Comparative Dhammapada Table

This table can be filtered by word or phrase, so if you are looking for a particular line, with its parallels, this provides a quick way to do that. It works with both Pāḷi and Sanskrit input. Note that you can only search for quarter lines at most. It is possible to search for verse numbers as well.

The script which filters the table allows you to filter with or without diacritics, searching without will yield greater results (fuzzy search), but searching with diacritics will be more specific. If you are unsure of the spelling then searching without will probably turn up the verse you want.

 

Pāḷi 1 [1.1] Yamaka

manopubbaṅgamā dhammā,
manoseṭṭhā manomayā,
manasā ce paduṭṭhena
bhāsati vā karoti vā,
tato naṁ dukkham anveti
cakkaṁ va vahato padaṁ.

Patna 1 [1.1] Jama

manopūrvvaṁgamā dhammā
manośreṣṭhā manojavā |
manasā ca praduṣṭena
bhāṣate vā karoti vā |
tato naṁ dukham anneti
cakram vā vahato padaṁ ||

Gāndhārī 201 [13.1] Yamaka

maṇopuvagama dhama
maṇośeṭha maṇojava
maṇasa hi praduṭheṇa
bhaṣadi va karodi va
tado ṇa duhu amedi
cako va vahaṇe pathi.

Udānavarga 31.23 Citta

manaḥpūrvaṅgamā dharmā
manaḥśreṣṭhā manojavāḥ |
manasā hi praduṣṭena
bhāṣate vā karoti vā |
tatas taṁ duḥkham anveti
cakraṁ vā vahataḥ padam //

Satyasiddhiśāstram pg 206

manasā cet praduṣṭhena
bhāṣate vā karoti vā |
tata enaṁ duḥkham anveti ||

Mahā-karmavibhaṅga XXV

manaḥpūrvaṅgamā dharmā
manaḥśreṣṭhā manojavāḥ
manasā cet praduṣṭena
bhāṣate vā karoti vā
tatas taṁ duḥkham anveti
cakraṁ vā vahataḥ padam

Pāḷi 2 [1.2] Yamaka

manopubbaṅgamā dhammā,
manoseṭṭhā manomayā,
manasā ce pasannena
bhāsati vā karoti vā,
tato naṁ sukham anveti
chāyā va anapāyinī.

Patna 2 [1.2] Jama

manopūrvvaṁgamā dhammā
manośreṣṭhā manojavā |
manasā ca prasannena
bhāṣate vā karoti vā |
tato naṁ sukham anneti
cchāyā vā anapāyinī ||

Gāndhārī 202 [13.2] Yamaka

maṇopuvagama dhama
maṇośeṭha maṇojava
maṇasa hi prasaneṇa
bhaṣadi va karodi va
tado ṇa suhu amedi
chaya va aṇukamiṇi.

Udānavarga 31.24 Citta

manaḥpūrvaṅgamā dharmā
manaḥśreṣṭhā manojavāḥ /
manasā hi prasannena
bhāṣate vā karoti vā |
tatas taṁ sukham anveti
cchāyā vā hy anugāminī //

Cittaviśuddhiprakaraṇa vs 10

manaḥpūrvaṅgamā dharmā
manaḥśreṣṭhā manojavāḥ |
manasā hi prasannena
bhāṣate vā karoti vā ||

Mahā-karmavibhaṅga XXV, XXXII

manaḥpūrvaṅgamā dharmā
manaḥśreṣṭhā manojavāḥ
manasā cet prasannena
bhāṣate vā karoti vā
tatas taṁ sukham anveti
chāyā vā anuyāyinī

Pāḷi 3 [1.3] Yamaka

akkocchi maṁ avadhi maṁ
ajini maṁ ahāsi me,
ye ca taṁ upanayhanti
veraṁ tesaṁ na sammati.

Patna 5 [1.5] Jama

ākrośi maṁ avadhi maṁ
ajini maṁ ahāsi me |
ye tāni upanahyanti
veraṁ tesaṁ na śāmyati ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 14.9 Droha

ākrośan mām avocan mām
ajayan mām ajāpayet /
atra ye hy upanahyanti
vairaṁ teṣāṁ na śāmyati //

 
 
 
 

Kośāmbakavastu II 184

ākrośan mām avocan mām
ajayan mām ahāpayan |
atra ye upanahyanti
vairaṁ teṣāṁ na śāmyati ||

Pāḷi 4 [1.4] Yamaka

akkocchi maṁ avadhi maṁ
ajini maṁ ahāsi me,
ye taṁ na upanayhanti
veraṁ tesūpasammati.

Patna 6 [1.6] Jama

ākrośi maṁ avadhi maṁ
ajini maṁ ahāsi me |
ye tāni nopanahyanti
veraṁ tesaṁ upaśāmyati ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 14.10 Droha

ākrośan mām avocan mām
ajayan mām ajāpayet /
atra ye nopanahyanti
vairaṁ teṣāṁ praśāmyati //

 
 
 
 

Kośāmbakavastu II 184

ākrośan mām avocan mām
ajayan mām ahāpayan |
atra ye nopanahyanti
vairaṁ teṣāṁ praśāmyati ||

Pāḷi 5 [1.5] Yamaka

na hi verena verāni
sammantīdha kudācanaṁ,
averena ca sammanti,
esa dhammo sanantano.

Patna 253 [14.15] Khānti

na hi vereṇa verāṇi
śāmantīha kadācanaṁ |
avereṇa tu śāmaṁti
esa dhaṁmo sanātano ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 14.11 Droha

na hi vaireṇa vairāṇi
śāmyantīha kadā cana |
kṣāntyā vairāṇi śāmyanti
eṣa dharmaḥ sanātanaḥ //

 
 
 
 

Kośāmbakavastu II 184

na hi vaireṇa vairāṇi
śāmyantīha kadācana |
kṣāntyā vairāṇi śāmyanti
eṣa dharmaḥ sanātanaḥ ||

Pāḷi 6 [1.6] Yamaka

pare ca na vijānanti
mayam ettha yamāmase,
ye ca tattha vijānanti
tato sammanti medhagā.

Patna 254 [14.16] Khānti

pare ca na vijānaṁti
vayam ettha jayāmatha |
ye ca tattha vijānaṁti
tato śāṁmaṁti medhakā ||

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

 
 
 
 

Kośāmbakavastu II 183

pare 'tra na vijānanti
vayam atrodyamāmahe |
atra ye tu vijānanti
teṣāṁ śāmyanti medhakāḥ ||

Pāḷi 7 [1.7] Yamaka

subhānupassiṁ viharantaṁ
indriyesu asaṁvutaṁ,
bhojanamhi amattaññuṁ,
kusītaṁ hīnavīriyaṁ,
taṁ ve pasahati māro
vāto rukkhaṁ va dubbalaṁ.

Patna 7 [1.7] Jama

śubhā 'nupaśśiṁ viharantaṁ
indriyesu asaṁvtaṁ |
bhojanamhi amāttaṁñū
kuśīdaṁ hīnavīriyaṁ ||
taṁ ve prasahate māro
vāto rukkham va dubbalaṁ |

Gāndhārī 217 [13.17] Yamaka

śuhaṇupaśi viharadu
idrieṣu asavudu
bhoyaṇasa amatraño
kusidu hiṇaviryava
ta gu prasahadi raku
vadu rakhkṣa ba drubala.

Udānavarga 29.15 Yuga

śubhānudarśinaṁ nityam
indriyaiś cāpy asaṁvtam /
bhojane cāpy amātrajñaṁ
hīnaṁ jāgarikāsu ca |
taṁ vai prasahate rāgo
vāto vkṣam ivābalam //

Pāḷi 8 [1.8] Yamaka

asubhānupassiṁ viharantaṁ
indriyesu susaṁvutaṁ,
bhojanamhi ca mattaññuṁ,
saddhaṁ āraddhavīriyaṁ,
taṁ ve nappasahati māro
vāto selaṁ va pabbataṁ.

Patna 8 [1.8] Jama

aśubhānupaśśiṁ viharantaṁ
indriyeṣu susaṁvtaṁ ||
bhojanamhi ca mā. . .
. . .ddhaṁ āraddhavīriyaṁ |
taṁ ve na prasahate māro
vāto śelaṁ va parvvataṁ ||

Gāndhārī 218 [13.18] Yamaka

aśuhaṇupaśi viharadu
idrieṣu sisavudu
bhoyaṇasa ya matraño
ṣadhu aradhaviryava
ta gu na prasahadi raku
vadu śela va parvada.

Udānavarga 29.16 Yuga

aśubhānudarśinaṁ nityam
indriyaiś ca susaṁvtam /
bhojane cāpi mātrajñaṁ
yuktaṁ jāgarikāsu ca |
taṁ na prasahate rāgo
vātaḥ śailam iva sthiram //

Pāḷi 9 [1.9] Yamaka

anikkasāvo kāsāvaṁ
yo vatthaṁ paridahessati,
apeto damasaccena
na so kāsāvam arahati.

Patna 94 [6.11] Śoka

anikkaṣāyo kāṣāyaṁ
yo vastaṁ paridhehiti |
apeto damasaccena
na so kāṣāyam arihati ||

Gāndhārī 192 [12.11] Thera

anikaṣayu kaṣaya
yo vastra parihasidi
avedu damasoraca
na so kaṣaya arahadi.

Udānavarga 29.7 Yuga

aniṣkaṣāyaḥ kāṣāyaṁ
yo vastraṁ paridhāsyati |
apetadamasauratyo
nāsau kāṣāyam arhati ||

Pāḷi 10 [1.10] Yamaka

yo ca vantakasāvassa
sīlesu susamāhito,
upeto damasaccena
sa ve kāsāvam arahati.

Patna 95 [6.12] Śoka

yo tu vāntakaṣāyassa
śīlehi susamāhito |
upeto damasaccena
sa ve kāṣāyam arihati ||

Gāndhārī 193 [12.12] Thera

yo du vadakaṣayu
śileṣu susamahidu
uvedu damasoraca
so du kaṣaya arahadi.

Udānavarga 29.8 Yuga

yas tu vāntakaṣāyaḥ syāc
chīleṣu susamāhitaḥ /
upetadamasauratyaḥ
sa vai kāṣāyam arhati //

Pāḷi 11 [1.11] Yamaka

asāre sāramatino
sāre cāsāradassino,
te sāraṁ nādhigacchanti
micchāsaṅkappagocarā.

Patna 171 [10.15] Mala

asāre sāramatino
sāre cā 'sārasaṁñino |
te sāran nādhigacchanti
micchasaṁkappagocarā ||

Gāndhārī 213 [13.13] Yamaka

asari saravadiṇo
sari asaradaśiṇo
te sara nadhikachadi
michasaggapagoyara.

Udānavarga 29.3 Yuga

asāre sāramatayaḥ
sāre cāsārasaṁjñinaḥ /
te sāraṁ nādhigacchanti
mithyāsaṁkalpagocarāḥ //

Pāḷi 12 [1.12] Yamaka

sārañ ca sārato ñatvā
asārañ ca asārato,
te sāraṁ adhigacchanti
sammāsaṅkappagocarā.

Patna 172 [10.16] Mala

sārañ ca sārato ññāttā
asārañ ca asārato |
te sāram adhigacchanti
saṁmasaṁkappagocarā ||

Gāndhārī 214 [13.14] Yamaka

sara du saradu ñatva
asara ji asarado
te sara adhikachadi
samesagapagoyara.

Udānavarga 29.4 Yuga

sāraṁ tu sārato jñātvā
hy asāraṁ cāpy asārataḥ /
te sāram adhigacchanti
samyaksaṁkalpagocarāḥ //

Pāḷi 13 [1.13] Yamaka

yathā agāraṁ ducchannaṁ
vuṭṭhī samativijjhati,
evaṁ abhāvitaṁ cittaṁ
rāgo samativijjhati.

Patna 351 [19.10] Citta

yathā agāraṁ ducchannaṁ
vaṭṭhī samitivijjhati |
evaṁ abhāvitaṁ cittaṁ
rāgo samitivijjhati ||

Gāndhārī 219 [13.19] Yamaka

yadha akara druchana
vuṭhi samadibhinadi
emu arakṣida cata
raku samadibhinadi.

Udānavarga 31.11 Citta

yathā hy agāraṁ ducchannaṁ
vṣṭiḥ samatibhindati |
evaṁ hy abhāvitaṁ cittaṁ
rāgaḥ samatibhindati //

Pāḷi 14 [1.14] Yamaka

yathā agāraṁ succhannaṁ
vuṭṭhī na samativijjhati,
evaṁ subhāvitaṁ cittaṁ
rāgo na samativijjhati.

Patna 352 [19.11] Citta

yathā agāraṁ succhannaṁ
vaṭṭhī na samitivijjhati |
evaṁ subhāvitaṁ cittaṁ
rāgo na samitivijjhati ||

Gāndhārī 220 [13.20] Yamaka

yadha akara suchana
vuṭhi na samadibhinadi
emu surakṣida cita
raku na samadibhinadi.

Udānavarga 31.17 Citta

yathā hy agāraṁ succhannaṁ
vṣṭir na vyatibhindati |
evaṁ subhāvitaṁ cittaṁ
rāgo na vyatibhindati //

Pāḷi 15 [1.15] Yamaka

idha socati pecca socati,
pāpakārī ubhayattha socati,
so socati so vihaññati
disvā kammakiliṭṭham attano.

Patna 3 [1.3] Jama

iha śocati precca śocati
pāpakammo ubhayattha śocati |
so śocati so vihaṁnyati
dṣṭā kammakileśam āttano ||

Gāndhārī 205 [13.5] Yamaka

idha śoyadi preca śoyadi
pavakamu duhayatra śoyadi
so śoyadi so vihañadi
diṣpa kamu kiliṭha atvaṇo.

Udānavarga 28.34 Pāpa

iha śocati pretya śocati
pāpakarmā hy ubhayatra śocati |
sa hi śocati sa praśocati
dṣṭvā karma hi kliṣṭam ātmanaḥ //

Pāḷi 16 [1.16] Yamaka

idha modati pecca modati,
katapuñño ubhayattha modati,
so modati so pamodati
disvā kammavisuddhim attano.

Patna 4 [1.4] Jama

iha nandati precca nandati
katapuṁño ubhayattha nandati |
so nandati . . . . . .dati
dṣṭā kammaviśuddhim āttano ||

Gāndhārī 206 [13.6] Yamaka

idha nanadi preca nanadi
puñakamo duhayatra nanadi
so nanadi so pramodadi
diṣpa kamu viśudhu atvaṇo.

Udānavarga 28.35 Pāpa

iha nandati pretya nandati
ktapuṇyo hy ubhayatra nandati |
sa hi nandati sa pramodate
dṣṭvā karma hi viśuddham ātmanaḥ //

Pāḷi 17 [1.17] Yamaka

idha tappati pecca tappati,
pāpakārī ubhayattha tappati,
pāpaṁ me katan ti tappati,
bhiyyo tappati duggatiṁ gato.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 

Udānavarga

NOT FOUND

Pāḷi 18 [1.18] Yamaka

idha nandati pecca nandati,
katapuñño ubhayattha nandati,
puññaṁ me katan ti nandati,
bhiyyo nandati suggatiṁ gato.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 19 [1.19] Yamaka

bahum pi ce sahitaṁ bhāsamāno,
na takkaro hoti naro pamatto,
gopo va gāvo gaṇayaṁ paresaṁ,
na bhāgavā sāmaññassa hoti.

Patna 290 [16.13] Vācā

bahuṁ pi ce sahitaṁ bhāṣamāno
na takkaro hoti naro pramatto |
gopo va gāvo gaṇayaṁ paresaṁ
na bhāgavā śāmaṇṇassa hoti ||

Gāndhārī 190 [12.9] Thera

baho bi ida sahida bhaṣamaṇa
na takaru bhodi naru pramatu
govo va gaü gaṇaü pareṣa
na bhakava ṣamañathasa bhodi.

Udānavarga 4.22 Apramāda

subahv apīha sahitaṁ bhāṣamāṇo
na tatkaro bhavati naraḥ pramattaḥ /
gopaiva gāḥ saṁgaṇayaṁ pareṣāṁ
na bhāgavāṁ cchrāmaṇyārthasya bhavati //

Pāḷi 20 [1.20] Yamaka

appam pi ce sahitaṁ bhāsamāno,
dhammassa hoti anudhammacārī,
rāgañ ca dosañ ca pahāya mohaṁ,
sammappajāno suvimuttacitto,
anupādiyāno idha vā huraṁ vā,
sa bhāgavā sāmaññassa hoti.

Patna 291 [16.14] Vācā

appaṁ pi ce sahitaṁ bhāṣamāno
dhammassa hoti anudhammacārī |
rāgaṁ ca doṣaṁ ca prahāya mohaṁ
vimuttacitto akhilo akaṁcho |
anupādiyāno iha vā hure vā
sa bhāgavā śāmannassa hoti ||

Gāndhārī 191 [12.10] Thera

apa bi ida sahida bhaṣamaṇa
dhamasa bhodi aṇudhamacari
aṇuvadiaṇu idha va horo va
so bhakava ṣamañathasa bhodi.

Udānavarga 4.23 Apramāda

alpam api cet sahitaṁ bhāṣamāṇo
dharmasya bhavati hy anudharmacārī |
rāgaṁ ca doṣaṁ ca tathaiva mohaṁ
prahāya bhāgī śrāmaṇyārthasya bhavati //

Pāḷi 21 [2.1] Appamāda

appamādo amatapadaṁ,
pamādo maccuno padaṁ,
appamattā na mīyanti,
ye pamattā yathā matā.

Patna 14 [2.1] Apramāda

apramādo amatapadaṁ
pramādo maccuno padaṁ |
apramattā na mrīyanti
ye pramattā yathā matā ||

Gāndhārī 115 [7.6] Apramadu

apramadu amudapada
pramadu mucuṇo pada
apramata na miyadi
ye pramata yadha mudu.

Udānavarga 4.1 Apramāda

apramādo hy amtapadaṁ
pramādo mtyunaḥ padam /
apramattā na mriyante
ye pramattāḥ sadā mtāḥ //

Dharmasamuccaya 6.4

apramādo ’mtapadaṁ
pramādo mtyunaḥ padam,
apramattā na bhriyante
pramattāstu sadātmtāḥ.

Śarīrārthagāthā vs 16

apramādo ’mtapadaṁ
pramādo mtyunaḥ padaṁ |
apramattā na mriyante
pramattās tu sadā mtāḥ ||

Pāḷi 22 [2.2] Appamāda

etaṁ visesato ñatvā
appamādamhi paṇḍitā,
appamāde pamodanti,
ariyānaṁ gocare ratā.

Patna 15 [2.2] Apramāda

etaṁ viśeṣataṁ nyāttā
apramādamhi paṇḍitā |
apramāde pramodanti
ayirāṇāṁ gocare ratā ||

Gāndhārī 116 [7.7] Apramadu

eda viśeṣadha ñatva
apramadasa paṇido
apramadi pramodia
ariaṇa goyari rado.

Udānavarga 4.2 Apramāda

etāṁ viśeṣatāṁ jñātvā
hy apramādasya paṇḍitaḥ /
apramādaṁ pramudyeta
nityam āryaḥ svagocaram //

Pāḷi 23 [2.3] Appamāda

te jhāyino sātatikā,
niccaṁ daḷhaparakkamā,
phusanti dhīrā nibbānaṁ,
yogakkhemaṁ anuttaraṁ.

Patna 16 [2.3] Apramāda

te jhāyino sātatikā
niccaṁ dḍhaparākramā |
phusanti dhīrā nibbāṇaṁ
yogacchemaṁ anuttaraṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 4.3 Apramāda

apramattāḥ sātatikā
nityaṁ dḍhaparākramāḥ /
spśanti dhīrā nirvāṇaṁ
yogakṣemam anuttaram //

Pāḷi 24 [2.4] Appamāda

uṭṭhānavato satīmato,
sucikammassa nisammakārino,
saññatassa ca dhammajīvino,
appamattassa yasobhivaḍḍhati.

Patna 28 [2.15] Apramāda

uṭṭhāṇavato satīmato
śucikammassa niśāmmakāriṇo |
saṁyyatassa ca dhammajīvino
apramattassa yaśo 'ssa vaddhati ||

Gāndhārī 112 [7.3] Apramadu

uhaṇamado svadimado
suyikamasa niśamacariṇo
sañadasa hi dhamajiviṇo
apramatasa yaśidha vaḍhadi.

Udānavarga 4.6 Apramāda

utthānavataḥ smtātmanaḥ
śubhacittasya niśāmyacāriṇaḥ /
saṁyatasya hi dharmajīvino
hy apramattasya yaśo 'bhivardhate //

Pāḷi 25 [2.5] Appamāda

uṭṭhānenappamādena
saṁyamena damena ca,
dīpaṁ kayirātha medhāvī,
yaṁ ogho nābhikīrati.

Patna 29 [2.16] Apramāda

uṭṭhāṇenā 'pramādena
saṁyyamena damena ca |
dīpaṁ kayirātha medhāvī
yam ogho nādhipūrati ||

Gāndhārī 111 [7.2] Apramadu

uhaṇeṇa apramadeṇa
sañameṇa dameṇa ca
divu karodi medhavi
ya jara nabhimardadi.

Udānavarga 4.5 Apramāda

utthānenāpramādena
saṁyamena damena ca |
dvīpaṁ karoti medhāvī
tam ogho nābhimardati //

Pāḷi 26 [2.6] Appamāda

pamādam anuyuñjanti
bālā dummedhino janā,
appamādañ ca medhāvī
dhanaṁ seṭṭhaṁ va rakkhati.

Patna 17 [2.4] Apramāda

pramādam anuyuñjanti
bālā dummedhino janā |
apramādan tu medhāvī
dhanaṁ śreṣṭhaṁ va rakkhati ||

Gāndhārī 117 [7.8] Apramadu

pramada aṇuyujadi
bala drumedhiṇo jaṇa
apramada du medhavi
dhaṇa śeṭhi va rakṣadi.

Udānavarga 4.10 Apramāda

pramādam anuvartante
bālā durmedhaso janāḥ /
apramādaṁ tu medhāvī
dhanaṁ śreṣṭhīva rakṣati //

Pāḷi 27 [2.7] Appamāda

mā pamādam anuyuñjetha
mā kāmaratisanthavaṁ,
appamatto hi jhāyanto
pappoti vipulaṁ sukhaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī 129 [7.20] Apramadu

apramadi pramodia
ma gamiradisabhamu
apramato hi ayadu
viśeṣa adhikachadi.

Gāndhārī 134 [7.25] Apramadu

naï pramadasamayu
aprati asavakṣayi
apramato hi jayadu
pranodi paramu sukhu.

Udānavarga 4.12 Apramāda

pramādaṁ nānuyujyeta
na kāmaratisaṁstavam /
apramattaḥ sadā dhyāyī
rāpnute hy acalaṁ sukham //

Pāḷi 28 [2.8] Appamāda

pamādaṁ appamādena
yadā nudati paṇḍito,
paññāpāsādam āruyha,
asoko sokiniṁ pajaṁ,
pabbataṭṭho va bhummaṭṭhe
dhīro bāle avekkhati.

Patna 19 [2.6] Apramāda

pramādam apramādena
yadā nudati paṇḍito |
praṁñāprāsādam āruyha
aśoko śokiniṁ prajāṁ |
parvvataṭṭho va bhoma 'ṭṭhe
dhīro bāle avecchati ||

Gāndhārī 119 [7.10] Apramadu

pramadu apramadeṇa
yadha nudadi paṇidu
prañaprasada aruśu
aśoka śoiṇo jaṇa
pravadaho va bhumaha
dhiru bala avekṣidi.

Udānavarga 4.4 Apramāda

pramādam apramādena
yadā nudati paṇḍitaḥ /
prajñāprāsādam āruhya
tv aśokaḥ śokinīṁ prajām |
parvatasthaiva bhūmisthāṁ
dhīro bālān avekṣate //

Pāḷi 29 [2.9] Appamāda

appamatto pamattesu,
suttesu bahujāgaro,
abalassaṁ va sīghasso
hitvā yāti sumedhaso.

Patna 18 [2.5] Apramāda

apramatto pramattesu
suttesu bahujāgaro |
abalāśśam va śīghrāśśo
hettā yāti sumedhaso ||

Gāndhārī 118 [7.9] Apramadu

apramatu pramateṣu
suteṣu bahojagaru
avalaśa va bhadraśu
hitva yadi sumedhasu.

Udānavarga 19.4 Aśva

apramattaḥ pramatteṣu
supteṣu bahujāgaraḥ /
abalāśva iva bhadrāśvaṁ
hitvā yāti sumedhasam //

Pāḷi 30 [2.10] Appamāda

appamādena maghavā
devānaṁ seṭṭhataṁ gato,
appamādaṁ pasaṁsanti,
pamādo garahito sadā.

Patna

NOT FOUND
 
 
 

Gāndhārī 120 [7.11] Apramadu

apramadeṇa makavha
devaṇa samidhi gadu
apramada praśaadi
pramadu gara hidu sada.

Udānavarga 4.24 Apramāda

apramādaṁ praśaṁsanti
pramādo garhitaḥ sadā |
apramādena maghavāṁ
devānāṁ śreṣṭhatāṁ gataḥ //

Dharmasamuccaya 6.41

apramādo ’mtapadaṁ
pramādo mtyunaḥ padam |
apramādena te devāḥ
devānāṁ śreṣṭhatāṁ gatāḥ ||

 
 
 
 

Pāḷi 31 [2.11] Appamāda

appamādarato bhikkhu,
pamāde bhayadassivā,
saṁyojanaṁ aṇuṁ thūlaṁ
ḍahaṁ aggīva gacchati.

Patna 23 [2.10] Apramāda

apramādagaru bhikkhū
pramāde bhayadaṁśino
saṁyojanam aṇutthūlaṁ
dahaṁ aggīva gacchati |

Gāndhārī 74 [2.24] Bhikhu

apramadaradu yo bhikhu
pramadi bhayadaśima
sañoyaṇa aṇuthula
ḍahu agi va gachadi.

Udānavarga 4.29 Apramāda

apramādarato bhikṣuḥ
pramāde bhayadarśakaḥ /
saṁyojanam aṇusthūlaṁ
dahann agnir iva gacchati ||

Pāḷi 32 [2.12] Appamāda

appamādarato bhikkhu,
pamāde bhayadassivā,
abhabbo parihānāya,
nibbānasseva santike.

Patna 22 [2.9] Apramāda

apramādagaru bhikkhū
pramāde bhayadaṁśino |
abhavvo parihāṇāya
nibbāṇasseva santike ||

Gāndhārī 73 [2.23] Bhikhu

apramadaradu yo bhikhu
pramadi bhayadaśima
abhavu parihaṇaï
nivaṇaseva sadii.

Udānavarga 4.32 Apramāda

apramādarato bhikṣuḥ
pramāde bhayadarśakaḥ /
abhavyaḥ parihāṇāya
nirvāṇasyaiva so 'ntike //

Pāḷi 33 [3.1] Citta

phandanaṁ capalaṁ cittaṁ
dūrakkhaṁ dunnivārayaṁ,
ujuṁ karoti medhāvī
usukāro va tejanaṁ.

Patna 342 [19.1] Citta

phandanaṁ capalaṁ cittaṁ
durakkhaṁ dunnivārayaṁ |
ujjuṁ karoti medhāvī
uṣukāro va tejanā ||

Gāndhārī 136 [8.2] Cita

phanaṇa cavala cita
drurakṣa drunivaraṇa
u . . . . . . .
. . . . . . . . .

Udānavarga 31.8 Citta

spandanaṁ capalaṁ cittaṁ
durakṣyaṁ durnivāraṇam /
juṁ karoti medhāvī
iṣukāra iva tejasā ||

Pāḷi 34 [3.2] Citta

vārijo va thale khitto
okam okata’ ubbhato,
pariphandatidaṁ cittaṁ
māradheyyaṁ pahātave.

Patna 343 [19.2] Citta

vārijo va thale khitto
okamokātu ubbhato |
pariphandatimaṁ cittaṁ
māradheyaṁ prahātaye ||

Gāndhārī 137b [8.?] Citavaga

vario va thale kṣito
. . . . . . . .
. . . . . . . .
. . . . . . . . .

Udānavarga 31.2 Citta

vārijo vā sthale kṣipta
okād oghāt samuddhtaḥ /
parispandati vai cittaṁ
māradheyaṁ prahātavai ||

Pāḷi 35 [3.3] Citta

dunniggahassa lahuno
yatthakāmanipātino,
cittassa damatho sādhu,
cittaṁ dantaṁ sukhāvahaṁ.

Patna 345 [19.4] Citta

dunniggrahassa laghuno
yatthakāmanipātino |
cittassa damatho sādhu
cittaṁ dāntaṁ sukhāvahaṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 31.1 Citta

durnigrahasya laghuno
yatrakāmanipātinaḥ /
cittasya damanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham ||

Dharmasamuccaya 11.31

durviṣahyasya laghunā
yatra yatra nipātinaḥ |
cittasya damanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham ||

Śarīrārthagāthā vs 35

durnigrahasya laghuno
yatrakāmanipātinaḥ |
cittasya dāmanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham ||

Bodhicaryāvatārapañjika pg 52

cittasya damanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham |

Abhidharmakośabhāṣyam pg 27

cittasya damanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham iti |

Abhidharmakośavyākhyā pg 74

cittasya damanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham |

Prajñākaramati pg 51

cittasya damanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham iti |

Pāḷi 36 [3.4] Citta

sududdasaṁ sunipuṇaṁ
yatthakāmanipātinaṁ,
cittaṁ rakkhetha medhāvī,
cittaṁ guttaṁ sukhāvahaṁ.

Patna 346 [19.5] Citta

sududdaśaṁ sunipuṇaṁ
yatthakāmanipātinaṁ |
cittaṁ rakkheya medhāvī
tad<a>hi guttaṁ sukhāvahaṁ ||

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 37 [3.5] Citta

dūraṅgamaṁ ekacaraṁ
asarīraṁ guhāsayaṁ,
ye cittaṁ saññam essanti
mokkhanti mārabandhanā.

Patna 344 [19.3] Citta

dūraṁgamaṁ ekacaraṁ
aśarīraṁ guhāśayaṁ |
ye cittaṁ saṁyyamehinti
mokkhaṁte mārabaṁdhanā ||

Gāndhārī 137a [8.?] Citavaga

duragama eka
. . . . . . . .
. . . . . . . .
. . . . . . . . .

Udānavarga 31.8A Citta

dūraṁgamam ekacaram
aśarīraṁ guhāśayam /
ye cittaṁ damayiṣyanti
vimokṣyante mahābhayāt //

Abhidharmadīpa pg 120

dūraṅgamam ekacaram
aśarīraṁ guhāśayam |
ye cittaṁ damayiṣyanti
te mokṣyante mārabandhanāt ||

Śarīrārthagāthā vs 38

dūraṁgamam ekacaram
aśarīraṁ guhāśayaṁ |
damayati durdamaṁ cittaṁ
brāhmaṇaṁ taṁ bravīmy ahaṁ ||

Satyasiddhiśāstram pg 130

dūraṅgamam ekacaram
aśarīraṁ guhāśayam |
sūryasya raśmiriva cittaṁ
carati viprakīrṇataḥ ||

 
 
 
 

Pāḷi 38 [3.6] Citta

anavaṭṭhitacittassa
saddhammaṁ avijānato,
pariplavapasādassa
paññā na paripūrati.

Patna 335 [18.9] Dadantī

anavaṭṭhitacittassa
saddhaṁmam avijānato |
pāriplavaprasādassa
praṁñā na paripūrati ||

Gāndhārī 137c [8.?] Citavaga

aṇunahidacitasa
. . . . . . . .
. . . . . . . .
. . . . . . . . .

Udānavarga 31.28 Citta

anavasthitacittasya
saddharmam avijānataḥ |
pāriplavaprasādasya
prajñā na paripūryate //

Pāḷi 39 [3.7] Citta

anavassutacittassa
ananvāhatacetaso,
puññapāpapahīnassa
natthi jāgarato bhayaṁ.

Patna 347 [19.6] Citta

anaprāśrayamāṇassa
ananvāhatacetaso |
hettā kallāṇapāpāni
nāsti jāgarato bhayaṁ ||

Gāndhārī 137d [8.?] Citavaga

aṇuvaṣudacitasa
. . . . . . . .
. . . . . . . .
. . . . . . . ..

Udānavarga 28.6 Pāpa

anavasrutacittasya
tv anunnahanacetasaḥ /
puṇyapāpaprahīṇasya
nāsti durgatito bhayam //

Pāḷi 40 [3.8] Citta

kumbhūpamaṁ kāyam imaṁ viditvā,
nagarūpamaṁ cittam idaṁ ṭhapetvā,
yodhetha māraṁ paññāvudhena,
jitañ ca rakkhe anivesano siyā.

Patna 350 [19.9] Citta

kuṁbhopamaṁ kāyam imaṁ vidittā
nagaropamaṁ cittam adhiṣṭhihittā |
yodheya māraṁ praṁñāyudhena
jitaṁ ca rakkhe aniveśano siyā ||

Gāndhārī 138b. [8.?] Cita

kummovamu kaya . .
. . . . . . . .
. . . . . . . .
. . . . . . . ..

Udānavarga 31.35 Citta

kumbhopamaṁ kāyam imaṁ viditvā
nagaropamaṁ cittam adhiṣṭhitaṁ ca |
yudhyeta māraṁ prajñāyudhena
jitaṁ ca rakṣed aniveśanaḥ syāt //

Pāḷi 41 [3.9] Citta

aciraṁ vatayaṁ kāyo
paṭhaviṁ adhisessati,
chuddho apetaviññāṇo
niratthaṁ va kaliṅgaraṁ.

Patna 349 [19.8] Citta

acirā vata ayaṁ kāyo
paṭhaviṁ abhiśehiti |
chūḍo apetaviṁnyāṇo
nirātthaṁ vā kaṭiṁgaraṁ ||

Gāndhārī 153 [10.19] Jara

ayireṇa vadaï kayu
paḍhaï vari śaïṣadi
tuchu avakadaviñaṇa
niratha ba kaḍigḡara.

Udānavarga 1.35 Anitya

aciraṁ bata kāyo 'yaṁ
pthivīm adhiśeṣyate |
śunyo vyapetavijñāno
nirastaṁ vā kaḍaṅgaram //

 
 
 
 

Suvarṇavarṇāvadāna vs 4

na cirād vata kāyo ’yaṁ
pthivīm adhiśeṣyate |
śūnyo vyapeta vijñāno
nirastaṁ vā kaḍaṅgaraṁ ||

Pāḷi 42 [3.10] Citta

diso disaṁ yantaṁ kayirā
verī vā pana verinaṁ
micchāpaṇihitaṁ cittaṁ
pāpiyo naṁ tato kare.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 31.9 Citta

na dveṣī dveṣiṇaḥ kuryād
vairī vā vairiṇo hitam /
mithyāpraṇihitaṁ cittaṁ
yat kuryād ātmanātmanaḥ //

Pāḷi 43 [3.11] Citta

na taṁ mātā pitā kayirā
aññe vā pi ca ñātakā
sammāpaṇihitaṁ cittaṁ
seyyaso naṁ tato kare.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 31.10 Citta

na taṁ mātā pitā vāpi
kuryāj jñātis tathāparaḥ /
samyakpraṇihitaṁ cittaṁ
yat kuryād dhitam ātmanaḥ //

Pāḷi 44 [4.1] Puppha

ko imaṁ paṭhaviṁ vicessati
yamalokañ ca imaṁ sadevakaṁ.
ko dhammapadaṁ sudesitaṁ,
kusalo puppham ivappacessati.

Patna 131 [8.11] Puṣpa

ko imaṁ paṭhaviṁ vijehiti
yamalokaṁ va imaṁ sadevakaṁ |
ko dhammapade sudeśite
kuśalo puṣpam iva prajehiti |

Gāndhārī 301 [18.12] [Puṣpa]

. . . . . . . .
yamaloka ji ida sadevaka
ko dhamapada sudeśida
kuśala puṣa viva payeṣidi.

Udānavarga 18.1 Puṣpa

ka imāṁ pthivīṁ vijeṣyate
yamalokaṁ ca tathā sadevakam /
ko dharmapadaṁ sudeśitaṁ
kuśalaḥ puṣpam iva praceṣyate //

Pāḷi 45 [4.2] Puppha

sekho paṭhaviṁ vicessati
yamalokañ ca imaṁ sadevakaṁ.
sekho dhammapadaṁ sudesitaṁ,
kusalo puppham ivappacessati.

Patna 132 [8.12] Puṣpa

śekho paṭhaviṁ vijehiti
yamalokaṁ va imaṁ sadevakaṁ |
so dhammapade sudeśite
kuśalo puṣpam iva prajehiti ||

Gāndhārī 302 [18.13] [Puṣpa]

budhu pradha . . . ṣidi
yamaloka ji ida sadevaka
budhu dhamapada sudeśida
kuśala puṣa viva payiṣidi.

Udānavarga 18.2 Puṣpa

śaikṣaḥ pthivīṁ vijeṣyate
yamalokaṁ ca tathā sadevakam /
sa hi dharmapadaṁ sudeśitaṁ
uśalaḥ puṣpam iva praceṣyate //

Pāḷi 46 [4.3] Puppha

pheṇūpamaṁ kāyam imaṁ viditvā,
marīcidhammaṁ abhisambudhāno,
chetvāna mārassa papupphakāni,
adassanaṁ maccurājassa gacche.

Patna 134 [8.14] Puṣpa

phenopamaṁ lokam imaṁ vidittā
marīcidhammaṁ abhisaṁbudhānāṁ|
chettāna mārassa prapuṣpakāni
addaṁśanaṁ maccurājassa gacche ||

Gāndhārī 300 [18.11] [Puṣpa]

pheṇovamu kayam ida viditva
mariyi . . . . . . . bhudaï
chetvaṇa marasa pa<pa>vuṣeaṇa
a . . . . . . .

Udānavarga 18.18 Puṣpa

phenopamaṁ kāyam imaṁ viditvā
marīcidharmaṁ paribudhya caiva |
chitveha mārasya tu puṣpakāṇi
tv adarśanaṁ mtyurājasya gacchet //

Pāḷi 47 [4.4] Puppha

pupphāni heva pacinantaṁ
byāsattamanasaṁ naraṁ,
suttaṁ gāmaṁ mahogho va
maccu ādāya gacchati.

Patna 128 [8.8] Puṣpa

puṣpāṇi heva pracinantaṁ
vyāsattamanasaṁ naraṁ |
suttaṁ ggrāmaṁ mahogho vā
maccu r ādāya gacchati ||

Gāndhārī 294 [18.5] [Puṣpa]

puṣaṇi yeva payiṇadu
vasitamaṇasa nara
sutu gamu mahoho va
ada . . . . . . .

Udānavarga 18.14 Puṣpa

puṣpāṇy eva pracinvantaṁ
vyāsaktamanasaṁ naram /
suptaṁ grāmaṁ mahaughaiva
mtyur ādāya gacchati //

Pāḷi 48 [4.5] Puppha

pupphāni heva pacinantaṁ
byāsattamanasaṁ naraṁ,
atittaṁ yeva kāmesu
antako kurute vasaṁ.

Patna 129 [8.9] Puṣpa

puṣpāṇi heva pracinantaṁ
vyāsattamanasaṁ naraṁ |
asaṁpunnesu kāmesu
antako kurute vaśe ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 18.15 Puṣpa

puṣpāṇy eva pracinvantaṁ
vyāsaktamanasaṁ naram /
atptam eva kāmeṣu
tv antakaḥ kurute vaśam //

Mahābhārata 12.169.17

taṁ putrapaśusaṁmattaṁ
vyāsaktamanasaṁ naram |
suptaṁ vyāghraṁ mahaugho vā
mtyur ādāya gacchati ||

 
 
 
 

Pāḷi 49 [4.6] Puppha

yathā pi bhamaro pupphaṁ
vaṇṇagandhaṁ aheṭhayaṁ
paḷeti rasam ādāya,
evaṁ gāme munī care.

Patna 127 [8.7] Puṣpa

yathā pi bhramaro puṣpā
vannagandham aheḍayaṁ |
praḍeti rasam ādāya
evaṁ ggrāme munī care ||

Gāndhārī 292 [18.3] [Puṣpa]

yatha vi bhamaru puṣpa
vaṇagana aheḍaï
paridi rasam adaï
emu gami muṇi cara.

Udānavarga 18.8 Puṣpa

yathāpi bhramaraḥ puṣpād
varṇagandhāv aheṭhayan |
paraiti rasam ādāya
tathā grāmāṁmuniś caret //

Prātimokṣasūtram (Mā-L), concl. vs 5

yathā hi bhramaro puṇyaṁ
varṇagandham aheṭhayaṁ |
paraiti rasam ādāya
evaṁ grāme muniś caret ||

Prātimokṣasūtram (Mā), concl. vs 5

yathāhi bhramaro puṣpam
vaṇṇagandhagaheṇyaṁ |
paraiti rasam ādāya
evaṁ grāme muniś caret ||

Pāḷi 50 [4.7] Puppha

na paresaṁ vilomāni,
na paresaṁ katākataṁ,
attano va avekkheyya
katāni akatāni ca.

Patna 309 [17.4] Ātta

na paresaṁ vilomāni
na paresaṁ katā 'kataṁ |
āttanā ye aveccheyā
katāni akatāni ca ||

Gāndhārī 271 [16.13] [Prakiṇakavaga?]

na pareṣa vilomaṇi
na pareṣa kidakida
atvaṇo i samikṣea
samaṇi viṣamaṇi ca.

Udānavarga 18.9 Puṣpa

na pareṣāṁ vilomāni
na pareṣāṁ ktāktam /
ātmanas tu samīkṣeta
samāni viṣamāni ca ||

Prātimokṣasūtram (Mā-L), concl. vs 6

na pareṣāṁ vilomāni
na pareṣāṁ ktāktaṁ |
ātmano tu samīkṣeta
ktāny aktāni ca ||

Prātimokṣasūtram (Mā), concl. vs 6

na pareṣāṁ vilomāni
na pareṣāṁ ktāktam |
ātmanas tu samīkṣet
ktānyaktāni ca ||

Pāḷi 51 [4.8] Puppha

yathā pi ruciraṁ pupphaṁ
vaṇṇavantaṁ agandhakaṁ,
evaṁ subhāsitā vācā
aphalā hoti akubbato.

Patna 125 [8.5] Puṣpa

yathā pi ruciraṁ puṣpaṁ
vannavantaṁ agandhakaṁ |
evaṁ subhāṣitā vācā
aphalā hoti akurvvato ||

Gāndhārī 290 [18.1] [Puṣpa]

yatha vi ruyida puṣu
vaṇamada aganaa
emu subhaṣida vaya
aphala . . akuvadu.

Udānavarga 18.6 Puṣpa

yathāpi ruciraṁ puṣpaṁ
varṇavat syād agandhavat /
evaṁ subhāṣitā vācā
niṣphalāsāv akurvataḥ //

Pāḷi 52 [4.9] Puppha

yathā pi ruciraṁ pupphaṁ
vaṇṇavantaṁ sagandhakaṁ,
evaṁ subhāsitā vācā
saphalā hoti pakubbato.

Patna 126 [8.6] Puṣpa

yathā pi ruciraṁ puṣpaṁ
vannavantaṁ sagaṁdhakaṁ |
evaṁ subhāṣitā vācā
saphalā hoti kurvvato ||

Gāndhārī 291 [18.2] [Puṣpa]

yatha vi ruyida puṣu
vaṇamada saganaa
emu subhaṣida vaya
saphala bhodi kuvadu.

Udānavarga 18.7 Puṣpa

yathāpi ruciraṁ puṣpaṁ
varṇavat syād sugandhavat /
evaṁ subhāṣitā vācā
aphalā bhavati kurvataḥ //

Pāḷi 53 [4.10] Puppha

yathā pi puppharāsimhā
kayirā mālāguṇe bahū,
evaṁ jātena maccena
kattabbaṁ kusalaṁ bahuṁ.

Patna 130 [8.10] Puṣpa

yathā pi puṣparāśimhā
kayirā mālāguṇe bahū |
evaṁ jātena māccena
kātavvaṁ kuśalaṁ bahuṁ |

Gāndhārī 293 [18.4] [Puṣpa]

yada vi puṣparaśisa
kuya malaguṇa baho
emu jadeṇa maceṇa
katavi . . . . ..

Udānavarga 18.10 Puṣpa

yathāpi puṣparāśibhyaḥ
kuryān mālāguṇāṁ bahūn /
evaṁ jātena martyena
kartavyaṁ kuśalaṁ bahu ||

Pāḷi 54 [4.11] Puppha

na pupphagandho paṭivātameti,
na candanaṁ tagaramallikā vā,
satañ ca gandho paṭivātam eti,
sabbā disā sappuriso pavāyati.

Patna 121 [8.1] Puṣpa

na puṣpagandho paṭivātam eti
na candanaṁ tagaraṁ vāhlikaṁ vā |
satān tu gandho paṭivātam eti
sabbā diśā sappuruṣo pravāti ||

Gāndhārī 295 [18.6] [Puṣpa]

. . . . pradivada vayadi
na malia takara canaṇa va
sadaṇa gano pradivada vaeēdi
sarva diśa sapuruṣo padaïdi.

Udānavarga 6.16 Śīla

na puṣpagandhaḥ prativātam eti
na vāhnijāt tagarac candanād vā |
satāṁ tu gandhaḥ prativātam eti
sarvā diśaḥ satpuruṣaḥ pravāti ||

Pāḷi 55 [4.12] Puppha

candanaṁ tagaraṁ vā pi,
uppalaṁ atha vassikī,
etesaṁ gandhajātānaṁ
sīlagandho anuttaro.

Patna 122 [8.2] Puṣpa

candanaṁ tagaraṁ cāpi
uppalaṁ atha vāśśikiṁ |
etesāṁ gandhajātānāṁ
śīlagandho anuttaro ||

Gāndhārī 296 [18.7] [Puṣpa]

. . . . . . ya vi
. . . . . . . .
. . . ganajadaṇa
śilagano ivutama.

Udānavarga 6.17 Śīla

tagarāc candanāc cāpi
vārṣikāyās tathotpalāt |
etebhyo gandhajātebhyaḥ
śīlagandhas tv anuttaraḥ ||

Pāḷi 56 [4.13] Puppha

appamatto ayaṁ gandho
yāyaṁ tagaracandanī,
yo ca sīlavataṁ gandho
vāti devesu uttamo.

Patna 123 [8.3] Puṣpa

appāmātro ayaṁ gaṁdho
yoyaṁ tagaracandane |
yo tu śīlavatāṁ gandho
vāti devesu uttamo ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 6.18 Śīla

alpamātro hy ayaṁ gandho
yo 'yaṁ tagaracandanāt |
yas tu śīlavatāṁ gandho
vāti deveṣv apīha saḥ ||

Pāḷi 57 [4.14] Puppha

tesaṁ sampannasīlānaṁ
appamādavihārinaṁ
sammad aññāvimuttānaṁ,
māro maggaṁ na vindati.

Patna 124 [8.4] Puṣpa

tesāṁ sampannaśīlānāṁ
apramādavihāriṇāṁ |
sammadaṁñāvimuttānāṁ
māro māggaṁ na viṇḍati ||

Gāndhārī 297 [18.8] [Puṣpa]

. . . baṇaśilaṇa
apramadavihariṇa
samadañavimutaṇa
gadi maro na vinadi.

Udānavarga 6.19 Śīla

teṣāṁ viśuddhaśīlānām
apramādavihāriṇām /
samyagājñāvimuktānāṁ
māro mārgaṁ na vindati ||

Pāḷi 58 [4.15] Puppha

yathā saṅkāradhānasmiṁ
ujjhitasmiṁ mahāpathe,
padumaṁ tattha jāyetha
sucigandhaṁ manoramaṁ.

Patna 135 [8.15] Puṣpa

yathā saṁkārakūṭamhi
ujjhitamhi mahāpathe |
padumaṁ ubbhidaṁ assa
śucigandhaṁ manoramaṁ ||

Gāndhārī 303 [18.14] [Puṣpa]

yadha sagaraüḍasa
uidasa mahapathe
padumu tatra jaea
suyigaĵa maṇoramu.

Udānavarga 18.12 Puṣpa

yathā saṁkārukūṭe tu
vyujjhite hi mahāpathe |
padmaṁ tatra tu jāyeta
śucigandhi manoramam //

Pāḷi 59 [4.16] Puppha

evaṁ saṅkārabhūtesu
andhabhūte puthujjane,
atirocati paññāya
sammāsambuddhasāvako.

Patna 136 [8.16] Puṣpa

evaṁ saṁkārabhūtesu
andhabhūte pthujjane |
atirocanti praṁñāya
saṁmāsabuddhasāvakā ||

Gāndhārī 304 [18.15] [Puṣpa]

emu saghasadhamaü
aĵahodi prudhijaṇe
abhiroyadi prañarē
samesabudhaṣavaka.

Udānavarga 18.13 Puṣpa

evaṁ saṁkārabhūte 'sminn
andhabhūte pthagjane /
prajñayā vyatirocante
samyaksaṁbuddhaśrāvakāḥ //

Pāḷi 60 [5.1] Bāla

dīghā jāgarato ratti,
dīghaṁ santassa yojanaṁ,
dīgho bālānaṁ saṁsāro
saddhammaṁ avijānataṁ.

Patna 185 [11.12] Bāla

drīghā assupato rātrī
drīghaṁ śāntassa yojanaṁ |
drīgho bālānā saṁsāro
saddhaṁmam avijānatāṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 1.19 Anitya

dīrghā jāgarato rātrir
dīrghaṁ śrāntasya yojanam /
dīrgho bālasya saṁsāraḥ
saddharmam avijānataḥ //

 
 
 
 

Mahā-karmavibhaṅga XVI

dīrghā jāgarato rātrir,
dīrghaṁ śrāntasya yojanam,
dīrgho bālasya saṁsāraḥ
saddharmam avijānataḥ.

Pāḷi 61 [5.2] Bāla

carañ ce nādhigaccheyya
seyyaṁ sadisam attano,
ekacariyaṁ daḷhaṁ kayirā,
natthi bāle sahāyatā.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 14.15 Droha

caraṁś ca nādhigaccheta
sahāyaṁ tulyam ātmanaḥ /
ekacaryāṁ dḍhaṁ kuryān
nāsti bāle sahāyatā ||

 
 
 
 

Kośāmbakavastu II 185

caraṁś cen nādigaccheta
śreyaḥ sadśam ātmanaḥ |
ekacaryāṁ dḍhāṁ kuryān≈
≈nāsti bāle sahāyatā ||

Pāḷi 62 [5.3] Bāla

puttā matthi dhanam matthi
iti bālo vihaññati,
attā hi attano natthi
kuto puttā, kuto dhanaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 1.20 Anitya

putro me 'sti dhanaṁ me 'stīty
evaṁ bālo vihanyate /
ātmaiva hy ātmano nāsti
kasya putraḥ kuto dhanam ||

Pāḷi 63 [5.4] Bāla

yo bālo maññati bālyaṁ,
paṇḍito vā pi tena so,
bālo ca paṇḍitamānī
sa ve bālo ti vuccati.

Patna 184 [11.11] Bāla

yo bālo bālamānī
paṇḍito cāpi tattha so |
bālo tu paṇḍitamānī
sa ve bālo ti vuccati ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 25.22 Mitra

yo jānīyād ahaṁ bāla
iti bālaḥ sa paṇḍitaḥ |
bālaḥ paṇḍitamānī tu
bāla eva nirucyate //

 
 
 
 

Divyāvadāna pg. 490

yo bālo bālabhāvena
paṇḍitas tatra tena saḥ |
bālaḥ paṇḍitamānī tu
sa vai bāla ihocyate ||

Pāḷi 64 [5.5] Bāla

yāvajīvam pi ce bālo
paṇḍitaṁ payirupāsati
na so dhammaṁ vijānāti,
dabbī sūparasaṁ yathā.

Patna 191 [11.18] Bāla

yāvaj jīvaṁ pi ce bālo
paṇḍite payirupāsati |
neva dhammaṁ vijānāti
dravvī sūparasān iva ||

Gāndhārī 233 [14.10] [Paṇida]

yavajiva bi ya balu
paṇida payuvasadi
neva dhamu viaṇadi
praña hisa na vijadi.

Udānavarga 25.13 Mitra

yāvajjīvaṁ pi ced bālaḥ
paṇḍitāṁ paryupāsate /
na sa dharmaṁ vijānāti
darvī sūparasān iva //

 
 
 
 

Mahābhārata 10.5.2

ciraṁ hy api jaḍaḥ śūraḥ
paṇḍitaṁ paryupāsya ha |
na sa dharmān vijānāti
darvī sūparasān iva

Pāḷi 65 [5.6] Bāla

muhuttam api ce viññū
paṇḍitaṁ payirupāsati
khippaṁ dhammaṁ vijānāti,
jivhā sūparasaṁ yathā.

Patna 192 [11.19] Bāla

muhuttam api ce praṁño
paṇḍite payirupāsati |
khipraṁ dhammaṁ vijānāti
jivhā sūparasān iva ||

Gāndhārī 234 [14.11] [Paṇida]

muhuta bi ya viñu
paṇada payuvasadi
so du dhamu viaṇadi
praña hisa tadovia.

Udānavarga 25.14 Mitra

muhūrtam api saprajñaḥ
paṇḍitāṁ paryupāsate /
sa vai dharmaṁ vijānāti
jihvā sūparasān iva //

 
 
 
 

Mahābhārata 10.5.2

muhūrtam api taṁ prājñaḥ
paṇḍitaṁ paryupāsya ha |
kṣipraṁ dharmān vijānāti
jihvā sūparasān iva ||

Pāḷi 66 [5.7] Bāla

caranti bālā dummedhā
amitteneva attanā,
karontā pāpakaṁ kammaṁ
yaṁ hoti kaṭukapphalaṁ.

Patna 174 [11.1] Bāla

caranti bālā dummedhā
amitteṇa r iva āttanā |
karontā pāpakaṁ kammaṁ
yaṁ hoti kaṭukapphalaṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 9.13 Karma

caranti bālā duṣprajñā
hy amitrair iva cātmabhiḥ /
kurvantaḥ pāpakaṁ karma
yad bhavati kaṭukaṁ phalaṁ //

Ekottarāgama-Fragmente 18.333

tasmāt kāyena vācā ca
manasā cāpy asaṁvtāḥ |
kurvanti pāpakaṁ karma
yad bhavati kaṭukodayaṁ ||

 
 
 
 

Pāḷi 67 [5.8] Bāla

na taṁ kammaṁ kataṁ sādhu
yaṁ katvā anutappati,
yassa assumukho rodaṁ
vipākaṁ paṭisevati.

Patna 175 [11.2] Bāla

kathañ ca taṁ kare kaṁmaṁ
yaṁ kattā anutappati |
yassa aṁśumukho rodaṁ
vipākaṁ paṭisevati ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 9.14 Karma

na tat karma ktaṁ sādhu
yat ktvā hy anutapyate |
rudann aśrumukho yasya
vipākaṁ pratiṣevate //

Ekottarāgama-Fragmente 18.334

na tat karma ktaṁ sādhu
ktvā yad anutapyate |
rudann aśrumukho yasya
vipākaṁ pratisevate ||

 
 
 
 

Pāḷi 68 [5.9] Bāla

tañ ca kammaṁ kataṁ sādhu
yaṁ katvā nānutappati,
yassa patīto sumano
vipākaṁ paṭisevati.

Patna 176 [11.3] Bāla

taṁ ca kaṁmaṁ kataṁ sādhu
yaṁ kattā nānutappati |
yassa pratīto sumano
vipākaṁ paṭisevati ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 9.15 Karma

tat tu karma ktaṁ sādhu
yat ktvā nānutapyate |
yasya pratītaḥ sumanā
vipākaṁ pratiṣevate //

Ekottarāgama-Fragmente 18.335

tatra karma ktaṁ sādhu
ktvā yan nānutapyate |
yasya pratītaḥ sumanā
vipākaṁ pratisevate ||

 
 
 
 

Pāḷi 69 [5.10] Bāla

madhuvā maññati bālo,
yāva pāpaṁ na paccati,
yadā ca paccati pāpaṁ,
atha (bālo) dukkhaṁ nigacchati.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 28.18 Pāpa

madhuvad manyate bālo
yāvat pāpaṁ na pacyate /
yadā tu pacyate pāpam
atha duḥkhaṁ nigacchati //

Pāḷi 70 [5.11] Bāla

māse māse kusaggena
bālo bhuñjetha bhojanaṁ,
na so saṅkhātadhammānaṁ
kalaṁ agghati soḷasiṁ.

Patna 388 [21.13] Sahasra

māse māse kuśāggreṇa
bālo bhuñjeya bhojanaṁ |
na taṁ saṁghe prasādassa
kalām agghati ṣoḍaśiṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 24.17 Peyāla

māse māse kuśāgreṇa
yo hi bhuñjīta bhojanam /
na tad buddhe prasādasya
kalām arghati ṣoḍaśīm //

Mahāvastu iii. pg. 435 Sahasra

māse māse kuśāgreṇa
bālo bhuṁjeya bhojanaṁ |
na so buddhe prasādasya
kalām arghati ṣoḍaśīṁ ||

 
 
 
 

Isibhāsiyāiṁ 41.13

māse māse ya jo bālo
kusaggeṇa āhārae |
-a se sukkhāya dhammassa
agghatī satimaṁ kalaṁ ||

Uttarādhyayanasūtraṁ 9.44

māse māse tu jo bālo
kusaggeṇaṁ tu bhuṁjae |
ṇa so suyakkhāya dhammassa
kalaṁ agghai solasiṁ ||

Pāḷi 71 [5.12] Bāla

na hi pāpaṁ kataṁ kammaṁ
sajju khīraṁ va muccati,
ḍahantaṁ bālam anveti
bhasmacchanno va pāvako.

Patna 107 [7.12] Kalyāṇī

na hi pāpakaṁ kataṁ kammaṁ
sajjaṁ chīraṁ va mucchati |
dahantaṁ bālam anneti
bhassachanno va pāpako ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 9.17 Karma

na hi pāpaktaṁ karma
sadyaḥ kṣīram iva mūrchati |
dahantad bālam anveti
bhasmācchanna ivānalaḥ //

Pāḷi 72 [5.13] Bāla

yāvad eva anatthāya
ñattaṁ bālassa jāyati,
hanti bālassa sukkaṁsaṁ
muddham assa vipātayaṁ.

Patna 177 [11.4] Bāla

yāvad eva anatthāya
ñāttaṁ bālassa jāyati |
hanti bālassa śukrāṅggaṁ
muddham assa nipātaye ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 13.2 Satkāra

yāvad eva hy anarthāya
jñāto bhavati bāliśaḥ /
hanti bālasya śuklāṁśaṁ
mūrdhānaṁ cāsya pātayet ||

Pāḷi 73 [5.14] Bāla

asataṁ bhāvanam iccheyya,
purekkhārañ ca bhikkhusu,
āvāsesu ca issariyaṁ,
pūjā parakulesu ca.

Patna 178 [11.5] Bāla

asatāṁ bhāvanam icchanti
purekkhārañ ca bhikkhusu |
āvāsesu ca essariyaṁ
pūjāṁ parakulesu ca ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 13.3 Satkāra

asanto lābham icchanti
satkāraṁ caiva bhikṣuṣu /
āvāseṣu ca mātsaryaṁ
pūjāṁ parakuleṣu ca ||

Pāḷi 74 [5.15] Bāla

mameva kata’ maññantu
gihī pabbajitā ubho,
mameva ativasā assu
kiccākiccesu kismici,
iti bālassa saṅkappo
icchā māno ca vaḍḍhati.

Patna 179-180 [11.6-7] Bāla

mameva katamannentu
ghī pravrajitā ca ye |
na me pratibalā assa
kiccā 'kiccesu kesuci ||

iti bālassa saṁkappo
icchāmāno ca vaddhati |
aṁñā hi lābhopaniśā
aṁñā nibbāṇagāminī ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 13.4-5 Satkāra

mām eva nityaṁ jānīyur
ghī pravrajitas tathā |
mama prativaśāś ca syuḥ
ktyāktyeṣu keṣu cit //

iti bālasya saṁkalpā
icchāmānābhivardhakāḥ /
anyā hi lābhopaniṣad
anyā nirvāṇagāminī //

Pāḷi 75 [5.16] Bāla

aññā hi lābhūpanisā,
aññā nibbānagāminī,
evam etaṁ abhiññāya
bhikkhu buddhassa sāvako
sakkāraṁ nābhinandeyya,
vivekam anubrūhaye.

Patna 180-1 [11.7] Bāla

iti bālassa saṁkappo
icchāmāno ca vaddhati |
aṁñā hi lābhopaniśā
aṁñā nibbāṇagāminī ||

evam etaṁ yathābhūtaṁ
paśśaṁ buddhassa sāvako |
sakkāraṁ nābhinandeyā
vivekam anubrūhaye ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 13.5-6 Satkāra

iti bālasya saṁkalpā
icchāmānābhivardhakāḥ /
anyā hi lābhopaniṣad
anyā nirvāṇagāminī //

etaj jñātvā yathābhūtaṁ
buddhānāṁ śrāvakaḥ sadā |
satkāraṁ nābhinandeta
vivekaṁ anubṁhayet ||

Pāḷi 76 [6.1] Paṇḍita

nidhīnaṁ va pavattāraṁ
yaṁ passe vajjadassinaṁ,
niggayhavādiṁ medhāviṁ
tādisaṁ paṇḍitaṁ bhaje,
tādisaṁ bhajamānassa
seyyo hoti na pāpiyo.

Patna 206 [12.12] Attha

nidhino va pravattāraṁ
yaṁ paśśe vajjadaṁśinaṁ |
nighyavādiṁ medhāvīṁ
tārisaṁ puruṣaṁ bhaje |
tārisaṁ bhajamānassa
śreyo hoti na pāpiyo ||

Gāndhārī 231 [14.8] [Paṇida]

nisedara pravatara
yo paśi vajidaśaṇa
nigiśavadi medhavi
tadiśa paṇada bhayi
tadi bhayamaṇaṇa
ṣeho bhodi na paviu.

Udānavarga 28.7 Pāpa

niṣeddhāraṁ pravaktāraṁ
yaj jāned vadyadarśinam /
nighyavādinaṁ dhīraṁ
tādśaṁ satataṁ bhajet /
tādśaṁ bhajamānasya
śreyo bhavati na pāpakam //

Pāḷi 77 [6.2] Paṇḍita

ovadeyyānusāseyya,
asabbhā ca nivāraye,
sataṁ hi so piyo hoti,
asataṁ hoti appiyo.

Patna 207 [12.13] Attha

ovadeyā anuśāseyā
asabbhāto nivāraye |
satāṁ hetaṁ priyaṁ hoti
asatāṁ hoti apriyaṁ ||

Gāndhārī 230 [14.7] [Paṇida]

anuśaśadi ovadadi
asabhe hi navaraï
paṇidaṇa prio bhodi
balaṇa bhodi aprio.

Udānavarga 5.26 Priya

avavadetānuśāsīta
cāsabhyāc ca nivārayet /
asatāṁ na priyo bhavati
satāṁ bhavati tu priyaḥ //

Pāḷi 78 [6.3] Paṇḍita

na bhaje pāpake mitte,
na bhaje purisādhame,
bhajetha mitte kalyāṇe,
bhajetha purisuttame.

Patna 205 [12.11] Attha

na bhajetha pāpake mitre
na bhajetha puruṣā 'dhame |
bhajetha praṁñe medhāvī
bhajetha puruṣottame |
tārise bhajamānassa
śreyo hoti na pāpiyo ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 25.3 Mitra

na bhajet pāpakaṁ mitraṁ
na bhajet puruṣādhamam /
bhajeta mitraṁ kalyāṇaṁ
bhajed uttamapūruṣam //

Pāḷi 79 [6.4] Paṇḍita

dhammapīti sukhaṁ seti,
vippasannena cetasā,
ariyappavedite dhamme
sadā ramati paṇḍito.

Patna 348 [19.7] Citta

dhammaprītirasaṁ pāttā
viprasannena cetasā |
ayirapravedite dhamme
sadā ramati paṇḍito ||

Gāndhārī 224 [14.1] [Paṇida]

dhamapridi suhu śayadi
viprasaneṇa cedaso
ariapravedidi dharmi
sada ramadi paṇidu.

Udānavarga 30.13 Sukha

dharmaprītiḥ sukhaṁ śete
viprasannena cetasā |
āryapravedite dharme
ramate paṇḍitaḥ smtaḥ //

Pāḷi 80 [6.5] Paṇḍita

udakaṁ hi nayanti nettikā,
usukārā namayanti tejanaṁ,
dāruṁ namayanti tacchakā,
attānaṁ damayanti paṇḍitā.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 17.10 Udaka

udakena nijanti nejakā
iṣukārā namayanti tejasā |
dāruṁ namayanti takṣakā
hy ātmānaṁ damayanti paṇḍitāḥ //

Pāḷi 81 [6.6] Paṇḍita

selo yathā ekaghano
vātena na samīrati,
evaṁ nindāpasaṁsāsu
na samiñjanti paṇḍitā.

Patna 93 [6.10] Śoka

śelo yathā ekaghano
vātena na samīrati |
evaṁ nindāpraśaṁsāsu
na samīranti paṇḍitā ||

Gāndhārī 239 [14.16] [Paṇida]

śelu yadha ekakhaṇo
vadeṇa na sabhijadi
emu ninapraśaaṣu
na sammijadi paṇida.

Udānavarga 29.49 Yuga

śailo yathāpy ekaghano
vāyunā na prakampyate |
evaṁ nindāpraśaṁsābhir
na kampyante hi paṇḍitāḥ //

Pāḷi 82 [6.7] Paṇḍita

yathā pi rahado gambhīro
vippasanno anāvilo,
evaṁ dhammāni sutvāna
vippasīdanti paṇḍitā.

Patna 275 [15.15] Āsava

yathā hrado 'ssa gaṁbhīro
viprasanno anāvilo |
evaṁ dhaṁmāṇi sottāna
viprasīdaṁti paṇḍitā ||

Gāndhārī 225 [14.2] [Paṇida]

yatha vi rada gammiro
viprasano aṇavilo
emu dhamu ṣuṇitvaṇa
viprasidadi paṇida.

Udānavarga 17.11 Udaka

yathā hradaḥ sugambhīro
viprasanno hy anāvilaḥ /
evaṁ śrutvā hi saddharmaṁ
viprasīdanti paṇḍitāḥ |/

Pāḷi 83 [6.8] Paṇḍita

sabbattha ve sappurisā vajanti,
na kāmakāmā lapayanti santo,
sukhena phuṭṭhā atha vā dukhena,
noccāvacaṁ paṇḍitā dassayanti.

Patna 80 [5.16] Attha

sabbattha ve sappuruṣā bhavanti
na kāmakāmā lapayanti santo |
sukhena phuṭṭhā uttavā dukhena
noccāvacaṁ sappuruṣā karonti ||

Gāndhārī 226 [14.3] [Paṇida]

sarvatra ya sapuruṣa vivedi
na kamakama lavayadi dhira
suheṇa phuṭha adhava duheṇa
na ucavaya paṇida daśayadi.

Udānavarga 30.52 Sukha

sāpatrapāḥ satpuruṣā bhavanti
na kāmahetor lapayanti santaḥ /
spṣṭā hi duḥkena tathā sukhena
noccāvacāḥ satpuruṣā bhavanti //

Pāḷi 84 [6.9] Paṇḍita

na attahetu na parassa hetu,
na puttam icche na dhanaṁ na raṭṭhaṁ,
na iccheyya adhammena samiddhim attano,
sa sīlavā paññavā dhammiko siyā.

Patna 326 [17.21] Ātta

nevāttaheto na parassa heto
na saggam icche na dhanaṁ na rāṣṭaṁ |
necche adhammeṇa samddhim āttano
so śīlavā praṁñavā dhāṁmiko siyā ||

Gāndhārī 324 [20.3] [Śilavaga?]

yo natvahedu na parasa hedu
pavaṇi kamaṇi samayarea
na ichi a . . samidhi atvaṇo
so śilava paṇidu dhamio sia.

Udānavarga

NOT FOUND
 
 
 

Pāḷi 85 [6.10] Paṇḍita

appakā te manussesu
ye janā pāragāmino,
athāyaṁ itarā pajā
tīram evānudhāvati.

Patna 261 [15.1] Āsava

appakā te manuṣyesu
ye janā pāragāmino |
athāyam itarā prajā
tīram evānudhāvati ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 29.33 Yuga

alpakās te manuṣyeṣu
ye janāḥ pāragāminaḥ /
atheyam itarāḥ prajās
tīram evānudhāvati //

Pāḷi 86 [6.11] Paṇḍita

ye ca kho sammad akkhāte
dhamme dhammānuvattino
te janā pāram essanti,
maccudheyyaṁ suduttaraṁ.

Patna 262 [15.2] Āsava

ye ca kho saṁmadākkhāte
dhamme dhaṁmānuvattino |
te janā pāraṁ ehiṁti
maccudheyaṁ suduttaraṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 29.34 Yuga

ye tarhi samyag ākhyāte
dharme dharmānudarśinaḥ /
te janāḥ pāram eṣyanti
mtyudheyasya sarvaśaḥ //

Pāḷi 87 [6.12] Paṇḍita

kaṇhaṁ dhammaṁ vippahāya
sukkaṁ bhāvetha paṇḍito,
okā anokaṁ āgamma
viveke yattha dūramaṁ.

Patna 263 [15.3] Āsava

kihne dhamme viprahāya
śukre bhāvetha paṇḍitā |
okā anokam āgaṁma
viveko yattha dūramaṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 16.14 Prakirṇaka

kṣnāṁ dharmāṁ viprahāya
śuklāṁ bhāvayata bhikṣavaḥ /
okād anokam āgamya
vivekam anubṁhayet /
tatra cābhirametāryo
hitvā kāmān akiñcanaḥ //

Pāḷi 88 [6.13] Paṇḍita

tatrābhiratim iccheyya
hitvā kāme akiñcano,
pariyodapeyya attānaṁ
cittaklesehi paṇḍito.

Patna 264 [15.4] Āsava

tatthābhiratim eṣāṇā
hettā kāme akiṁcanā |
pariyodametha āttānaṁ
cittaṁ kileśehi sabbaśo ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 16.14 Prakirṇaka

kṣnāṁ dharmāṁ viprahāya
śuklāṁ bhāvayata bhikṣavaḥ /
okād anokam āgamya
vivekam anubṁhayet /
tatra cābhirametāryo
hitvā kāmān akiñcanaḥ //

Pāḷi 89 [6.14] Paṇḍita

yesaṁ sambodhi aṅgesu
sammā cittaṁ subhāvitaṁ,
ādānapaṭinissagge
anupādāya ye ratā,
khīṇāsavā jutimanto
te loke parinibbutā.

Patna 265 [15.5] Āsava

yassa saṁbodhiaṁgehi
samaṁ cittaṁ subhāvitaṁ |
āttānapaṭinissagge
anupādāya ye ratā |
khīṇāsavā jutīmanto
te loke parinivvtā ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 31.39 Citta

saṁbodhyaṅgeṣu yeṣāṁs tu
samyak cittaṁ subhāvitam |
ādānaṁ pratiniḥsjya
cānupādāyam āśritāḥ /
kṣīṇāsravā vāntadoṣās
te loke parinirvtāḥ //

Pāḷi 90 [7.1] Arahanta

gataddhino visokassa
vippamuttassa sabbadhi,
sabbaganthappahīnassa
pariḷāho na vijjati.

Patna 86 [6.3] Śoka

gataddhuno viśokassa
vipramuttassa sabbahiṁ |
sabbaggrantaprahīṇassa
paridāhā na vijjati ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 29.35 Yuga

gatādhvano viśokasya
vipramuktasya tāyinaḥ /
sarvagranthaprahīṇasya
paridāgho na vidyate //

Pāḷi 91 [7.2] Arahanta

uyyuñjanti satīmanto,
na nikete ramanti te,
haṁsā va pallalaṁ hitvā
okam okaṁ jahanti te.

Patna 231 [13.16] Śaraṇa

ujjujjanti satīmanto
na nikete ramaṁti te |
haṁsā va pallaraṁ hettā
okam okaṁ jahaṁti te ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 17.1 Udaka

smtimantaḥ prayujyante
na nikete ramanti te /
haṁsavat palvalaṁ hitvā
y okam oghaṁ jahante te //

Pāḷi 92 [7.3] Arahanta

yesaṁ sannicayo natthi,
ye pariññātabhojanā,
suññato animitto ca
vimokkho yesa’ gocaro,
ākāse va sakuntānaṁ
gati tesaṁ durannayā.

Patna 87 [6.4] Śoka

yesāṁ sannicayo nāsti
ye pariñātabhojanā |
ākāśe va śakuntānāṁ
padaṁ tesāṁ durannayaṁ ||

Patna 270 [15.10] Āsava

yesā 'savā parikkhīṇā
āhāre ca aniśśitā |
śuṁñatā ānimitto ca
vimogho yesa gocaro |
ākāśe va śakuntānāṁ
padaṁ tesaṁ durannayaṁ |

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 29.26 Yuga

yeṣāṁ saṁnicayo nāsti
ye parijñātabhojanāḥ /
śunyatā cānimittaṁ ca
vivekaś caiva gocaraḥ /
ākāśaiva śakuntānāṁ
gatis teṣāṁ duranvayā //

Pāḷi 93 [7.4] Arahanta

yassāsavā parikkhīṇā
āhāre ca anissito,
suññato animitto ca
vimokkho yassa gocaro,
ākāse va sakuntānaṁ
padaṁ tassa durannayaṁ

Patna 270 [15.10] Āsava

yesā 'savā parikkhīṇā
āhāre ca aniśśitā |
śuṁñatā ānimitto ca
vimogho yesa gocaro |
ākāśe va śakuntānāṁ
padaṁ tesaṁ durannayaṁ |

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 29.29 Yuga

yeṣāṁ bhavaḥ parikṣīno
hy aparāntaṁ ca nāśritāḥ /
śunyatā cānimittaṁ ca
vivekaś caiva gocaraḥ|
ākāśaiva śakuntānāṁ
padaṁ teṣāṁ duranvayam //

Pāḷi 94 [7.5] Arahanta

yassindriyāni samathaṁ gatāni,
assā yathā sārathinā sudantā,
pahīnamānassa anāsavassa,
devā pi tassa pihayanti tādino.

Patna 89 [6.6] Śoka

yassendriyāṇi samataṁ gatāni
aśśā yathā sārathinā sudāntā |
prahīṇamānassa anāsavassa
devā pi tassa prihayanti tāyino ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 19.3 Aśva

yasyendriyāṇi samatāṁ gatāni
aśvo yathā sārathinā sudāntaḥ /
prahīṇadoṣāya nirāsravāya
devāpi tasmai sphayanti nityam //

Pāḷi 95 [7.6] Arahanta

paṭhavisamo no virujjhati,
indakhīlūpamo tādi subbato,
rahado va apetakaddamo,
saṁsārā na bhavanti tādino.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 96 [7.7] Arahanta

santaṁ tassa manaṁ hoti,
santā vācā ca kamma ca,
sammad aññāvimuttassa,
upasantassa tādino.

Patna 88 [6.5] Śoka

śānto tassa mano hoti
śāntā vācā ca kaṁmu ca |
saṁmadaṁñāvimuttassa
upaśāntassa tāyino ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 31.45 Citta

śāntam asya mano bhavati
śāntā vāk kāyakarma ca |
samyagājñāvimuktasya
hy upaśāntasya bhikṣuṇaḥ //

Pāḷi 97 [7.8] Arahanta

assaddho akataññū ca
sandhicchedo ca yo naro,
hatāvakāso vantāso
sa ve uttamaporiso.

Patna 333 [18.7] Dadantī

aśraddho akataṁñū ca
saṁdhicchedo ca yo naro |
hatāvakāśo vāntāśo
sa ve uttimaporuṣo ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 29.23 Yuga

aśraddhaś cāktajñaś ca
saṁdhicchettā ca yo naraḥ /
hatāvakāśo vāntāśaḥ
sa vai tūttamapūruṣaḥ //

Pāḷi 98 [7.9] Arahanta

gāme vā yadi vāraññe,
ninne vā yadi vā thale,
yattharahanto viharanti
taṁ bhūmiṁ rāmaṇeyyakaṁ.

Patna 245 [14.7] Khānti

aranne yadi vā ggrāme
ninne vā yadi vā thale |
yattha arahanto viharaṁti
taṁ bhomaṁ rāmaṇīyakaṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 29.18 Yuga

grāme vā yadi vāraṇye
nimne vā yadi vā sthale |
yatrārhanto viharanti
te deśā ramaṇīyakāḥ //

Pāḷi 99 [7.10] Arahanta

ramaṇīyāni araññāni,
yattha na ramatī jano,
vītarāgā ramissanti,
na te kāmagavesino.

Patna 155 [9.19] Tahna

ramaṇīyaṁ vatā 'raṇṇaṁ
yamhiṁ na ramate jano |
vītarāgāttha raṁsanti
nāṁñe kāmagaveṣiṇo ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 29.17 Yuga

ramaṇīyāny araṇyāni
na cātra ramate janaḥ /
vītarāgātra raṁsyante
na tu kāmagaveṣiṇaḥ //

Pāḷi 100 [8.1] Sahassa

sahassam api ce vācā
anatthapadasaṁhitā,
ekaṁ atthapadaṁ seyyo
yaṁ sutvā upasammati.

Patna 376 [21.1] Sahasra

sahasram api ce vācā
anatthapadasāhitā |
ekaṁ atthapadaṁ śreyo
yaṁ śottā upaśāṁmati ||

Gāndhārī 306 [19.2] [Sahasa]

sahasa bi ya vayaṇa
aṇathapadasahida
eka vayapada ṣevha
ya ṣutva uvaśamadi.

Udānavarga 24.1 Peyāla

yac ca gāthāśataṁ bhāṣed
anarthapadasaṁhitam /
ekam arthapadaṁ śreyo
yac chrutvā hy upaśāmyati ||

Mahāvastu iii. pg. 434 Sahasra

sahasram api vācānāṁ
anarthapadasaṁhitā |
ekā arthavatī śreyā
yāṁ śrutvā upaśāmyati ||

 
 
 
 

Pāḷi 101 [8.2] Sahassa

sahassam api ce gāthā
anatthapadasaṁhitā,
ekaṁ gāthāpadaṁ seyyo
yaṁ sutvā upasammati.

Patna

NOT FOUND
 
 
 

Gāndhārī 308 [19.4] [Sahasa]

. hasa bi ya gadhaṇa
aṇathapadasahida
eka gadhapada ṣeho
ya ṣutva uvaśamadi.

Udānavarga

NOT FOUND
 
 
 

Mahāvastu iii. pg. 434 Sahasra

sahasram api gāthānām
anarthapadasaṁhitā |
ekā arthavatī śreyā
yāṁ śrutvā upaśāmyati ||

 
 
 
 

Pāḷi 102 [8.3] Sahassa

yo ce gāthāsataṁ bhāse
anatthapadasaṁhitā
ekaṁ dhammapadaṁ seyyo
yaṁ sutvā upasammati.

Patna 377 [21.2] Sahasra

yo ca gāthāśataṁ bhāṣe
anatthapadasāhitaṁ |
ekaṁ dhamapadaṁ śreyo
yaṁ śottā upaśāṁmati ||

Gāndhārī 309 [19.5] [Sahasa]

yo ja gadhaśada bhaṣi
aṇathapadasahida
eka gadhapada ṣebha
ya ṣutva uvaśamadi.

Udānavarga 24.2 Peyāla

yac ca gāthāśataṁ bhāṣed
adharmapadasaṁhitam /
ekaṁ dharmapadaṁ śreyo
yac chrutvā hy upaśāmyati //

Pāḷi 103 [8.4] Sahassa

yo sahassaṁ sahassena
saṅgāme mānuse jine,
ekañ ca jeyya attānaṁ
sa ve saṅgāmajuttamo.

Patna 378 [21.3] Sahasra

yo sahasraṁ sahasrāṇāṁ
saṁggrāme mānuṣe jine |
ekaṁ ca paṁñam āttānaṁ
sa ve saṁggrāmamuttamo ||

Gāndhārī 305 [19.1] [Sahasa]

yo sahasa sahasaṇi
saǵami maṇuṣa jiṇi
eka ji jiṇi atvaṇa
so ho sagamu utamu.

Udānavarga 23.3 Ātma

yaḥ sahasraṁ sahasrāṇāṁ
saṁgrāme dviṣatāṁ jayet /
yaś cātmānaṁ jayed ekaṁ
saṁgrāmo durjayaḥ sa vai |/

Mahāvastu iii. pg. 434 Sahasra

yo śatāni sahasrāṇāṁ
saṁgrāme manujā jaye |
yo caikaṁ jaye ātmānaṁ
sa vai saṁgrāmajit varaḥ ||

Uttarādhyayanasūtraṁ 9.34

jo sahassaṁ sahassāṇaṁ
saṁgāme dujjae jiṇe |
egaṁ jiṇejja appāṇaṁ
esa se paramo jao ||

Pāḷi 104 [8.5] Sahassa

attā have jitaṁ seyyo
yā cāyaṁ itarā pajā
attadantassa posassa,
niccaṁ saññatacārino.

Patna 319 [17.14] Ātta

āttā hi bhe varaṁ dānto
yacchāyam itarā prajā |
āttadāntassa poṣassa
sadā saṁyyatacāriṇo ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 23.4 Ātma

ātmā hy asya jitaḥ śreyāṁ
yac ceyam itarāḥ prajāḥ |
ātmadāntasya puruṣasya
nityaṁ saṁvtacāriṇaḥ //

Pāḷi 105 [8.6] Sahassa

neva devo na gandhabbo,
na māro saha brahmunā,
jitaṁ apajitaṁ kayirā
tathārūpassa jantuno.

Patna 320 [17.15] Ātta

neva devā na gandhabbā
na māro saha brahmuṇā |
jitaṁ apajitaṁ kayirā
tattharūpassa jantuno ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 23.5 Ātma

na devā nāpi gandharvā
na māro brāhmaṇā saha |
jitasyāpajitaṁ kuryus
tathā prājñasya bhikṣuṇaḥ //

Pāḷi 106 [8.7] Sahassa

māse māse sahassena
yo yajetha sataṁ samaṁ,
ekañ ca bhāvitattānaṁ
muhuttam api pūjaye,
sā yeva pūjanā seyyo
yañ ce vassasataṁ hutaṁ.

Patna 379 [21.4] Sahasra

māse māse sahasreṇa
yo yajetha śataṁ samā |
ekañ ca bhāvi<tta>tāttānaṁ
muhuttam api pūjaye |
sā eva pūjanā śreyo
yac cha vaśśaśataṁ hutaṁ ||

Gāndhārī 310 [19.6] [Sahasa]

masamasi sahasiṇa
yo yaea śadeṇa ca
nevi budhi prasadasa
kala avedi ṣoḍaśa.

Gāndhārī 320 [19.16] [Sahasa]

eka ji bhavidatvaṇa
muhuta viva puyaï
sameva puyaṇa ṣevha
ya ji vaṣaśada hodu.

Udānavarga

NOT FOUND
 
 
 

Mahāvastu iii. pg. 434 Sahasra

yo yajeta sahasrāṇāṁ
māse māse śataṁ śataṁ |
na so buddhe prasādasya
kalām arghati ṣoḍaśīṁ ||

Nibandhana pg. 254

māse māse sahasreṇa
yo yajeta samāḥ śatam |
na tat-saṅghe prasādasya
kalām-arhati ṣoḍaśīm ||

Pāḷi 107 [8.8] Sahassa

yo ca vassasataṁ jantu
aggiṁ paricare vane,
ekañ ca bhāvitattānaṁ
muhuttam api pūjaye,
sā yeva pūjanā seyyo
yañ ce vassasataṁ hutaṁ.

Patna 380 [21.5] Sahasra

yo ca vaśśaśataṁ jantū
aggiṁ paricare vane |
ekañ ca bhāvitāttānaṁ
muhuttam api pūjaye |
sā eva pūjanā śreyo
yac cha vaśśaśataṁ hutaṁ ||

Gāndhārī 319-320 [19.15-16] [Sahasa]

ya ja vaṣaśada jadu
agi pariyara vaṇi
kṣireṇa sapiteleṇa
divaratra atadrido.

eka ji bhavidatvaṇa
muhuta viva puyaï
sameva puyaṇa ṣevha
ya ji vaṣaśada hodu.

Udānavarga 24.16 Peyāla

yac ca varṣaśataṁ pūrṇam
agniṁ paricared vane |
yac caikaṁ bhāvitātmānaṁ
muhūrtam api pūjayet /
sā tasya pūjanā śreṣṭhā
na tad varṣaśataṁ hutam //

Mahāvastu iii. pg. 435 Sahasra

yo ca varṣaśataṁ jīve
agniparicaraṁ caret |
pannāhāro chavāvāsī
karonte vividhaṁ tapaṁ ||

yo caikaṁ bhāvitātmānaṁ
muhūrtam api pūjayet |
sā ekapūjanā śreyo
na ca varṣaśataṁ hutaṁ ||

Pāḷi 108 [8.9] Sahassa

yaṁ kiñci yiṭṭhaṁ ca hutaṁ ca loke,
saṁvaccharaṁ yajetha puññapekkho,
sabbam pi taṁ na catubhāgam eti,
abhivādanā ujjugatesu seyyo.

Patna 381 [21.6] Sahasra

yaṁ kiñci yaṣṭaṁ va hutaṁ va loke
saṁvatsaraṁ yajate puṁñapekhī |
sabbaṁ pi taṁ na catubbhāgam eti
abhivādanā ujjugatesu śreyo ||

Gāndhārī 321 [19.17] [Sahasa]

ya keja yaṭha va hoda va loke
savatsara yayadi puñavekṣa
sava bi ta na cadubhaku vedi
ahivadaṇa ujukadeṣu ṣiho.

Udānavarga 24.30 Peyāla

yat kiṁ cid iṣṭaṁ ca hutaṁ ca loke
saṁvatsaraṁ yajati puṇyaprekṣī /
sarvaṁ pi taṁ na caturbhāgam eti
abhivādanaṁ tv jjugateṣu śreyaḥ //

Mahāvastu iii. pg. 435 6 Sahasra

yat kiṁcid iṣṭaṁ ca hutaṁ ca loke
saṁvatsaraṁ yajati puṇyaprekṣī |
sarvaṁ pi taṁ na caturbhāgam eti
abhivādanaṁ ujjugateṣu śreyaṁ ||

 
 
 
 

Pāḷi 109 [8.10] Sahassa

abhivādanasīlissa
niccaṁ vaddhāpacāyino,
cattāro dhammā vaḍḍhanti:
āyu vaṇṇo sukhaṁ balaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī 172 [11.11] Suha

ahivadaṇaśilisa
nica vridhavayariṇo
catvari tasa vardhadi
ayo kirta suha bala.

Udānavarga

NOT FOUND
 
 
 

Mahābhārata 5.39.60

abhivādanaśīlasya
nityaṁ vddhopasevinaḥ |
catvāri saṁpravardhante
kīrtir āyur yaśobalam ||

Manusmti 2.121

abhivādanaśīlasya
nityaṁ vddhopasevinaḥ |
catvāri tasya vardhante
āyur dharmo yaśo balam ||

Mahāsubhāṣitasaṁgraha 2336

abhivādanaśīlasya
nityaṁ vddhopasevinaḥ |
catvāri tasya vardhanta
āyuḥ prajñā yaśo balam ||

 
 
 
 

Pāḷi 110 [8.11] Sahassa

yo ca vassasataṁ jīve
dussīlo asamāhito,
ekāhaṁ jīvitaṁ seyyo
sīlavantassa jhāyino.

Patna 390 [21.15] Sahasra

yo ca vaśśaśataṁ jīve
duśśīlo asamāhito |
ekāhaṁ jīvitaṁ śreyo
śīlavantassa jhāyato ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 24.3 Peyāla

yac ca varṣaśataṁ jīved
duḥśīlo hy asamāhitaḥ /
ekāhaṁ jīvitaṁ śreyaḥ
sadā śīlavataḥ śuceḥ //

Mahāvastu iii. pg. 436 Sahasra

yo ca varṣaśataṁ jīve
duḥśīlo asamāhitaḥ |
ekāhaṁ jīvitaṁ śreyaṁ
śīlavantasya dhyāyato ||

 
 
 
 

Pāḷi 111 [8.12] Sahassa

yo ca vassasataṁ jīve
duppañño asamāhito,
ekāhaṁ jīvitaṁ seyyo
paññavantassa jhāyino.

Patna 391 [21.16] Sahasra

yo ca vaśśaśataṁ jīve
dupraṁño asamāhito |
ekāhaṁ jīvitaṁ śreyo
praṁñavantassa jhāyato ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 24.4 Peyāla

yac ca varṣaśataṁ jīved
duṣprajño hy asamāhitaḥ /
ekāhaṁ jīvitaṁ śreyaḥ
prājñasya dhyāyinaḥ sadā //

Pāḷi 112 [8.13] Sahassa

yo ca vassasataṁ jīve
kusīto hīnavīriyo,
ekāhaṁ jīvitaṁ seyyo
viriyam ārabhato daḷhaṁ.

Patna 392 [21.17] Sahasra

yo ca vaśśaśataṁ jīve
kusīdo hīnavīriyo |
ekāhaṁ jīvitaṁ śreyo
vīryyam ārabhato dḍaṁ ||

Gāndhārī 316 [19.12] [Sahasa]

ya ja vaṣaśada jivi
kusidhu hiṇaviyava
muhutu jivida ṣevha
virya arahado driḍha.

Udānavarga 24.5 Peyāla

yac ca varṣaśataṁ jīvet
kusīdo hīnavīryavān /
ekāhaṁ jīvitaṁ śreyo
vīryam ārabhato dḍham //

Mahāvastu iii. pg. 436 Sahasra

yo ca varṣaśataṁ jīve
kuśīdo hīnavīryavān |
ekāhaṁ jīvitaṁ śreyo
vīryam āraṁbhato dḍhaṁ ||

 
 
 
 

Pāḷi 113 [8.14] Sahassa

yo ca vassasataṁ jīve
apassaṁ udayabbayaṁ,
ekāhaṁ jīvitaṁ seyyo
passato udayabbayaṁ.

Patna 393 [21.18] Sahasra

yo ca vaśśaśataṁ jīve
apaśśaṁ udayavyayaṁ |
ekāhaṁ jīvitaṁ śreyo
paśśato udayavyayaṁ ||

Gāndhārī 317 [19.13] [Sahasa]

ya ji vaṣaśado jivi
apaśu udakavaya
muhutu jivida ṣevha
paśado udakavaya.

Udānavarga 24.6 Peyāla

yac ca varṣaśataṁ jīved
apaśyann udayavyayam /
ekāhaṁ jīvitaṁ śreyaḥ
paśyato hy udayavyayam //

Mahāvastu iii. 436 Sahasra

yo ca varṣaśataṁ jīve
apaśyaṁ udayavyayam |
ekāhaṁ jīvitaṁ śreyo
paśyato udayavyayaṁ ||

 
 
 
 

Pāḷi 114 [8.15] Sahassa

yo ca vassasataṁ jīve
apassaṁ amataṁ padaṁ,
ekāhaṁ jīvitaṁ seyyo
passato amataṁ padaṁ.

Patna 395 [21.20] Sahasra

yo ca vaśśasataṁ jīve
apaśśaṁ amataṁ padaṁ |
ekā 'haṁ jīvitaṁ śreyo
paśśato amataṁ padaṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 24.15 Peyāla

yac ca varṣaśataṁ jīved
apaśyann amtaṁ padam /
ekāhaṁ jīvitaṁ śreyaḥ
paśyato hy amtaṁ padam //

Mahāvastu iii. 436 Sahasra

yo ca varṣaśataṁ jīve
apaśyaṁ amtaṁ padaṁ |
ekāhaṁ jīvitaṁ śreyaṁ
paśyato amtaṁ padaṁ ||

 
 
 
 

Pāḷi 115 [8.16] Sahassa

yo ca vassasataṁ jīve
apassaṁ dhammam uttamaṁ,
ekāhaṁ jīvitaṁ seyyo
passato dhammam uttamaṁ.

Patna 394 [21.19] Sahasra

yo ca vaśśaśataṁ jīve
apaśśaṁ dhammam uttamaṁ |
ekā 'haṁ jīvitaṁ śreyo
paśśato dhammam uttamaṁ ||

Gāndhārī 318 [19.14] [Sahasa]

ya ja vaṣaśada jivi
apaśu dhamu utamu
mohotu jivida ṣehu
paśadu dhamu utamu.

Udānavarga 24.14 Peyāla

yac ca varṣaśataṁ jīved
apaśyann uttamaṁ padam /
ekāhaṁ jīvitaṁ śreyaḥ
paśyato hy uttamaṁ padam //

Mahāvastu iii. 436 Sahasra

yo ca varṣaśataṁ jīve
apaśyaṁ dharmam uttamaṁ |
ekāhaṁ jīvitaṁ śreyo
paśyato dharmam uttamaṁ ||

 
 
 
 

Pāḷi 116 [9.1] Pāpa

abhittharetha kalyāṇe,
pāpā cittaṁ nivāraye,
dandhaṁ hi karoto puññaṁ
pāpasmiṁ ramatī mano.

Patna 96 [7.1] Kalyāṇī

abhittaretha kallāṇe
pāpā cittaṁ nivāraye |
daṁdhaṁ hi karato puṁñaṁ
pāpamhi ramate mano ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 28.23 Pāpa

abhitvareta kalyāṇe
pāpāc cittaṁ nivārayet /
dhandhaṁ hi kurvataḥ puṇyaṁ
pāpeṣu ramate manaḥ //

Pāḷi 117 [9.2] Pāpa

pāpañ ce puriso kayirā,
na taṁ kayirā punappunaṁ,
na tamhi chandaṁ kayirātha,
dukkho pāpassa uccayo.

Patna 97 [7.2] Kalyāṇī

kayira ce puruṣo pāpaṁ
na naṁ kayirā punappuno |
na tamhi chandaṁ kayirātha
dukkho pāpassa saṁcayo ||

Gāndhārī 207 [13.7] Yamaka

pava ja puruṣu kuya
na ṇa kuya puṇapuṇu
na tasa chana kuvia
dukhu pavasa ayayu.

Udānavarga 28.21 Pāpa

kuryāc cet puruṣaḥ pāpaṁ
nainaṁ kuryāt punaḥ punaḥ /
na tatra cchandraṁ kurvīta
duḥkhaṁ pāpasya saṁcayaḥ //

Pāḷi 118 [9.3] Pāpa

puññañ ce puriso kayirā,
kayirāthetaṁ punappunaṁ,
tamhi chandaṁ kayirātha,
sukho puññassa uccayo.

Patna 98 [7.3] Kalyāṇī

kayira ce puruṣo puṁñaṁ
kayira cenaṁ punappuno |
tamhi eva chandaṁ kayirātha
sukho puṁñassa saṁcayo ||

Gāndhārī 208 [13.8] Yamaka

puña ca puruṣu kuya
kuya yo ṇa puṇapuṇu
athatha chana korvia
sukhu puñasa ucayu.

Udānavarga 28.22 Pāpa

kuryāc cet puruṣaḥ puṇyaṁ
kuryāc cainaṁ punaḥ punaḥ /
tatra cchandraṁ ca kurvīta
sukhaṁ puṇyasya saṁcayaḥ //

Pāḷi 119 [9.4] Pāpa

pāpo pi passati bhadraṁ
yāva pāpaṁ na paccati,
yadā ca paccati pāpaṁ
atha (pāpo) pāpāni passati.

Patna 102 [7.7] Kalyāṇī

pāpo pi paśśate bhadraṁ
yāva pāpaṁ na paccati |
yadā tu paccate pāpaṁ
atha pāpo pāpāni paśśati ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 28.19 Pāpa

pāpo 'pi paśyate bhadraṁ
yāvat pāpaṁ na pacyate /
yadā tu pacyate pāpam
atha pāpāni paśyati //

Satyasiddhiśāstram pg 250

pāpo ’pi paśyati bhadrāṇi
yāvat pāpaṁ na pacyate |
yadā ca pacyate pāpam
atha pāpo pāpāni paśyati ||

 
 
 
 

Pāḷi 120 [9.5] Pāpa

bhadro pi passati pāpaṁ
yāva bhadraṁ na paccati,
yadā ca paccati bhadraṁ
atha (bhadro) bhadrāni passati.

Patna 103 [7.8] Kalyāṇī

bhadro pi paśśate pāpaṁ
yāva bhadraṁ na paccati |
yadā tu paccate bhadraṁ
atha bhadro bhadrāṇi paśśati ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 28.20 Pāpa

bhadro 'pi paśyate pāpaṁ
yāvad bhadraṁ na pacyate /
yadā tu pacyate bhadram
tha bhadrāṇi paśyati //

Satyasiddhiśāstram pg 250

bhadro ’pi paśyati pāpāni
yāvad bhadraṁ na pacyate |
yadā ca pacyate bhadram
atha bhadro bhadrāṇi paśyati ||

 
 
 
 

Pāḷi 121 [9.6] Pāpa

māppamaññetha pāpassa
na maṁ taṁ āgamissati.
udabindunipātena
udakumbho pi pūrati,
bālo pūrati pāpassa,
thokathokam pi ācinaṁ.

Patna 193 [11.20] Bāla

nāppaṁ pāpassa maṁñeyā
na me taṁ āgamiṣyati |
udabindunipātena
udakuṁbho pi pūrati ||
pūrate bālo pāpassa
thokathokaṁ pi ācinaṁ |

Gāndhārī 209 [13.9] Yamaka

na apu mañea pavasa
"na me ta akamiṣadi"
udabinunivadeṇa
udakubho va puyadi
puyadi balu paveṇa
stukastoka bi ayaro.

Udānavarga 17.5 Udaka

nālpaṁ manyeta pāpasya
naitaṁ mām āgamiṣyati /
udabindunipātena
mahākumbho 'pi pūryate /
pūryanti bālāḥ pāpair hi
stokastokaṁ ktair api //

Pāḷi 122 [9.7] Pāpa

māppamaññetha puññassa
na maṁ taṁ āgamissati.
udabindunipātena
udakumbho pi pūrati,
dhīro pūrati puññassa,
thokathokam pi ācinaṁ.

Patna 194 [11.21] Bāla

nāppaṁ puṁñassa manyeyā
na me taṁ āgamiṣyati ||
udabindunipātena
udakumbho pi pūrati |
pūrate praṁño puṁñassa
thokathokaṁ pi ācinaṁ ||

Gāndhārī 210 [13.10] Yamaka

na apu mañea puñasa
na me ta akamiṣadi
udabinunivadeṇa
udakubho va puyadi
puyadi dhiru puñeṇa
stokastuka bi ayaru.

Udānavarga 17.6 Udaka

nālpaṁ manyeta puṇyasya
naitaṁ mām āgamiṣyati /
udabindunipātena
mahākumbho 'pi pūryate /
pūryanti dhīrāḥ puṇyair hi
stokastokaṁ ktair api //

Pāḷi 123 [9.8] Pāpa

vāṇijo va bhayaṁ maggaṁ
appasattho mahaddhano,
visaṁ jīvitukāmo va,
pāpāni parivajjaye.

Patna 116 [7.21] Kalyāṇī

vāṇijo va bhayaṁ māggaṁ
appasāttho mahaddhano |
viṣaṁ jīvitukāmo va
pāpāni parivajjaye ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 28.14 Pāpa

vaṇig vā sabhayaṁ mārgam
alpaśāstro mahādhano /
viṣaṁ jīvitakāmo vā
pāpāni parivarjayet //

Pāḷi 124 [9.9] Pāpa

pāṇimhi ce vaṇo nāssa
hareyya pāṇinā visaṁ,
nābbaṇaṁ visam anveti,
natthi pāpaṁ akubbato.

Patna 106 [7.11] Kalyāṇī

pāṇimhi ce vraṇo nā 'ssa
dhāreyā pāṇinā viṣaṁ |
nāvraṇe viṣam anneti
nāsti pāpaṁ akurvvato ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 28.15 Pāpa

pāṇau cāsya vraṇo na syād
dhārayet pāṇinā viṣam /
nāvraṇe krāmati viṣaṁ
nāsti pāpam akurvataḥ //

Pāḷi 125 [9.10] Pāpa

yo appaduṭṭhassa narassa dussati,
suddhassa posassa anaṅgaṇassa,
tam eva bālaṁ pacceti pāpaṁ
sukhumo rajo paṭivātaṁ va khitto.

Patna 115 [7.20] Kalyāṇī

yo apraduṣṭassa naro praduṣyati
śuddhassa poṣassa anaṁgaṇassa |
tam eva bālaṁ pracceti pāpaṁ
sukhumo rajo paṭivātaṁ va khitto ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 28.9 Pāpa

yo hy apraduṣṭasya narasya duṣyate
śuddhasya nityaṁ vigatāṅgaṇasya /
tam eva bālaṁ pratiyāti pāpaṁ
kṣiptaṁ rajaḥ prativātaṁ yathaiva |/

Pāḷi 126 [9.11] Pāpa

gabbham ekepapajjanti
nirayaṁ pāpakammino,
saggaṁ sugatino yanti
parinibbanti anāsavā.

Patna 274 [15.14] Āsava

gabbham eke okraṁmanti
nirayaṁ pāpakaṁmuṇo |
saggaṁ sugatino yānti
parinivvānti anāsavā ||

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 127 [9.12] Pāpa

na antalikkhe, na samuddamajjhe,
na pabbatānaṁ vivaraṁ pavissa,
na vijjatī so jagatippadeso
yatthaṭṭhito mucceyya pāpakammā.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 9.5 Karma

naivāntarīkṣe na samudramadhye
na parvatānāṁ vivaraṁ praviśya |
na vidyate 'sau pthivīpradeśo
yatra sthitaṁ na prasaheta karma //

Saṅghabhedavastu II 168

naivāntarīkṣe na samudramadhye
na parvatānāṁ vivaraṁ praviśya |
na vidyate ’sau pthivīpradeśo
yatra sthitau na prasaheta karma ||

Divyāvadāna p. 561

naivāntarīkṣe na samudramadhye
na parvatānāṁ vivaraṁ praviśya |
na vidyate sa pthivīpradeśo
yatra sthitaṁ na prasaheta karma ||

Garuḍapurāṇaṁ 1.113.20

na cāntarikṣe na samudramadhye
na parvatānāṁ vivarapraveśe |
na mātmūrdhni pradhtastathāṅke
tyaktuṁ kṣamaḥ karma ktaṁ naro hi ||

 
 
 
 

Pāḷi 128 [9.13] Pāpa

na antalikkhe, na samuddamajjhe,
na pabbatānaṁ vivaraṁ pavissa,
na vijjatī so jagatippadeso
yatthaṭṭhitaṁ nappasahetha maccu.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 1.25 Anitya

naivāntarīkṣe na samudramadhye
na parvatānāṁ vivaraṁ praviśya /
na vidyate 'sau pthivīpradeśo
yatra sthitaṁ na prasaheta mtyuḥ //

 
 
 
 

Divyāvadāna p. 561

naivāntarīkṣe na samudramadhye
na parvatānāṁ vivaraṁ praviśya |
na vidyate sa pthivīpradeśo
yatra sthitaṁ na prasaheta mtyuḥ ||

Pāḷi 129 [10.1] Daṇḍa

sabbe tasanti daṇḍassa,
sabbe bhāyanti maccuno,
attānaṁ upamaṁ katvā,
na haneyya na ghātaye.

Patna 202 [12.8] Daṇḍa

sabbe trasanti daṇḍānāṁ
sabbesaṁ jīvitaṁ priyaṁ |
āttānaṁ upamaṁ kattā
neva haṁyyā na ghātaye ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 5.19 Priya

sarve daṇḍasya bibhyanti
sarveṣāṁ jīvitaṁ priyam /
ātmānam upamāṁ ktvā
naiva hanyān na ghātayet //

Pāḷi 130 [10.2] Daṇḍa

sabbe tasanti daṇḍassa,
sabbesaṁ jīvitaṁ piyaṁ,
attānaṁ upamaṁ katvā,
na haneyya na ghātaye.

Patna 202 [12.8] Daṇḍa

sabbe trasanti daṇḍānāṁ
sabbesaṁ jīvitaṁ priyaṁ |
āttānaṁ upamaṁ kattā
neva haṁyyā na ghātaye ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 5.19 Priya

sarve daṇḍasya bibhyanti
sarveṣāṁ jīvitaṁ priyam /
ātmānam upamāṁ ktvā
aiva hanyān na ghātayet //

Pāḷi 131 [10.3] Daṇḍa

sukhakāmāni bhūtāni
yo daṇḍena vihiṁsati,
attano sukham esāno
pecca so na labhate sukhaṁ.

Patna 203 [12.9] Daṇḍa

sukhakāmāni bhūtāni
yo daṇḍena vihiṁsati |
āttano sukham eṣāṇo
precca so na labhate sukhaṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 30.3 Sukha

sukhakāmāni bhūtāni
yo daṇḍena vihiṁsati |
ātmanaḥ sukham eṣāṇaḥ
sa vai na labhate sukham //

Mahābhārata 13.114.5

ahiṁsakāni bhūtāni
daṇḍena vinihanti yaḥ |
ātmanaḥ sukham anvicchan
na sa pretya sukhī bhavet ||

Manusmti 5.45

yo ’hiṁsakāni bhūtāni
hinasty ātmasukhecchayā |
sa jīvāṁś ca mtaś caiva
na kva cit sukham edhate ||

Pāḷi 132 [10.4] Daṇḍa

sukhakāmāni bhūtāni
yo daṇḍena na hiṁsati,
attano sukham esāno
pecca so labhate sukhaṁ.

Patna 204 [12.10] Daṇḍa

sukhakāmāni bhūtāni
yo daṇḍena na vihiṁsati |
āttano sukham eṣāṇo
precca so labhate sukhaṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 30.4 Sukha

sukhakāmāni bhūtāni
yo daṇḍena na hiṁsati |
ātmanaḥ sukham eṣānaḥ
sa pretya labhate sukham //

Pāḷi 133 [10.5] Daṇḍa

māvoca pharusaṁ kañci,
vuttā paṭivadeyyu’ taṁ,
dukkhā hi sārambhakathā,
paṭidaṇḍā phuseyyu’ taṁ.

Patna 197 [12.3] Daṇḍa

mā vade paruṣaṁ kaṁci
vuttā paṭivadeyu taṁ |
dukkhā hi sārambhakathā
paṭidaṇḍā phuseyu taṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 26.3 Nirvāṇa

mā kaṁ cit paruṣaṁ brūthaḥ
proktāḥ prativadanti tam /
duḥkhā hi saṁrambhakathāḥ
pratidaṇḍaṁ spśanti hi |/

Pāḷi 134 [10.6] Daṇḍa

sace neresi attānaṁ,
kaṁso upahato yathā,
esa pattosi nibbānaṁ,
sārambho te na vijjati.

Patna 198-9 [12.4-5] Daṇḍa

sace iresi āttānaṁ
kaṁso upahato r iva |
jātimaraṇasaṁsāraṁ
ciraṁ praccanubhohisi ||

na ce iresi āttānaṁ
kaṁso anupahato r iva |
esa prātto si nibbāṇaṁ
sārambhā te na vijjati ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 26.5 Nirvāṇa

na tv īrayasi hātmānaṁ
kaṁsir nopahatā yathā |
eṣa prāpto 'si nirvāṇaṁ
saṁrambhas te na vidyate |/

Pāḷi 135 [10.7] Daṇḍa

yathā daṇḍena gopālo
gāvo pāceti gocaraṁ,
evaṁ jarā ca maccu ca
āyuṁ pācenti pāṇinaṁ.

Patna 200 [12.6] Daṇḍa

yathā daṇḍena gopālo
gāvo prājeti gocaraṁ |
evaṁ jarā ca maccū ca
prāṇināṁ adhivattati ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 1.17 Anitya

yathā daṇḍena gopālo
gāḥ prāpayati gocaram /
vaṁ rogair jarāmtyuḥ
āyuḥ prāpayate nṇām //

Pāḷi 136 [10.8] Daṇḍa

atha pāpāni kammāni
karaṁ bālo na bujjhati,
sehi kammehi dummedho
aggidaḍḍho va tappati.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 9.12 Karma

sa cet pāpāni karmāṇi
kurvaṁ bālo na budhyate |
karmabhiḥ svais tu durmedhā
hy agnidagdhaiva tapyate ||

Pāḷi 137 [10.9] Daṇḍa

yo daṇḍena adaṇḍesu
appaduṭṭhesu dussati
dasannam aññataraṁ ṭhānaṁ
khippam eva nigacchati:

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 28.26 Pāpa

adaṇḍeṣu hi daṇḍena
yo 'praduṣṭeṣu duṣyate /
daśānām anyatamaṁ sthānaṁ
kṣipram eva nigacchati |/

Pāḷi 138 [10.10] Daṇḍa

vedanaṁ pharusaṁ jāniṁ,
sarīrassa ca bhedanaṁ,
garukaṁ vā pi ābādhaṁ,
cittakkhepaṁ va pāpuṇe.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 28.28 Pāpa

vedanāṁ kaṭukāṁ vāpi
śarīrasya ca bhedanam /
ābādhaṁ vāpi paruṣaṁ
cittakṣepam athāpi vā |/

Pāḷi 139 [10.11] Daṇḍa

rājato vā upasaggaṁ,
abbhakkhānaṁ va dāruṇaṁ,
arikkhayaṁ va ñātīnaṁ,
bhogānaṁ va pabhaṅguraṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 28.27 Pāpa

ñātīnāṁ vā vinābhāvaṁ
bhogānāṁ vā parikṣayam /
rājato hy upasargaṁ vāpy
abhyākhyānaṁ ca dāruṇam //

Pāḷi 140 [10.12] Daṇḍa

atha vāssa agārāni,
aggi ḍahati pāvako.
kāyassa bhedā duppañño
nirayaṁ so upapajjati.

Patna

NOT FOUND
 
 
 

Gāndhārī 211 [13.11] Yamaka

kayakamu vayikamu
maṇokama ca pavaka
asevaïti drupañu
niraeṣu vavajadi.

Udānavarga 28.29 Pāpa

atha vāsyāpy agārāṇi
hy agnir dahati sarvathā |
bhedāt kāyasya cāprājño
daśamāṁ durgatiṁ vrajet //

Pāḷi 141 [10.13] Daṇḍa

na naggacariyā na jaṭā na paṅkā,
nānāsakā thaṇḍilasāyikā vā,
rājo ca jallaṁ ukkuṭikappadhānaṁ,
sodhenti maccaṁ avitiṇṇakaṅkhaṁ.

Patna 195 [12.1] Daṇḍa

na naggacariyā na jaṭā na paṁko
nānāśanaṁ tthaṇḍīlaśāyikā vā |
rajocelaṁ ukkuṭukapradhānaṁ
śodhenti māccaṁ avitiṇṇakaṁchaṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 33.1 Brāhmaṇa

na nagnacaryā na jaṭā na paṅkā
no 'nāśanaṁ sthaṇḍilaśāyikā vā |
na rajomalaṁ notkuṭukaprahāṇaṁ
śodheta martyaṁ hy avitīrṇakāṅkṣam ||

Mahāvastu iii. 412

na muṇḍabhāvo na jaṭā na paṁko
nānāsanaṁ thaṇḍilaśāyikā vā |
rajojalaṁ votkuṭukaprahāṇaṁ
duḥkhapramokṣaṁ na hi tena bhoti ||

Divyāvadāna pg 339
also Mūlasarvāstivādivinaya
(Gilgit III.iv.40)

na nagnacaryā na jaṭā na paṅko
nānāśanaṁ sthaṇḍilaśāyikā vā |
na rajomalaṁ notkuṭukaprahānaṁ
viśodhayen moham aviśīrṇakāṅkṣam ||

 
 
 
 

Pravrajyāvastu III 257

na nagnacaryā na jaṭā na paṁko
nānāśanaṁ sthaṇḍilaśāyikā vā |
na rajomalaṁ notkuṭukaprahāṇaṁ
śodhayati martyam avitīrṇakāṁkṣam ||

Pāḷi 142 [10.14] Daṇḍa

alaṅkato ce pi samaṁ careyya,
santo danto niyato brahmacārī,
sabbesu bhūtesu nidhāya daṇḍaṁ,
so brāhmaṇo so samaṇo sa bhikkhu.

Patna 196 [12.2] Daṇḍa

alaṁkato cāpi samaṁ careyā
dānto śānto niyato dhammacārī |
sabbesu prāṇesu nidhāya daṇḍaṁ
so brāhmaṇo so śamaṇo sa bhikkhū ||

Gāndhārī 80 [2.30] Bhikhu

alagido ya vi carea dhamu
dadu śadu sañadu brammayari
saveṣu bhudeṣu nihaï daṇa
so bramaṇo so ṣamaṇo so bhikhu.

Udānavarga 33.2 Brāhmaṇa

alaṁktaś cāpi careta dharmaṁ
kṣānto dāṇṭo niyato brahmacārī |
sarveṣu bhūteṣu nidhāya daṇḍaṁ
sa brahmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ //

Mahāvastu iii. 412

alaṁkto vāpi caretha dharmaṁ
śānto dānto niyato brahmacārī |
sarvehi bhūtehi nivārya daṇḍaṁ
so brāhmaṇo so śramaṇo sa bhikṣuḥ ||

Divyāvadāna pg 339
also Mūlasarvāstivādivinaya
(Gilgit III.iv.40 41)

alaṁktaś cāpi cāreta dharmaṁ
dāntendriyaḥ śāntaḥ saṁyato brahmacāri
sarveṣu bhūteṣu nidhāya daṇḍaṁ
sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ ||

Pravrajyāvastu III 257

yo ’laṁktaś cāpi careta dharmaṁ
dāntaḥ śāntas saṁyato brahmacārī |
sarveṣu bhūteṣu nidhāya daṇḍaṁ
sa brāhmaṇas sa śramaṇas sa bhikṣuḥ ||

Saṅghabhedavastu I 143

alaṅktaś cāpi careta dharmaṁ
dāntaś śāntaḥ saṁyato brahmacārī |
sarveṣu bhūteṣu nidhāya daṇḍaṁ
sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ ||

Pāḷi 143 [10.15] Daṇḍa

hirīnisedho puriso
koci lokasmi’ vijjati,
yo nindaṁ appabodhati
asso bhadro kasām iva.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 19.5 Aśva

hrīniṣevī hi puruṣaḥ
prājño yaḥ susamāhitaḥ /
sarvapāpaṁ jahāty eṣa
hadrāśvo hi kaśām iva //

Pāḷi 144 [10.16] Daṇḍa

asso yathā bhadro kasāniviṭṭho
ātāpino saṁvegino bhavātha.
saddhāya sīlena ca vīriyena ca,
samādhinā dhammavinicchayena ca,
sampannavijjācaraṇā patissatā,
pahassatha dukkham idaṁ anappakaṁ.

Patna 329 [18.3] Dadantī

aśśo va bhadro kaṣāya puṭṭho
ātāpino saviṁgaṇo carāṇo |
śraddhāya sīlena ca vīriyeṇa ca
samādhinā dhammavipaśśanāya ca |
te khāntisoracchasamādhisaṁṭhitā
śutassa praṁñāya ca sāram ajjhagū ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 19.2 Aśva

bhadro yathāśvaḥ kaśayābhitāḍita
hy ātāpinaḥ saṁvijitāś careta |
śrāddhas tathā śīlaguṇair upetaḥ
samāhito dharmaviniścayajñaḥ /
saṁpannavidyācaraṇaḥ pratismtas
tāyī sa sarvaṁ prajahāti duḥkham //

Pāḷi 145 [10.17] Daṇḍa

udakaṁ hi nayanti nettikā,
usukārā namayanti tejanaṁ,
dāruṁ namayanti tacchakā,
attānaṁ damayanti subbatā.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 17.10 Udaka

udakena nijanti nejakā
iṣukārā namayanti tejasā |
dāruṁ namayanti takṣakā
hy ātmānaṁ damayanti paṇḍitāḥ //

Pāḷi 146 [11.1] Jarā

ko nu hāso kim ānando
niccaṁ pajjalite sati.
andhakārena onaddhā
padīpaṁ na gavesatha.

Patna 233 [13.18] Śaraṇa

kin nu hāśo kim ānando
niccaṁ prajjalite sati |
andhakāramhi prakkhittā
pradīpaṁ na gaveṣatha ||

Gāndhārī 143 [10.?] Jara

ko nu harṣo kim aṇano
tava pajvalide sado
anakarasma pakṣiti
pra . . . . . .

Udānavarga 1.4 Anitya

ko nu harṣaḥ ka ānanda
evaṁ prajvalite sati |
andhakāraṁ praviṣṭāḥ stha
pradīpaṁ na gaveṣatha ||

Mahāvastu iii. pg. 376

kā nu krīḍā kā nu ratī
evaṁ prajvalite sadā |
andhakārasmiṁ prakṣiptā
pradīpaṁ na gaveṣatha ||

ko nu harṣo ko nu ānando
evaṁ prajvalite sadā |
andhakārasmiṁ prakṣiptā
ālokaṁ na prakāśatha ||

Pāḷi 147 [11.2] Jarā

passa cittakataṁ bimbaṁ
arukāyaṁ samussitaṁ
āturaṁ bahusaṅkappaṁ
yassa natthi dhuvaṁ ṭhiti.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 27.20 Paśya

paśya citraktaṁ bimbam
arukaṁ kāyasaṁjñitam /
āturaṁ moṣasaṁkalpaṁ
yasya nāsti dhruvasthitiḥ //

Pāḷi 148 [11.3] Jarā

parijiṇṇam idaṁ rūpaṁ
roganiḍḍhaṁ pabhaṅguraṁ,
bhijjati pūtisandeho
maraṇantaṁ hi jīvitaṁ.

Patna 259 [14.21] Khānti

parijinnam idaṁ rūpaṁ
roganīḍaṁ prabhaṁguraṁ |
bhijjīhiti<ti> pūtisaṁdeho
maraṇāttaṁ hi jīvitaṁ ||

Gāndhārī 142 [10.?] Jara

parijiṇam ida ruvu
roaneḍa pravhaguṇo
bhetsidi pudi . . .
. . . . . . . . .

Udānavarga 1.34 Anitya

parijīrṇam idaṁ rūpaṁ
roganīḍaṁ prabhaṅguram /
bhetsyate pūty asaṁdehaṁ
maraṇāntaṁ hi jīvitam //

 
 
 
 

Suvarṇavarṇāvadāna vs 3

parijīrṇam idaṁ rūpaṁ
roganīḍaṁ prabhaṅguraṁ |
bhetsyati pūtisaṁghātaṁ
maraṇāntaṁ hi jīvitaṁ ||

Pāḷi 149 [11.4] Jarā

yānimāni apatthāni
alāpūneva sārade,
kāpotakāni aṭṭhīni
tāni disvāna kā rati.

Patna

NOT FOUND
 
 
 

Gāndhārī 154-55 [10.?] Jara

yaṇimaṇi avathaṇi
alaüṇi ba śarada
śaghavarṇaṇi śiṣaṇi
taṇi diṣpaṇi ka radi.

yaṇimaṇi pravhaguṇi
vikṣitaṇi diśo diśa
kavodakaṇi ahiṇi
taṇi diṣpaṇi ka radi.

Udānavarga 1.5 Anitya

yānīmāny apaviddhāni
vikṣiptāni diśo diśam /
āpotavarṇāny asthīni
tāni dṣṭveha kā ratiḥ//

 
 
 
 

Divyāvadāna pg. 561

yānīmānyapaviddhāni
vikṣiptāni diśo daśa |
kapotavarṇānyasthīni
tāni dṣṭveha kā ratiḥ ||

Pāḷi 150 [11.5] Jarā

aṭṭhīnaṁ nagaraṁ kataṁ
maṁsalohitalepanaṁ,
yattha jarā ca maccu ca
māno makkho ca ohito.

Patna

NOT FOUND
 
 
 

Gāndhārī 284 [17.11] [Kodha]

nakara ahipakara
matsalohidalevaṇa
yatra rako ya doṣo ya
maṇo makṣo samokadu.

Udānavarga 16.23 Prakirṇaka

nagaraṁ hy asthiprākāraṁ
māṁsaśoṇitalepanam /
yatra rāgaś ca dveṣaś ca
māno mrakṣaś ca bādhyate //

Pāḷi 151 [11.6] Jarā

jīranti ve rājarathā sucittā,
atho sarīram pi jaraṁ upeti.
satañ ca dhammo na jaraṁ upeti,
santo have sabbhi pavedayanti.

Patna

NOT FOUND
 
 
 

Gāndhārī 160 [10.?] Jara

jiyadi hi rayaradha sucitra
adha śarira bi jara uvedi
sada du dharma na jara uvedi
sado hi ṣa sabhi praverayadi.

Udānavarga 1.28 Anitya

jīryanti vai rājarathāḥ sucitrā
hy atho śarīram api jarām upaiti /
satāṁ tu dharmo na jarām upaiti
anto hi taṁ satsu nivedayanti ||

Pāḷi 152 [11.7] Jarā

appassutāyaṁ puriso
balivaddo va jīrati,
maṁsāni tassa vaḍḍhanti,
paññā tassa na vaḍḍhati.

Patna 209 [12.15] Daṇḍa

appaśśuto ayaṁ puruṣo
balivaddo va jjīrati |
māṁsāni tassa vaddhanti
praṁñā tassa na vaddhati ||

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 153 [11.8] Jarā

anekajātisaṁsāraṁ
sandhāvissaṁ anibbisaṁ
gahakārakaṁ gavesanto:
dukkhā jāti punappunaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 31.6 Citta

anekaṁ jātisaṁsāraṁ
saṁdhāvitvā punaḥ punaḥ /
ghakārakaiṣamāṇas tvaṁ
duḥkhā jātiḥ punah punaḥ //

Pāḷi 154 [11.9] Jarā

gahakāraka diṭṭhosi!
puna gehaṁ na kāhasi:
sabbā te phāsukā bhaggā,
gahakūṭaṁ visaṅkhitaṁ,
visaṅkhāragataṁ cittaṁ,
taṇhānaṁ khayam ajjhagā.

Patna

NOT FOUND
 
 
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 31.7 Citta

ghakāraka dṣṭo 'si
na punar gehaṁ kariṣyasi |
sarve te pārśukā bhagnā
ghakūṭaṁ visaṁsktam /
visaṁskāragate citte
haiva kṣayam adhyagāḥ //

Pāḷi 155 [11.10] Jarā

acaritvā brahmacariyaṁ
aladdhā yobbane dhanaṁ
jiṇṇakoñcā va jhāyanti
khīṇamacche va pallale.

Patna 229 [13.14] Śaraṇa

acarittā brahmaceraṁ
aladdhā yovvane dhanaṁ |
jinnakroṁcā va jhāyaṁti
jhīnamacche va pallare ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 17.3 Udaka

acaritvā brahmacaryam
alabdhvā yauvane dhanam /
jīrṇakrauñcaiva dhyāyante
'lpamatsya iva palvale //

Pāḷi 156 [11.11] Jarā

acaritvā brahmacariyaṁ
aladdhā yobbane dhanaṁ
senti cāpātikhittā va
purāṇāni anutthunaṁ.

Patna 230 [13.15] Śaraṇa

acarittā brahmaceraṁ
aladdhā yovvane dhanaṁ |
śenti cāpādhikinno vā
porāṇāni a 'nutthunaṁ ||

Gāndhāri 139b Jara

. . . . . . . .
. . . . . . . .
. . . . . . . .
poraṇaṇi aṇusvaru.

Udānavarga 17.4 Udaka

acaritvā brahmacaryam
alabdhvā yauvane dhanam /
śenti cāpātikīrṇā vā
paurāṇāny anucintitāḥ //

Pāḷi 157 [12.1] Atta

attānañ ce piyaṁ jaññā
rakkheyya naṁ surakkhitaṁ
tiṇṇam aññataraṁ yāmaṁ
paṭijaggeyya paṇḍito.

Patna 312 [17.7] Ātta

āttānañ ce priyaṁ ñāyyā,
rakkheyā naṁ surakkhitaṁ
ttiṇṇam aññataraṁ yāmānaṁ
paṭijāggreya paṇḍito.

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 5.15 Priya

ātmānaṁ cet priyaṁ vidyād
rakṣed enaṁ surakṣitam /
yathā pratyantanagaraṁ
gambhīraparikhaṁ dḍham /
trayāṇām anyatamaṁ yāmaṁ
pratijāgreta paṇḍitaḥ //

Pāḷi 158 [12.2] Atta

attānam eva paṭhamaṁ
patirūpe nivesaye,
athaññam anusāseyya
na kilisseyya paṇḍito.

Patna 317 [17.12] Ātta

āttānaṁ ce priyaṁ ñāyyā
rakkheyā naṁ surakkhitaṁ |
ttiṇṇam añataraṁ yāmānaṁ
paṭijāggreya paṇḍito ||

Gāndhārī 227 [14.4] [Paṇida]

atmaṇam eva pradhamu
pradiruvi niveśaï
tadañi aṇuśaśea
na kiliśea paṇidu.

Udānavarga 23.7 Ātma

ātmānam eva prathamaṁ
pratirūpe niveśayet /
tato 'nyam anuśāsīta
a kliśyeta hi paṇḍitaḥ //

Pāḷi 159 [12.3] Atta

attānañ ce tathā kayirā
yathaññam anusāsati,
sudanto vata dametha,
attā hi kira duddamo.

Patna 318 [17.13] Ātta

āttanā ye tathā kayirā
yathāṁñam anuśāsaye |
adānto vata dameyā
āttā hi kira duddamo ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 23.8 Ātma

ātmānaṁ hi tathā kuryāc
chāsītānyaṁ yathā svayam /
sudānto bata me nityam
ātmā sa hi sudurdamaḥ //

Pāḷi 160 [12.4] Atta

attā hi attano nātho
ko hi nātho paro siyā.
attanā va sudantena
nāthaṁ labhati dullabhaṁ.

Patna 321 [17.16] Ātta

āttā hi āttano nātho
ko hi nātho paro siyā |
āttanā hi sucinnena
nāthaṁ labhati dullabhaṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 23.11 Ātma

ātmā tv ihātmano nāthaḥ
ko nu nāthaḥ paro bhavet /
ātmanā hi sudāntena
nāthaṁ labhati paṇḍitaḥ //

Pāḷi 161 [12.5] Atta

attanā va kataṁ pāpaṁ
attajaṁ attasambhavaṁ,
abhimatthati dummedhaṁ
vajiraṁ vasmamayaṁ maṇiṁ.

Patna 307 [17.2] Ātta

āttanā hi kataṁ pāpaṁ
āttajaṁ āttasaṁbhavaṁ |
anumaṁdhati dummedhaṁ
vayiraṁ vā ahmamayaṁ maṇiṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 28.12 Pāpa

aśuddhabuddhiṁ pratyātmaṁ
nānyo hy anyaṁ viśodhayet /
abhimathnāti taṁ pāpaṁ
vajram aśmamaṇiṁ yathā //

Pāḷi 162 [12.6] Atta

yassa accantadussīlyaṁ
māluvā sālamivotataṁ
karoti so tathattānaṁ
yathā naṁ icchatī diso.

Patna 306 [17.1] Ātta

yassa accantadośśillaṁ
malutā sālam ivo 'tatā |
karoti so tathāttānaṁ
yathā naṁ biṣam icchati ||

Gāndhārī 330 [20.9] [Śilavaga?]

yasa acadadruśilia
malua va vilada vaṇi
kuya so tadha atvaṇa
yadha ṇa viṣamu ichadi.

Udānavarga 11.10 Śramaṇa

yo 'sāv atyantaduḥśīlaḥ
sālavāṁ mālutā yathā /
karoty asau tathāṭmānaṁ
yathainaṁ dviṣa d icchati //

Pāḷi 163 [12.7] Atta

sukarāni asādhūni
attano ahitāni ca,
yaṁ ve hitañ ca sādhuñ ca
taṁ ve paramadukkaraṁ.

Patna 167 [10.11] Mala

sukarāṇi asādhūni
āttano ahitāni ca |
yaṁ ve hitaṁ ca sādhuñ ca
taṁ ve paramadukkaraṁ ||

Gāndhārī 264 [16.6] [Prakiṇakavaga?]

sukaraṇi asadhuṇi
atvaṇo ahidaṇa yi
ya du hida ji sadhu ji
ta gu pramadrukara.

Udānavarga 28.16 Pāpa

sukarāṇi hy asādhūni
svātmano hy ahitāni ca /
yad vai hitaṁ ca pathyaṁ ca
tad vai paramaduṣkaram //

Pāḷi 164 [12.8] Atta

yo sāsanaṁ arahataṁ
ariyānaṁ dhammajīvinaṁ,
paṭikkosati dummedho
diṭṭhiṁ nissāya pāpikaṁ,
phalāni kaṭṭhakasseva
attaghaññāya phallati.

Patna 315 [17.10] Ātta

yo śāsanaṁ arahatāṁ
ayirāṇāṁ dhammajīvināṁ |
paṭikrośati dummedho
dṣṭiṁ niśśaya pāpikāṁ |
phalāni kaṇṭakasseva
āttaghannāya phallati ||

Gāndhārī 258 [15.16] [Bahoṣuda]

ye śaśaṇa arahadu
ariaṇa dhamajiviṇo
paḍikośadi drumedho
diṭhi niṣaDē pavia
phalaṇi kaḍakaseva
atvakañaï phaladi.

Udānavarga 8.7 Vāca

yaḥ śāsanaṁ hy arhatām
āryāṇāṁ dharmajīvinām /
pratikrośati durmedhā
dṣṭiṁ niḥśritya pāpikām /
phalaṁ kaṇṭakaveṇur vā
halaty ātmavadhāya saḥ //

 
 
 
 

Āyuḥparyantasūtram vs 49

yaḥ śāsanam āryāṇām
arhatāṁ dharmajīvināṁ |
pratikrośati durmedhā
dṣṭiṁ niśtya pāpikāṁ |
phalaṁ kaṇṭakaveṇur vā
phalaty ātmavadhāya saḥ ||

Pāḷi 165 [12.9] Atta

attanā va kataṁ pāpaṁ,
attanā saṅkilissati,
attanā akataṁ pāpaṁ,
attanā va visujjhati,
suddhī asuddhī paccattaṁ,
nāñño aññaṁ visodhaye.

Patna 308 [17.3] Ātta

āttanā hi kataṁ pāpaṁ
āttanā saṁkiliśśati |
āttanā akataṁ pāpaṁ
āttanā ye viśujjhati |
śoddhī aśoddhī praccattaṁ
nāṁño aṁñaṁ viśodhaye ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 28.11-12 Pāpa

ātmanā hi kte pāpe
tv ātmanā kliśyate sadā |
ātmanā tv akte pāpe
hy ātmanaiva viśudhyate //

aśuddhabuddhiṁ pratyātmaṁ
nānyo hy anyaṁ viśodhayet /
abhimathnāti taṁ pāpaṁ
vajram aśmamaṇiṁ yathā //

Pāḷi 166 [12.10] Atta

attadatthaṁ paratthena
bahunā pi na hāpaye,
attadattham abhiññāya
sadatthapasuto siyā.

Patna 325 [17.20] Ātta

āttadātthaṁ parātthena
bahunā pi na hāpaye |
āttadātthaṁ paraṁ ñāttā
sadātthaparamo siyā ||

Gāndhārī 265 [16.7] [Prakiṇakavaga?]

apaṇatha paratheṇa
na kudayiṇo havaï
atvatha paramu ñatva
svakathaparamu sia.

Udānavarga 23.10 Ātma

ātmano 'rthaṁ parārthena
bahunāpi na hāpayet /
ātmārthaṁ paramaṁ jñātvā
svakārthaparamo bhavet //

Pāḷi 167 [13.1] Loka

hīnaṁ dhammaṁ na seveyya,
pamādena na saṁvase,
micchādiṭṭhiṁ na seveyya,
na siyā lokavaḍḍhano.

Patna 31 [2.18] Apramāda

hīnaṁ dhammaṁ na seveyā
pramādena na samvase |
micchadṣṭiṁ na seveyā
na siyā lokavaddhano ||

Gāndhārī 121 [7.12] Apramadu

hiṇa dharma na sevea
pramadeṇa na savasi
michadiṭhi na royea
na sia lokavaḍhaṇo.

Udānavarga 4.8 Apramāda

hīnāṁ dharmāṁ na seveta
pramādena na saṁvaset /
mithyādṣṭiṁ na roceta
na bhavel lokavardhanaḥ //

Ekottarāgama-Fragmente 17.531

hīnān dharmān na seveta
pramādena na saṁvaset |
mithyādṣṭin na roceta
na bhavel lokavardhanaḥ ||

 
 
 
 

Pāḷi 168 [13.2] Loka

uttiṭṭhe nappamajjeyya,
dhammaṁ sucaritaṁ care,
dhammacārī sukhaṁ seti
asmiṁ loke paramhi ca.

Patna 27 [2.14] Apramāda

uṭṭheyā na pramajjeyā
dhammaṁ sucaritaṁ care |
dhammacārī . . . . . śeti
aśśiṁ loke paramhi ca ||

Gāndhārī 110 [7.1] Apramadu

udiṭha na pramajea
dhamu sucarida cari
dhamacari suhu śeadi
asvi loki parasa yi.

Udānavarga 4.35 Apramāda

uttiṣṭhen na pramādyeta
dharmaṁ sucaritaṁ caret /
dharmacārī sukhaṁ śete
yasmiṁ loke paratra ca //

Pāḷi 169 [13.3] Loka

dhammaṁ care sucaritaṁ,
na naṁ duccaritaṁ care,
dhammacārī sukhaṁ seti
asmiṁ loke paramhi ca.

Patna 224 [13.9] Śaraṇa

dhaṁmaṁ care sucaritaṁ
na naṁ duccaritaṁ care |
dhammacārī sukhaṁ śeti
assiṁ loke paramhi ca ||

Gāndhārī 328 [20.7] [Śilavaga?]

dhamu cari sucarida
. . . . . drucarida cari
dhamayari suha śedi
asvi loki parasa yi.

Udānavarga 30.5 Sukha

dharmaṁ caret sucaritaṁ
nainaṁ duścaritaṁ caret /
dharmacārī sukhaṁ śete
hy asmiṁ loke paratra ca ||

 
 
 
 

Avadānaśataka 1 220

dharmaṁ caret sucaritaṁ
nainaṁ duścaritaṁ caret |
dharmacārī sukhaṁ śete
asmiṁlloke paratra ca ||

Pāḷi 170 [13.4] Loka

yathā bubbulakaṁ passe,
yathā passe marīcikaṁ,
evaṁ lokaṁ avekkhantaṁ
maccurājā na passati.

Patna 258 [14.20] Khānti

yathā bubbudakaṁ paśśe
yathā paśśe marīcikaṁ |
evaṁ lokaṁ avecchānam
maccurājā na paśśati ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 27.15 Paśya

yathā budbudikāṁ paśyed
yathā paśyen marīcikām /
evaṁ lokam avekṣaṁ vai
mtyurājaṁ na paśyati //

Pāḷi 171 [13.5] Loka

etha passathimaṁ lokaṁ
cittaṁ rājarathūpamaṁ
yattha bālā visīdanti,
natthi saṅgo vijānataṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 27.17 Paśya

paśyatemaṁ sadā kāyaṁ
citraṁ rājarathopamam /
yatra bālāḥ pramuhyante
saṅgo nāsti prajānatām //

Pāḷi 172 [13.6] Loka

yo ca pubbe pamajjitvā
pacchā so nappamajjati,
somaṁ lokaṁ pabhāseti
abbhā mutto va candimā.

Patna 20 [2.7] Apramāda

pūrvve cāpi pramajjittā
yo pacchā na pramajjati |
so imaṁ lokaṁ prabhāseti
abhramutto va candramā ||

Gāndhārī 122 [7.13] Apramadu

yo du puvi pramajeti
pacha su na pramajadi
so ida loku ohasedi
abha muto va suriu.

Udānavarga 16.5 Prakirṇaka

yas tu pūrvaṁ pramādyeha
paścād vai na pramādyate |
sa imaṁ bhāsate lokam
abhramuktaiva candramāḥ //

Pāḷi 173 [13.7] Loka

yassa pāpaṁ kataṁ kammaṁ
kusalena pithīyati,
somaṁ lokaṁ pabhāseti
abbhā mutto va candimā.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 16.9 Prakirṇaka

yasya pāpaktaṁ karma
kuśalena pithīyate |
sa imaṁ bhāsate lokam
abhramuktaiva candramāḥ //

Pāḷi 174 [13.8] Loka

andhabhūto ayaṁ loko,
tanukettha vipassati,
sakunto jālamutto va
appo saggāya gacchati.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 27.5 Paśya

andhabhūto hy ayaṁ lokas
tanuko 'tra vipaśyakaḥ /
śakunto jālamuktaiva
hy alpaṁ svargeṣu modate |/

Pāḷi 175 [13.9] Loka

haṁsādiccapathe yanti,
ākāse yanti iddhiyā,
nīyanti dhīrā lokamhā
jetvā māraṁ savāhanaṁ.

Patna 232 [13.17] Śaraṇa

haṁsā va ādiccapathe
vehāyasaṁ yānti iddhiyā |
niyyāṁti dhīrā lokamhi
mārasenaṁ pramaddiya ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 17.2 Udaka

haṁsādityapathe yānti
ākāśe jīvitendriyāḥ /
niryānti dhīrā lokān
mārasainyaṁ pramathya te //

Pāḷi 176 [13.10] Loka

ekaṁ dhammaṁ atītassa
musāvādissa jantuno
vitiṇṇaparalokassa
natthi pāpaṁ akāriyaṁ.

Patna 297 [16.20] Vācā

ekadhaṁmam atītassa
muṣāvādissa jaṁtuno |
vitinnaparalokassa
nāsti pāpaṁ akāriyaṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 9.1 Karma

ekadharmam atītasya
mṣāvādasya jantunaḥ /
vitīrṇaparalokasya
nākāryaṁ pāpam asti yat //

Pāḷi 177 [13.11] Loka

na ve kadariyā devalokaṁ vajanti,
bālā have nappasaṁsanti dānaṁ,
dhīro ca dānaṁ anumodamāno,
teneva so hoti sukhī parattha.

Patna 293 [16.16] Vācā

na ve kadāryyā devalokaṁ vrajanti
bālā hi bhe (te) na praśaṁsanti dānaṁ |
dhīro tu dānaṁ anumodamāno
teneva so devalokaṁ pareti ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 10.2 Śraddhā

na vai kadaryā devalokaṁ vrajanti
bālā hi te na praśaṁsanti dānam /
śrāddhas tu dānaṁ hy anumodamāno
'py evaṁ hy sau bhavati sukhī paratra ||

Pāḷi 178 [13.12] Loka

pathavyā ekarajjena
saggassa gamanena vā
sabbalokādhipaccena
sotāpattiphalaṁ varaṁ.

Patna 338 [18.12] Dadantī

manuṣyapaṭilābhena
saggānāṁ gamanena ca |
pthivyām ekarājjena
sotāpattiphalaṁ varaṁ ||

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 179 [14.1] Buddha

yassa jitaṁ nāvajīyati,
jitaṁ assa no yāti koci loke,
tam buddham anantagocaraṁ
apadaṁ kena padena nessatha.

Patna 276 [15.16] Āsava

yassa jitaṁ nā 'ppajjīyati
jitam assā na upeti antako |
taṁ buddham anomanikramaṁ
apadaṁ kena padena nehisi ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 29.52 Yuga

yasya jitaṁ nopajīyate
jitam anveti na kaṁ cid eva loke |
taṁ buddham anantagocaraṁ
hy apadaṁ kena padena neṣyasi //

Mahāvastu iii. pg. 91

yasya jitaṁ nātha jīvati
jitam asya na jināti antako |
taṁ buddham anantagocaraṁ
apadaṁ kena padena neṣyatha ||

 
 
 
 

Pāḷi 180 [14.2] Buddha

yassa jālinī visattikā,
taṇhā natthi kuhiñci netave,
tam buddham anantagocaraṁ
apadaṁ kena padena nessatha.

Patna 277 [15.17] Āsava

yassa jālinī visattikā
tahnā nāsti kahiṁ ci netaye |
taṁ buddham anantagocaraṁ
apadaṁ kena padena nehisi ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 29.53 Yuga

yasya jālinī viṣaktikā
tṣṇā nāsti hi lokanāyinī |
taṁ buddham anantagocaraṁ
hy apadaṁ kena padena neṣyasi //

Mahāvastu iii. pg. 92

yasya jālinī samūhatā
tṣṇā nāsya kahiṁ pi netrikā |
taṁ buddham anantavikramaṁ
apadaṁ kena padena neṣyatha ||

 
 
 
 

Pāḷi 181 [14.3] Buddha

ye jhānapasutā dhīrā
nekkhammūpasame ratā,
devā pi tesaṁ pihayanti,
sambuddhānaṁ satīmataṁ.

Patna 244 [14.6] Khānti

ye jhānaprasutā dhīrā
nekkhaṁmo 'paśame ratā |
devā pi tesaṁ prihayanti
saṁbuddhānāṁ satīmatāṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 21.9 Tathāgata

ye dhyānaprastā dhīrā
naiṣkramyopaśame ratāḥ /
devāpi sphayanty eṣāṁ
buddhānāṁ śrīmatāṁ sadā ||

Pāḷi 182 [14.4] Buddha

kiccho manussapaṭilābho,
kicchaṁ maccāna’ jīvitaṁ,
kicchaṁ saddhammasavanaṁ,
kiccho buddhānam uppādo.

Patna 334 [18.8] Dadantī

kiccho buddhāna uppādo
kicchā dhammassa deśanā |
kiccho śraddhapaṭīlābho
kicchaṁ maccāna jīvitaṁ ||

Gāndhārī 263 [16.5] [Prakiṇakavaga?]

kiche maṇuśapradilabhu
kicha macaṇa jivida
kiche sadhamaśramaṇa
kiche budhaṇa upaya.

Udānavarga

NOT FOUND
 
 
 

Pāḷi 183 [14.5] Buddha

sabbapāpassa akaraṇaṁ,
kusalassa upasampadā,
sacittapariyodapanaṁ
etaṁ buddhāna’ sāsanaṁ.

Patna 357 [19.16] Citta

sabbapāpassa akaraṇaṁ
kuśalassa apasaṁpadā |
sacittapariyodamanaṁ
etaṁ buddhāna śāsanaṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 28.1 Pāpa

sarvapāpasyākaraṇaṁ
kuśalasyopasaṁpadaḥ /
svacittaparyavadanam
etad buddhasya śāsanam //

Bhikṣuṇī Vinaya pg 69 & 99

sarvapāpasyākaraṇaṁ
kuśalasyopasampadā |
svacittaparyodavanam
etad buddhānuśāsanan ti ||

Śarīrārthagāthā vs 34

sarvapāpasyākaraṇaṁ
kuśalasyopasaṁpadā |
svacittaparyavadamanam
etaṁ buddhānuśāsanaṁ ||

Prātimokṣasūtram (Sū), concl. vs 7

sarvapāpasyākaraṇaṁ
kuśalasyopasaṁpadaḥ
svacittaparyavadanam
etad buddhasya śāsanaṁ

Prātimokṣasūtram (Mā-L), concl. vs 4

sarvapāpasyākaraṇaṁ
kuśalasyopasaṁpadā |
svacittaparyodapanaṁ
etaṁ buddhānuśāsanam ||

Three Buddhist Inscriptions in Swat, B

Sabbapāpasyākaraṇaṁ
kuśalasyopasaṁpadā |
svacittavyavadānaṁ ca
etad buddhāṇuśāsanam ||

Prātimokṣasūtram (Mā), concl. vs 4

sarvva pāpasyākaraṇaṁ
kuśalasyopasaṁpadā |
sucitte paryodamanaṁ
etad buddhānuśāsanam ||

Pāḷi 184 [14.6] Buddha

khantī paramaṁ tapo titikkhā,
nibbānaṁ paramaṁ vadanti buddhā.
na hi pabbajito parūpaghātī,
samaṇo hoti paraṁ viheṭhayanto.

Patna 239 [14.1] Khānti

khāntī paramaṁ tapo titikkhā
nibbāṇaṁ paramaṁ vadanti buddhā |
na hi pravrajito paropaghātī
śamaṇo hoti pare vihesayāno ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 26.2 Nirvāṇa

kṣāntiḥ paramaṁ tapas titīkṣā
nirvāṇaṁ paramaṁ vadanti buddhāḥ /
na hi pravrajitaḥ paropatāpī
ramaṇo bhavati paraṁ viheṭhayaṁ vai |/

Mahāvadānasūtra pg 157

kṣāṁtiḥ paramaṁ tapas titīkṣā
nirvāṇaṁ paramaṁ vadanti buddhāḥ |
na hi pravrajitaḥ paropatāpī
śramaṇo bhavati parāṁ viheṭhayānaḥ //

Prātimokṣasūtram (Mūl), concl. vs 1

kṣāntiḥ paramaṁ tapas titikṣā
nirvāṇaṁ paramaṁ vadanti buddhāḥ |
na hi pravrajitaḥ paropatāpī
śramaṇo bhavati parān viheṭhayānaḥ ||

Prātimokṣasūtram (Sū), concl. vs 1

kṣāntiḥ paramaṁ tapas titīkṣā
nirvāṇaṁ paramaṁ vadanti buddhāḥ |
na hi pravrajitaḥ paropatāpī
śramaṇo bhavati parān viheṭhayānaḥ ||

Prātimokṣasūtram (Mā-L), concl. vs 1

kṣāntiḥ paramaṁ tapo titikṣā
nirvāṇaṁ paramaṁ vadanti buddhāḥ |
na hi pravrajitaḥ paropatāpī
śravaṇo bhoti parān viheṭhayānaḥ ||

Pāḷi 185 [14.7] Buddha

anupavādo anupaghāto,
pātimokkhe ca saṁvaro,
mattaññutā ca bhattasmiṁ,
pantañ ca sayanāsanaṁ,
adhicitte ca āyogo
etaṁ buddhāna’ sāsanaṁ.

Patna

NOT FOUND
 
 
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 31.50 Citta

nopavādī nopaghātī
prātimokṣe ca saṁvaraḥ |
mātrajñatā ca bhakteṣu
prāntaṁ ca śayanāsanam /
adhicitte samāyoga
etad buddhasya śāsanam //

Prātimokṣasūtram (Mā-L), concl. vs 2

anopavādī aparopaghātī
prātimokṣe ca saṁvaro |
mātrajñatā ca bhaktasmiṁ
prāntaṁ ca śayanāsanaṁ |
adhicitte cāyogo
etaṁ buddhānuśāsanaṁ ||

Prātimokṣasūtram (Mā), concl. vs 2

āropavādī aparopaghātī
pratimokṣe ca samvare |
mātrajñatā ca bhuktismiṁ
prāntañca śayanāsanaṁ |
adhicitte cāyogo
etaṁ buddhānuśāsanaṁ ||

 
 
 
 

Prātimokṣasūtram (Mūl), concl. vs 3

anopavādī nopaghātī
prātimokṣe ca saṁvaraḥ |
mātrajñatā ca bhakte ’smin
prāntaṁ ca śayanāsanam |
adhicitte samāyoga
etad buddhānuśāsanam ||

Pāḷi 186 [14.8] Buddha

na kahāpaṇavassena
titti kāmesu vijjati,
appassādā dukhā kāmā
iti viññāya paṇḍito.

Patna 145 [9.9] Tahna

na kāhāpaṇavāsena
ttrettī kāmesu vijjati |
appāssādā dukhā kāmā
iti viṁñāya paṇḍito ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 2.17 Kāma

na karṣāpaṇavarṣeṇa
tptiḥ kāmair hi vidyate |
alpāsvādasukhāḥ kāmā
iti vijñāya paṇḍitaḥ //

Bhaiṣajyavastu I 96

na kārṣāpaṇavarṣeṇa
tptiḥ kāmeṣu vidyate |
alpāsvādān bahuduḥkhān
kāmān vijñāya paṇḍitaḥ ||

Divyāvadāna pg. 224

na kārṣāpaṇavarṣena
tptiḥ kāmeṣu vidyate |
alpāsvādān bahuduḥkhān
kāmān vijñāya paṇḍitaḥ ||

Pāḷi 187 [14.9] Buddha

api dibbesu kāmesu
ratiṁ so nādhigacchati.
taṇhakkhayarato hoti
sammāsambuddhasāvako.

Patna 146 [9.10] Tahna

api divvesu kāmesu
ratiṁ so nādhigacchati ||
tahnakkhayarato hoti
saṁmasaṁbuddhasāvako ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 2.18 Kāma

api divyeṣu kāmeṣu
sa ratiṁ nādhigacchati |
tṣṇākṣayarato bhavati
buddhānāṁ śrāvakaḥ sadā //

Bhaiṣajyavastu I 96

api divyeṣu kāmeṣu
ratiṁ naivādhigacchati ||
tṣṇākṣaye rato bhavati
samyaksaṁbuddhaśrāvakaḥ |

Divyāvadāna pg. 224

api divyeṣu kāmeṣu
ratiṁ naivādhigacchati |
tṣṇākṣaye rato bhavati
samyaksaṁbuddhaśrāvakaḥ ||

Pāḷi 188 [14.10] Buddha

bahuṁ ve saraṇaṁ yanti,
pabbatāni vanāni ca,
ārāmarukkhacetyāni,
manussā bhayatajjitā.

Patna 216 [13.1] Śaraṇa

bahū ve śaraṇaṁ yānti
parvvate ca vanāni ca |
vastūni rukkhacittāṇi
manuṣyā bhayatajjitā ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 27.31 Paśya

bahavaḥ śaraṇaṁ yānti
parvatāṁś ca vanāni ca /
ārāmāṁ vkṣacaityāṁś ca
manuṣyā bhayatarjitāḥ |/

Śaraṇagamanadeśanā vs 5

bahavaḥ śaraṇaṁ yānti
parvatāṁś ca vanāni ca |
ārāmān vkṣāṁścaityāṁś ca
manuṣyā bhayavarjitāḥ ||

Divyāvadāna pg. 164

bahavaḥ śaraṇaṁ yānti
parvatāṁś ca vanāni ca |
ārāmāṁś caityavkṣāṁś ca
manuṣyā bhayavarjitāḥ ||

Yogalehrbuch 167R 5

bahavaḥ śaraṇaṁ yānti
parvatāṁś ca vanāni ca |
ārāmān vkṣāṁścaityāṁś ca
manuṣyā bhayavarjitāḥ //

Śrīghanācārasaṁgrahaṭīkā pg 5

bahavaḥ śaraṇaṁ yānti
parvatāṁś ca vanāni ca |
ārāmacaityavkṣāṁś ca
manuṣyā bhayatarjitāḥ ||

Abhidharmadīpa pg 163

bahavaḥ śaraṇaṁ yānti
parvatāṁś ca vanāni ca |
ārāmāṁś caityavkṣāṁś ca
manuṣyā bhayatarjitāḥ ||

Abhidharmakośabhāṣyam pg 217

bahavaḥ śaraṇaṁ yānti
parvatāṁś ca vanāni ca |
ārāmānvkṣāṁś caityāṁś ca
manuṣyā bhayavarjitāḥ ||

Pāḷi 189 [14.11] Buddha

netaṁ kho saraṇaṁ khemaṁ,
netaṁ saraṇam uttamaṁ,
netaṁ saraṇam āgamma
sabbadukkhā pamuccati.

Patna 217 [13.2] Śaraṇa

na etaṁ śaraṇaṁ khemmaṁ
na etaṁ śaraṇam uttamaṁ |
etaṁ śaraṇam āgaṁma
sabbadukkhā pramuccati ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 27.32 Paśya

naitad dhi śaraṇaṁ kṣemaṁ
naitac charaṇam uttamam /
naitac charaṇam āgamya
sarvaduḥkhāt pramucyate //

Śaraṇagamanadeśanā vs 6

na tvetaccharaṇaṁ śreṣṭhaṁ
naitaccharaṇam uttamam |
naitaccharaṇam āgamya
sarvaduḥkhāt pramucyate ||

Divyāvadāna pg. 164

na hyetaccharaṇaṁ śreṣṭhaṁ
naitac charaṇam uttamam |
naitac charaṇam āgamya
sarvaduḥkhāt pramucyate ||

Yogalehrbuch 167R 6

na hy etac charaṇaṁ śreṣṭhaṁ
naitac charaṇam uttamaṁ |
naitac charaṇam āgamya
sarvaduḥkhāt pramucyate //

 
 
 
 

Abhidharmadīpa pg 163

na caitac charaṇaṁ śreṣṭhaṁ
naitac charaṇam uttamam |
naitac charaṇam āgamya
sarvaduḥkhāt pramucyate ||

Abhidharmakośabhāṣyam pg 217

na tvetac charaṇaṁ śreṣṭhaṁ
naitac charaṇam uttamam |
naitac charaṇam āgamya
sarvaduḥkhāt pramucyate ||

Pāḷi 190 [14.12] Buddha

yo ca buddhañ ca dhammañ ca
saṅghañ ca saraṇaṁ gato,
cattāri ariyasaccāni
sammappaññāya passati:

Patna 218 [13.3] Śaraṇa

yo tu buddhañ ca dhammañ ca
saghaṁ ca śaraṇaṁ gato |
cattāri ca ayirasaccāni
yathābhūtāni paśśati ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 27.33 Paśya

yas tu buddhaṁ ca dharmaṁ ca
saṁghaṁ ca śaraṇaṁ gataḥ |
catvāri cāryasatyāni
prajñayā paśyate yadā ||

Śaraṇagamanadeśanā vs 7

yas tu buddhaṁ ca dharma ca
saṁghaṁ ca śaraṇaṁ gataḥ |
catvāri cāryasatyāni
paśyati prajñayā yadā ||

Divyāvadāna pg. 164

yas tu buddhaṁ ca dharmaṁ ca
saṁghaṁ ca śaraṇaṁ gataḥ |
āryasatyāni catvāri
paśyati prajñayā sadā ||

Yogalehrbuch 167R 6-167R 1

yas tu buddhaṁ ca dharmaṁ ca
saṁghaṁ ca śaraṇaṁ gataḥ |
catvāri cāryasatyāni
prajñayā paśyati yadā //

 
 
 
 

Abhidharmadīpa pg 163

yas tu buddhaṁ ca dharmaṁ ca
saṁghaṁ ca śaraṇaṁ gataḥ |
catvāri cāryasatyāni
paśyati prajñayā yadā ||

Abhidharmakośabhāṣyam pg 217

yas tu buddhaṁ ca dharmaṁ ca
saṁghaṁ ca śaraṇaṁ gataḥ |
catvāri cāryasatyāni
paśyati prajñayā yadā ||

Pāḷi 191 [14.13] Buddha

dukkhaṁ dukkhasamuppādaṁ
dukkhassa ca atikkamaṁ,
ariyañ caṭṭhaṅgikaṁ maggaṁ
dukkhūpasamagāminaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 27.34 Paśya

duḥkhaṁ duḥkhasamutpādaṁ
duḥkhasya samatikramam /
āryaṁ cāṣṭāṅgikaṁ mārgaṁ
duḥkhopaśamagāminam //

Śaraṇagamanadeśanā vs 8

duḥkhaṁ duḥkhasamutpādaṁ
duḥkhasya samatikramam |
ārya cāṣṭāṅgikaṁ mārga
kṣemaṁ nirvāṇagāminam ||

Divyāvadāna pg. 164

duḥkhaṁ duḥkhasamutpannaṁ
nirodhaṁ samatikramam |
āryaṁ cāṣṭāṅgikaṁ mārgaṁ
kṣemaṁ nirvāṇagāminām ||

Abhidharmadīpa pg 163

duḥkhaṁ duḥkhasamutpādaṁ
duḥkhasya samatikramam |
āryaṁ cāṣṭāṁgikaṁ mārgaṁ
kṣemaṁ nirvāṇagāminam ||

Abhidharmakośabhāṣyam pg 217

duḥkhaṁ duḥkhasamutpādaṁ
duḥkhasya samatikramam |
āryaṁ cāṣṭāṅgikaṁ mārgaṁ
kṣemaṁ nirvāṇagāminam ||

Pāḷi 192 [14.14] Buddha

etaṁ kho saraṇaṁ khemaṁ,
etaṁ saraṇam uttamaṁ,
etaṁ saraṇam āgamma
sabbadukkhā pamuccati.

Patna 219 [13.4] Śaraṇa

etaṁ ve śaraṇaṁ khemmaṁ
etaṁ śaraṇam uttamaṁ |
etaṁ śaraṇam āgamma
sabbadukkhā pramuccati ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 27.35 Paśya

etad dhi śaraṇaṁ kṣemam
etac charaṇam uttamam /
etac charaṇam āgamya
sarvaduḥkhāt pramucyate ||

Śaraṇagamanadeśanā vs 9

etaddhi śaraṇaṁ śreṣṭhaṁ
etac charaṇam uttamam |
etac charaṇam āgamya
sarvaduḥkhāt pramucyatem ||

Divyāvadāna pg. 164

etac charaṇaṁ śreṣṭhaṁ
etac charaṇam uttamam |
etac charaṇam āgamya
sarvaduḥkhāt pramucyate ||

Yogalehrbuch 167R 6-167R 1

etad dhi śaraṇaṁ śreṣṭhaṁ
etac charaṇam uttamaṁ /
etac charaṇam āgamya
sarvaduḥkhāt pramucyate //

 
 
 
 

Abhidharmadīpa pg 163

etaddhi śaraṇaṁ śreṣṭham
etac charaṇam uttamam |
etac charaṇam āgamya
sarvaduḥkhāt pramucyate ||

Abhidharmakośabhāṣyam pg 217

etaddhi śaraṇaṁ śreṣṭham
etac charaṇam uttamam |
etac charaṇam āgamya
sarvaduḥkhāt pramucyate ||

Pāḷi 193 [14.15] Buddha

dullabho purisājañño,
na so sabbattha jāyati,
yattha so jāyatī dhīro
taṁ kulaṁ sukham edhati.

Patna 79 [5.15] Attha

dullabho puruṣājaṁño
na so sabbattha jāyati |
yattha so jāyate vīro
taṁ kulaṁ sukham edhati ||

Gāndhārī 173 [11.12] Suha

drulavhu puruṣayañu
na sa savatra jayadi
yatra . . jayadi viru
ta kulu suhu modadi.

Udānavarga 30.27 Sukha

durlabhaḥ puruṣo jātyo
nāsau sarvatra jāyate |
yatrāsau jāyate vīras
tat kulaṁ sukham edhate //

Mahāvastu iii. pg. 109

dullabho puruṣājanyo
na so sarvatra jāyate |
yatra so jāyate vīraḥ
taṁ kulaṁ sukham edhati ||

 
 
 
 

Pāḷi 194 [14.16] Buddha

sukho buddhānam uppādo,
sukhā saddhammadesanā,
sukhā saṅghassa sāmaggī,
samaggānaṁ tapo sukho.

Patna 68 [5.4] Attha

sukho buddhāna uppādo
sukhā dhammassa deśanā |
sukhā saṁghassa sāmaggrī
samaggrāṇāṁ tapo sukho ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 30.22 Sukha

sukhaṁ buddhasya cotpādaḥ
sukhaṁ dharmasya deśanā |
sukhaṁ saṁghasya sāmagrī
amagrāṇāṁ tapaḥ sukham //

Prātimokṣasūtram (Mūl) vs 9

buddhānāṁ sukham utpādaḥ
sukhā dharmasya dhīṣaṇā |
sukhā saṁghasya sāmagrī
śramaṇānāṁ tapaḥ sukham

Abhidharmakośabhāṣyam pg 7

buddhānāṁ sukha utpādaḥ
sukhā dharmasya deśanā |
sukhā saṅghasya sāmagrī
samagrāṇāṁ tapaḥ sukhaṁ ||

Pāḷi 195 [14.17] Buddha

pūjārahe pūjayato,
buddhe yadi va sāvake,
papañcasamatikkante,
tiṇṇasokapariddave.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 196 [14.18] Buddha

te tādise pūjayato,
nibbute akutobhaye,
na sakkā puññaṁ saṅkhātuṁ
imettam api kenaci.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 197 [15.1] Sukha

susukhaṁ vata jīvāma
verinesu averino,
verinesu manussesu
viharāma averino.

Patna 255 [14.17] Khānti

susukhaṁ vata jīvāmo
veriṇesu averiṇo |
veriṇesu manuṣyesu
viharāma averiṇo ||

Gāndhārī 166 [11.5] Suha

suhaï vada jivamu
veraṇeṣu averaṇa
veraṇeṣu maṇuśeṣu
viharamu averaṇa.

Udānavarga 30.47 Sukha

susukhaṁ bata jīvāmo
vairikeṣu tv avairikāḥ /
vairikeṣu manuṣyeṣu
viharāmo hy avairikāḥ //

Pāḷi 198 [15.2] Sukha

susukhaṁ vata jīvāma
āturesu anāturā,
āturesu manussesu
viharāma anāturā.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 30.45 Sukha

susukhaṁ bata jīvāmo
hy ātureṣu tv anāturāḥ /
ātureṣu manuṣyeṣu
viharāmo hy anāturāḥ //

Pāḷi 199 [15.3] Sukha

susukhaṁ vata jīvāma
ussukesu anussukā
ussukesu manussesu
viharāma anussukā.

Patna 256 [14.18] Khānti

susukhaṁ vata jīvāmo
ussukesu anussukā |
ussukesu manuṣyesu
viharāma anussukā ||

Gāndhārī 165 [11.4] Suha

. . haï vada jivamu
usueṣu aṇusua
usueṣu maṇaśeṣu
viharamu aṇusua.

Udānavarga 30.43 Sukha

susukhaṁ bata jīvāmo
hy utsukeṣu tv anutsukāḥ /
utsukeṣu manuṣyeṣu
viharāmo hy anutsukāḥ //

Pāḷi 200 [15.4] Sukha

susukhaṁ vata jīvāma
yesaṁ no natthi kiñcanaṁ,
pītibhakkhā bhavissāma
devā ābhassarā yathā.

Patna 257 [14.19] Khānti

susukhaṁ vata jīvāmo
yesaṁ no nāsti kiṁcanaṁ |
sakiñcanesu manuṣyesu
viharāma akiṁcanā ||

Gāndhārī 168 [11.7] Suha

suhaï vada jivamu
yeṣa mu nasti kijaṇa
kijaṇeṣu maṇuśeṣu
viharamu akijaṇa.

Udānavarga 30.49 Sukha

susukhaṁ bata jīvāmo
yeṣāṁ no nāsti kiñcanam |
prītibhakṣā bhaviṣyāmo
devā hy ābhasvarā yathā |/

Mahābhārata 12.268.4

susukhaṁ bata jīvāmi
yasya me nāsti kiṁcana |
mithilāyāṁ pradīptāyāṁ
na me dahyati kiṁ cana ||

Uttarādhyayanasūtraṁ 9.14

suhaṁ vasāmo jīvāmo
jesiṁ mo ṇatthi kiṁcaṇaṁ |
mihilāe ḍajjha-māṇīe
na me ḍajjhai kiṁcaṇaṁ ||

Pāḷi 201 [15.5] Sukha

jayaṁ veraṁ pasavati
dukkhaṁ seti parājito,
upasanto sukhaṁ seti
hitvā jayaparājayaṁ.

Patna 81 [5.17] Attha

jayaṁ veraṁ prasavati
dukkhaṁ śeti parājito |
upaśānto sukhaṁ śeti
hettā jayaparājayaṁ ||

Gāndhārī 180 [11.19] Suha

jaya vera prasahadi
dukhu śayadi parayidu
uvaśadu sohu śayadi
hitva jayaparayaa.

Udānavarga 30.1 Sukha

jayād vairaṁ prasavate
duḥkhaṁ śete parājitaḥ /
upaśāntaḥ sukhaṁ śete
hitvā jayaparājayau ||

Mahābhārata 5.70.59

jayo vairaṁ prasjati
duḥkham āste parājitaḥ
sukhaṁ praśāntaḥ svapiti
hitvā jayaparājayau

Avadānaśataka 1 pg 57

jayo vairaṁ prasavati
duḥkhaṁ śete parājitaḥ |
<upaśāntaḥ> sukhaṁ śete
hitvā jayaparājayam ||

Pāḷi 202 [15.6] Sukha

natthi rāgasamo aggi,
natthi dosasamo kali,
natthi khandhasamā dukkhā,
natthi santiparaṁ sukhaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 203 [15.7] Sukha

jighacchāparamā rogā,
saṅkhāraparamā dukhā,
etaṁ ñatvā yathābhūtaṁ
nibbānaṁ paramaṁ sukhaṁ.

Patna 75 [5.11] Attha

chudhā parama rogāṇāṁ
saṁkhāraparamaṁ dukhaṁ |
etaṁ ñāttā yathābhūtaṁ
nibbāṇaparamaṁ sukhaṁ ||

Gāndhārī 163 [11.2] Suha

. . . kitsa parama roka
saghara parama duha
eda ñatva yadhabhudu
nivaṇa paramo suha.

Udānavarga 26.7 Nirvāṇa

kṣudhā parama rogāṇāṁ
saṁskārā duḥkham eva tu /
etaj jñātvā yathābhūtaṁ
nirvāṇaparamo bhavet //

Pāḷi 204 [15.8] Sukha

ārogyaparamā lābhā,
santuṭṭhiparamaṁ dhanaṁ,
vissāsaparamā ñātī,
nibbānaṁ paramaṁ sukhaṁ.

Patna 76 [5.12] Attha

āroggaparamā lābhā
sāṁtoṣṭīparamaṁ dhanaṁ |
viśśāsaparamā ñātī
nibbāṇaparamaṁ sukhaṁ ||

Gāndhārī 162 [11.1] Suha

aroga parama labha
saduṭhi parama dhaṇa
viśpaśa parama mitra
nivaṇa paramo suha.

Udānavarga 26.6 Nirvāṇa

ārogyaparamā lābhā
saṁtuṣṭiparamaṁ dhanam /
viśvāsaparamaṁ mitraṁ
nirvāṇaparamaṁ sukham //

Pāḷi 205 [15.9] Sukha

pavivekarasaṁ pitvā,
rasaṁ upasamassa ca,
niddaro hoti nippāpo,
dhammapītirasaṁ pivaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 28.5 Pāpa

pravivekarasaṁ jñātvā
rasaṁ copaśamasya vai |
nirjvaro bhavati niṣpāpo
dharmaprītirasaṁ piban //

Pāḷi 206 [15.10] Sukha

sāhu dassanam ariyānaṁ,
sannivāso sadā sukho,
adassanena bālānaṁ
niccam eva sukhī siyā.

Patna 69 [5.5] Attha

sukhaṁ daṁśanam ayirāṇāṁ
saṁvāso pi satāṁ sukho |
addaṁśanena bālānāṁ
niccam eva sukhī siyā ||

Gāndhārī 175 [11.14] Suha

suha darśaṇa ariaṇa
savaso vi sada suho
adaśeṇeṇa balaṇa
nicam eva suhi sia.

Udānavarga 30.25 Sukha

sukhaṁ darśanam āryāṇāṁ
saṁvāso 'pi sadā sukham /
adarśanena bālānāṁ
nityam eva sukhī bhavet //

Prātimokṣasūtram (Mūl) vs 10

sukhaṁ darśanam āryāṇāṁ
saṁvāso ’pi satā sukhaḥ |
adarśanena bālānāṁ
nityam eva sukhaṁ bhavet ||

 
 
 
 

Pāḷi 207 [15.11] Sukha

bālasaṅgatacārī hi
dīgham addhāna’ socati,
dukkho bālehi saṁvāso
amitteneva sabbadā.
dhīro ca sukhasaṁvāso
ñātīnaṁ va samāgamo.

Patna 70 [5.6] Attha

bālāsaṅgatacārī hi
drīgham addhāna śocati |
dukkho bālehi saṁvāso
amittehi r iva sabbadā |
dhīrā tu sukhasaṁvāsā
ñātīnaṁ vā samāgamo ||

Gāndhārī 176 [11.15] Suha

balasaghadacariu
drigham adhvaṇa śoyiṣu
dukhu balehi savasu
amitrehi va savrasi
. . ra du suhasavasa
ñadihi va samakamo.

Udānavarga 30.26 Sukha

bālasaṁsargacārī hi
dīrghādhvānaṁ praśocati |
duḥkho bālair hi saṁvāso
hy amitrair iva sarvaśaḥ /
dhīrais tu sukhasaṁvāso
jñātīnām iva saṁgamaḥ //

Pāḷi 208 [15.12] Sukha

tasmā hi,

dhīrañ ca paññañ ca bahussutañ ca,
dhorayhasīlaṁ vatavantam ariyaṁ,
taṁ tādisaṁ sappurisaṁ sumedhaṁ,
bhajetha nakkhattapathaṁ va candimā.

Patna 71 [5.7] Attha

tassā hi dhīraṁ ca bahuśśutañ ca
dhoreyaśīlavratamantam ayiraṁ |
taṁ tārisaṁ sappuruṣaṁ sumedhaṁ
sevetha nakkhattapathe va candramā ||
 
 

Gāndhārī 177 [11.16] Suha

dhira hi praña i bhayea praṇido
dhorekaśila vadamada aria
. . . tadiśa sapuruṣa sumedha
bhayea nakṣatrapatha va cadrimu.

Udānavarga

NOT FOUND
 
 
 

Pāḷi 209 [16.1] Piya

ayoge yuñjam attānaṁ,
yogasmiñ ca ayojayaṁ,
atthaṁ hitvā piyaggāhī,
pihetattānuyoginaṁ.

Patna 173 [10.17] Daṇḍa

ayoge yuñjiyāttānaṁ
yogamhi ca ayuṁjiya |
atthaṁ hettā priyaggrāhī
phayantatthānuyogināṁ ||

Gāndhārī 266 [16.8] [Prakiṇakavaga?]

ayoi yuji atvaṇa
yoaseva ayujadu
atha hitva priagaha
svihadi arthaṇupaśiṇo.

Udānavarga 5.9 Priya

ayoge yujya cātmānaṁ
yoge cāyujya sarvadā /
arthaṁ hitvā priyagrāhī
sphayaty arthayogine ||

Pāḷi 210 [16.2] Piya

mā piyehi samāgañchī
appiyehi kudācanaṁ,
piyānaṁ adassanaṁ dukkhaṁ,
appiyānañ ca dassanaṁ.

Patna 73 [5.9] Attha

mā priyehi samāgaṁma
apriyehi kadācanaṁ |
priyassa addaṁśanaṁ dukkhaṁ
apriyassa ca daṁśanaṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 5.5 Priya

mā priyaiḥ saṁgamo jātu
mā ca syād apriyaiḥ sadā /
priyāṇām adarśanaṁ duḥkham
priyāṇāṁ ca darśanam //

Pāḷi 211 [16.3] Piya

tasmā piyaṁ na kayirātha,
piyāpāyo hi pāpako,
ganthā tesaṁ na vijjanti
yesaṁ natthi piyāppiyaṁ.

Patna 74 [5.10] Attha

tassā priyaṁ na kayirātha
priyāvādo hi pāpako |
ggraṁthā tesaṁ na vijjanti
yesaṁ nāsti priyāpriyaṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 5.8 Priya

tasmāt priyaṁ na kurvīta
priyabhāvo hi pāpakaḥ /
granthās teṣāṁ na vidyante
eṣāṁ nāsti priyāpriyam //

Pāḷi 212 [16.4] Piya

piyato jāyatī soko,
piyato jāyatī bhayaṁ,
piyato vippamuttassa
natthi soko kuto bhayaṁ.

Patna 72 [5.8] Attha

priyāto jāyate dukkhaṁ
priyā śokā priyā bhayaṁ |
priyāto vipramuttassa
nāsti śokā kato bhayaṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 5.1 Priya

priyebhyo jāyate śokaḥ
priyebhyo jāyate bhayam /
priyebhyo vipramuktānāṁ
nāsti śokaḥ kuto bhayam //

Dvāviṁśatyavadānakathā 23.21

priyebhyo jāyate śokaḥ
priyebhyo jāyate bhayam |
priyebhyo vipramuktānāṁ
nāsti śokaḥ kuto bhayam ||

Avadānaśataka 1 pg 191

priyebhyo jāyate śokaḥ
priyebhyo jāyate bhayam |
priyebhyo vipramuktānāṁ
nāsti śokaḥ kuto bhayam ||

Pāḷi 213 [16.5] Piya

pemato jāyatī soko,
pemato jāyatī bhayaṁ,
pemato vippamuttassa
natthi soko kuto bhayaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 214 [16.6] Piya

ratiyā jāyatī soko,
ratiyā jāyatī bhayaṁ,
ratiyā vippamuttassa
natthi soko kuto bhayaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 2.3 Kāma

ratibhyo jāyate śoko
ratibhyo jāyate bhayam /
ratibhyo vipramuktānāṁ
nāsti śokaḥ kuto bhayam //

Pāḷi 215 [16.7] Piya

kāmato jāyatī soko,
kāmato jāyatī bhayaṁ,
kāmato vippamuttassa
natthi soko kuto bhayaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 2.2 Kāma

kāmebhyo jāyate śokaḥ
kāmebhyo jāyate bhayam /
kāmebhyo vipramuktānāṁ
nāsti śokaḥ kuto bhayam ||

Pāḷi 216 [16.8] Piya

taṇhāya jāyatī soko,
taṇhāya jāyatī bhayaṁ,
taṇhāya vippamuttassa
natthi soko kuto bhayaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 217 [16.9] Piya

sīladassanasampannaṁ,
dhammaṭṭhaṁ saccavādinaṁ
attano kamma kubbānaṁ,
taṁ jano kurute piyaṁ.

Patna 294 [16.17] Vācā

śīlavantaṁ śuciṁ dacchaṁ
dhammaṭṭhaṁ saccavādinaṁ |
āttano kārakaṁ śantaṁ
taṁ jano kurute priyaṁ ||

Gāndhārī 322 [20.1] [Śilavaga?]

śilamadu suyidrakṣo
dhamaho sadhujivaṇo
atvaṇo karako sadu
ta jaṇo kuradi priu.

Udānavarga 5.24 Priya

dharmasthaṁ śīlasaṁpannaṁ
hrīmantaṁ satyavādinam /
ātmanaḥ kārakaṁ santaṁ
taṁ janaḥ kurute priyam //

 
 
 
 

Śarīrārthagāthā vs 18

dharmasthaṁ śīlasaṁpannaṁ
hrīmantaṁ satyavādinaṁ |
ātmanaḥ priyakartāraṁ
taṁ janaḥ kurute priyaṁ ||

Pāḷi 218 [16.10] Piya

chandajāto anakkhāte,
manasā ca phuṭo siyā,
kāmesu ca appaṭibaddhacitto,
uddhaṁsoto ti vuccati.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 2.9 Kāma

chandajāto hy avasrāvī
manasānāvilo bhavet /
kāmeṣu tv apratibaddhacitta
ūrdvasroto nirucyate //

Pāḷi 219 [16.11] Piya

cirappavāsiṁ purisaṁ
dūrato sotthim āgataṁ,
ñātimittā suhajjā ca
abhinandanti āgataṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 5.20 Priya

cirapravāsinaṁ yadvad
dūrataḥ svastināgatam /
jñātayaḥ suhdo mitrāś
cābhinandanti āgatam ||

Pāḷi 220 [16.12] Piya

tatheva katapuññam pi
asmā lokā paraṁ gataṁ,
puññāni paṭigaṇhanti
piyaṁ ñātīva āgataṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 5.21 Priya

ktapuṇyaṁ tathā martyam
asmāl lokāt paraṁ gatam |
puṇyāny evābhinandanti
priyaṁ jñātim ivāgatam //

Pāḷi 221 [17.1] Kodha

kodhaṁ jahe vippajaheyya mānaṁ
saṁyojanaṁ sabbam atikkameyya
taṁ nāmarūpasmiṁ asajjamānaṁ
akiñcanaṁ nānupatanti dukkhā.

Patna 238 [13.23] Śaraṇa

krodhaṁ jahe viprajaheya mānaṁ
saṁyojanaṁ sabbam atikrameyā |
taṁ nāmarūpamhi asajjamānaṁ
akiṁcanaṁ nānupatanti dukkhā ||

Gāndhārī 274 [17.1] [Kodha]

kothu jahi viprayahea maṇa
sañoyaṇa savi adikamea
ta namaruvasa aṣajamaṇa
akijaṇa naṇuvadadi dukhu.

Udānavarga 20.1 Krodha

krodhaṁ jahed viprajahec ca mānaṁ
saṁyojanaṁ sarvam atikrameta /
taṁ nāmne rūpe ca asajyamānam
akiñcanaṁ nānupatanti saṅgāḥ //

Pāḷi 222 [17.2] Kodha

yo ve uppatitaṁ kodhaṁ
rathaṁ bhantaṁ va dhāraye,
tam ahaṁ sārathiṁ brūmi
rasmiggāho itaro jano.

Patna

NOT FOUND
 
 
 

Gāndhārī 275 [17.2] [Kodha]

yo du upadida kodhu
radha bhada va dharaï
tam aho saradi bromi
rasviggaha idara jaṇa.

Udānavarga 20.22 Krodha

yas tv ihotpatitaṁ krodhaṁ
rathaṁ bhrāntam iva dhārayet /
vadāmi sārathiṁ taṁ tu
aśmigrāho 'yam anyathā ||

Pāḷi 223 [17.3] Kodha

akkodhena jine kodhaṁ,
asādhuṁ sādhunā jine,
jine kadariyaṁ dānena,
saccena alikavādinaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī 280 [17.7] [Kodha]

jiṇa kodha akotheṇa
asadhu sadhuṇa jiṇa
jiṇa kradava daṇeṇa
saceṇa alia jiṇa.

Udānavarga 20.19 Krodha

akrodhena jayet krodham
asādhuṁ sādhunā jayet /
jayet kadaryaṁ dānena
satyena tv antaṁ jayet //

Mahābhārata 5.39.58

akrodhena jayet krodham
asādhuṁ sādhunā jayet |
jayet kadaryaṁ dānena
jayet satyena cāntam ||

Mahāsubhāṣitasaṅgraha vs 127

akrodhena jayet krodham
asādhuṁ sādhunā jayet |
jayet kadaryaṁ dānena
jayet satyena cāntam ||

Pāḷi 224 [17.4] Kodha

saccaṁ bhaṇe na kujjheyya,
dajjāppasmim pi yācito,
etehi tīhi ṭhānehi
gacche devāna’ santike.

Patna 292 [16.15] Vācā

saccaṁ bhaṇe na krujjheyā
deyā appā pi yācito |
etehi ttihi ṭṭhāṇehi
gacche devāna santike ||

Gāndhārī 281 [17.8] [Kodha]

saca bhaṇi na kuvea
daya apadu yayida
edehi trihi haṇehi
gacha devaṇa sadii.

Udānavarga 20.16 Krodha

satyaṁ vaden na ca krudhyed
dadyād alpād api svayam /
sthānair ebhis tribhir yukto
devānām antikaṁ vrajet //

Pāḷi 225 [17.5] Kodha

ahiṁsakā ye munayo,
niccaṁ kāyena saṁvutā,
te yanti accutaṁ ṭhānaṁ,
yattha gantvā na socare.

Patna 240 [14.2] Khānti

ahiṁsakā ye munayo
niccaṁ kāyena saṁvtā |
te yānti accutaṁ ṭṭhāṇaṁ
yattha gantā na śocati ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 7.7 Sucarita

ahiṁsakā vai munayo
nityaṁ kāyena saṁvtāḥ |
te yānti hy acyutaṁ sthānaṁ
atra gatvā na śocati ||

Pāḷi 226 [17.6] Kodha

sadā jāgaramānānaṁ
ahorattānusikkhinaṁ,
nibbānaṁ adhimuttānaṁ,
atthaṁ gacchanti āsavā.

Patna 269 [15.9] Āsava

jāgarikām anuyuttānāṁ
ahorāttānuśikkhiṇāṁ |
nibbāṇe adhimuttānāṁ
atthaṁ gacchaṁti āsavā ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 15.8 Smti

jāgaryam anuyuktānām
ahorātrānuśikṣiṇām /
amtaṁ cādhimuktānām
astaṁ gacchanti āsravāḥ //

Pāḷi 227 [17.7] Kodha

porāṇam etaṁ atula
netaṁ ajjatanām iva,
nindanti tuṇhim āsīnaṁ,
nindanti bahubhāṇinaṁ,
mitabhāṇinam pi nindanti,
natthi loke anindito.

Patna 283 [16.6] Vācā

porāṇam etaṁ ādhora
na etaṁ ahunā r iva |
nindanti tohnim āsīnaṁ
nindanti mitabhāṇikaṁ |
bahubhāṇikaṁ pi nindanti
nāsti loke anindito ||

Gāndhārī 237 [14.14] [Paṇida]

poraṇam ida adura
na ida ajetaṇa iva
ninadi tuibhaveṇa
ninadi bahobhaṇiṇo
manabhaṇi vi ninadi
nasti loki aninia.

Udānavarga 29.45 Yuga

nindanti tuṣṇim āsīnaṁ
nindanti bahubhāṣiṇam |
alpabhāṇiṁ ca nindanti
nāsti lokeṣv aninditaḥ //

Pāḷi 228 [17.8] Kodha

na cāhu na ca bhavissati
na cetarahi vijjati
ekantaṁ nindito poso
ekantaṁ vā pasaṁsito.

Patna 284 [16.7] Vācā

na cābhu na ca bhaviṣyati
na cetarahi vijjati |
ekāntanindito poṣo
ekāntaṁ vā praśaṁsito ||

Gāndhārī 240 [14.17] [Paṇida]

ekada ninido prodhu
ekada ji praśaidu
na i aha na i bheṣida
na yi edarahi vijadi.

Udānavarga 29.46 Yuga

ekāntaninditaḥ puruṣaḥ
ekāntaṁ vā praśaṁsitaḥ /
nābhūd bhaviṣyati ca no
a cāpy etarhi vidyate //

Pāḷi 229 [17.9] Kodha

yañ ce viññū pasaṁsanti,
anuvicca suve suve,
acchiddavuttiṁ medhāviṁ,
paññāsīlasamāhitaṁ,

Patna 286 [16.9] Vācā

yaṁ ca viñū praśaṁsanti
anuvicca suve suve |
acchidravattiṁ medhāviṁ
praṁñāśīlasamāhitaṁ ||

Gāndhārī 241 [14.18] [Paṇida]

yo nu ho viña praśaadi
aṇuija śuhaśuhu
achidravuti medhavi
prañaśilasamahida.

Udānavarga 29.47-48 Yuga

yaṁ tu vijñāḥ praśaṁsanti
hy anuyujya śubhāśubham /
praśaṁsā sā samākhyātā
na tv ajñair yaḥ praśaṁsitaḥ //

medhāvinaṁ vttayuktaṁ
prājñaṁ śīleṣu saṁvtam /
niṣkaṁ jāmbunadasyaiva
kas taṁ ninditum arhati //

Pāḷi 230 [17.10] Kodha

nekkhaṁ jambonadasseva,
ko taṁ ninditum arahati.
devā pi naṁ pasaṁsanti,
brahmunā pi pasaṁsito.

Patna 287 [16.10] Vācā

nikkhaṁ jāṁbūnadasseva
ko taṁ ninditum arihati |
devā pi naṁ praśansanti
brahmuṇā pi praśaṁsito ||

Gāndhārī 242 [14.19] [Paṇida]

nikhu jabodaṇaseva
ko ṇa ninidu arahadi
deva mi ṇa praśajadi
bramoṇa vi praśajidu.

Udānavarga 22.11 Tathāgata

bahuśrutaṁ dharmadharaṁ
prājñaṁ nityaṁ samāhitam /
niṣkaṁ jāmbunadasyaiva
kas taṁ ninditum arhati |/

Pāḷi 231 [17.11] Kodha

kāyappakopaṁ rakkheyya,
kāyena saṁvuto siyā,
kāyaduccaritaṁ hitvā
kāyena sucaritaṁ care.

Patna 279 [16.2] Vācā

kāyapradoṣaṁ rakkheyā
kāyena saṁvto siyā |
kāyaduccaritaṁ hettā
kāyena sucaritaṁ care ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 7.1 Sucarita

kāyapradoṣaṁ rakṣeta
syāt kāyena susaṁvtaḥ /
kāyaduścaritaṁ hitvā
kāyena suktaṁ caret ||

Pāḷi 232 [17.12] Kodha

vacīpakopaṁ rakkheyya,
vācāya saṁvuto siyā,
vacīduccaritaṁ hitvā
vācāya sucaritaṁ care.

Patna 280 [16.3] Vācā

vācāpradoṣaṁ rakkheyā
vācāya saṁvto siyā |
vācāduccaritaṁ hettā
vācāya sucaritaṁ care ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 7.2 Sucarita

vācaḥ pradoṣaṁ rakṣeta
vacasā saṁvto bhavet /
vāco duścaritaṁ hitvā
vācā sucaritaṁ caret //

Pāḷi 233 [17.13] Kodha

manopakopaṁ rakkheyya,
manasā saṁvuto siyā,
manoduccaritaṁ hitvā
manasā sucaritaṁ care.

Patna 281 [16.4] Vācā

manapradoṣaṁ rakkheyā
manasā saṁvto siyā |
manoduccaritaṁ hettā
manasā sucaritaṁ care ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 7.3 Sucarita

manaḥpradoṣaṁ rakṣeta
manasā saṁvto bhavet /
manoduścaritaṁ hitvā
manaḥsucaritaṁ caret ||

Pāḷi 234 [17.14] Kodha

kāyena saṁvutā dhīrā,
atho vācāya saṁvutā,
manasā saṁvutā dhīrā,
te ve suparisaṁvutā.

Patna 282 [16.5] Vācā

kāyena saṁvtā dhīrā
vācāya utta cetasā |
sabbattha saṁvtā dhīrā
te ve suparisaṁvtā ||

Gāndhārī 51 [2.1] Bhikhu

kaeṇa savrudo bhikhu
atha vayaï savrudo
maṇeṇa savrudo bhikhu
sarva druggadeo jahi.

Udānavarga 7.10 Sucarita

kāyena saṁvtā dhīrā
dhīrā vācā susaṁvtāḥ |
manasā saṁvtā dhīrā
dhīrāḥ sarvatra saṁvtāḥ |
te yānti hy acyutaṁ sthānaṁ
yatra gatvā na śocati ||

Pāḷi 235 [18.1] Mala

paṇḍupalāso va dānisi,
yamapurisā pi ca taṁ upaṭṭhitā,
uyyogamukhe ca tiṭṭhasi,
pātheyyam pi ca te na vijjati.

Patna 161 [10.5] Mala

pāṇḍupalāśo ca dāni si
yamapuruṣā pi ca te upaṭṭhitā |
uyyogamukhe ca tiṣṭhasi
pātheyaṁ pi ca te na vijjati ||

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 236 [18.2] Mala

so karohi dīpam attano,
khippaṁ vāyama paṇḍito bhava,
niddhantamalo anaṅgaṇo,
dibbaṁ ariyabhūmim ehisi.

Patna 162 [10.6] Mala

uyyamassa ghaṭassa āttanā
kaṁmāro rajataṁ va niddhame |
niddhāntamalo anaṅgano
bitiyaṁ ayirabhūmim esi ||

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 237 [18.3] Mala

upanītavayo ca dānisi,
sampayātosi yamassa santike,
vāso pi ca te natthi antarā,
pātheyyam pi ca te na vijjati.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 238 [18.4] Mala

so karohi dīpam attano,
khippaṁ vāyama paṇḍito bhava,
niddhantamalo anaṅgaṇo,
na punaṁ jātijaraṁ upehisi.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 16.3 Prakirṇaka

uttiṣṭhata vyāyamata
kurudhvaṁ dvīpam ātmanaḥ /
karmāro rajatasyaiva
haradhvaṁ malam ātmanaḥ /
nirdhāntamalā hy anaṅgaṇā
na punar jātijarām upeṣyetha //

Pāḷi 239 [18.5] Mala

anupubbena medhāvī
thokathokaṁ khaṇe khaṇe,
kammāro rajatasseva
niddhame malam attano.

Patna 163 [10.7] Mala

anupūrvveṇa medhāvī
thokathokaṁ khaṇe khaṇe |
kammāro rajatasseva
niddhame malam āttano ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 2.10 Kāma

anupūrveṇa medhāvī
stokaṁ stokaṁ kṣaṇe kṣaṇe |
karmāro rajatasyaiva
nirdhamen malam ātmanaḥ //

Pāḷi 240 [18.6] Mala

ayasā va malaṁ samuṭṭhitaṁ,
taduṭṭhāya tam eva khādati,
evaṁ atidhonacārinaṁ
sakakammāni nayanti duggatiṁ.

Patna 160 [10.4] Mala

ayasā tu malo samuṭṭhito
tato uṭṭhāya tam eva khādati |
em eva vidhūnacāriyaṁ
sakāni kaṁmāṇi nayanti doggatiṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 9.19 Karma

ayaso hi malaḥ samuttitaḥ
sa tadutthāya tam eva khādati |
evaṁ hy aniśāmyacāriṇaṁ
svāni karmāṇi nayanti durgatim ||

Pāḷi 241 [18.7] Mala

asajjhāyamalā mantā,
anuṭṭhānamalā gharā,
malaṁ vaṇṇassa kosajjaṁ,
pamādo rakkhato malaṁ.

Patna 157 [10.1] Mala

asajjhāyamalā vedā
anuṭṭhāṇamalā gharā |
malo vaṇṇassa kosajjaṁ
pramādo rakkhatāṁ malo ||

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 242 [18.8] Mala

malitthiyā duccaritaṁ,
maccheraṁ dadato malaṁ,
malā ve pāpakā dhammā
asmiṁ loke paramhi ca.

Patna 158 [10.2] Mala

malo istiye duccaritaṁ
maccheraṁ dadatāṁ malo |
malo pāpāni kaṁmāṇi
ssiṁ loke paramhi ca ||

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 243 [18.9] Mala

tato malā malataraṁ,
avijjā paramaṁ malaṁ,
etaṁ malaṁ pahatvāna
nimmalā hotha bhikkhavo.

Patna 159 [10.3] Mala

tato malataraṁ brūmi
avijjā maraṇaṁ malaṁ |
ete male prahattāna
niṁmalā caratha bhikkhavo ||

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 244 [18.10] Mala

sujīvaṁ ahirikena
kākasūrena dhaṁsinā,
pakkhandinā pagabbhena,
saṅkiliṭṭhena jīvitaṁ.

Patna 164 [10.8] Mala

sujīvaṁ ahirīkena
saṁkiliṣṭan tu jīvati |
prakkhaṇḍinā pragabbheṇa
kākaśūreṇa dhansinā ||

Gāndhārī 221 [13.21] Yamaka

sujivu ahirieṇa
kayaśuriṇa dhakṣiṇa
prakhaṇiṇo prakabhiṇa
sagiliṭheṇa jaduṇa.

Udānavarga 27.3 Paśya

ahrīkena sujīvaṁ syāt
kākaśūreṇa dhvāṅkṣiṇā |
praskandinā pragalbhena
saṁkliṣṭaṁ tv iha jīvate ||

 

Jātakamālā 15.2

sujīvitamahrīkeṇa
dhvāṅkṣeṇāśucikarmaṇā |
praskandinā pragalbhena
susaṃkliṣṭaṃ tu jīvitam ||

Pāḷi 245 [18.11] Mala

hirīmatā ca dujjīvaṁ,
niccaṁ sucigavesinā,
alīnenāpagabbhena,
suddhājīvena passatā.

Patna 165 [10.9] Mala

hirīmatā tu dujjīvaṁ
niccaṁ śucigaveṣiṇā |
alīnenāpragabbheṇa
śuddhājīvena paśśatā ||

Gāndhārī 222 [13.22] Yamaka

hirimada du drujivu
nica śuyigameṣiṇo
aliṇeṇa aprakabhiṇa
śudhayiveṇa jaduṇa.

Udānavarga 27.4 Paśya

hrīmatā tv iha durjīvaṁ
nityaṁ śucigaveṣiṇā |
sulīnenāpragalbhena
uddhājīvena paśyatā ||

 

Jātakamālā 15.3

hrīmatā tviha durjīvaṃ
nityaṃ śucigaveṣiṇā |
saṃlīnenāpragalbhena
śuddhājīvena jīvatā ||

Pāḷi 246 [18.12] Mala

yo pāṇam atipāteti,
musāvādañ ca bhāsati,
loke adinnaṁ ādiyati,
paradārañ ca gacchati,

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 247 [18.13] Mala

surāmerayapānañ ca
yo naro anuyuñjati,
idhevam-eso lokasmiṁ
mūlaṁ khanati attano.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 248 [18.14] Mala

evaṁ bho purisa jānāhi
pāpadhammā asaññatā.
mā taṁ lobho adhammo ca
ciraṁ dukkhāya randhayuṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 249 [18.15] Mala

dadāti ve yathāsaddhaṁ
yathāpasādanaṁ jano,
tattha yo maṅku bhavati
paresaṁ pānabhojane
na so divā vā rattiṁ vā
samādhiṁ adhigacchati.

Patna 327 [18.1] Dadantī

dadanti ve yathāśraddhaṁ
yathāprasādanaṁ janā |
tattha yo duṁmano hoti
paresaṁ pānabhojane |
na so divā ca rātto ca
samādhim adhigacchati ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 10.12 Śraddhā

dadanty eke yathā śraddhā
yathāvibhavato janāḥ /
tatra yo durmanā bhavati
pareṣāṁ pānabhojane |
nāsau divā ca rātrau ca
samādhim adhigacchati //

Pāḷi 250 [18.16] Mala

yassa cetaṁ samucchinnaṁ
mūlaghaccaṁ samūhataṁ,
sa ve divā vā rattiṁ vā
samādhiṁ adhigacchati.

Patna 328 [18.2] Dadantī

yassa cetaṁ samucchinnaṁ
mūlo 'gghaccaṁ samūhataṁ |
sa ve divā ca rātto ca
samādhim adhigacchati ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 10.13 Śraddhā

yasya tv ete samucchinnās
tālamastakavad dhatāḥ /
sa vai divā ca rātrau ca
samādhim adhigacchati //

Pāḷi 251 [18.17] Mala

natthi rāgasamo aggi,
natthi dosasamo gaho,
natthi mohasamaṁ jālaṁ,
natthi taṇhāsamā nadī.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 29.37 Yuga

nāsti kāmasamo hy ogho
nāsti doṣasamo grahaḥ /
nāsti mohasamaṁ jālaṁ
nāsti tṣṇāsamā nadī

Pāḷi 252 [18.18] Mala

sudassaṁ vajjam aññesaṁ,
attano pana duddasaṁ,
paresaṁ hi so vajjāni
opunāti yathā bhusaṁ,
attano pana chādeti
kaliṁ va kitavā saṭho.

Patna 166 [10.10] Mala

supaśśaṁ vajjaṁ aṁñesaṁ
āttano puna duddaśaṁ |
paresām iha vajjāni
uppunāti yathā busaṁ |
āttano puna chādeti
kalim va ktavāṁ śaṭho ||

Gāndhārī 272 [16.14] [Prakiṇakavaga?]

supaśi vaja añeṣa
atvaṇo maṇa drudaśa
pareṣa eṣu vajaṇa
upuṇadi yatha busu
atvaṇo maṇa chadedi
kali va kidava śaḍha.

Udānavarga 27.1 Paśya

supaśyaṁ paravadyaṁ syād
ātmavadyaṁ tu durdśam /
paraḥ parasya vadyāni
tūtpunāti busaṁ yathā /
ātmanaś chādayaty eṣa
ktvā yadvat kaliṁ śaṭhaḥ //

Pāḷi 253 [18.19] Mala

paravajjānupassissa
niccaṁ ujjhānasaññino
āsavā tassa vaḍḍhanti,
ārā so āsavakkhayā.

Patna 268 [15.8] Āsava

paravajjānupaśśīnāṁ
niccaṁ ojjhāyasaṁñinā |
āsavā tesaṁ vaddhanti
ārā te āsavakkhayā ||

Gāndhārī 339 [21.8] [Kicavaga?]

ya kica ta a . . .
. . . . . kiyadi
unaḍaṇa pramataṇa
. . . . . . . .
asava teṣa vaḍhadi
ara te asavakṣaya.

Udānavarga 27.2 Paśya

paravadyānudarśino
nityāvadhyānasaṁjñinaḥ /
vāmā dharmāḥ pravardhante
sa hy ārād dharmadarśanāt |/

Pāḷi 254 [18.20] Mala

ākāse va padaṁ natthi,
samaṇo natthi bāhire,
papañcābhiratā pajā,
nippapañcā tathāgatā.

Patna

NOT FOUND
 
 
 

Śarīrārthagāthā vs 30

ākāśe vai padaṁ nāsti
śramaṇo nāsti bāhyakaḥ |
prapañcābhiratā bālā
niṣprapañcās tathāgatāḥ ||

Udānavarga 29.38 Yuga

ākāśe tu padaṁ nāsti
śramaṇo nāsti bāhyakaḥ /
prapañcābhiratā bālā
niṣprapañcās tathāgatāḥ //

Pāḷi 255 [18.21] Mala

ākāse va padaṁ natthi,
samaṇo natthi bāhire,
saṅkhārā sassatā natthi,
natthi buddhānam iñjitaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 29.38 Yuga

ākāśe tu padaṁ nāsti
śramaṇo nāsti bāhyakaḥ /
prapañcābhiratā bālā
niṣprapañcās tathāgatāḥ //

 
 
 
 

Śarīrārthagāthā vs 30

ākāśe vai padaṁ nāsti
śramaṇo nāsti bāhyakaḥ |
prapañcābhiratā bālā
niṣprapañcās tathāgatāḥ ||

Pāḷi 256 [19.1] Dhammaṭṭha

na tena hoti dhammaṭṭho
yenatthaṁ sahasā naye,
yo ca atthaṁ anatthañ ca
ubho niccheyya paṇḍito,

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 257 [19.2] Dhammaṭṭha

asāhasena dhammena
samena nayatī pare,
dhammassa gutto medhāvī
dhammaṭṭho ti pavuccati.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 258 [19.3] Dhammaṭṭha

na tena paṇḍito hoti
yāvatā bahu bhāsati,
khemī averī abhayo
paṇḍito ti pavuccati.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 259 [19.4] Dhammaṭṭha

na tāvatā dhammadharo
yāvatā bahu bhāsati,
yo ca appam pi sutvāna
dhammaṁ kāyena passati,
sa ve dhammadharo hoti
yo dhammaṁ nappamajjati.

Patna 32 [2.19] Apramāda

na tāvatā dhammadharo
yāvatā bahu bhāṣati |
yo tu appam pi sottāna
dhammaṁ kāyena phassaye |
sa ve dhammadharo hoti
yo dhamme na pramajjati ||

Gāndhārī 114 [7.5] Apramadu

na tavada dhamadharo
yavada baho bhaṣadi
yo du apa bi ṣutvaṇa
dhamu kaeṇa phaṣaï
so ho dhamadharo bhodi
yo dhamu na pramajadi.

Udānavarga 4.21 Apramāda

na tāvatā dharmadharo
yāvatā bahu bhāṣate |
yas tv ihālpam api śrutvā
dharmaṁ kāyena vai spśet /
sa vai dharmadharo bhavati
yo dharme na pramādyate //

Pāḷi 260 [19.5] Dhammaṭṭha

na tena thero hoti
yenassa palitaṁ siro,
paripakko vayo tassa
moghajiṇṇo ti vuccati.

Patna

NOT FOUND
 
 
 

Gāndhārī 182 [12.1] Thera

na tavada theru bhodi
yaasa pali . . . r. .
parivako vayu tasa
mohajiṇodi vucadi.

Udānavarga 11.11 Śramaṇa

sthaviro na tāvatā bhavati
yāvatā palitaṁ śiraḥ /
paripakvaṁ vayas tasya
mohajīrṇaḥ sa ucyate //

Kalpanāmaṇḍitikā IDP SHT 21/7

sthaviro na tāvatā bhavati
yāvatā palitaṁ śiraḥ |
paripakvaṁ vayas tasya
moghajīrṇaḥ sa ucyate //

Manusmti 2.156

na tena vddho bhavati
yenāsya palitaṁ śiraḥ |
yo vai yuvā-apy adhīyānas
taṁ devāḥ sthaviraṁ viduḥ ||

Pāḷi 261 [19.6] Dhammaṭṭha

yamhi saccañ ca dhammo ca
ahiṁsā saṁyamo damo,
sa ve vantamalo dhīro
thero iti pavuccati.

Patna 289 [16.12] Vācā

yamhi saccaṁ ca dhammo ca
viratī saṁyyamo damo |
sa vāntadoṣo medhāvī
ādhurūpī ti vuccati ||

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 262 [19.7] Dhammaṭṭha

na vākkaraṇamattena
vaṇṇapokkharatāya vā
sādhurūpo naro hoti
issukī maccharī saṭho.

Patna 288 [16.11] Vācā

na vākkaraṇamātteṇa
vannapukkhalatāya vā |
sādhurūpī naro hoti
iśśukī maccharī śaṭho ||

Gāndhārī 186 [12.5] Thera

. . . . karaṇamatreṇa
varṇapuṣkalarṇaSē va
sadaruvu naru bhodi
iṣui matsari śaḍhu.

Udānavarga 29.10 Yuga

na nāmarūpamātreṇa
varṇapuṣkalayā na ca |
sādhurūpo naro bhavati
āyāvī matsarī śaṭhaḥ //

Pāḷi 263 [19.8] Dhammaṭṭha

yassa cetaṁ samucchinnaṁ
mūlaghaccaṁ samūhataṁ
sa vantadoso medhāvī
sādhurūpo ti vuccati.

Patna 289 [16.12] Vācā

yamhi saccaṁ ca dhammo ca
viratī saṁyyamo damo |
sa vāntadoṣo medhāvī
sādhurūpī ti vuccati ||

Gāndhārī 187 [12.6] Thera

. . . . . . . .
. . . . . . . .
. . . . . . . .
sadaruvu di vucadi.

Udānavarga 10.7 Śraddhā

yasya śraddhā ca śīlaṁ caiv≈
≈āhiṁsā saṁyamo damaḥ /
sa vāntadoṣo medhāvī
sādhurūpo nirucyate //

Pāḷi 264 [19.9] Dhammaṭṭha

na muṇḍakena samaṇo
abbato alikaṁ bhaṇaṁ
icchālobhasamāpanno
samaṇo kiṁ bhavissati.

Patna 235 [13.20] Śaraṇa

na muṇḍabhāvā śamaṇo
avrato alikaṁ bhaṇaṁ |
icchālobhasamāpanno
śamaṇo kiṁ bhaviṣyati ||

Gāndhārī 188 [12.7] Thera

. . . . . . . . . ṣamaṇo
avradu alia bhaṇi
ichalohasamavarṇo
ṣamaṇo ki bhaviṣadi.

Udānavarga 11.13 Śramaṇa

na muṇḍabhāvāc chramaṇo
hy avtas tv antaṁ vadan /
icchālobhasamāpannaḥ
śramaṇaḥ kiṁ bhaviṣyati //

Pāḷi 265 [19.10] Dhammaṭṭha

yo ca sameti pāpāni,
aṇuṁ thūlāni sabbaso,
samitattā hi pāpānaṁ
samaṇo ti pavuccati.

Patna 236 [13.21] Śaraṇa

yo tu śameti pāpāni
aṇutthūlāni sabbaśo |
śamaṇā eva pāpānāṁ
śamaṇo ti pravuccati ||

Gāndhārī 1 [1.1] Brammaṇa

na jaḍaï na gotreṇa
na yaca bhodi bramaṇo
yo du brahetva pavaṇa
aṇuthulaṇi sarvaśo
brahidare va pavaṇa
brammaṇo di pravucadi.

Gāndhārī 189 [12.8] Thera

. . . . va pavaṇi
ta viñu śramaṇa vidu
śamadhare va pavaṇi
śramaṇo di pravucadi.

Udānavarga 33.8 Brāhmaṇa

na jaṭābhir na gotreṇa
na jātyā brāhmaṇaḥ smtaḥ /
yas tu vāhayate pāpāny
aṇusthūlāni sarvaśaḥ /
vāhitatvāt tu pāpānāṁ
rāhmaṇo vai nirucyate //

Pāḷi 266 [19.11] Dhammaṭṭha

na tena bhikkhu hoti
yāvatā bhikkhate pare,
vissaṁ dhammaṁ samādāya
bhikkhu hoti na tāvatā.

Patna

NOT FOUND
 
 
 

Gāndhārī 67 [2.17] Bhikhu

na bhikhu tavada bhodi
yavada bhikṣadi para
veśma dharma samadaï
bhikhu bhodi na tavada.

Udānavarga 32.18 Bhikṣu

bhikṣur na tāvatā bhavati
yāvatā bhikṣate parān /
veśmāṁ dharmāṁ samādāya
bhikṣur bhavati na tāvatā ||

Mahāvastu iii. pg. 422

bhikṣu na tāvatā bhavati
yāvatā bhikṣate parāṁ |
viṣamāṁ dharmāṁ samādāya
bhikṣu bhoti na tāvatā ||

 
 
 
 

Pāḷi 267 [19.12] Dhammaṭṭha

yodha puññañ ca pāpañ ca
bāhetvā brahmacariyavā,
saṅkhāya loke carati,
sa ce bhikkhū ti vuccati.

Patna

NOT FOUND
 
 
 

Gāndhārī 68 [2.18] Bhikhu

yo du baheti pavaṇa
vadava brammayiyava
saghaï caradi loku
so du bhikhu du vucadi.

Udānavarga 32.19 Bhikṣu

yas tu puṇyaṁ ca pāpaṁ ca
prahāya brahmacaryavān |
viśreṇayitvā carati
sa vai bhikṣur nirucyate ||

Mahāvastu iii. pg. 422

yo ca kāmāṁ ca pāpaṁ cā≈
≈dhiktvā brahmacaryavāṁ |
niḥśreṇībhūto saprajño
sa vai bhikṣū ti vuccati ||

 
 
 
 

Pāḷi 268 [19.13] Dhammaṭṭha

na monena munī hoti
mūḷharūpo aviddasu,
yo ca tulaṁ va paggayha
varam ādāya paṇḍito,

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 269 [19.14] Dhammaṭṭha

pāpāni parivajjeti,
sa munī tena so muni,
yo munāti ubho loke
muni tena pavuccati.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 270 [19.15] Dhammaṭṭha

na tena ariyo hoti
yena pāṇāni hiṁsati,
ahiṁsā sabbapāṇānaṁ
ariyo ti pavuccati.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 271 [19.16] Dhammaṭṭha

na sīlabbatamattena,
bāhusaccena vā pana,
atha vā samādhilābhena,
vivittasayanena vā,

Patna 271 [15.11] Āsava

na hi śīlavrateneva
bāhuśoccena vā puna |
atha vā samādhilābhena
vivittaśayanena vā ||

Gāndhārī 65 [2.15] Bhikhu

na śilavadamatreṇa
bahoṣukeṇa va maṇo
adha samadhilabheṇa
vevitaśayaṇeṇa va.

Udānavarga 32.31 Bhikṣu

na śīlavratamātreṇa
bahuśrutyena vā punaḥ /
tathā samādhilābhena
viviktaśayanena vā //

Mahāvastu iii. pg. 422

na śīlavratamātreṇa
bāhuśrutyena vā punaḥ |
atha vā samādhilābhena
prāntaśayyāsanena ca ||

 
 
 
 

Pāḷi 272 [19.17] Dhammaṭṭha

phusāmi nekkhammasukhaṁ,
aputhujjanasevitaṁ,
bhikkhu vissāsa’ māpādi
appatto āsavakkhayaṁ.

Patna 272 [15.12] Āsava

phusāma nekkhaṁmasukhaṁ
apthujjanasevitaṁ |
bhikkhū viśśāsamāpādi
aprāpyāsavakkhayaṁ ||

Gāndhārī 66 [2.16] Bhikhu

phuṣamu nekhamasukhu
aprudhajaṇasevida
bhikhu viśpaśa mavadi
aprate asavakṣaye.

Udānavarga 32.32 Bhikṣu

bhikṣur viśvāsam āpadyed
aprāpte hy āsravakṣaye |
spśet tu saṁbodhisukham
akāpuruṣasevitam //

Mahāvastu iii. 422

sphhayaṁ naiṣkramyasukhaṁ
apthagjanasevitaṁ |
bhikṣu viśvāsamāpadye
aprāpte āśravakṣaye ||

 
 
 
 

Pāḷi 273 [20.1] Magga

maggānaṭṭhaṅgiko seṭṭho,
saccānaṁ caturo padā,
virāgo seṭṭho dhammānaṁ,
dipadānañ ca cakkhumā.

Patna 358 [20.1] Māgga

māggānaṣṭaṁgiko śreṣṭho
saccānāṁ caturo padā |
virāgo śreṣṭho dhammāṇāṁ
dupadānāṁ ca cakkhumā ||

Gāndhārī 109 [6.13] Magu

magaṇa aṭhagḡio śeṭho
sacaṇa caüri pada
iraku śeṭho dhamaṇa
praṇabhudaṇa cakhuma

Udānavarga 12.4 Mārga

mārgeṣv aṣṭāṅgikaḥ śreṣṭhaś
catvāry āryāṇi satyataḥ /
śreṣṭho virāgo dharmāṇāṁ
cakṣuṣmāṁ dvipadeṣu ca ||

Pāḷi 274 [20.2] Magga

eso va maggo natthañño
dassanassa visuddhiyā,
etaṁ hi tumhe paṭipajjatha,
mārassetaṁ pamohanaṁ.

Patna 360-359 [20.3-2] Māgga

eseva māggo nāstaṁ 'ño
daṁśanassa viśuddhiye |
taṁ māggaṁ paṭipajjahvo
mārasse 'sā pramohanī |
etāhi tubbhe paṭipannā
ukkhassa antaṁ kariṣyatha ||

ākkhāto vo mayā māggo
aṁñāye śallasaṁsano |
tubbhehi kiccam ātappaṁ
akkhātāro tathāgatā |
paṭipannā pramokkhanti
jhāyino mārabaṁdhanā ||

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 275 [20.3] Magga

etaṁ hi tumhe paṭipannā
dukkhassantaṁ karissatha,
akkhāto ve mayā maggo
aññāya sallasanthanaṁ.

Patna 360 [20.3] Māgga

eseva māggo nāstaṁ 'ño
daṁśanassa viśuddhiye |
taṁ māggaṁ paṭipajjahvo
mārasse 'sā pramohanī |
etāhi tubbhe paṭipannā
dukkhassa antaṁ kariṣyatha ||

Patna 359 [20.2] Māgga

ākkhāto vo mayā māggo
aṁñāye śallasaṁsano |
tubbhehi kiccam ātappaṁ
akkhātāro tathāgatā |
paṭipannā pramokkhanti
jhāyino mārabaṁdhanā ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 12.9 Mārga

ākhyāto vo mayā mārgas
tv ajñāyai śalyakntanaḥ |
yuṣmābhir eva karaṇīyam
ākhyātāras tathāgatāḥ //

Pāḷi 276 [20.4] Magga

tumhehi kiccaṁ ātappaṁ
akkhātāro tathāgatā,
paṭipannā pamokkhanti
jhāyino mārabandhanā.

Patna 359 [20.2] Māgga

ākkhāto vo mayā māggo
aṁñāye śallasaṁsano |
tubbhehi kiccam ātappaṁ
akkhātāro tathāgatā |
paṭipannā pramokkhanti
jhāyino mārabaṁdhanā ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 12.9 Mārga

ākhyāto vo mayā mārgas
tv ajñāyai śalyakntanaḥ |
yuṣmābhir eva karaṇīyam
ākhyātāras tathāgatāḥ //

Udānavarga 6.20 Śīla

eṣa kṣemagamo mārga
eṣa mārgo viśuddhaye |
pratipannakāḥ prahāsyanti
hyāyino mārabandhanam ||

Pāḷi 277 [20.5] Magga

sabbe saṅkhārā aniccā ti,
yadā paññāya passati,
atha nibbindatī dukkhe
esa maggo visuddhiyā.

Patna 373 [20.16] Māgga

aniccā sabbasaṁkhārā
yato praṁñāya paśśati |
atha nivvaṇḍate dukkhā
esa māggo viśuddhiye ||

Gāndhārī 106 [6.10] Magu

savi saghara aṇica di
yada prañaya paśadi
tada nivinadi dukha
eṣo magu viśodhia.

Udānavarga 12.5 Mārga

anityāṁ sarvasaṁskārāṁ
prajñayā paśyate yadā |
atha nirvidyate duḥkhād
eṣa mārgo viśuddhaye //

Pāḷi 278 [20.6] Magga

sabbe saṅkhārā dukkhā ti,
yadā paññāya passati,
atha nibbindatī dukkhe
esa maggo visuddhiyā.

Patna

NOT FOUND
 
 
 

Gāndhārī 107 [6.11] Magu

savi saghara dukha di
yada prañaï gradhadi
tada nivinadi dukha
eṣo magu viśodhia.

Udānavarga 12.6 Mārga

duḥkhaṁ hi sarvasaṁskārāṁ
prajñayā paśyate yadā |
atha nirvidyate duḥkād
eṣa mārgo viśuddhaye //

Pāḷi 279 [20.7] Magga

sabbe dhammā anattā ti,
yadā paññāya passati,
atha nibbindatī dukkhe
esa maggo visuddhiyā.

Patna 374 [20.17] Māgga

sabbadhaṁmā anāttā ti
yato praṁñāya paśśati |
atha nivvaṇḍate dukkhā
esa māggo viśuddhiye ||

Gāndhārī 108 [6.12] Magu

sarvi dhama aṇatva di
yada paśadi cakhkṣuma
tada nivinadi dukha
eṣo mago viśodhia.

Udānavarga 12.8 Mārga

sarvadharmā anātmānaḥ
prajñayā paśyate yadā |
atha nirvidyate duḥkhād
ṣa mārgo viśuddhaye //

Satyasiddhiśāstram pg 502

sarve dharmā anātmānaḥ
prajñayā yadi paśyati |
atha nirvindate duḥkhe
eṣa mārgo viśuddhaye ||

 
 
 
 

Pāḷi 280 [20.8] Magga

uṭṭhānakālamhi anuṭṭhahāno,
yuvā balī ālasiyaṁ upeto,
saṁsannasaṅkappamano kusīto,
paññāya maggaṁ alaso na vindati.

Patna 30 [2.17] Apramāda

uṭṭhāṇakālamhi anuṭṭhihāno
yuvā balī ālasiko upoko |
saṁsannasaṁkappamano kusīdo
praṁñāya māggaṁ alaso na yeti ||

Gāndhārī 113 [7.4] Apramadu

uhaṇealasa aṇuhehadu
yoi bali alasie uvidu
satsanasagapamaṇo svadima
prañaï maga alasu na vinadi.

Udānavarga 31.32 Citta

utthānakāleṣu nihīnavīryo
vācā balī tv ālasiko nirāśaḥ |
sadaiva saṁkalpahataḥ kusīdo
ñānasya mārgaṁ satataṁ na vetti ||

Pāḷi 281 [20.9] Magga

vācānurakkhī manasā susaṁvuto,
kāyena ca akusalaṁ na kayirā,
ete tayo kammapathe visodhaye,
ārādhaye maggaṁ isippaveditaṁ.

Patna 278 [16.1] Vācā

vācānurakkhī manasā susaṁvto
kāyena yo akuśalaṁ na sevati |
ete ttayo kaṁmapathe viśodhiya
prāppojja so śāntipadaṁ anuttaraṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 7.12 Sucarita

vācānurakṣī manasā susaṁvtaḥ
kāyena caivākuśalaṁ na kuryāt /
etāṁ śubhāṁ karmapathāṁ viśodhayann
ārādhayen mārgam ṣipraveditam ||

Prātimokṣasūtram (Sū), concl. vs 9

vācānurakṣī manasā susaṁvtaḥ
kāyena caivākuśalaṁ na kuryāt |
etāṁ śubhāṁ karmapathāṁ viśodhayann
ārādhayen mārgam ṣipraveditam ||

Prātimokṣasūtram (Mūl) vs 10

vācānurakṣī manasā susaṁvtaḥ
kāyena caivākuśalaṁ na kuryāt |
etāṁs trīn karmapathān viśodhya
nārāgayen mārgam ṣipraveditam ||

Three Buddhist Inscriptions in Swat, C

vācānurando manasā susaṁvtaḥ
kkāyena caivākuśalan na kurvat |
etās trāyin karmapathān viśodvya
ārāghayen mārgam ṣippraveditam ||

 

 
 
 
 

Pāḷi 282 [20.10] Magga

yogā ve jāyatī bhūri,
ayogā bhūrisaṅkhayo,
etaṁ dvedhāpathaṁ ñatvā
bhavāya vibhavāya ca,
tathattānaṁ niveseyya
yathā bhūri pavaḍḍhati.

Patna 375 [20.18] Māgga

yogā hi bhūrī saṁbhavati
ayogā bhūrisaṁkhayo |
etaṁ jethāpathaṁ ñāttā
bhavāya vibhavāya ca |
tathā śiccheya medhāvī
yathā bhūrī pravaddhati ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 29.40 Yuga

yogād bhavaḥ prabhavati
viyogād bhavasaṁkṣayaḥ /
etad dvaidhāpathaṁ jñātvā
bhavāya vibhavāya ca |
tatra śikṣeta medhāvī
yatra yogān atikramet //

Pāḷi 283 [20.11] Magga

vanaṁ chindatha mā rukkhaṁ,
vanato jāyatī bhayaṁ,
chetvā vanañ ca vanathañ ca,
nibbanā hotha bhikkhavo.

Patna 361 [20.4] Māgga

vanaṁ chindatha mā rukkhe
vanāto jāyate bhayaṁ |
chettā vanañ ca vanadhañ ca
nibbanena gamiśśatha ||

Gāndhārī 93 [3.3] Tasiṇa

. . . . . . . . . . . . . . . .
. . . . . . . . . . . . . . . .
. . . . . . . . . . . . . . .yi
nivaṇa bhodha bhikṣavi.

Udānavarga 18.3 Puṣpa

vanaṁ chindata mā vkṣaṁ
vanād vai jāyate bhayam /
chitvā vanaṁ samūlaṁ tu
nirvaṇā bhavata bhikṣavaḥ //

Pāḷi 284 [20.12] Magga

yāva hi vanatho na chijjati
aṇumatto pi narassa nārisu
paṭibaddhamano va tāva so,
vaccho khīrapako va mātari.

Patna 362 [20.5] Māgga

yāvatā vanadho na cchijjati
aṇumātto pi narassa ñātisu |
paṭibaddhamano hi tattha so
vaccho cchīravako va mātari ||

Gāndhārī 94 [3.4] Tasiṇa

. . . . . . . . . . . . . . . .
. . . . . . . . . . . . . . . .
. . . . . . . . . . . . . . . .
. . . kṣiravayo va madara.

Udānavarga 18.4 Puṣpa

na chidyate yāvatā vanaṁ
hy anumātram api narasya bandhuṣu |
pratibaddhamanāḥ sa tatra vai
vatsaḥ kṣīrapaka iva mātaram //

Pāḷi 285 [20.13] Magga

ucchinda sineham attano,
kumudaṁ sāradikaṁ va pāṇinā
santimaggam eva brūhaya
nibbānaṁ sugatena desitaṁ.

Patna 363 [20.6] Māgga

ucchinna sineham āttano
kumudaṁ śāradikaṁ va pāṇinā |
śāntimāggam eva byūhaya
nibbāṇaṁ sugatena deśitaṁ ||

Gāndhārī 299 [18.10] [Puṣpa]

uchina siṇeha atvaṇo
kumudu śaradaka ba praṇiṇa
śadimagam eva broha=ē
nivaṇa sukadeṇa deśida.

Udānavarga 18.5 Puṣpa

ucchindi hi sneham ātmanaḥ
padmaṁ śāradakaṁ yathodakāt /
śāntimārgam eva bṁhayen
nirvāṇaṁ sugatena deśitam //

Uttarādhyayanasūtraṁ 10.28

vucchiṁda siṇeham appaṇo
kumuyaṁ sāraiyaṁ va pāṇiyaṁ |
se savva-siṇeha-vajjie
samayaṁ goyama, mā pamāyae ||

Pāḷi 286 [20.14] Magga

idha vassaṁ vasissāmi,
idha hemantagimhisu,
iti bālo vicinteti
antarāyaṁ na bujjhati.

Patna 364 [20.7] Māgga

idaṁ vaśśā kariṣyāmi
idaṁ hemaṁna ghmasu |
iti bālo viciṁteti
antarāyaṁ na bujjhati ||

Gāndhārī 333 [21.2] [Kicavaga?]

idha vaṣa kariṣamu
idha hemadagi . .
. . . . . . . . . . . . . .
. . . . . . . . . . . . . .

Udānavarga 1.38 Anitya

iha varṣaṁ kariṣyāmi
hemantaṁ grīṣmam eva ca |
bālo vicintayaty evam
antarāyaṁ na paśyati //

Pāḷi 287 [20.15] Magga

taṁ puttapasusammattaṁ
byāsattamanasaṁ naraṁ,
suttaṁ gāmaṁ mahogho va
maccu ādāya gacchati.

Patna 365 [20.8] Māgga

taṁ puttapaśusaṁmattaṁ
vyāsattamanasaṁ naraṁ |
suttaṁ ggrāmaṁ mahogho vā
maccu r ādāya gacchati ||

Gāndhārī 334 [21.3] [Kicavaga?]

ta putrapaśusamadha
. . . . . . . . . . . . . . . .
sutu ga . . . . . . . . . .
. . . . . . . . . . . . . . . .

Udānavarga 1.39 Anitya

taṁ putrapaśusaṁmattaṁ
vyāsaktamanasaṁ naram /
suptaṁ grāmaṁ mahaughaiva
mtyur ādāya gacchati |/

Mahābhārata 12.169

taṁ putrapaśusaṁmattaṁ
vyāsaktamanasaṁ naram |
suptaṁ vyāghraṁ mahaugho vā
mtyur ādāya gacchati ||

 
 
 
 

Pāḷi 288 [20.16] Magga

na santi puttā tāṇāya,
na pitā na pi bandhavā,
antakenādhipannassa,
natthi ñātisu tāṇatā.

Patna 366 [20.9] Māgga

na santi puttā ttāṇāya
na pitā no pi bhātaro |
antakenā 'dhibhūtassa
nāsti ñātīsu ttāṇatā ||

Gāndhārī 261 [16.3] [Prakiṇakavaga?]

na sadi putra traṇaï
na bhoa na vi banava
adeṇa abhiduṇasa
nasti ñadihi traṇadha.

Udānavarga 1.40 Anitya

na santi putrās trāṇāya
na pitā nāpi bāndhavāḥ /
antakenābhibhūtasya
na hi trāṇā bhavanti te //

Pāḷi 289 [20.17] Magga

etam atthavasaṁ ñatvā,
paṇḍito sīlasaṁvuto,
nibbānagamanaṁ maggaṁ
khippam eva visodhaye.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 6.15 Śīla

etad dhi dṣṭvā śikṣeta
sadā śīleṣu paṇḍitaḥ /
nirvāṇagamanaṁ mārgaṁ
kṣipram eva viśodhayet //

Pāḷi 290 [21.1] Pakiṇṇaka

mattāsukhapariccāgā
passe ce vipulaṁ sukhaṁ,
caje mattāsukhaṁ dhīro
sampassaṁ vipulaṁ sukhaṁ.

Patna 77 [5.13] Attha

māttāsukhapariccāgā
paśśe ce vipulaṁ sukhaṁ |
caje māttāsukhaṁ dhīro
saṁpaśśaṁ vipulaṁ sukham ||

Gāndhārī 164 [11.3] Suha

. . . trasuhaparicaï
yo paśi vivulu suha
cayi matrasuha dhiro
sabaśu vivula suha.

Udānavarga 30.30 Sukha

mātrāsukhaparityāgād
yaḥ paśyed vipulaṁ sukham /
tyajen mātrāsukhaṁ dhīraḥ
saṁpaśyaṁ vipulaṁ sukham //

Ratnāvalī 4.75

mātrāsukhaparityāgāt
paścāccedvipulaṁ sukham |
tyajenmātrāsukhaṁ dhīraḥ
saṁpaśyan vipulaṁ sukham ||

 
 
 
 

Pāḷi 291 [21.2] Pakiṇṇaka

paradukkhūpadānena
attano sukham icchati,
verasaṁsaggasaṁsaṭṭho
verā so na parimuccati.

Patna 117 [7.22] Kalyāṇī

paradukkhopadhānena
yo icche sukham āttano |
verasaṁsaggasaṁsaṭṭho
dukkhā na parimuccati ||

Gāndhārī 179 [11.18] Suha

pa . . . . . . . . . ṇeṇa
yo atvaṇa su . .icha . .
. . rasaṣaga . . tsiṭha
so duha na parimucadi.

Udānavarga 30.2 Sukha

paraduḥkhopadhānena
ya icchet sukham ātmanaḥ /
vairasaṁsargasaṁsakto
duḥkhān na parimucyate ||

Pāḷi 292 [21.3] Pakiṇṇaka

yaṁ hi kiccaṁ tad apaviddhaṁ,
akiccaṁ pana kayirati,
unnalānaṁ pamattānaṁ
tesaṁ vaḍḍhanti āsavā.

Patna 266 [15.6] Āsava

yad<a>hi kiccaṁ tad apaviddhaṁ
akiccaṁ puna kīrati |
unnaddhānāṁ pramattānāṁ
tesaṁ vaddhaṁti āsavā ||

Gāndhārī 339 [21.8] [Kicavaga?]

ya kica ta a . . . . . .
. . . . . . . . . kiyadi
unaḍaṇa pramataṇa
. . . . . . . . . . . . . . .
asava teṣa vaḍhadi
ara te asavakṣaya.

Udānavarga 4.19 Apramāda

yat ktyaṁ tad apaviddham
aktyaṁ kriyate punaḥ /
uddhatānāṁ pramattānāṁ
teṣāṁ vardhanti āsravāḥ /
āsravās teṣu vardhante
rāt te hy āsravakṣayāt //

Pāḷi 293 [21.4] Pakiṇṇaka

yesañ ca susamāraddhā
niccaṁ kāyagatā sati,
akiccaṁ te na sevanti
kicce sātaccakārino,
satānaṁ sampajānānaṁ
atthaṁ gacchanti āsavā.

Patna 267 [15.7] Āsava

yesaṁ ca susamāraddhā
niccaṁ kāyagatā satī |
akiccaṁ te na sevaṁti
kicce sātaccakāriṇo |
satānāṁ samprajānānāṁ
tesaṁ khīyaṁti āsavā ||

Gāndhārī 340 [21.9] [Kicavaga?]

yeṣa du susamaradha
nica kayakada svadi
. . . . . . . . . . . . . . .
. . . . . . . . . . . . . . .
sadaṇa sabrayaṇaṇa
taṣa kṣayadi . . . . .

Udānavarga 4.20 Apramāda

yeṣāṁ tu susamārabdhā
nityaṁ kāyagatā smtiḥ /
aktyaṁ te na kurvanti
ktye sātatyakāriṇaḥ /
smtānāṁ saṁprajānānām
astaṁ gacchanti āsravāḥ //

Pāḷi 294 [21.5] Pakiṇṇaka

mātaraṁ pitaraṁ hantvā,
rājāno dve ca khattiye,
raṭṭhaṁ sānucaraṁ hantvā,
anīgho yāti brāhmaṇo.

Patna 47 [3.14] Brāhmaṇa

mātaraṁ paṭhamaṁ hantā
rājānaṁ do ca khattiye |
rāṣṭaṁ sānucaraṁ hantā
anigho carati brāhmaṇo ||

Gāndhārī 12 [1.12] Brammaṇa

madara pidara atva
rayaṇa dvayu śotria
raṭha saṇuyara atva
aṇiho yadi brammaṇo.

Udānavarga 29.24 Yuga

mātaraṁ pitaraṁ hatvā
rājānaṁ dvau ca śrotriyau |
rāṣṭraṁ sānucaraṁ hatvā
anigho yāti brāhmaṇaḥ //

Pāḷi 295 [21.6] Pakiṇṇaka

mātaraṁ pitaraṁ hantvā,
rājāno dve ca sotthiye,
veyyagghapañcamaṁ hantvā,
anīgho yāti brāhmaṇo.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 33.62-61 Brāhmaṇa

mātaraṁ pitaraṁ hatvā
rājānaṁ dvau ca śrotiyau |
vyāghraṁ ca pañcamaṁ hatvā
śuddha ity ucyate naraḥ //

mātaraṁ pitaraṁ hatvā
rājānaṁ dvau ca śrotiyau |
rāṣṭraṁ sānucaraṁ hatvā
anigho yāti brāhmaṇaḥ //

Pāḷi 296 [21.7] Pakiṇṇaka

suppabuddhaṁ pabujjhanti
sadā gotamasāvakā,
yesaṁ divā ca ratto ca
niccaṁ buddhagatā sati.

Patna

NOT FOUND
 
 
 

Gāndhārī 100 [6.4] Magu

supraküdhu praüjadi
imi godamaṣavaka
yeṣa diva ya radi ca
nica budhakada svadi.

Udānavarga 15.12 Smti

suprabuddhaṁ prabudhyante
ime gautamaśrāvakāḥ /
yeṣāṁ divā ca rātrau ca
nityaṁ buddhagatā smtiḥ //

Pāḷi 297 [21.8] Pakiṇṇaka

suppabuddhaṁ pabujjhanti
sadā gotamasāvakā,
yesaṁ divā ca ratto ca
niccaṁ dhammagatā sati.

Patna

NOT FOUND
 
 
 

Gāndhārī 101 [6.5] Magu

supraFüdhu praüadi
imi godamaṣavaka
yeṣa diva ya radi ca
nica dhamakada svadi.

Udānavarga 15.13 Smti

suprabuddhaṁ prabudhyante
ime gautamaśrāvakāḥ /
yeṣāṁ divā ca rātrau ca
nityaṁ dharmagatā smtiḥ //

Pāḷi 298 [21.9] Pakiṇṇaka

suppabuddhaṁ pabujjhanti
sadā gotamasāvakā,
yesaṁ divā ca ratto ca
niccaṁ saṅghagatā sati.

Patna

NOT FOUND
 
 
 

Gāndhārī 102 [6.6] Magu

supra2üdhu praüadi
imi godamaṣavaka
yeṣa diva ya radi ca
nica saakada svadi.

Udānavarga 15.14 Smti

suprabuddhaṁ prabudhyante
ime gautamaśrāvakāḥ /
yeṣāṁ divā ca rātrau ca
ityaṁ saṁghagatā smtiḥ //

Pāḷi 299 [21.10] Pakiṇṇaka

suppabuddhaṁ pabujjhanti
sadā gotamasāvakā,
yesaṁ divā ca ratto ca
niccaṁ kāyagatā sati.

Patna 243 [14.5] Khānti

suprabuddhaṁ prabujjhanti
sadā gotamasāvakā |
yesāṁ divā ca rātto ca
niccaṁ kāyagatā satī ||

Gāndhārī 103 [6.7] Magu

suprahüdhu praüadi
imi godamaṣavaka
yeṣa diva ya radi ca
nica kayakada svadi.

Udānavarga 15.15 Smti

suprabuddhaṁ prabudhyante
ime gautamaśrāvakāḥ /
yeṣāṁ divā ca rātrau ca
ityaṁ kāyagatā smtiḥ //

Pāḷi 300 [21.11] Pakiṇṇaka

suppabuddhaṁ pabujjhanti
sadā gotamasāvakā,
yesaṁ divā ca ratto ca
ahiṁsāya rato mano.

Patna 241 [14.3] Khānti

suprabuddhaṁ prabujjhanti
sadā gotamasāvakā |
yesāṁ divā ca rātto ca
ahiṁsāya rato mano ||

Gāndhārī 104 [6.8] Magu

supra2üdhu praüadi
imi godamaṣavaka
yeṣa diva ya radi ca
ahitsaē rado maṇo.

Udānavarga 15.17 Smti

suprabuddhaṁ prabudhyante
ime gautamaśrāvakāḥ /
yeṣāṁ divā ca rātrau caiv≈
≈āhiṁsāyāṁ rataṁ manaḥ //

Pāḷi 301 [21.12] Pakiṇṇaka

suppabuddhaṁ pabujjhanti
sadā gotamasāvakā
yesaṁ divā ca ratto ca
bhāvanāya rato mano.

Patna 242 [14.4] Khānti

suprabuddhaṁ prabujjhanti
sadā gotamasāvakā |
yesāṁ divā ca rātto ca
bhāvanāya rato mano ||

Gāndhārī 105 [6.9] Magu

supraüdhu praTüadi
imi godamaṣavaka
yeṣa diva ya radi ca
bhamaṇaï rado maṇo.

Udānavarga 15.25 Smti

suprabuddhaṁ prabudhyante
ime gautamaśrāvakāḥ /
yeṣāṁ divā ca rātrau ca
bhāvanāyāṁ rataṁ manaḥ //

Pāḷi 302 [21.13] Pakiṇṇaka

duppabbajjaṁ durabhiramaṁ,
durāvāsā gharā dukhā,
dukkhosamānasaṁvāso,
dukkhānupatitaddhagū,
tasmā na caddhagū siyā
na ca dukkhānupatito siyā.

Patna

NOT FOUND
 
 
 

Gāndhārī 262 [16.4] [Prakiṇakavaga?]

druprava1ē druabhiramu
druaavasaṇa ghara
dukhu samaṇasavaso
dukhaṇuvadida bhava.

Udānavarga 11.8 Śramaṇa

duṣpravrajyaṁ durabhiramaṁ
duradhyāvasitā ghāḥ /
duḥkhāsamānasaṁvāsā
duḥkāś copacitā bhavāḥ //

Pāḷi 303 [21.14] Pakiṇṇaka

saddho sīlena sampanno
yasobhogasamappito,
yaṁ yaṁ padesaṁ bhajati
tattha tattheva pūjito.

Patna 331 [18.5] Dadantī

śraddho sīlena saṁpanno
yaśabhogasamāhito |
yaṁ yaṁ so bhajate deśaṁ
tattha tattheva pūjiyo ||

Gāndhārī 323 [20.2] [Śilavaga?]

ṣadhu śileṇa sabaṇo
yaśabhoasamapidu
yeṇa yeṇeva vayadi
teṇa teṇeva puyidu.

Udānavarga 10.8 Śraddhā

śrāddhāḥ śīlena saṁpannas
tyāgavāṁ vītamatsaraḥ /
vrajate yatra yatraiva
tatra tatraiva pūjyate //

Pāḷi 304 [21.15] Pakiṇṇaka

dūre santo pakāsenti
himavanto va pabbato,
asantettha na dissanti
rattiṁ khittā yathā sarā.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 29.19 Yuga

dūrāt santaḥ prakāśyante
himavān iva parvataḥ /
asanto na prakāśyante
rātrikṣiptāḥ śarā yathā //

Pāḷi 305 [21.16] Pakiṇṇaka

ekāsanaṁ ekaseyyaṁ
eko caram atandito
eko damayam attānaṁ
vanante ramito siyā.

Patna 313 [17.8] Ātta

ekāsanaṁ ekaśeyaṁ
ekacariyām atandrito |
eko ramayam āttānaṁ
vanānte ramitā siyā ||

Gāndhārī 259 [16.1] [Prakiṇakavaga?]

ekasaṇa ekasaya
ekaïyaPē savudu
eku ramahi atvaṇa
arañi ekao vasa.

Udānavarga 23.2 Ātma

ekāsanaṁ tv ekaśayyām
ekacaryām atandritaḥ /
ramayec caikam ātmānaṁ
vaneṣv ekaḥ sadā vaset |/

Pāḷi 306 [22.1] Niraya

abhūtavādī nirayaṁ upeti,
yo vāpi katvā na karomī ti cāha,
ubho pi te pecca samā bhavanti,
nihīnakammā manujā parattha.

Patna 114 [7.19] Kalyāṇī

abhūtavādī nirayaṁ upeti
yo cāpi kattā na karomī ti āha |
ubho pi te precca samā bhavanti
nihīnakaṁmā manujā paratra ||

Gāndhārī 269 [16.11] [Prakiṇakavaga?]

abhudavadi naraka uvedi
yo ya vi kitva na karodi āha
uvhaï ami preca sama bhavadi
nihiṇakama maṇuya paratri.

Udānavarga 8.1 Vāca

abhūtavādī narakān upaiti
yaś cānyad apy ācaratīha karma |
ubhau hi tau pretya samau niruktau
nihīnadharmau manujau paratra |/

Pāḷi 307 [22.2] Niraya

kāsāvakaṇṭhā bahavo
pāpadhammā asaññatā,
pāpā pāpehi kammehi
nirayaṁ te upapajjare.

Patna 113 [7.18] Kalyāṇī

kāṣāyakaṁṭhā bahavo
pāpadhaṁmā asaṁyyatā |
pāpā pāpehi kaṁmehi
nirayaṁ te upapajjatha ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 11.9 Śramaṇa

kāṣāyakaṇṭhā bahavaḥ
pāpadharmā hy asaṁyatāḥ /
pāpā hi karmabhiḥ pāpair
ito gacchanti durgatim //

Pāḷi 308 [22.3] Niraya

seyyo ayoguḷo bhutto
tatto aggisikhūpamo,
yañ ce bhuñjeyya dussīlo
raṭṭhapiṇḍaṁ asaññato.

Patna 295 [16.18] Vācā

śreyo ayoguḍā bhuttā
tattā aggiśikhopamā |
yaṁ ca bhuñjeya duśśīlo
rāṣṭapiṇḍaṁ asaṁyyato ||

Gāndhārī 331 [20.10] [Śilavaga?]

. . . . . ayokuḍu bhuta
tata agiśihovamo
. . . . . . . . bhujea
raṭhapiṇa asañadu.

Udānavarga 9.2 Karma

śreyo hy ayoguḍā bhuktās
taptā hy agniśikhopamāḥ /
na tu bhuñjīta duḥśīlo
āṣṭrapiṇḍam asaṁyataḥ //

Pāḷi 309 [22.4] Niraya

cattāri ṭhānāni naro pamatto
āpajjatī paradārūpasevī,
apuññalābhaṁ na nikāmaseyyaṁ,
nindaṁ tatīyaṁ nirayaṁ catutthaṁ.

Patna 210 [12.16] Daṇḍa

cattāri ṭṭhānāni naro pramatto
āpajjate paradāropasevī |
apuṁñalābhaṁ anikāmaśeyaṁ
nindaṁ tritīyaṁ nirayaṁ catutthaṁ ||

Gāndhārī 270 [16.12] [Prakiṇakavaga?]

catvari haṇaṇi naro pramatu
avajadi paradarovasevi
amuñalabha aniamasaya
nina tridia niraya caüha.

Udānavarga 4.14 Apramāda

sthānāni catvāri naraḥ pramatta
āpadyate yaḥ paradārasevī |
apuṇyalābhaṁ hy anikāmaśayyāṁ
nindāṁ ttīyaṁ narakaṁ caturtham //

Pāḷi 310 [22.5] Niraya

apuññalābho ca gatī ca pāpikā,
bhītassa bhītāya ratī ca thokikā,
rājā ca daṇḍaṁ garukaṁ paṇeti
tasmā naro paradāraṁ na seve.

Patna 211 [12.17] Daṇḍa

apuṁñalābho ca gatī ca pāpiko
bhītassa bhītāya ratī pi appikā |
rājā ca daṇḍaṁ garukaṁ praṇeti
kāyassa bhedā nirayaṁ upeti ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 4.15b Apramāda

apuṇyalābhaś ca gatiś ca pāpikā
bhītasya bhītābhir athālpikā ratiḥ /
rājā ca daṇḍaṁ gurukaṁ dadāti
kāyasya bhedād narakeṣu pacyate //

Pāḷi 311 [22.6] Niraya

kuso yathā duggahito
hattham evānukantati,
sāmaññaṁ dupparāmaṭṭhaṁ
nirayāyupakaḍḍhati.

Patna 296 [16.19] Vācā

kuśo yathā dugghīto
hastam evānukaṁtati |
śāmannaṁ dupparāmāṭṭhaṁ
nirayāya upakaṭṭati ||

Gāndhārī 215 [13.15] Yamaka

śaru yadha drugahido
hasta aṇuvikatadi
ṣamaña droparamuṭho
niraya uvakaḍhadi.

Udānavarga 11.4 Śramaṇa

śaro yathā durghīto
hastam evāpakntati |
śrāmaṇyaṁ duṣparāmṣṭaṁ
arakān upakarṣati ||

Pāḷi 312 [22.7] Niraya

yaṁ kiñci sithilaṁ kammaṁ,
saṅkiliṭṭhañ ca yaṁ vataṁ,
saṅkassaraṁ brahmacariyaṁ,
na taṁ hoti mahapphalaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 11.3 Śramaṇa

yatkiṁ cic chitilaṁ karma
saṁkliṣṭaṁ vāpi yat tapaḥ /
apariśuddhaṁ brahmacaryaṁ
na tad bhavati mahāphalam //

Pāḷi 313 [22.8] Niraya

kayirañ ce kayirāthenaṁ
daḷham enaṁ parakkame,
saṭhilo hi paribbājo
bhiyyo ākirate rajaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 11.2 Śramaṇa

kurvāṇo hi sadā prājño
dḍham eva parākramet /
śithilā khalu pravrajyā
hy ādadāti puno rajaḥ //

Pāḷi 314 [22.9] Niraya

akataṁ dukkataṁ seyyo,
pacchā tapati dukkataṁ,
katañ ca sukataṁ seyyo,
yaṁ katvā nānutappati.

Patna 100-1 [7.5-6] Kalyāṇī

akataṁ dukkataṁ śreyo
pacchā tapati dukkataṁ |
dukkataṁ me kataṁ ti śocati
bhūyo śocati doggatiṁ gato ||

Patna 101 [7.6] Kalyāṇī

katañ ca sukataṁ sādhu
yaṁ kattā nānutappati |
sukataṁ me kataṁ ti nandati
bhūyo nandati soggatiṅ gato ||

Gāndhārī 337 [21.6] [Kicavaga?]

akida kukida ṣehu
pacha tavadi drukida
kida nu sukida ṣeho
ya kitva naṇutapadi.

Udānavarga 29.41-42 Yuga

aktaṁ kuktāc chreyaḥ
paścāt tapati duṣktam /
śocate duṣktaṁ ktvā
śocate durgatiṁ gataḥ //

ktaṁ tu suktaṁ śreyo
yat ktvā nānutapyate |
nandate suktaṁ ktvā
andate sugatiṁ gataḥ

Pāḷi 315 [22.10] Niraya

nagaraṁ yathā paccantaṁ
guttaṁ santarabāhiraṁ,
evaṁ gopetha attānaṁ,
khaṇo vo mā upaccagā,
khaṇātītā hi socanti
nirayamhi samappitā.

Patna 234 [13.19] Śaraṇa

praccaṁtimaṁ vā nagaraṁ
guttaṁ sāntarabāhiraṁ |
evaṁ rakkhatha āttānaṁ
khaṇo vo mā upaccagū |
khaṇātītā hi śocaṁti
nirayamhi samappitā ||

Gāndhārī 131 [7.22] Apramadu

. . . darada bhodha
khaṇo yu ma uvacaï
khaṇadida hi śoyadi
niraeṣu samapida.

Udānavarga 5.16 Priya

ātmānaṁ cet priyaṁ vidyād
gopayet taṁ sugopitam /
yathā pratyantanagaraṁ
guptam antarbahisthiram //

Udānavarga 5.17 Priya

evaṁ gopayatātmānaṁ
kṣano vo mā hy upatyagāt /
kṣaṇātītā hi śocante
narakeṣu samarpitāḥ //

Pāḷi 316 [22.11] Niraya

alajjitāye lajjanti,
lajjitāye na lajjare,
micchādiṭṭhisamādānā,
sattā gacchanti duggatiṁ.

Patna 169 [10.13] Mala

alajjitavve lajjanti
lajjitavve na lajjatha |
abhaye bhayadaṁśāvī
bhaye cābhayadaṁśino |
micchadṣṭisamādānā
sattā gacchanti doggatiṁ ||

Gāndhārī 273 [16.15] [Prakiṇakavaga?]

alajidavi lajadi
lajidavi na lajadi
abhayi bhayadarśavi
bhayi abhayadarśaṇo
michadiṭhisamadaṇa
satva gachadi drugadi.

Udānavarga 16.4 Prakirṇaka

alajjitavye lajjante
lajjitavye tv alajjinaḥ /
abhaye bhayadarśīno
bhaye cābhayadarśinaḥ /
mithyādṣṭisamādānāt
satvā gacchanti durgatim //

Bhaiṣajyavastu I 220

alajjitavye lajjino
lajjitavye alajjinaḥ |
abhaye bhayadarśino
bhaye cābhayadarśinaḥ |
mithyādṣṭisamādānāt
satvā gacchanti durgatim ||

 
 
 
 

Pāḷi 317 [22.12] Niraya

abhaye bhayadassino,
bhaye cābhayadassino,
micchādiṭṭhisamādānā,
sattā gacchanti duggatiṁ.

Patna 169 [10.13] Mala

abhaye bhayadaṁśāvī
bhaye cābhayadaṁśino |
micchadṣṭisamādānā
sattā gacchanti doggatiṁ ||

Gāndhārī 273 [16.15] [Prakiṇakavaga?]

alajidavi lajadi
lajidavi na lajadi
abhayi bhayadarśavi
bhayi abhayadarśaṇo
michadiṭhisamadaṇa
satva gachadi drugadi.

Udānavarga

NOT FOUND
 
 
 

Bhaiṣajyavastu I 220

abhaye bhayadarśino
bhaye cābhayadarśinaḥ |
mithyādṣṭisamādānāt
satvā gacchanti durgatim ||

 
 
 
 

Pāḷi 318 [22.13] Niraya

avajje vajjamatino,
vajje cāvajjadassino,
micchādiṭṭhisamādānā,
sattā gacchanti duggatiṁ.

Patna 170 [10.14] Mala

avajje vajjamatino
vajje cāvajjasaṁñino |
micchadṣṭisamādānā
sattā gacchanti doggatiṁ ||

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 319 [22.14] Niraya

vajjañ ca vajjato ñatvā,
avajjañ ca avajjato,
sammādiṭṭhisamādānā,
sattā gacchanti suggatiṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 320 [23.1] Nāga

ahaṁ nāgo va saṅgāme
cāpāto patitaṁ saraṁ
ativākyaṁ titikkhissaṁ,
dussīlo hi bahujjano.

Patna 215 [12.21] Daṇḍa

ahaṁ nāgo va saṁggrāme
cāpātipatite sare |
atīvāde titikkhāmi
duśśīlo hi bahujano ||

Gāndhārī 329 [20.8] [Śilavaga?]

aho nako va sagami
cavadhivadida śara
adivaka tidikṣami
druśilo hi bahojaṇo.

Udānavarga 29.21 Yuga

ahaṁ nāga iva saṁgrāme
cāpād utpatitāṁ śarān /
ativākyaṁ titīkṣāmi
duḥśīlo hi mahājanaḥ //

Pāḷi 321 [23.2] Nāga

dantaṁ nayanti samitiṁ
dantaṁ rājābhirūhati,
danto seṭṭho manussesu
yotivākyaṁ titikkhati.

Patna 90 [6.7] Śoka

dāntaṁ nayanti samitiṁ
dāntaṁ rājābhirūhati |
dānto śreṣṭho manuṣyesu
yo 'tivāde titikkhati ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 19.6 Aśva

dānto vai samitiṁ yāti
dāntaṁ rājādhirohati |
dāntaḥ śreṣṭho manuṣyāṇāṁ
o 'tivākyaṁ titīkṣati |/

Pāḷi 322 [23.3] Nāga

varam assatarā dantā
ājānīyā ca sindhavā
kuñjarā ca mahānāgā,
attadanto tato varaṁ.

Patna 91 [6.8] Śoka

varam assatarā dāntā
ājāneyā ca sendhavā |
kuñjarā va mahānāgā
āttā dānto tato varaṁ ||

Gāndhārī 341 [22.1] [Naga or Asa?]

. . . . . . . . . . . . . . .
. . . . . . . . . . . . . . .
. . . . . . . . . . . . . . .
atvadada tada vara

Udānavarga 19.7 Aśva

yo hy aśvaṁ damayej jānyam
ājāneyaṁ ca saindhavam /
kuñjaraṁ vā mahānāgam
ātmā dāntas tato varam //

Pāḷi 323 [23.4] Nāga

na hi etehi yānehi
gaccheyya agataṁ disaṁ,
yathattanā sudantena,
danto dantena gacchati.

Patna 92 [6.9] Śoka

na hi tehi jānajātehi
tāṁ bhūmim abhisaṁbhave |
yathā 'ttanā sudāntena
dānto dāntena gacchati ||

Gāndhārī 342 [22.?] [Naga or Asa?]

. . . . . . . . . . . . . .
. . . . . . . . . . . . . .
. . . . . . . . . . . . . .
. . . . dadeṣu gachadi.

Udānavarga

NOT FOUND
 
 
 

Pāḷi 324 [23.5] Nāga

dhanapālako nāma kuñjaro
kaṭukappabhedano dunnivārayo,
baddho kabalaṁ na bhuñjati,
sumarati nāgavanassa kuñjaro.

Patna

NOT FOUND
 
 
 

Pāḷi 325 [23.6] Nāga

middhī yadā hoti mahagghaso ca,
niddāyitā samparivattasāyī,
mahāvarāho va nivāpapuṭṭho,
punappunaṁ gabbham upeti mando.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 29.13 Yuga

middhī ca yo bhavati mahāgrasaś ca
rātriṁ divaṁ saṁparivartaśāyī |
mahāvarāhaiva nivāpapuṣṭaḥ
unaḥ punar mandam upaiti garbham |/

Pāḷi 326 [23.7] Nāga

idaṁ pure cittam acāri cārikaṁ
yenicchakaṁ yatthakāmaṁ yathāsukhaṁ,
tad ajjahaṁ niggahessāmi yoniso,
hatthim pabhinnaṁ viya aṅkusaggaho.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 31.5 Citta

idaṁ purā cittam acāri cārikāṁ
yenecchakaṁ yena kāmaṁ yatheṣṭam /
tat saṁnighṇāmi hi yoniśas tv idaṁ
nāgaṁ prabhinnaṁ hi yathāṅkuśena //

Pāḷi 327 [23.8] Nāga

appamādaratā hotha
sacittam anurakkhatha,
duggā uddharathattānaṁ
paṅke sanno va kuñjaro.

Patna 24 [2.11] Apramāda

apramādaratā hotha
saṁ cittam anurakkhatha ||
duggā uddharathāttānaṁ
pake sanno va kuñjaro |

Gāndhārī 132 [7.23] Apramadu

apramadarada bhodha
sadhami supravedide
drugha udhvaradha atvaṇa
pagasana va kuña . . .

Udānavarga 4.27 & 36 Apramāda

apramādarato bhikṣuḥ
pramāde bhayadarśakaḥ /
durgād uddharate tmānaṁ
paṅkasannaiva kuñjaraḥ //

apramādaratā bhavata
suśīlā bhavata bhikṣavaḥ /
susamāhitasaṁkalpāḥ
vacittam anurakṣata ||

Pāḷi 328 [23.9] Nāga

sace labhetha nipakaṁ sahāyaṁ
saddhiṁcaraṁ sādhuvihāridhīraṁ,
abhibhuyya sabbāni parissayāni
careyya tenattamano satīmā.

Patna 9 [1.9] Jama

sace labheyā nipakaṁ sapraṁñaṁ
sāddhiṁcaraṁ sādhuvihāradhīraṁ |
adhibhūya sabbāṇi pariśrav . . . 
careyā tenāttamano satīmā ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 14.13 Droha

sa cel labhed vai nipakaṁ sahāyaṁ
loke caraṁ sādhu hi nityam eva |
abhibhūya sarvāṇi parisravāṇi
careta tenāptamanā smtātmā ||

 
 
 
 

Kośāmbakavastu II 185

sa cel labheta nipakaṁ sahāyikaṁ
sārdhaṁcaraṁ sādhuvihāridhīram |
abhibhūya sarvāṇi parisravāṇi
areta tenāttamanāḥ pratismtaḥ ||

Pāḷi 329 [23.10] Nāga

no ce labhetha nipakaṁ sahāyaṁ
saddhiṁcaraṁ sādhuvihāridhīraṁ,
rājā va raṭṭhaṁ vijitaṁ pahāya
eko care mātaṅgaraññe va nāgo.

Patna 10 [1.10] Jama

no ce labheyā nipakaṁ sapraṁñaṁ
sāddhiṁcaraṁ sādhuvihāradhīraṁ |
rājā va rāṣṭaṁ vijitaṁ prahāya
eko ccare mātaṁgāranne va nāgo ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 14.14 Droha

sa cel labhed vai nipakaṁ sahāyaṁ
loke caraṁ sādhu hi nityam eva |
rājeva rāṣṭraṁ vipulaṁ prahāya
ekaś caren na ca pāpāni kuryāt //

 
 
 
 

Kośāmbakavastu II 185

no cel labheta nipakaṁ sahāyikaṁ
sārdhaṁcaraṁ sādhuvihāridhīram |
rājeva rāṣṭraṁ vipulaṁ prahāya
kaś caren na ca pāpāni kuryāt ||

Pāḷi 330 [23.11] Nāga

ekassa caritaṁ seyyo
natthi bāle sahāyatā,
eko care na ca pāpāni kayirā,
appossukko mātaṅgaraññe va nāgo.

Patna 11 [1.11] Jama

ekassa caritaṁ śreyo
nāsti bāle bitīyatā |
eko ccare na ca pāpāni kayirā
appussuko mātaṁgāranne va nāgo ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 14.16ba Droha

ekasya caritaṁ śreyo
na tu bālaḥ sahāyakaḥ /
ekaś caren na ca pāpāni kuryād
alpotsuko 'raṇyagataiva nāgaḥ //

ekasya caritaṁ ṣreyo
na tu bālasahāyatā /
alposukaś cared eko
mātaṅgāraṇye nāgavat //

 
 
 
 

Kośāmbakavastu II 185

ekasya caritaṁ śreyo
na tu bāle sahāyatā |
alpotsukaś cared eko
mātaṅgāraṇyanāgavat ||

Pāḷi 331 [23.12] Nāga

atthamhi jātamhi sukhā sahāyā
tuṭṭhī sukhā yā itarītarena
puññaṁ sukhaṁ jīvitasaṅkhayamhi
sabbassa dukkhassa sukhaṁ pahāṇaṁ.

Patna 65 [5.1] Attha

atthesu jātesu sukhā sakhāyā
puṁñaṁ sukhaṁ jīvitasaṁkhayamhi |
toṣṭī sukhā yā itarī . . . . . .
sabbassa pāpassa sukhaṁ prahāṇaṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 30.34 Sukha

artheṣu jāteṣu sukhaṁ sahāyāḥ
puṇyaṁ sukhaṁ jīvitasaṁkṣayeṣu |
tuṣṭiḥ sukhā yā tv itaretareṇa
sarvasya duḥkhasya sukho nirodhaḥ //

Pāḷi 332 [23.13] Nāga

sukhā matteyyatā loke,
atho petteyyatā sukhā,
sukhā sāmaññatā loke,
atho brahmaññatā sukhā.

Patna 66 [5.2] Attha

sukhā mātreatā loke
tato petteatā sukhā |
śāmannatā sukhā loke
tato brāhmannatā sukhā ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 30.21 Sukha

sukhaṁ mātvyatā loke
sukhaṁ caiva pitvyatā |
sukhaṁ śrāmaṇyatā loke
tathā brāhmaṇyatā sukhaṁ //

Pāḷi 333 [23.14] Nāga

sukhaṁ yāva jarā sīlaṁ,
sukhā saddhā patiṭṭhitā,
sukho paññāya paṭilābho,
pāpānaṁ akaraṇaṁ sukhaṁ.

Patna 67 & 82 [5.3] Attha

sukhaṁ yāvaj jarā śīlaṁ
sukhā śraddhā pratiṣṭhitā |
sukhā attharasā vācā
assiṁ mānakkhayo sukho ||

sukhā najjo sūpatitthā
sukho dhammajito jano |
sukho śraddhapaṭīlābho
pāpassa akaraṇaṁ sukhaṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 30.20 Sukha

sukhaṁ yāvaj jarā śīlaṁ
sukhaṁ śraddhā pratiṣṭhitā |
sukhaṁ cārtharatā vācā
pāpasyākaraṇaṁ sukham //

Pāḷi 334 [24.1] Taṇhā

manujassa pamattacārino
taṇhā vaḍḍhati māluvā viya,
so palavatī hurāhuraṁ
phalam icchaṁ va vanasmi’ vānaro.

Patna 137 [9.1] Tahna

manujassa pramattacāriṇo
tahnā vaddhati mālutā iva |
sā prāplavate hurāhuraṁ
phalameṣī va vanamhi vānnaro ||

Gāndhārī 91 [3.3] Tasiṇa

. . . . . . . . . . . . . .
. . . . . . . . . . . . . .
. . . . . . . . . . . horu
phalam icho va vaṇasma vaṇaru.

Udānavarga 3.4 Tṣṇā

manujasya pramattacāriṇas
tṣṇā vardhati māluteva hi |
sa hi saṁsarate punaḥ punaḥ
phalam icchann iva vānaro vane //

Pāḷi 335 [24.2] Taṇhā

yaṁ esā sahatī jammī
taṇhā loke visattikā
sokā tassa pavaḍḍhanti
abhivaṭṭhaṁ va bīraṇaṁ.

Patna 138 [9.2] Tahna

yaṁ cesā sahate jaṁmī
tahnā loke duraccayā |
śokā tassa pravaddhaṁti
ovaṭṭhā beruṇā iva ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 3.9 Tṣṇā

ya etāṁ sahate grāmyāṁ
tṣṇāṁ loke sudustyajām /
śokās tasya nivardhante
y avavṣṭā bīraṇā yathā |/

Pāḷi 336 [24.3] Taṇhā

yo cetaṁ sahatī jammiṁ
taṇhaṁ loke duraccayaṁ
sokā tamhā papatanti
udabindu va pokkharā.

Patna 139 [9.3] Tahna

yo cetāṁ sahate jaṁmiṁ
tahnāṁ loke duraccayāṁ |
śokā tassa vivaṭṭanti
udabindū va pukkhare ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 3.10 Tṣṇā

yas tv etāṁ tyajate grāmyāṁ
tṣṇāṁ loke sudustyajām /
śokās tasya nivartante
udabindur iva puṣkarāt //

 
 
 
 

Śarīrārthagāthā vs 40.6

yasya tv etat samucchinnaṁ
tālam astakavad dhataṁ |
śokās tasya nivartante
udabindur iva puṣkarāt ||

Pāḷi 337 [24.4] Taṇhā

taṁ vo vadāmi bhaddaṁ vo,
yāvantettha samāgatā,
taṇhāya mūlaṁ khaṇatha
usīrattho va bīraṇaṁ,
mā vo naḷaṁ va soto va
māro bhañji punappunaṁ.

Patna 140 [9.4] Tahna

taṁ vo vademi bhadraṁ vo
yāvaṁt ittha samāgatā |
tahnāṁ samūlāṁ khaṇatha
uṣīrātthī va beruṇiṁ |
tahnāya khatamūlāya
nāsti śokā kato bhayaṁ ||

Gāndhārī 126 [7.17] Apramadu

ta yu vadami bhadrañu
yavaditha samakada
apramadarada bhodha
sadhami supravedidi.

Udānavarga 3.11 Tṣṇā

tad vai vadāmi bhadraṁ vo
yāvantaḥ stha samāgatāḥ /
tṣṇāṁ samūlāṁ khanata
uśīrārthīva bīraṇām /
tṣṇāyāḥ khātamūlāyā
nāsti śokaḥ kuto bhayam //

Pāḷi 338 [24.5] Taṇhā

yathā pi mūle anupaddave daḷhe
chinno pi rukkho punar eva rūhati,
evam pi taṇhānusaye anūhate
nibbattatī dukkham idaṁ punappunaṁ.

Patna 156 [9.20] Tahna

yathā pi mūle anupadrute dḍhe
chinno pi rukkho punar īva jāyati |
em eva tahnānuśaye anūhate
nivvattate dukkham idaṁ punappuno ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 3.16 Tṣṇā

yathāpi mūlair anupadrutaiḥ sadā
chinno 'pi vkṣaḥ punar eva jāyate |
evaṁ hi tṣṇānuśayair anuddhtair
nivartate duḥkham idaṁ punaḥ punaḥ //

 
 
 
 

Satyasiddhiśāstram 350

yathāpi mūle ’nupadrute dḍhe
cchinno ’pi vkṣaḥ punar eva rohati |
evamapi tṣṇānuśaye ’nuddhte
nirvartayati duḥkham idaṁ punaḥ punaḥ ||

Pāḷi 339 [24.6] Taṇhā

yassa chattiṁsatī sotā
manāpassavanā bhusā,
vāhā vahanti duddiṭṭhiṁ
saṅkappā rāganissitā.

Patna 237 [13.22] Śaraṇa

yassa chattrīśatiṁ sotā
mānāphassamayā bhriśā |
vāhā vahanti dudriṣṭiṁ
saṁkappā ggredhaniśśitā ||

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 340 [24.7] Taṇhā

savanti sabbadhī sotā
latā ubbhijja tiṭṭhati
tañ ca disvā lataṁ jātaṁ
mūlaṁ paññāya chindatha.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 341 [24.8] Taṇhā

saritāni sinehitāni ca
somanassāni bhavanti jantuno,
te sātasitā sukhesino,
te ve jātijarūpagā narā.

Patna 148 [9.12] Tahna

saritāni sinehitāni ca
somanassāni bhavanti jantuno |
ye sātasitā sukheṣiṇo
te ve jātijaropagā ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 3.5 Tṣṇā

saritāni vai snehitāni vai
saumanasyāni bhavanti jantunaḥ /
ye sātasitāḥ sukhaiṣiṇas
te vai jātijaropagā narāḥ //

Pāḷi 342 [24.9] Taṇhā

tasiṇāya purakkhatā pajā
parisappanti saso va bādhito,
saṁyojanasaṅgasattakā
dukkham upenti punappunaṁ cirāya.

Patna 149 [9.13] Tahna

tahnāya purekkhaṭā prajā
parisappanti śaśo va bādhito |
te saṁjotanasaṅgasaṅgasattā
gabbham upenti punappuno ciraṁ pi ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 3.6 Tṣṇā

tṣṇābhir upasktāḥ prajāḥ
paridhāvanti śaśā va vāgurām /
saṁyojanaiḥ saṅgasaktā
duḥkhaṁ yānti punaḥ punaś cirarātram //

Pāḷi 343 [24.10] Taṇhā

tasiṇāya purakkhatā pajā
parisappanti saso va bādhito,
tasmā tasiṇaṁ vinodaye
bhikkhu ākaṅkha’ virāgam attano.

Patna 149 [9.13] Tahna

tahnāya purekkhaṭā prajā
parisappanti śaśo va bādhito |
te saṁjotanasaṅgasaṅgasattā
gabbham upenti punappuno ciraṁ pi ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 3.6 Tṣṇā

tṣṇābhir upasktāḥ prajāḥ
paridhāvanti śaśā va vāgurām /
saṁyojanaiḥ saṅgasaktā
duḥkhaṁ yānti punaḥ punaś cirarātram //

Pāḷi 344 [24.11] Taṇhā

yo nibbanatho vanādhimutto
vanamutto vanam eva dhāvati
taṁ puggalam etha passatha
mutto bandhanam eva dhāvati.

Patna 151 [9.15] Tahna

yo nivvanadho vanā tu mutto
vanamutto vanam eva dhāvati |
taṁ puggalam etha paśśatha
mutto bandhanam eva dhāvati ||

Gāndhārī 92 [3.2] Tasiṇa

. . . . . . . . . . . . . . . .
. . . . . . . . . . . . . . . .
. . . . . . . . . . . paśadha
muto baĵaṇam eva jayadi.

Udānavarga 27.29 Paśya

yo nirvanagair vimokṣitaḥ
saṁvanamukto vanam eva dhāvati |
taṁ paśyatha pudgalaṁ tv imaṁ
mukto bandhanam eva dhāvati //

Pāḷi 345 [24.12] Taṇhā

na taṁ daḷhaṁ bandhanam āhu dhīrā,
yad āyasaṁ dārujaṁ pabbajañ ca,
sārattarattā maṇikuṇḍalesu
puttesu dāresu ca yā apekhā,

Patna 143 [9.7] Tahna

na taṁ dḍhaṁ bandhanam āhu dhīrā
yad āyasaṁ dārujaṁ babbajaṁ vā |
sārattarattā maṇikuṇḍalesu
putresu dāresu ca yā apekhā ||

Gāndhārī 169 [11.8] Suha

na ta driḍha badĵaṇam aha dhira
ya ayasa taruva babaka va
saratacita maṇikuṇaleṣu
putreṣu dareṣu ya ya aveha.

Udānavarga 2.5 Kāma

na tad dḍhaṁ bandhanam āhur āryā
yad āyasaṁ dāravaṁ balbajaṁ vā |
saṁraktacittasya hi mandabuddheḥ
putreṣu dāreṣu ca yā avekṣā ||

Pāḷi 346 [24.13] Taṇhā

etaṁ daḷhaṁ bandhanam āhu dhīrā,
ohārinaṁ sithilaṁ duppamuñcaṁ,
etam pi chetvāna paribbajanti
anapekkhino kāmasukhaṁ pahāya.

Patna 144 [9.8] Tahna

etaṁ dḍhaṁ bandhanam āhu dhīrā
ohārimaṁ sukhumaṁ dupramuñcaṁ |
etappi chettāna vrajanti santo
anapekhino sabbadukhaṁ prahāya ||

Gāndhārī 170 [11.9] Suha

eda driḍha baĵaṇam aha dhira
ohariṇa śiśila drupamokṣu
eda bi chitvaṇa parivrayadi
aṇavehiṇo kamasuhu prahaRē.

Udānavarga 2.6 Kāma

etad dḍhaṁ bandhanam āhur āryāḥ
samantataḥ susthiraṁ duṣpramokṣam /
etad api cchitvā tu parivrajanti
hy anapekṣiṇaḥ kāmasukhaṁ prahāya //

Pāḷi 347 [24.14] Taṇhā

ye rāgarattānupatanti sotaṁ
sayaṁkataṁ makkaṭako va jālaṁ,
etam pi chetvāna vajanti dhīrā,
anapekkhino sabbadukkhaṁ pahāya.

Patna

NOT FOUND
 
 
 

Gāndhārī 171 [11.10] Suha

ye rakarata aṇuvadadi sodu
saïgada makaḍao jala
eda bi chitvaṇa parivrayadi
aṇavehiṇo kamasuha prahaAē.

Udānavarga

NOT FOUND
 
 
 

Pāḷi 348 [24.15] Taṇhā

muñca pure muñca pacchato,
majjhe muñca bhavassa pāragū,
sabbattha vimuttamānaso
na punaṁ jātijaraṁ upehisi.

Patna 150 [9.14] Tahna

muñca pure muñca pacchato
majjhe muñca bhavassa pāragū |
sabbattha vimuttamānaso
na puno jātijarām upehisi ||

Gāndhārī 161 [10.?] Jara

muju pura muju pachadu
maadu muju bhavasa parako
sarvatra vimutamoṇaso
na puṇu jadijara uvehiṣi.

Udānavarga 29.57 Yuga

muñca purato muñca paścato
madhye muñca bhavasya pāragaḥ /
sarvatra vimuktamānaso
na punar jātijarām upeṣyasi ||

Pāḷi 349 [24.16] Taṇhā

vitakkapamathitassa jantuno
tibbarāgassa subhānupassino
bhiyyo taṇhā pavaḍḍhati,
esa kho daḷhaṁ karoti bandhanaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 3.1 Tṣṇā

vitarkapramathitasya jantunas
tīvrarāgasya śubhānudarśinaḥ /
bhūyas tṣṇā pravardhate
gāḍhaṁ hy eṣa karoti bandhanam //

 
 
 
 

Śarīrārthagāthā vs 17

vitarkapramathitasya dehinas
tīvrarāgasya śubhānudarśinaḥ |
bhūyas tṣṇā vivardhate
sā gāḍhīkurute ’sya bandhanaṁ ||

Pāḷi 350 [24.17] Taṇhā

vitakkupasame ca yo rato
asubhaṁ bhāvayatī sadā sato,
esa kho vyantikāhiti,
esacchecchati mārabandhanaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 3.2 Tṣṇā

vitarkavyupaśame tu yo rato
hy aśubhāṁ bhāvayate sadā smtaḥ /
tṣṇā hy eṣa prahāsyate
sa tu khalu pūtikaroti bandhanam //

Pāḷi 351 [24.18] Taṇhā

niṭṭhaṁ gato asantāsī,
vītataṇho anaṅgaṇo,
acchindi bhavasallāni,
antimoyaṁ samussayo.

Patna

NOT FOUND
 
 
 

Pāḷi 352 [24.19] Taṇhā

vītataṇho anādāno,
niruttipadakovido,
akkharānaṁ sannipātaṁ
jaññā pubbaparāni ca,
sa ve antimasārīro
mahāpañño (mahāpuriso) ti vuccati.

Patna 147 [9.11] Tahna

vītatahno anādāno
niruttīpadakovido |
akkharāṇāṁ sannipātena
ññāyyā pūrvvāparāṇi so |
sa ve antimaśārīro
mahāpraṁño ti vuccati ||

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 353 [24.20] Taṇhā

sabbābhibhū sabbavidūham asmi,
sabbesu dhammesu anūpalitto,
sabbañjaho taṇhakkhaye vimutto,
sayaṁ abhiññāya kam uddiseyyaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 21.1 Tathāgata

sarvābhibhūḥ sarvavid eva cāsmi
sarvaiś ca dharmaiḥ satataṁ na liptaḥ /
sarvaṁjahaḥ sarvabhayād vimuktaḥ
svayaṁ hy abhijñāya kam uddiśeyam //

Saṅghabhedavastu I 132

sarvābhibhūḥ sarvavid asmi loke
sarvaiś ca dharmair iha nopaliptaḥ |
sarvañjaho vītatṣṇo vimuktaḥ
svayaṁ by abhijñāya kam uddiśeyam ||

Mahāvastu iii. 118

sarvābhibhū sarvavidū 'ham asmi
sarveṣu dharmeṣu anopaliptaḥ |
sarvaṁ jahe tṣṇakṣayā vimukto
na mādśo saṁprajaneti vedanā ||

Pāḷi 354 [24.21] Taṇhā

sabbadānaṁ dhammadānaṁ jināti,
sabbaṁ rasaṁ dhammaraso jināti,
sabbaṁ ratiṁ dhammaratī jināti,
taṇhakkhayo sabbadukkhaṁ jināti.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 26.31 Nirvāṇa

sarvaṁ dānaṁ dharmadāna jināti
sarvāṁ ratiṁ dharmaratiṁ jināti /
sarvaṁ balaṁ kṣāntibalaṁ jināti
tṣṇākṣayaḥ sarvasukhaṁ jināti //

Pāḷi 355 [24.22] Taṇhā

hananti bhogā dummedhaṁ,
no ve pāragavesino,
bhogataṇhāya dummedho
hanti aññe va attanaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 2.16 Kāma

durmedhasaṁ hanti bhogo
na tv ihātmagaveṣiṇam /
durmedhā bhogatṣnābhir
hanty ātmānam atho parān //

Pāḷi 356 [24.23] Taṇhā

tiṇadosāni khettāni,
rāgadosā ayaṁ pajā,
tasmā hi vītarāgesu,
dinnaṁ hoti mahapphalaṁ.

Patna 152 [9.16] Tahna

ttriṇadoṣāṇi khettrāṇi
rāgadoṣā ayaṁ prajā |
tassā hi vītarāgesu
dinnaṁ hoti mahapphalaṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 16.16 Prakirṇaka

kṣetrāṇi tṇadoṣāṇi
rāgadoṣā tv iyaṁ prajā /
tasmād vigatarāgebhyo
dattaṁ bhavati mahāphalam //

Pāḷi 357 [24.24] Taṇhā

tiṇadosāni khettāni,
dosadosā ayaṁ pajā,
tasmā hi vītadosesu,
dinnaṁ hoti mahapphalaṁ.

Patna 153 [9.17] Tahna

ttriṇadoṣāṇi khettrāṇi
doṣadoṣā ayaṁ prajā |
tassā hi vītadoṣesu
dinnaṁ hoti mahapphalaṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 16.17 Prakirṇaka

kṣetrāṇi tṇadoṣāṇi
dveṣadoṣā tv iyaṁ prajā /
tasmād vigatadveṣebhyo
dattaṁ bhavati mahāphalam //

Pāḷi 358 [24.25] Taṇhā

tiṇadosāni khettāni,
mohadosā ayaṁ pajā,
tasmā hi vītamohesu,
dinnaṁ hoti mahapphalaṁ.

Patna 154 [9.18] Tahna

ttriṇadoṣāṇi khettrāṇi
mohadoṣā ayaṁ prajā |
tassā hi vītamohesu
dinnaṁ hoti mahapphalaṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 16.18 Prakirṇaka

kṣetrāṇi tṇadoṣāṇi
mohadoṣā tv iyaṁ prajā /
tasmād vigatamohebhyo
dattaṁ bhavati mahāphalam //

Pāḷi 359 [24.26] Taṇhā

tiṇadosāni khettāni,
icchādosā ayaṁ pajā,
tasmā hi vigaticchesu,
dinnaṁ hoti mahapphalaṁ.

Patna 154 [9.18] Tahna

ttriṇadoṣāṇi khettrāṇi
mohadoṣā ayaṁ prajā |
tassā hi vītamohesu
dinnaṁ hoti mahapphalaṁ ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 16.21 Prakirṇaka

kṣetrāṇi tṇadoṣāṇi
tṣṇādoṣā tv iyaṁ prajā /
tasmād vigatamohebhyo
dattaṁ bhavati mahāphalam //

Pāḷi 360 [25.1] Bhikkhu

cakkhunā saṁvaro sādhu,
sādhu sotena saṁvaro,
ghāṇena saṁvaro sādhu,
sādhu jivhāya saṁvaro.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Mahāvastu iii. pg 423 [Bhikṣu]

cakṣuṣā saṁvaro sādhu
sādhu śrotreṇa saṁvaraḥ |
ghrāṇena saṁvaro sādhu
sādhu jivhāya saṁvaro ||

Prātimokṣasūtram (Mā) concl. vs 9

cakṣuṣā saṁvaraḥ sādhuḥ sādhuḥ śrotreṇa saṁvaraḥ | ghrāṇena saṁvaraḥ sādhuḥ sādhujihvāya saṁvaraḥ ||

Pāḷi 361 [25.2] Bhikkhu

kāyena saṁvaro sādhu,
sādhu vācāya saṁvaro,
manasā saṁvaro sādhu,
sādhu sabbattha saṁvaro,
sabbattha saṁvuto bhikkhu
sabbadukkhā pamuccati.

Patna 51 [4.2] Bhikṣu

kāyena saṁvaro sādhu
sādhu vācāya saṁvaro |
manasā pi saṁvaro sādhu
sādhu sabbattha saṁvaro |
sabbattha saṁvto bhikkhū
sabbadukkhā pramuccati ||

Gāndhārī 52 [2.2] Bhikhu

kaeṇa sañamu sadhu
sadhu vayaï sañamu
maṇeṇa sañamu sadhu
sadhu savatra sañamu
sarvatra sañado bhikhu
sarva dugadio jahi.

Udānavarga 7.11 Sucarita

kāyena saṁvaraḥ sādhu
sādhu vācā ca saṁvaraḥ /
manasā saṁvaraḥ sādhu
sādhu sarvatra saṁvaraḥ /
sarvatra saṁvto bhikṣuḥ
sarvaduḥkhāt pramucyate ||

Mahāvastu iii. pg. 423 [Bhikṣu]

kāyena saṁvaro sādhu
manasā sādhu saṁvaraḥ |
sarvatra saṁvto bhikṣuḥ
sarvaduḥkhā pramucyate ||

Abhidharmakośabhāṣyam pg 208

kāyena saṁvaraḥ sādhu
sādhu vācā ’tha saṁvaraḥ |
manasā saṁvaraḥ sādhu
sādhu sarvatra saṁvaraḥ ||

Prātimokṣasūtram (Mā) concl. vs 9

kāyena saṁvaraḥ sādhu
manasā sādhu saṁvaraḥ |
sarvatra saṁvto bhikṣuḥ
sarvaduḥkhāt pramucyate ||

Prātimokṣasūtram (Mā-L), concl. vs 11

kāyena saṁvaraḥ sādhuḥ
manasā sādhu saṁvaraḥ |
sarvatra saṁvto bhikṣuḥ
sarvaduḥkhāt pramucyate ||

Prātimokṣasūtram (Sū) concl. vs 8

kāyena saṁvaraḥ sādhu
sādhu vācā ca saṁvaraḥ
manasā saṁvaraḥ sādhu
sādhu sarvatra saṁvaraḥ
sarvatra saṁvto bhikṣuḥ
sarvaduḥkhāt pramucyate

Prātimokṣasūtram (Mūl) concl. vs 9

kāyena saṁvaraḥ sādhu
sādhu vācātha saṁvaraḥ |
manasā saṁvaraḥ sādhu
sādhu sarvatra saṁvaraḥ |
sarvatra saṁvto bhikṣuḥ
sarvaduḥkhāt pramucyate ||

Pāḷi 362 [25.3] Bhikkhu

hatthasaṁyato pādasaṁyato,
vācāya saṁyato saṁyatuttamo,
ajjhattarato samāhito,
eko santusito tam āhu bhikkhuṁ.

Patna 52 [4.3] Bhikṣu

hastasaṁyyato pādasaṁyyato
vācāsaṁyyato saṁvtendriyo ||
ajjhattarato samāhito
eko saṁtuṣito tam āhu bhikkhuṁ |

Gāndhārī 53 [2.3] Bhikhu

hastasañadu padasañadu
vayasañadu savudidrio
aatvarado samahido
ekosaduṣido tam ahu bhikhu.

Udānavarga 32.7 Bhikṣu

hastasaṁyataḥ pādasaṁyato
vācāsaṁyataḥ sarvasaṁyataḥ /
ādhyātmarataḥ samāhito
hy ekaḥ saṁtuṣito hi yaḥ sa bhikṣuḥ //

Mahāvastu iii. pg. 423 [Bhikṣu]

yatayāyī yataseyyo asyā
yatasaṁkalpa dhyāyi apramatto |
adhyāyarato samāhito
eko saṁtuṣito tam āhu bhikṣuṁ ||

 
 
 
 

Pāḷi 363 [25.4] Bhikkhu

yo mukhasaṁyato bhikkhu,
mantabhāṇī anuddhato,
atthaṁ dhammañ ca dīpeti
madhuraṁ tassa bhāsitaṁ.

Patna 54 [4.5] Bhikṣu

yo mukhe saṁyyato bhikkhū
mantābhāṣī anuddhato ||
atthaṁ dhammañ ca deśeti
madhuraṁ tassa bhāṣitaṁ |

Gāndhārī 54 [2.4] Bhikhu

yo muheṇa sañado bhikhu
maṇabhaṇi aṇudhado
artha dharma ci deśedi
masuru tasa bhaṣida.

Udānavarga 8.10 Vāca

mukhena saṁyato bhikṣur
mandabhāṣī hy anuddhataḥ /
arthaṁ dharmaṁ ca deśayati
madhuraṁ tasya bhāṣitam //

Pāḷi 364 [25.5] Bhikkhu

dhammārāmo dhammarato,
dhammaṁ anuvicintayaṁ,
dhammaṁ anussaraṁ bhikkhu,
saddhammā na parihāyati.

Patna 226 [13.11] Śaraṇa

dhaṁmārāmo dhaṁmarato
dhaṁmaṁ anuvicintayaṁ |
dhammaṁ anussaraṁ bhikkhū
dhammā na parihāyati ||

Gāndhārī 64 [2.14] Bhikhu

dhamaramu dhamaradu
dhamu aṇuvicidao
dhamu aṇusvaro bhikhu
sadharma na parihayadi.

Udānavarga 32.8 Bhikṣu

dharmārāmo dharmarato
dharmam evānucintayan /
dharmaṁ cānusmaraṁ bhikṣur
dharmān na parihīyate ||

Mahāvastu iii. pg. 422 [Bhikṣu]

dharmārāmo dharmarato
dharmam anuvicintayaṁ |
dharmaṁ samanusmaraṁ bhikṣu
saddharmān na parihāyati ||

 
 
 
 

Pāḷi 365 [25.6] Bhikkhu

salābhaṁ nātimaññeyya,
nāññesaṁ pihayaṁ care,
aññesaṁ pihayaṁ bhikkhu
samādhiṁ nādhigacchati.

Patna 55 [4.6] Bhikṣu

saṁ lābhaṁ nātimaṁñeyā
nā 'ṁñesaṁ prihayaṁ care||
aṁñesaṁ prihayaṁ bhikkhū
samādhin nādhigacchati |

Gāndhārī 61 [2.11] Bhikhu

salavhu nadimañea
nañeṣa svihao sia
añeṣa svihao bhikhu
samadhi nadhikachadi.

Udānavarga 13.8 Satkāra

svalābhaṁ nāvamanyeta
nānyeṣāṁ sphako bhavet /
anyeṣāṁ sphako bhikṣuḥ
samādhiṁ nādhigacchati //

Pāḷi 366 [25.7] Bhikkhu

appalābho pi ce bhikkhu
salābhaṁ nātimaññati,
taṁ ve devā pasaṁsanti
suddhājīviṁ atanditaṁ.

Patna 56 [4.7] Bhikṣu

appalābho pi ce bhikkhū
saṁ lābhaṁ nātimaṁñati ||
taṁ ve devā praśaṁsanti
śuddhājīviṁ atandritaṁ ||

Gāndhārī 62 [2.12] Bhikhu

apalabho du yo bhikhu
salavhu nadimañadi
ta gu deva praśaadi
śudhayivu atadrida.

Udānavarga

NOT FOUND
 
 
 

Pāḷi 367 [25.8] Bhikkhu

sabbaso nāmarūpasmiṁ
yassa natthi mamāyitaṁ,
asatā ca na socati,
sa ve bhikkhū ti vuccati.

Patna

NOT FOUND
 
 
 

Gāndhārī 79 [2.29] Bhikhu

savaśu namaruvasa
yasa nasti mamaïda
asata i na śoyadi
so hu bhikhu du vucadi.

Udānavarga 32.17 Bhikṣu

yasya saṁnicayo nāsti
yasya nāsti mamāyitam /
asantaṁ śocate naiva
sa vai bhikṣur nirucyate //

Pāḷi 368 [25.9] Bhikkhu

mettāvihārī yo bhikkhu,
pasanno buddhasāsane,
adhigacche padaṁ santaṁ,
saṅkhārūpasamaṁ sukhaṁ.

Patna 59 [4.10] Bhikṣu

mettāvihārī bhikkhū
prasanno buddhaśāsane ||
paṭivijjhi padaṁ śāntaṁ
saṁkhāropaśamaṁ sukhaṁ |
dṣṭe va dhamme nibbāṇaṁ
yogacchemaṁ anuttaraṁ ||

Gāndhārī 70 [2.20] Bhikhu

metravihara yo bhikhu
prasanu budhaśaśaṇe
paḍiviu pada śada
sagharavośamu suha.

Udānavarga 32.21 Bhikṣu

maitrāvihārī yo bhikṣuḥ
prasanno buddhaśāsane |
adhigacchet padaṁ śāntaṁ
saṁskāropaśamaṁ sukham //

Mahāvastu iii. pg. 421 [Bhikṣu]

maitrāvihārī yo bhikṣuḥ
prasanno buddhaśāsane |
adhigacchati padaṁ śāntaṁ
aśecanaṁ ca mocanaṁ ||

 
 
 
 

Pāḷi 369 [25.10] Bhikkhu

siñca bhikkhu imaṁ nāvaṁ,
sittā te lahum essati,
chetvā rāgañ ca dosañ ca,
tato nibbānam ehisi.

Patna 57 [4.8] Bhikṣu

siñca bhikkhu imāṁ nāvāṁ
sittā te laghu hehiti |
hettā rāgañ ca dosaṁ ca
tato nibbāṇam ehisi ||

Gāndhārī 76 [2.26] Bhikhu

sija bhikhu ima nama
sita di lahu bheṣidi
chetva raka ji doṣa ji
tado nivaṇa eṣidi.

Udānavarga 26.12 Nirvāṇa

siñca bhikṣor imāṁ nāvaṁ
siktā laghvī bhaviṣyati |
hitvā rāgaṁ ca doṣaṁ ca
tato nirvāṇam eṣyasi //

Mahāvastu iii. pg. 421 [Bhikṣu]

siṁca bhikṣu imāṁ nāvāṁ
maitrāye siktā te laghu bheṣyati |
chittvā rāgaṁ ca doṣaṁ ca
tato nirvāṇam eṣyasi ||

 
 
 
 

Pāḷi 370 [25.11] Bhikkhu

pañca chinde pañca jahe,
pañca cuttaribhāvaye,
pañca saṅgātigo bhikkhu
oghatiṇṇo ti vuccati.

Patna

NOT FOUND
 
 
 

Gāndhārī 78 [2.28] Bhikhu

paja china paje jahi
paja utvaribhavaï
pajaṣaǵadhio bhikhu
ohatiṇo di vucadi.

Udānavarga

NOT FOUND
 
 
 

Pāḷi 371 [25.12] Bhikkhu

jhāya bhikkhu mā ca pāmado,
mā te kāmaguṇe bhamassu cittaṁ,
mā lohaguḷaṁ gilī pamatto,
mā kandi dukkham idan ti ḍayhamāno.

Patna 33 [2.19] Apramāda

dhammaṁ vicinātha apramattā
mā vo kāmaguṇā bhrameṁsu cittaṁ |
mā lohaguḍe gilaṁ pramatto
kraṇḍe dukkham idan ti dayhamāno ||

Gāndhārī 75 [2.25] Bhikhu

jaï bhikhu ma yi pramati
ma de kamaguṇa bhametsu cita
ma lohaguḍa gili pramata
kani dukham ida di ḍaamaṇo.

Udānavarga 31.31 Citta

ātāpī vihara tvam apramatto
mā te kāmaguṇo matheta cittam /
mā lohaguḍāṁ gileḥ pramattaḥ
krandaṁ vai narakeṣu pacyamānaḥ ||

Pāḷi 372 [25.13] Bhikkhu

natthi jhānaṁ apaññassa,
paññā natthi ajhāyato,
yamhi jhānañ ca paññā ca
sa ve nibbānasantike.

Patna 62 [4.13] Bhikṣu

nāsti jhānam apraṁñassa
praṁñā nāsti ajhāyato |
yamhi jhānañ ca praṁñā ca
sa ve nibbāṇasantike ||

Gāndhārī 58 [2.8] Bhikhu

nasti aṇa aprañasa
praña nasti aayado
yasa jaṇa ca praña ya
so hu nirvaṇasa sadii.

Udānavarga

NOT FOUND
 
 
 

 
 
 
 

Prātimokṣasūtram (Mā), concl. vs 7

nāsti dhyānam aprajñasya
prajñānāsti adhyāyato |
yasya dhyānañ ca prajñā ca
sa vai nirvāṇasya antike ||

Pāḷi 373 [25.14] Bhikkhu

suññāgāraṁ paviṭṭhassa,
santacittassa bhikkhuno,
amānusī ratī hoti
sammā dhammaṁ vipassato.

Patna 60 [4.11] Bhikṣu

suṁñā 'gāraṁ praviṣṭassa
śāntacittassa bhikkhuṇo |
amānuṣā ratī hoti
sammaṁ dhammaṁ vipaśśato ||

Gāndhārī 55 [2.5] Bhikhu

śuñakare praviṭhasa
śadacitasa bhikhuṇo
amaṇuṣaradi bhodi
same dharma vivaśadu.

Udānavarga 32.9 Bhikṣu

śunyāgāraṁ praviṣṭasya
prahitātmasya bhikṣuṇaḥ /
amānuṣā ratir bhavati
samyag dharmāṁ vipaśyataḥ //

Pāḷi 374 [25.15] Bhikkhu

yato yato sammasati
khandhānaṁ udayabbayaṁ
labhatī pītipāmojjaṁ,
amataṁ taṁ vijānataṁ.

Patna 61 [4.12] Bhikṣu

yathā yathā sammasati
khandhānām udayavyayaṁ |
labhate cittassa prāmojjaṁ
amatā hetaṁ vijānato ||

Gāndhārī 56 [2.6] Bhikhu

yado yado sammaṣadi
kanaṇa udakavaya
lahadi pridipramoju
amudu ta viaṇadu.

Udānavarga 32.10 Bhikṣu

yato yataḥ saṁpśati
skandhānām udayavyayam /
prāmodyaṁ labhate tatra
prītyā sukham analpakam /
tataḥ prāmodyabahulaḥ
smto bhikṣuḥ parivrajet //

Pāḷi 375 [25.16] Bhikkhu

tatrāyam ādi bhavati
idha paññassa bhikkhuno:
indriyagutti santuṭṭhī
pātimokkhe ca saṁvaro.

Patna 63 [4.14] Bhikṣu

tatthāyam ādī bhavati
iha praṁñassa bhikkhuno |
indriyagottī sāntoṣṭī
prātimokkhe ca saṁvaro ||

Gāndhārī 59 [2.9] Bhikhu

tatraï adi bhavadi
tadha prañasa bhikhuṇo
idriagoti saduṭhi
pradimukhe i . . . . ro.

Udānavarga 32.26-27 Bhikṣu

tasmād dhyānaṁ tathā prajñām
anuyujyeta paṇḍitaḥ |
tasyāyam ādir bhavati
tathā prājñasya bhikṣuṇaḥ //

saṁtuṣṭir indriyair guptiḥ
prātimokṣe ca saṁvaraḥ /
mātrajñatā ca bhakteṣu
prāntaṁ ca śayanāsanam /
adhicitte samāyogaṁ
asyāsau bhikṣur ucyate //

 
 
 
 

Prātimokṣasūtram (Mā-L), concl. vs 8

tatrāyam ādi bhavati
iha prajñasya bhikṣuṇo |
indriyai guptiḥ saṁtuṣṭiḥ
prātimokṣe ca saṁvaro ||

Pāḷi 376 [25.17] Bhikkhu

mitte bhajassu kalyāṇe
suddhājīve atandite,
paṭisanthāravuttassa,
ācārakusalo siyā,
tato pāmojjabahulo
dukkhassantaṁ karissati.

Patna 64 [4.15] Bhikṣu

mitte bhajetha kallāṇe
śuddhājīvī atandrito |
paṭisandharavaṭṭi ssa
ācārakuśalo siyā |
tato prāmojjabahulo
sato bhikkhū parivraje ||

Gāndhārī 60 [2.10] Bhikhu

mitra bhayea paḍiruva
śudhayiva atadridi
paḍisadharagutisa
ayarakuśa . . . . .
tadu ayarakuśalo
suhu bhikhu vihaṣisi.

Udānavarga 32.6 Bhikṣu

mātraṁ bhajeta pratirūpaṁ
śuddhājīvo bhavet sadā |
pratisaṁstāravttiḥ syād
ācārakuśalo bhavet /
tataḥ prāmodyabahulaḥ
smto bhikṣuḥ parivrajet //

Pāḷi 377 [25.18] Bhikkhu

vassikā viya pupphāni
maddavāni pamuñcati,
evaṁ rāgañ ca dosañ ca
vippamuñcetha bhikkhavo.

Patna 133 [8.13] Puṣpa

vāśśikī r iva puṣpāṇi
mañcakāni pramuñcati |
evaṁ rāgañ ca doṣañ ca
vipramuñcatha bhikkhavo ||

Gāndhārī 298 [18.9] [Puṣpa]

vaṣia yatha puṣaṇa
poraṇaṇi pramujadi
emu raka ji doṣa ji
vipramujadha bhikṣavi.

Udānavarga 18.11 Puṣpa

varṣāsu hi yathā puṣpaṁ
vaguro vipramuñcati |
evaṁ rāgaṁ ca doṣaṁ ca
vipramuñcata bhikṣavaḥ //

Pāḷi 378 [25.19] Bhikkhu

santakāyo santavāco
santavā susamāhito
vantalokāmiso bhikkhu
upasanto ti vuccati.

Patna 53 [4.4] Bhikṣu

śāntakāyo śāntacitto
śāntavā susamāhito ||
vāntalokāmiṣo bhikkhū
upaśānto ti vuccati |

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 32.24 Bhikṣu

śāntakāyaḥ śāntavāk
susamāhitaḥ /
vāntalokāmiṣo bhikṣur
upaśānto nirucyate //

Pāḷi 379 [25.20] Bhikkhu

attanā codayattānaṁ,
paṭimāsettam attanā,
so attagutto satimā
sukhaṁ bhikkhu vihāhisi.

Patna 324 [17.19] Ātta

āttanā codayā 'ttānaṁ
parimaśāttānam āttanā |
so āttagutto satimā
sukhaṁ bhikkhū vihāhisi |

Gāndhārī

NOT FOUND

Udānavarga

NOT FOUND

Pāḷi 380 [25.21] Bhikkhu

attā hi attano nātho,
attā hi attano gati,
tasmā saṁyamayattānaṁ
assaṁ bhadraṁ va vāṇijo.

Patna 322 [17.17] Ātta

āttā hi āttano nātho
āttā hi āttano gatī |
tassā saṁyyamayā 'ttānaṁ
aśśaṁ bhadraṁ va vāṇijo ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 19.14 Aśva

ātmaiva hy ātmano nāthaḥ
ātmā śaraṇam ātmanaḥ /
tasmāt saṁyamayātmānaṁ
bhadrāśvam iva sārathiḥ //

Pāḷi 381 [25.22] Bhikkhu

pāmojjabahulo bhikkhu,
pasanno buddhasāsane,
adhigacche padaṁ santaṁ,
saṅkhārūpasamaṁ sukhaṁ.

Patna

NOT FOUND
 
 
 

Pāḷi 382 [25.23] Bhikkhu

yo have daharo bhikkhu
yuñjati buddhasāsane,
somaṁ lokaṁ pabhāseti
abbhā mutto va candimā.

Patna

NOT FOUND
 
 
 

Udānavarga

NOT FOUND
 
 
 

Udānavarga 16.7 Prakirṇaka

daharo 'pi cet pravrajate
yujyate buddhaśāsane |
sa imaṁ bhāsate lokam
abhramuktaiva candramāḥ //

Pāḷi 383 [26.1] Brāhmaṇa

chinda sotaṁ parakkamma,
kāme panuda brāhmaṇa,
saṅkhārānaṁ khayaṁ ñatvā,
akataññūsi brāhmaṇa.

Patna 34 [3.1] Brāhmaṇa

chinna sūtraṁ parākrāmma
bhavaṁ praṇuda brāhmaṇa |
saṁkhārāṇāṁ khayaṁ ñāttā
akathaso si brāhmaṇa ||

Gāndhārī 10 [1.10] Brammaṇa

china sadu parakamu
kama praṇuyu bramaṇa
sagharaṇa kṣaya ñatva
akadaño si brammaṇa.

Udānavarga 33.60a Brāhmaṇa

chindi srotaḥ parākramya
kāmāṁ praṇuda brāhmaṇa |
saṁskārāṇāṁ kṣayaṁ jñātvā
hy aktajño bhaviṣyasi //

Pāḷi 384 [26.2] Brāhmaṇa

yadā dvayesu dhammesu
pāragū hoti brāhmaṇo,
athassa sabbe saṁyogā
atthaṁ gacchanti jānato.

Patna 41 [3.8] Brāhmaṇa

yadā dayesu dhammesu
pāragū hoti brāhmaṇo |
athassa sabbe saṁyogā
atthaṁ gacchanti jānato ||

Gāndhārī 14 [1.14] Brammaṇa

yada dvaeṣu dharmeṣu
parako bhodi brammaṇo
athasa sarvi sañoka
astaǵachadi jaṇada.

Udānavarga 33.72 Brāhmaṇa

yadā hi sveṣu dharmeṣu
brāhmaṇaḥ pārago bhavet /
athāsya sarvasaṁyogā
staṁ gacchanti paśyataḥ //

Pāḷi 385 [26.3] Brāhmaṇa

yassa pāraṁ apāraṁ vā
pārāpāraṁ na vijjati,
vītaddaraṁ visaṁyuttaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna 40 [3.7] Brāhmaṇa

yassa pāram apāram vā
pārāpāraṁ na vijjati |
vītajjaraṁ visaṁyuttaṁ
tam ahaṁ brūmi brāhmaṇaṁ ||

Gāndhārī 35 [1.35] Brammaṇa

yasa pari avare ca
para . . . . . . . .
vikadadvara visañota
tam aho brommi brammaṇa.

Udānavarga 33.24 Brāhmaṇa

yasya pāram apāraṁ ca
pārāpāraṁ na vidyate |
pāragaṁ sarvadharmāṇāṁ
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 386 [26.4] Brāhmaṇa

jhāyiṁ virajam āsīnaṁ
katakiccaṁ anāsavaṁ
uttamatthaṁ anuppattaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna 49 [3.16] Brāhmaṇa

jhāyiṁ virajam āsīnaṁ
katakiccaṁ anāsavaṁ |
uttamātthaṁ anuprāttaṁ
tam ahaṁ brūmi brāhmaṇaṁ ||

Gāndhārī 48 [1.48] Brammaṇa

jaï parakada budhu
kida kica aṇasvu
budhu daśabaloveda
tam ahu bromi bramaṇa.

Gāndhārī 25 [1.25] Brammaṇa

aśada varada
manabhaṇi aṇudhada
utamatha aṇuprato
tam aho bromi brammaṇa.

Udānavarga 33.32 Brāhmaṇa

dhyāyinaṁ vītarajasaṁ
ktaktyam anāsravam /
kṣīṇāsravaṁ visaṁyuktaṁ
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 387 [26.5] Brāhmaṇa

divā tapati ādicco,
rattiṁābhāti candimā,
sannaddho khattiyo tapati,
jhāyī tapati brāhmaṇo,
atha sabbam ahorattiṁ
buddho tapati tejasā.

Patna 39 [3.6] Brāhmaṇa

udayaṁ tapati ādicco
ratrimābhāti candramā ||
sannaddho khattiyo tapati
jhāyiṁ tapati brāhmaṇo ||
atha sabbe ahorātte
buddho tapati tejasā ||

Gāndhārī 50 [1.50] Brammaṇa

diva tavadi adicu
radi avhaï cadrimu
sanadhu kṣatrio tavadi
aï tavadi bramaṇo
adha sarva ahoratra
budhu tavadi teyasa.

Udānavarga 33.74 Brāhmaṇa

divā tapati hādityo
rātrāv ābhāti candramāḥ /
saṁnaddhaḥ kṣatriyas tapati
dhyāyī tapati brāhmaṇaḥ /
atha nityam ahorātraṁ
buddhas tapati tejasā ||

Pāḷi 388 [26.6] Brāhmaṇa

bāhitapāpo ti brāhmaṇo,
samacariyā samaṇo ti vuccati,
pabbājayam attano malaṁ,
tasmā pabbajito ti vuccati.

Patna

NOT FOUND
 
 
 

Gāndhārī 16 [1.16] Brammaṇa

brahetva pavaṇi brammaṇo
samaïrya śramaṇo di vucadi
parvahia atvaṇo mala
tasa parvaïdo di vucadi.

Udānavarga 11.15 Śramaṇa

brāhmaṇo vāhitaiḥ pāpaiḥ
śramaṇaḥ śamitāśubhaḥ /
pravrājayitvā tu malān
uktaḥ pravrajitas tv iha |/

Pāḷi 389 [26.7] Brāhmaṇa

na brāhmaṇassa pahareyya,
nāssa muñcetha brāhmaṇo,
dhī brāhmaṇassa hantāraṁ,
tato dhī yassa muñcati.

Patna 46 [3.13] Brāhmaṇa

mā brāhmaṇassa prahare
nāssa mucceya brāhmaṇo |
dhī brāhmaṇassa hantāraṁ
ya ssa vā su na muccati ||

Gāndhārī 11 [1.11] Brammaṇa

na brammaṇasa praharea
nasa mujea bramaṇi
dhi bramaṇasa hadara
tada vi dhi yo ṇa mujadi.

Udānavarga 33.63 Brāhmaṇa

na brāhmaṇasya praharen
na ca muñceta brāhmaṇaḥ /
dhig brāhmaṇasya hantāraṁ
dhik taṁ yaś ca pramuñcati ||

 
 
 
 

Abhisamācārikadharma II pg 20

na brāhmaṇasya prahareya
nāsya muṁceya brāhmaṇo |
dhig brāhmaṇasya hantāraṁ
taṁ pi dhik yo sya muṁcati ||

Pāḷi 390 [26.8] Brāhmaṇa

na brāhmaṇassetad akiñci seyyo,
yadā nisedho manaso piyehi,
yato yato hiṁsamano nivattati,
tato tato sammati m eva dukkhaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī 15 [1.15] Brammaṇa

na bramaṇasediṇa kiji bhodi
yo na nisedhe maṇasa priaṇi
yado yado yasa maṇo nivartadi
tado tado samudim aha saca.

Udānavarga 33.75 Brāhmaṇa

na brāhmaṇasyedśam asti kiṁ cid
yathā priyebhyo manaso niṣedhaḥ /
yathā yathā hy asya mano nivartate
tathā tathā saṁvtam eti duḥkham //

Pāḷi 391 [26.9] Brāhmaṇa

yassa kāyena vācāya,
manasā natthi dukkataṁ,
saṁvutaṁ tīhi ṭhānehi,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna 45 [3.12] Brāhmaṇa

yassa kāyena vācāya
manasā nāsti dukkataṁ |
saṁvtaṁ trisu ṭṭhāṇesu
tam ahaṁ brūmi brāhmaṇaṁ ||

Gāndhārī 23 [1.23] Brammaṇa

yasya kaeṇa vayaï
maṇasa nasti drukida
savrudu trihi haṇehi
tam aho bromi brammaṇa.

Udānavarga 33.16 Brāhmaṇa

yasya kāyena vācā ca
manasā ca na duṣktam /
susaṁvtaṁ tbhiḥ sthānair
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 392 [26.10] Brāhmaṇa

yamhā dhammaṁ vijāneyya
sammāsambuddhadesitaṁ,
sakkaccaṁ taṁ namasseyya
aggihuttaṁ va brāhmaṇo.

Patna 35 [3.2] Brāhmaṇa

yamhi dhammaṁ vijāneyā
vddhamhi daharamhi vā |
sakkacca naṁ namasseyā
aggihotraṁ va brāhmaṇo ||

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 33.66 Brāhmaṇa

yasya dharmaṁ vijānīyāt
samyaksaṁbuddhadeśitam /
satktyainaṁ namasyeta
hy agnihotram iva dvijaḥ //

Pāḷi 393 [26.11] Brāhmaṇa

na jaṭāhi na gottena,
na jaccā hoti brāhmaṇo,
yamhi saccañ ca dhammo ca
so sucī so va brāhmaṇo.

Patna 37 [3.4] Brāhmaṇa

na jaṭāhi na gotreṇa
na jāccā hoti brāhmaṇo |
yo tu bāhati pāpāni
aṇutthūlāni sabbaśo ||
bāhanā eva pāpānāṁ
brahmaṇo ti pravuccati |

Gāndhārī 1 [1.1] Brammaṇa

na jaḍaï na gotreṇa
na yaca bhodi bramaṇo
yo du brahetva pavaṇa
aṇuthulaṇi sarvaśo
brahidare va pavaṇa
brammaṇo di pravucadi.

Udānavarga 33.7 Brāhmaṇa

na jaṭābhir na gotreṇa
na jātyā brāhmaṇaḥ smtaḥ /
yasya satyaṁ ca dharmaṁ ca
sa śucir brāhmaṇaḥ sa ca ||

Pāḷi 394 [26.12] Brāhmaṇa

kiṁ te jaṭāhi dummedha
kiṁ te ajinasāṭiyā,
abbhantaraṁ te gahanaṁ
bāhiraṁ parimajjasi.

Patna

NOT FOUND
 
 
 

Gāndhārī 2 [1.2] Brammaṇa

ki di jaḍaSē drumedha
ki di ayiṇaśaḍia
adara gahaṇa kitva
bahire parimajasi.

Udānavarga 33.6 Brāhmaṇa

kiṁ te jaṭābhir durbuddhe
kiṁ cāpy ajinaśāṭibhiḥ /
abhyantaraṁ te gahanaṁ
āhyakaṁ parimārjasi //

Pāḷi 395 [26.13] Brāhmaṇa

paṁsukūladharaṁ jantuṁ,
kisaṁ dhamanisanthataṁ,
ekaṁ vanasmiṁ jhāyantaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī 38 [1.38] Brammaṇa

patsukuladhara jadu
kiśa dhamaṇisadhada
jayada rukhamulasya
tam ahu brommi bramaṇa.

Udānavarga

NOT FOUND
 
 
 

Pāḷi 396 [26.14] Brāhmaṇa

na cāhaṁ brāhmaṇaṁ brūmi
yonijaṁ mattisambhavaṁ,
bhovādī nāma so hoti
sace hoti sakiñcano,
akiñcanaṁ anādānaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 
 
 

Gāndhārī 17 [1.17] Brammaṇa

na aho brammaṇa bromi
yoṇekamatrasabhamu
bhovaï namu so bhodi
sayi bhodi sakijaṇo
akijaṇa aṇadaṇa
tam aho bromi brommaṇa.

Udānavarga 33.15 Brāhmaṇa

bravīmi brāhmaṇaṁ nāhaṁ
yonijaṁ mātsaṁbhavam /
bhovādī nāma sa bhavati
sa ced bhavati sakiñcanaḥ /
akiñcanam anādānaṁ
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 397 [26.15] Brāhmaṇa

sabbasaṁyojanaṁ chetvā
yo ve na paritassati,
saṅgātigaṁ visaṁyuttaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 33.49 Brāhmaṇa

sarvasaṁyojanātīto
yo vai na paritasyate |
asaktaḥ sugato buddho
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 398 [26.16] Brāhmaṇa

chetvā naddhiṁ varattañ ca,
sandāmaṁ sahanukkamaṁ,
ukkhittapalighaṁ buddhaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī 42 [1.42] Brammaṇa

chetva nadhi valatra ya
sadaṇa samadikrammi
ukṣitaphalia vira
tam aho brommi brammaṇa.

Udānavarga 33.58a Brāhmaṇa

chitvā naddhrīṁ varatrāṁ ca
saṁtānaṁ duratikramam /
utkṣiptaparikhaṁ buddhaṁ
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 399 [26.17] Brāhmaṇa

akkosaṁ vadhabandhañ ca,
aduṭṭho yo titikkhati,
khantībalaṁ balānīkaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī 28 [1.28] Brammaṇa

akrośa vadhaba ĵa ca
aduṭhu yo tidikṣadi
kṣadibala balaṇeka
tam ahu bromi brammaṇa.

Udānavarga 33.18 Brāhmaṇa

ākrośāṁ vadhabandhāṁś ca
yo 'praduṣṭas titīkṣate |
kṣāntivratabalopetaṁ
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 400 [26.18] Brāhmaṇa

akkodhanaṁ vatavantaṁ,
sīlavantaṁ anussutaṁ,
dantaṁ antimasārīraṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 33.19 Brāhmaṇa

akrodhanaṁ vratavantaṁ
śīlavantaṁ bahuśrutam /
dāntam antimaśārīraṁ
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 401 [26.19] Brāhmaṇa

vāri pokkharapatte va,
āragge r iva sāsapo,
yo na lippati kāmesu,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna 38 [3.5] Brāhmaṇa

vārī pukkharapatte vā
ārāgre r iva sāsavo ||
yo na lippati kāmesu
tam ahaṁ brūmi brāhmaṇaṁ |

Gāndhārī 21 [1.21] Brammaṇa

vari puṣkarapatre va
arage r iva sarṣava
yo na lipadi kamehi
tam ahu bromi brammaṇa.

Udānavarga 33.30 Brāhmaṇa

vāri puṣkarapatreṇev≈
≈ārāgreṇeva sarṣapaḥ /
na lipyate yo hi kāmair
bravīmi brāhmaṇaṁ hi tam //

Bhikṣuṇī Vinaya pg 148

vāri puṣkarapatre vā
ārāgre iva sarṣapaḥ |
yo na lipyati kāmeṣu
tan me śakra varaṁ dada ||

 
 
 
 

Pāḷi 402 [26.20] Brāhmaṇa

yo dukkhassa pajānāti
idheva khayam attano,
pannabhāraṁ visaṁyuttaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī 30 [1.30] Brammaṇa

yo idheva preaṇadi
dukhasa kṣaya atvaṇo
vipramutu visañutu
tam aho bromi brammaṇa.

Udānavarga 33.27 Brāhmaṇa

ihaiva yaḥ prajānāti
duḥkhasya kṣayam ātmanaḥ /
vītarāgaṁ visaṁyuktaṁ
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 403 [26.21] Brāhmaṇa

gambhīrapaññaṁ medhāviṁ,
maggāmaggassa kovidaṁ,
uttamatthaṁ anuppattaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna 48 [3.15] Brāhmaṇa

gambhīrapraṁñaṁ medhāviṁ
māggā 'māggassa kovidaṁ |
uttamāttham anuprāttaṁ
tam ahaṁ brūmi brāhmaṇaṁ ||

Gāndhārī 49 [1.49] Brammaṇa

gammirapraña medhavi
margamargasa koia
utamu pravara vira
tam ahu brommi bramaṇa.

Gāndhārī 25 [1.25] Brammaṇavaga

vaśada varada
manabhaṇi aṇudhada
utamatha aṇuprato
tam aho bromi brammaṇa.

Udānavarga 33.33 Brāhmaṇa

gambhīrabuddhiṁ medhāḍhyaṁ
mārgāmārgeṣu kovidam /
uttamārtham anuprāptaṁ
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 404 [26.22] Brāhmaṇa

asaṁsaṭṭhaṁ gahaṭṭhehi,
anāgārehi cūbhayaṁ,
anokasāriṁ appicchaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna 44 [3.11] Brāhmaṇa

asaṁsaṭṭhaṁ ghaṭṭhehi
anagārehi cūbhayaṁ |
anokasāriṁ appicchaṁ
tam ahaṁ brūmi brāhmaṇaṁ ||

Gāndhārī 32 [1.32] Brammaṇa

asatsiṭha ghahahehi
aṇakarehi yuhaï
aṇovasari apicha
tam aho brommi brammaṇa.

Udānavarga 33.20 Brāhmaṇa

asaṁsṣṭaṁ ghasthebhir
anagārais tathobhayam /
anokasāriṇaṁ tuṣṭaṁ
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 405 [26.23] Brāhmaṇa

nidhāya daṇḍaṁ bhūtesu
tasesu thāvaresu ca,
yo na hanti na ghāteti,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī 18 [1.18] Brammaṇa

nihaaï daṇa bhudeṣu
traseṣu thavareṣu ca
yo na hadi na ghadhedi
tam aho bromi bramaṇa.

Udānavarga 33.36 Brāhmaṇa

nikṣiptadaṇḍaṁ bhūteṣu
traseṣu sthāvareṣu ca |
yo na hanti hi bhūtāni
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 406 [26.24] Brāhmaṇa

aviruddhaṁ viruddhesu,
attadaṇḍesu nibbutaṁ,
sādānesu anādānaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī 29 [1.29] Brammaṇa

avirudhu virudheṣu
atadaṇeṣu nivudu
sadaṇeṣu aṇadaṇa
tam aho bromi brammaṇa.

Udānavarga

NOT FOUND
 
 
 

Pāḷi 407 [26.25] Brāhmaṇa

yassa rāgo ca doso ca
māno makkho ca pātito,
sāsapo r iva āraggā,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī 27 [1.27] Brammaṇa

yasya rako ca doṣo ca
maṇu makṣu pravadido
paṇabhara visañutu
tam ahu bromi brammaṇo.

Udānavarga 33.40 Brāhmaṇa

yasya rāgaś ca doṣaś ca
māno mrakṣaś ca śātitaḥ /
na lipyate yaś ca doṣair
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 408 [26.26] Brāhmaṇa

akakkasaṁ viññapaniṁ
giraṁ saccaṁ udīraye,
yāya nābhisaje kañci,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna 43 [3.10] Brāhmaṇa

akakkaśiṁ vinnapaṇiṁ
girāṁ saccam udīraye |
tāya nābhiṣape kaṁci
tam ahaṁ brūmi brāhmaṇaṁ ||

Gāndhārī 22 [1.22] Brammaṇa

akakaśa viñamaṇi
gira saca udiraï
yaï naviṣaï kaji
tam ahu bromi brammaṇa.

Udānavarga 33.17 Brāhmaṇa

yo 'karkaśāṁ vijñapanīṁ
giraṁ nityaṁ prabhāṣate |
yayā nābhiṣajet kaś cid
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 409 [26.27] Brāhmaṇa

yodha dīghaṁ va rassaṁ vā
aṇuṁ thūlaṁ subhāsubhaṁ
loke adinnaṁ nādiyati,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī 19 [1.19] Brammaṇa

yo du drigha ci rasa ji
aṇothulu śuhaśuhu
loki adiṇa na adiadi
tam aho brommi bramaṇa.

Udānavarga 33.25 Brāhmaṇa

yas tu dīrghaṁ tathā hrasvam
aṇusthūlaṁ śubhāśubham /
loke na kiṁ cid ādatte
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 410 [26.28] Brāhmaṇa

āsā yassa na vijjanti
asmiṁ loke paramhi ca,
nirāsayaṁ visaṁyuttaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 33.43 Brāhmaṇa

na vidyate yasya cāśā
hy asmiṁ loke pare 'pi ca /
nirāśiṣaṁ visaṁyuktaṁ
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 411 [26.29] Brāhmaṇa

yassālayā na vijjanti,
aññāya akathaṅkathī,
amatogadhaṁ anuppattaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 33.54 Brāhmaṇa

yasyālayo nāsti sadā
yo jñātā niṣkathaṁkathaḥ /
amtaṁ caiva yaḥ prāpto
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 412 [26.30] Brāhmaṇa

yodha puññañ ca pāpañ ca
ubho saṅgaṁ upaccagā,
asokaṁ virajaṁ suddhaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī 46 [1.46] Brammaṇa

yo du puñe ca pave ca
uhu ṣaǵa uvaca3ē
aṣaǵa viraya budhu
tam ahu bromi bramaṇa.

Udānavarga 33.29 Brāhmaṇa

yas tu puṇyaṁ ca pāpaṁ cāpy
ubhau saṅgāv upatyagāt /
saṅgātigaṁ visaṁyuktaṁ
bravīmi brāhmaṇaṁ hi tam //

Udānavarga 33.22 Brāhmaṇa

āgataṁ nābhinandanti
prakramantaṁ na śocati |
aśokaṁ virajaṁ śāntaṁ
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 413 [26.31] Brāhmaṇa

candaṁ va vimalaṁ suddhaṁ,
vippasannam anāvilaṁ
nandībhavaparikkhīṇaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī 36 [1.36] Brammaṇa

chitvaṇa paja saṁdaṇa
. . . . . . . . . . . . . .
nanibhavaparikṣiṇa
tam ahu bromi bramaṇa.

Udānavarga 33.31C Brāhmaṇa

candro vā vimalaḥ śuddho
viprasanno hy anāvilaḥ /
nandībhavaparikṣīṇaṁ
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 414 [26.32] Brāhmaṇa

yo imaṁ palipathaṁ duggaṁ
saṁsāraṁ moham accagā,
tiṇṇo pāragato jhāyī
anejo akathaṅkathī,
anupādāya nibbuto,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 33.41 Brāhmaṇa

ya imāṁ parikhāṁ durgāṁ
saṁsāraugham upatyagāt /
tīrṇaḥ pāragato dhyāyī
hy aneyo niṣkathaṁkathaḥ /
nirvtaś cānupādāya
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 415 [26.33] Brāhmaṇa

yodha kāme pahatvāna
anāgāro paribbaje
kāmabhavaparikkhīṇaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī 20 [1.20] Brammaṇa

yo du kama prahatvaṇa
aṇakare parivaya
kamabhokaparikṣiṇa
tam aho bromi bramaṇa.

Udānavarga 33.35 Brāhmaṇa

sarvakāmāṁ viprahāya
yo 'nagāraḥ parivrajet /
kāmāsravavisaṁyuktaṁ
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 416 [26.34] Brāhmaṇa

yodha taṇhaṁ pahatvāna,
anāgāro paribbaje,
taṇhābhavaparikkhīṇaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 33.42 Brāhmaṇa

na vidyate yasya tṣṇā
cāsmiṁ loke pare 'pi ca |
tṣṇābhavaparikṣīṇaṁ
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 417 [26.35] Brāhmaṇa

hitvā mānusakaṁ yogaṁ,
dibbaṁ yogaṁ upaccagā,
sabbayogavisaṁyuttaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 33.45 Brāhmaṇa

hitvā mānuṣyakāṁ kāmāṁ
divyāṁ kāmān upatyagāt /
sarvalokavisaṁyuktaṁ
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 418 [26.36] Brāhmaṇa

hitvā ratiñ ca aratiñ ca,
sītibhūtaṁ nirūpadhiṁ,
sabbalokābhibhuṁ vīraṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī

NOT FOUND
 
 
 

Udānavarga 33.44 Brāhmaṇa

hitvā ratiṁ cāratiṁ ca
śītībhūto niraupadhiḥ /
sarvalokābhibhūr dhīro
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 419 [26.37] Brāhmaṇa

cutiṁ yo vedi sattānaṁ
upapattiñ ca sabbaso,
asattaṁ sugataṁ buddhaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī 44 [1.44] Brammaṇa

yo cudi uvedi satvaṇa
vavati ca vi sarvaśo
budhu adimaśarira
tam aho bromi bramaṇa.

Udānavarga 33.48 Brāhmaṇa

cyutiṁ yo vetti satvānām
upapattiṁ ca sarvaśaḥ /
asaktaḥ sugato buddho
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 420 [26.38] Brāhmaṇa

yassa gatiṁ na jānanti,
devā gandhabbamānusā,
khīṇāsavaṁ arahantaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī 43 [1.43] Brammaṇa

yasa gadi na jaṇadi
deva gaĵavamaṇ . .
tadhakadasa budhasa
tam ahu brommi bramaṇa.

Gāndhārī 26 [1.26] Brammaṇa

yasya rako ca doṣo ca
avija ca vira"ēda
kṣiṇasavu arahada
tam ahu bromi brammaṇa.

Udānavarga 33.46 Brāhmaṇa

gatiṁ yasya na jānanti
devagandharvamānuṣāḥ /
anantajñānasaṁyuktaṁ
ravīmi brāhmaṇaṁ hi tam //

Pāḷi 421 [26.39] Brāhmaṇa

yassa pure ca pacchā ca
majjhe ca natthi kiñcanaṁ,
akiñcanaṁ anādānaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī 34 [1.34] Brammaṇa

yasa pure ya pacha ya
. . . . . . . . . . .i
akijaṇa aṇadaṇa
tam ahu brommi brammaṇa.

Udānavarga 33.29A Brāhmaṇa

yasya paścāt pure cāpi
madhye cāpi na vidyate |
virajaṁ bandhanān muktaṁ
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 422 [26.40] Brāhmaṇa

usabhaṁ pavaraṁ vīraṁ,
mahesiṁ vijitāvinaṁ,
anejaṁ nhātakaṁ buddhaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 

Gāndhārī 41 [1.41] Brammaṇa

. . . . . . . . ra dhira (.)
. h . . . . viyidaviṇo
aṇiha ṇadaka budhu
tam ahu bromi bramaṇa.

Udānavarga 33.50 Brāhmaṇa

ṣabhaṁ pravaraṁ nāgaṁ
maharṣiṁ vijitāvinam |
aneyaṁ snātakaṁ buddhaṁ
bravīmi brāhmaṇaṁ hi tam //

Pāḷi 423 [26.41] Brāhmaṇa

pubbenivāsaṁ yo vedī,
saggāpāyañ ca passati,
atho jātikkhayaṁ patto,
abhiññāvosito muni,
sabbavositavosānaṁ,
tam ahaṁ brūmi brāhmaṇaṁ.

Patna

NOT FOUND
 
 
 
 
 

Gāndhārī 5 [1.5] Brammaṇa

purvenivasa yo uvedi
svaga avaya ya paśadi
atha jadikṣaya prato
abhiñavosido muṇi.

Udānavarga 33.47 Brāhmaṇa

pūrvenivāsaṁ yo vetti
svargāpāyāṁś ca paśyati |
atha jātikṣayaṁ prāpto
hy abhijñāvyavasito muniḥ /
duḥkhasyāntaṁ prajānāti
bravīmi brāhmaṇaṁ hi tam //