṇo nivartadi
tado tado samudim aha saca.
|
Udānavarga 33.75 Brāhmaṇa
na brāhmaṇasyedśam asti kiṁ cid
yathā priyebhyo manaso niṣedhaḥ /
yathā yathā hy asya mano nivartate
tathā tathā saṁvtam eti duḥkham //
|
Pāḷi 391 [26.9] Brāhmaṇa
yassa kāyena vācāya,
manasā natthi dukkataṁ,
saṁvutaṁ tīhi ṭhānehi,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna 45 [3.12] Brāhmaṇa
yassa kāyena vācāya
manasā nāsti dukkataṁ |
saṁvtaṁ trisu ṭṭhāṇesu
tam ahaṁ brūmi brāhmaṇaṁ ||
|
Gāndhārī 23 [1.23] Brammaṇa
yasya kaeṇa vayaï
maṇasa nasti drukida
savrudu trihi haṇehi
tam aho bromi brammaṇa.
|
Udānavarga 33.16 Brāhmaṇa
yasya kāyena vācā ca
manasā ca na duṣktam /
susaṁvtaṁ tbhiḥ sthānair
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 392 [26.10] Brāhmaṇa
yamhā dhammaṁ vijāneyya
sammāsambuddhadesitaṁ,
sakkaccaṁ taṁ namasseyya
aggihuttaṁ va brāhmaṇo.
|
Patna 35 [3.2] Brāhmaṇa
yamhi dhammaṁ vijāneyā
vddhamhi daharamhi vā | sakkacca naṁ namasseyā
aggihotraṁ va brāhmaṇo ||
|
Gāndhārī
NOT FOUND
|
Udānavarga 33.66 Brāhmaṇa
yasya dharmaṁ vijānīyāt
samyaksaṁbuddhadeśitam /
satktyainaṁ namasyeta
hy agnihotram iva dvijaḥ //
|
Pāḷi 393 [26.11] Brāhmaṇa
na jaṭāhi na gottena,
na jaccā hoti brāhmaṇo,
yamhi saccañ ca dhammo ca
so sucī so va brāhmaṇo.
|
Patna 37 [3.4] Brāhmaṇa
na jaṭāhi na gotreṇa
na jāccā hoti brāhmaṇo |
yo tu bāhati pāpāni
aṇutthūlāni sabbaśo || bāhanā eva pāpānāṁ
brahmaṇo ti pravuccati |
|
Gāndhārī 1 [1.1] Brammaṇa
na jaḍaï na gotreṇa
na yaca bhodi bramaṇo
yo du brahetva pavaṇa
aṇuthulaṇi sarvaśo
brahidare va pavaṇa
brammaṇo di pravucadi.
|
Udānavarga 33.7 Brāhmaṇa
na jaṭābhir na gotreṇa
na jātyā brāhmaṇaḥ smtaḥ /
yasya satyaṁ ca dharmaṁ ca
sa śucir brāhmaṇaḥ sa ca ||
|
Pāḷi 394 [26.12] Brāhmaṇa
kiṁ te jaṭāhi dummedha
kiṁ te ajinasāṭiyā,
abbhantaraṁ te gahanaṁ
bāhiraṁ parimajjasi.
|
Patna
NOT FOUND
|
Gāndhārī 2 [1.2] Brammaṇa
ki di jaḍaSē drumedha
ki di ayiṇaśaḍia
adara gahaṇa kitva
bahire parimajasi.
|
Udānavarga 33.6 Brāhmaṇa
kiṁ te jaṭābhir durbuddhe
kiṁ cāpy ajinaśāṭibhiḥ /
abhyantaraṁ te gahanaṁ
āhyakaṁ parimārjasi //
|
Pāḷi 395 [26.13] Brāhmaṇa
paṁsukūladharaṁ jantuṁ,
kisaṁ dhamanisanthataṁ,
ekaṁ vanasmiṁ jhāyantaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 38 [1.38] Brammaṇa
patsukuladhara jadu
kiśa dhamaṇisadhada
jayada rukhamulasya tam ahu brommi bramaṇa.
|
Udānavarga
NOT FOUND
|
Pāḷi 396 [26.14] Brāhmaṇa
na cāhaṁ brāhmaṇaṁ brūmi
yonijaṁ mattisambhavaṁ,
bhovādī nāma so hoti
sace hoti sakiñcano,
akiñcanaṁ anādānaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 17 [1.17] Brammaṇa
na aho brammaṇa bromi
yoṇekamatrasabhamu
bhovaï namu so bhodi
sayi bhodi sakijaṇo
akijaṇa aṇadaṇa
tam aho bromi brommaṇa.
|
Udānavarga 33.15 Brāhmaṇa
bravīmi brāhmaṇaṁ nāhaṁ
yonijaṁ mātsaṁbhavam /
bhovādī nāma sa bhavati
sa ced bhavati sakiñcanaḥ /
akiñcanam anādānaṁ
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 397 [26.15] Brāhmaṇa
sabbasaṁyojanaṁ chetvā
yo ve na paritassati,
saṅgātigaṁ visaṁyuttaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 33.49 Brāhmaṇa
sarvasaṁyojanātīto
yo vai na paritasyate |
asaktaḥ sugato buddho bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 398 [26.16] Brāhmaṇa
chetvā naddhiṁ varattañ ca,
sandāmaṁ sahanukkamaṁ,
ukkhittapalighaṁ buddhaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 42 [1.42] Brammaṇa
chetva nadhi valatra ya
sadaṇa samadikrammi
ukṣitaphalia vira
tam aho brommi brammaṇa.
|
Udānavarga 33.58a Brāhmaṇa
chitvā naddhrīṁ varatrāṁ ca
saṁtānaṁ duratikramam /
utkṣiptaparikhaṁ buddhaṁ
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 399 [26.17] Brāhmaṇa
akkosaṁ vadhabandhañ ca,
aduṭṭho yo titikkhati,
khantībalaṁ balānīkaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 28 [1.28] Brammaṇa
akrośa vadhaba ĵa ca
aduṭhu yo tidikṣadi
kṣadibala balaṇeka
tam ahu bromi brammaṇa.
|
Udānavarga 33.18 Brāhmaṇa
ākrośāṁ vadhabandhāṁś ca
yo 'praduṣṭas titīkṣate |
kṣāntivratabalopetaṁ
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 400 [26.18] Brāhmaṇa
akkodhanaṁ vatavantaṁ,
sīlavantaṁ anussutaṁ,
dantaṁ antimasārīraṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 33.19 Brāhmaṇa
akrodhanaṁ vratavantaṁ
śīlavantaṁ bahuśrutam /
dāntam antimaśārīraṁ
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 401 [26.19] Brāhmaṇa
vāri pokkharapatte va,
āragge r iva sāsapo,
yo na lippati kāmesu,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna 38 [3.5] Brāhmaṇa
vārī pukkharapatte vā
ārāgre r iva sāsavo ||
yo na lippati kāmesu
tam ahaṁ brūmi brāhmaṇaṁ |
|
Gāndhārī 21 [1.21] Brammaṇa
vari puṣkarapatre va
arage r iva sarṣava
yo na lipadi kamehi
tam ahu bromi brammaṇa.
|
Udānavarga 33.30 Brāhmaṇa
vāri puṣkarapatreṇev≈
≈ārāgreṇeva sarṣapaḥ /
na lipyate yo hi kāmair
bravīmi brāhmaṇaṁ hi tam //
|
Bhikṣuṇī Vinaya pg 148
vāri puṣkarapatre vā
ārāgre iva sarṣapaḥ |
yo na lipyati kāmeṣu
tan me śakra varaṁ dada ||
|
|
Pāḷi 402 [26.20] Brāhmaṇa
yo dukkhassa pajānāti
idheva khayam attano,
pannabhāraṁ visaṁyuttaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 30 [1.30] Brammaṇa
yo idheva preaṇadi
dukhasa kṣaya atvaṇo
vipramutu visañutu
tam aho bromi brammaṇa.
|
Udānavarga 33.27 Brāhmaṇa
ihaiva yaḥ prajānāti
duḥkhasya kṣayam ātmanaḥ /
vītarāgaṁ visaṁyuktaṁ
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 403 [26.21] Brāhmaṇa
gambhīrapaññaṁ medhāviṁ,
maggāmaggassa kovidaṁ,
uttamatthaṁ anuppattaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna 48 [3.15] Brāhmaṇa
gambhīrapraṁñaṁ medhāviṁ
māggā 'māggassa kovidaṁ |
uttamāttham anuprāttaṁ
tam ahaṁ brūmi brāhmaṇaṁ ||
|
Gāndhārī 49 [1.49] Brammaṇa
gammirapraña medhavi
margamargasa koia
utamu pravara vira tam ahu brommi bramaṇa.
Gāndhārī 25 [1.25] Brammaṇavaga
vaśada varada
manabhaṇi aṇudhada utamatha aṇuprato
tam aho bromi brammaṇa.
|
Udānavarga 33.33 Brāhmaṇa
gambhīrabuddhiṁ medhāḍhyaṁ
mārgāmārgeṣu kovidam /
uttamārtham anuprāptaṁ
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 404 [26.22] Brāhmaṇa
asaṁsaṭṭhaṁ gahaṭṭhehi,
anāgārehi cūbhayaṁ,
anokasāriṁ appicchaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna 44 [3.11] Brāhmaṇa
asaṁsaṭṭhaṁ ghaṭṭhehi
anagārehi cūbhayaṁ |
anokasāriṁ appicchaṁ
tam ahaṁ brūmi brāhmaṇaṁ ||
|
Gāndhārī 32 [1.32] Brammaṇa
asatsiṭha ghahahehi
aṇakarehi yuhaï
aṇovasari apicha
tam aho brommi brammaṇa.
|
Udānavarga 33.20 Brāhmaṇa
asaṁsṣṭaṁ ghasthebhir
anagārais tathobhayam /
anokasāriṇaṁ tuṣṭaṁ
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 405 [26.23] Brāhmaṇa
nidhāya daṇḍaṁ bhūtesu
tasesu thāvaresu ca,
yo na hanti na ghāteti,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 18 [1.18] Brammaṇa
nihaaï daṇa bhudeṣu
traseṣu thavareṣu ca
yo na hadi na ghadhedi
tam aho bromi bramaṇa.
|
Udānavarga 33.36 Brāhmaṇa
nikṣiptadaṇḍaṁ bhūteṣu
traseṣu sthāvareṣu ca |
yo na hanti hi bhūtāni
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 406 [26.24] Brāhmaṇa
aviruddhaṁ viruddhesu,
attadaṇḍesu nibbutaṁ,
sādānesu anādānaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 29 [1.29] Brammaṇa
avirudhu virudheṣu
atadaṇeṣu nivudu
sadaṇeṣu aṇadaṇa
tam aho bromi brammaṇa.
|
Udānavarga
NOT FOUND
|
Pāḷi 407 [26.25] Brāhmaṇa
yassa rāgo ca doso ca
māno makkho ca pātito,
sāsapo r iva āraggā,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 27 [1.27] Brammaṇa
yasya rako ca doṣo ca
maṇu makṣu pravadido
paṇabhara visañutu tam ahu bromi brammaṇo.
|
Udānavarga 33.40 Brāhmaṇa
yasya rāgaś ca doṣaś ca
māno mrakṣaś ca śātitaḥ /
na lipyate yaś ca doṣair bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 408 [26.26] Brāhmaṇa
akakkasaṁ viññapaniṁ
giraṁ saccaṁ udīraye,
yāya nābhisaje kañci,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna 43 [3.10] Brāhmaṇa
akakkaśiṁ vinnapaṇiṁ
girāṁ saccam udīraye |
tāya nābhiṣape kaṁci
tam ahaṁ brūmi brāhmaṇaṁ ||
|
Gāndhārī 22 [1.22] Brammaṇa
akakaśa viñamaṇi
gira saca udiraï
yaï naviṣaï kaji
tam ahu bromi brammaṇa.
|
Udānavarga 33.17 Brāhmaṇa
yo 'karkaśāṁ vijñapanīṁ
giraṁ nityaṁ prabhāṣate |
yayā nābhiṣajet kaś cid
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 409 [26.27] Brāhmaṇa
yodha dīghaṁ va rassaṁ vā
aṇuṁ thūlaṁ subhāsubhaṁ
loke adinnaṁ nādiyati,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 19 [1.19] Brammaṇa
yo du drigha ci rasa ji
aṇothulu śuhaśuhu
loki adiṇa na adiadi
tam aho brommi bramaṇa.
|
Udānavarga 33.25 Brāhmaṇa
yas tu dīrghaṁ tathā hrasvam
aṇusthūlaṁ śubhāśubham /
loke na kiṁ cid ādatte
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 410 [26.28] Brāhmaṇa
āsā yassa na vijjanti
asmiṁ loke paramhi ca,
nirāsayaṁ visaṁyuttaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 33.43 Brāhmaṇa
na vidyate yasya cāśā
hy asmiṁ loke pare 'pi ca /
nirāśiṣaṁ visaṁyuktaṁ
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 411 [26.29] Brāhmaṇa
yassālayā na vijjanti,
aññāya akathaṅkathī,
amatogadhaṁ anuppattaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 33.54 Brāhmaṇa
yasyālayo nāsti sadā
yo jñātā niṣkathaṁkathaḥ /
amtaṁ caiva yaḥ prāpto
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 412 [26.30] Brāhmaṇa
yodha puññañ ca pāpañ ca
ubho saṅgaṁ upaccagā,
asokaṁ virajaṁ suddhaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 46 [1.46] Brammaṇa
yo du puñe ca pave ca
uhu ṣaǵa uvaca3ē
aṣaǵa viraya budhu
tam ahu bromi bramaṇa.
|
Udānavarga 33.29 Brāhmaṇa
yas tu puṇyaṁ ca pāpaṁ cāpy
ubhau saṅgāv upatyagāt /
saṅgātigaṁ visaṁyuktaṁ bravīmi brāhmaṇaṁ hi tam //
Udānavarga 33.22 Brāhmaṇa
āgataṁ nābhinandanti
prakramantaṁ na śocati | aśokaṁ virajaṁ śāntaṁ
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 413 [26.31] Brāhmaṇa
candaṁ va vimalaṁ suddhaṁ,
vippasannam anāvilaṁ
nandībhavaparikkhīṇaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 36 [1.36] Brammaṇa
chitvaṇa paja saṁdaṇa . . . . . . . . . . . . . .
nanibhavaparikṣiṇa
tam ahu bromi bramaṇa.
|
Udānavarga 33.31C Brāhmaṇa
candro vā vimalaḥ śuddho
viprasanno hy anāvilaḥ /
nandībhavaparikṣīṇaṁ
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 414 [26.32] Brāhmaṇa
yo imaṁ palipathaṁ duggaṁ
saṁsāraṁ moham accagā,
tiṇṇo pāragato jhāyī
anejo akathaṅkathī,
anupādāya nibbuto,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 33.41 Brāhmaṇa
ya imāṁ parikhāṁ durgāṁ
saṁsāraugham upatyagāt /
tīrṇaḥ pāragato dhyāyī
hy aneyo niṣkathaṁkathaḥ /
nirvtaś cānupādāya
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 415 [26.33] Brāhmaṇa
yodha kāme pahatvāna
anāgāro paribbaje
kāmabhavaparikkhīṇaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 20 [1.20] Brammaṇa
yo du kama prahatvaṇa
aṇakare parivaya
kamabhokaparikṣiṇa
tam aho bromi bramaṇa.
|
Udānavarga 33.35 Brāhmaṇa
sarvakāmāṁ viprahāya
yo 'nagāraḥ parivrajet /
kāmāsravavisaṁyuktaṁ bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 416 [26.34] Brāhmaṇa
yodha taṇhaṁ pahatvāna,
anāgāro paribbaje,
taṇhābhavaparikkhīṇaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 33.42 Brāhmaṇa
na vidyate yasya tṣṇā
cāsmiṁ loke pare 'pi ca | tṣṇābhavaparikṣīṇaṁ
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 417 [26.35] Brāhmaṇa
hitvā mānusakaṁ yogaṁ,
dibbaṁ yogaṁ upaccagā,
sabbayogavisaṁyuttaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 33.45 Brāhmaṇa
hitvā mānuṣyakāṁ kāmāṁ
divyāṁ kāmān upatyagāt /
sarvalokavisaṁyuktaṁ
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 418 [26.36] Brāhmaṇa
hitvā ratiñ ca aratiñ ca,
sītibhūtaṁ nirūpadhiṁ,
sabbalokābhibhuṁ vīraṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī
NOT FOUND
|
Udānavarga 33.44 Brāhmaṇa
hitvā ratiṁ cāratiṁ ca
śītībhūto niraupadhiḥ /
sarvalokābhibhūr dhīro
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 419 [26.37] Brāhmaṇa
cutiṁ yo vedi sattānaṁ
upapattiñ ca sabbaso,
asattaṁ sugataṁ buddhaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 44 [1.44] Brammaṇa
yo cudi uvedi satvaṇa
vavati ca vi sarvaśo
budhu adimaśarira tam aho bromi bramaṇa.
|
Udānavarga 33.48 Brāhmaṇa
cyutiṁ yo vetti satvānām
upapattiṁ ca sarvaśaḥ /
asaktaḥ sugato buddho
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 420 [26.38] Brāhmaṇa
yassa gatiṁ na jānanti,
devā gandhabbamānusā,
khīṇāsavaṁ arahantaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 43 [1.43] Brammaṇa
yasa gadi na jaṇadi
deva gaĵavamaṇ . .
tadhakadasa budhasa tam ahu brommi bramaṇa.
Gāndhārī 26 [1.26] Brammaṇa
yasya rako ca doṣo ca
avija ca vira"ēda kṣiṇasavu arahada
tam ahu bromi brammaṇa.
|
Udānavarga 33.46 Brāhmaṇa
gatiṁ yasya na jānanti
devagandharvamānuṣāḥ /
anantajñānasaṁyuktaṁ ravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 421 [26.39] Brāhmaṇa
yassa pure ca pacchā ca
majjhe ca natthi kiñcanaṁ,
akiñcanaṁ anādānaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 34 [1.34] Brammaṇa
yasa pure ya pacha ya
. . . . . . . . . . .i
akijaṇa aṇadaṇa
tam ahu brommi brammaṇa.
|
Udānavarga 33.29A Brāhmaṇa
yasya paścāt pure cāpi
madhye cāpi na vidyate |
virajaṁ bandhanān muktaṁ bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 422 [26.40] Brāhmaṇa
usabhaṁ pavaraṁ vīraṁ,
mahesiṁ vijitāvinaṁ,
anejaṁ nhātakaṁ buddhaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 41 [1.41] Brammaṇa
. . . . . . . . ra dhira (.)
. h . . . . viyidaviṇo
aṇiha ṇadaka budhu
tam ahu bromi bramaṇa.
|
Udānavarga 33.50 Brāhmaṇa
ṣabhaṁ pravaraṁ nāgaṁ
maharṣiṁ vijitāvinam |
aneyaṁ snātakaṁ buddhaṁ
bravīmi brāhmaṇaṁ hi tam //
|
Pāḷi 423 [26.41] Brāhmaṇa
pubbenivāsaṁ yo vedī,
saggāpāyañ ca passati,
atho jātikkhayaṁ patto,
abhiññāvosito muni,
sabbavositavosānaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.
|
Patna
NOT FOUND
|
Gāndhārī 5 [1.5] Brammaṇa
purvenivasa yo uvedi
svaga avaya ya paśadi
atha jadikṣaya prato
abhiñavosido muṇi.
|
Udānavarga 33.47 Brāhmaṇa
pūrvenivāsaṁ yo vetti
svargāpāyāṁś ca paśyati |
atha jātikṣayaṁ prāpto
hy abhijñāvyavasito muniḥ /
duḥkhasyāntaṁ prajānāti
bravīmi brāhmaṇaṁ hi tam //
|