14: Drohavarga
akruddhasya hi yaḥ krudhyet karma pāpam akurvataḥ |
duḥkhaṁ tam eva spśati loke 'smiṁś ca paratra ca || 14.1 [286]
pūrvaṁ kṣiṇoti hātmānaṁ paścād bāhyaṁ vihiṁsati |
sa hatas tv itaraṁ hanti vītaṁseneva pakṣiṇaḥ || 14.2 [287]
hantāraṁ labhate hantā vairī vairāṇi paśyati |
akroṣṭāraṁ tathākroṣṭā roṣitāraṁ ca roṣakaḥ || 14.3 [288]
anyatrāśravaṇād asya saddharmasyāvijānakāḥ |
āyuṣy evaṁ paritte hi vairaṁ kurvanti kena cit || 14.4 [289]
pthakchabdāḥ samutpannās taṁ ca śreṣṭham iti manyathā |
saṁghe hi bhidyamāne 'smiṁ śreṣṭham ity abhimanyathā || 14.5 [290]
asthicchidāṁ prāṇahtāṁ gavāśvadhanahāriṇāṁ |
rāṣṭraṁ vilumpatāṁ caiva punar bhavati saṁgatam |
yuṣmākaṁ nu kathaṁ na syād imaṁ dharmaṁ vijānatām || 14.6 [291.i]
asthicchinnāḥ prāṇaharā gavāśvadhanahārakāḥ |
rāṣṭrāṇāṁ ca viloptāras teṣāṁ bhavati saṁgatam |
yuṣmākaṁ nu kathaṁ na syād imaṁ dharmaṁ vijānatām || 14.6 [291.ii]
paṇḍitābhā parāmṣṭā vāg yā gocarabhāṣiṇī |
vyāyacchanti mukhaṁ vāmā yayā nītā na te budhāḥ || 14.7 [292]
pare hi na vijānanti vayam atrodyamāmahe |
atra ye tu vijānanti teṣāṁ śāmyanti methakāḥ || 14.8 [293]
ākrośan mām avocan mām ajayan mām ajāpayet |
atra ye hy upanahyanti vairaṁ teṣāṁ na śāmyati || 14.9 [294]
ākrośan mām avocan mām ajayan mām ajāpayet |
atra ye nopanahyanti vairaṁ teṣāṁ praśāmyati || 14.10 [295]
na hi vaireṇa vairāṇi śāmyantīha kadā cana |
kṣāntyā vairāṇi śāmyanti eṣa dharmaḥ sanātanaḥ || 14.11 [296]
vairaṁ na vaireṇa hi jātu śāmyec
chāmyed avaireṇa tu vairabhāvaḥ |
vairaprasaṅgo hy ahitāya dṣṭas
tasmād dhi vairaṁ na karoti vidvān || 14.12 [297]
sa cel labhed vai nipakaṁ sahāyaṁ
loke caraṁ sādhu hi nityam eva |
abhibhūya sarvāṇi parisravāṇi
careta tenāptamanā smtātmā || 14.13 [298]
sa cel labhed vai nipakaṁ sahāyaṁ
loke caraṁ sādhu hi nityam eva |
rājeva rāṣṭraṁ vipulaṁ prahāya
ekaś caren na ca pāpāni kuryāt || 14.14 [299]
caraṁś ca nādhigaccheta sahāyaṁ tulyam ātmanaḥ |
ekacaryāṁ dḍhaṁ kuryān nāsti bāle sahāyatā || 14.15 [300]
ekasya caritaṁ śreyo na tu bālaḥ sahāyakaḥ |.
ekaś caren na ca pāpāni kuryād
alpotsuko 'raṇyagataiva nāgaḥ || 14.16 [301.i]
ekasya caritaṁ ṣreyo na tu bālasahāyatā |
alposukaś cared eko mātaṅgāraṇye nāgavat || 14.16 [301.ii]
|| drohavargaḥ 14 || ||