11: Śramaṇavarga
chindhi srotaḥ parākramya kāmāṁ praṇuda sarvaśaḥ |
nāprahāya muniḥ kāmān ekatvam adhigacchati || 11.1 [233]
kurvāṇo hi sadā prājño dḍham eva parākramet |
śithilā khalu pravrajyā hy ādadāti puno rajaḥ || 11.2 [234]
yat kiṁ cic chitilaṁ karma saṁkliṣṭaṁ vāpi yat tapaḥ |
apariśuddhaṁ brahmacaryaṁ na tad bhavati mahāphalam || 11.3 [235]
śaro yathā durghīto hastam evāpakntati |
śrāmaṇyaṁ duṣparāmṣṭaṁ narakān upakarṣati || 11.4 [236]
śaro yathā sughīto na hastam apakntati |
śrāmaṇyaṁ suparāmṣṭaṁ nirvāṇasyaiva so 'ntike || 11.5 [237]
duṣkaraṁ dustitīkṣaṁ ca śrāmaṇyaṁ mandabuddhinā |
bahavas tatra saṁbādhā yatra mando viḍīdati || 11.6 [238]
śrāmaṇye carate yas tu svacittam anivārayet |
punaḥ punar viṣīdet ca saṁkalpānāṁ vaśaṁ gataḥ || 11.7 [239]
duṣpravrajyaṁ durabhiramaṁ duradhyāvasitā ghāḥ |
duḥkhāsamānasaṁvāsā duḥkāś copacitā bhavāḥ || 11.8 [240]
kāṣāyakaṇṭhā bahavaḥ pāpadharmā hy asaṁyatāḥ |
pāpā hi karmabhiḥ pāpair ito gacchanti durgatim || 11.9 [241]
yo 'sāv atyantaduḥśīlaḥ sālavāṁ mālutā yathā |
karoty asau tathāṭmānaṁ yathainaṁ dviṣa-d-icchati || 11.10 [242]
sthaviro na tāvatā bhavati yāvatā palitaṁ śiraḥ |
paripakvaṁ vayas tasya mohajīrṇaḥ sa ucyate || 11.11 [243]
yas tu puṇyaṁ ca pāpaṁ ca prahāya brahmacaryavān |
viśreṇayitvā carati sa vai sthavira ucyate || 11.12 [244]
na muṇḍabhāvāc chramaṇo hy avtas tv antaṁ vadan |
icchālobhasamāpannaḥ śramaṇaḥ kiṁ bhaviṣyati || 11.13 [245]
na muṇḍabhāvāc chramaṇo hy avtas tv antaṁ vadan |
śamitaṁ yena pāpaṁ syād aṇusthūlaṁ hi sarvaśaḥ |
śamitatvāt tu pāpānāṁ śramaṇo hi nirucyate || 11.14 [246]
brāhmaṇo vāhitaiḥ pāpaiḥ śramaṇaḥ śamitāśubhaḥ |
pravrājayitvā tu malān uktaḥ pravrajitas tv iha || 11.15 [247]
|| śramaṇavargaḥ 11 || ||