18: Puṣpavarga
ka imāṁ pthivīṁ vijeṣyate
yamalokaṁ ca tathā sadevakam |
ko dharmapadaṁ sudeśitaṁ
kuśalaḥ puṣpam iva praceṣyate || 18.1 [367]
śaikṣaḥ pthivīṁ vijeṣyate
yamalokaṁ ca tathā sadevakam |
sa hi dharmapadaṁ sudeśitaṁ
kuśalaḥ puṣpam iva praceṣyate || 18.2 [368]
vanaṁ chindata mā vkṣaṁ vanād vai jāyate bhayam |
chitvā vanaṁ samūlaṁ tu nirvaṇā bhavata bhikṣavaḥ || 18.3 [369]
na chidyate yāvatā vanaṁ
hy anumātram api narasya bandhuṣu |
pratibaddhamanāḥ sa tatra vai
vatsaḥ kṣīrapaka iva mātaram || 18.4 [370]
ucchindi hi sneham ātmanaḥ
padmaṁ śāradakaṁ yathodakāt |
śāntimārgam eva bṁhayen
nirvāṇaṁ sugatena deśitam || 18.5 [371]
yathāpi ruciraṁ puṣpaṁ varṇavat syād agandhavat |
evaṁ subhāṣitā vācā niṣphalāsāv akurvataḥ || 18.6 [372]
yathāpi ruciraṁ puṣpaṁ varṇavat syād sugandhavat |
evaṁ subhāṣitā vācā saphalā bhavati kurvataḥ || 18.7 [373]
yathāpi bhramaraḥ puṣpād varṇagandhāv aheṭhayan |
paraiti rasam ādāya tathā grāmāṁ muniś caret || 18.8 [374]
na pareṣāṁ vilomāni na pareṣāṁ ktāktam |
ātmanas tu samīkṣeta samāni viṣamāni ca || 18.9 [375]
yathāpi puṣparāśibhyaḥ kuryān mālāguṇāṁ bahūn |
evaṁ jātena martyena kartavyaṁ kuśalaṁ bahu || 18.10 [376]
varṣāsu hi yathā puṣpaṁ vaguro vipramuñcati |
evaṁ rāgaṁ ca doṣaṁ ca vipramuñcata bhikṣavaḥ || 18.11 [377]
yathā saṁkārukūṭe tu vyujjhite hi mahāpathe |
padmaṁ tatra tu jāyeta śucigandhi manoramam || 18.12 [378]
evaṁ saṁkārabhūte 'sminn andhabhūte pthagjane |
prajñayā vyatirocante samyaksaṁbuddhaśrāvakāḥ || 18.13 [379]
puṣpāṇy eva pracinvantaṁ vyāsaktamanasaṁ naram |
suptaṁ grāmaṁ mahaughaiva mtyur ādāya gacchati || 18.14 [380]
. . . . . . . . . . . . . . . . . . . . . . . . . . . . naram |
suptaṁ grāmaṁ mahaughaiva mtyur ādāya gacchati || 18.14A [381]
puṣpāṇy eva pracinvantaṁ vyāsaktamanasaṁ naram |
atptam eva kāmeṣu tv antakaḥ kurute vaśam || 18.15 [382]
puṣpāṇy eva pracinvantaṁ vyāsaktamanasaṁ naram |
anutpanneṣu bhogeṣu tv antakaḥ kurute vaśam || 18.16 [383]
kumbhopamaṁ kāyam imaṁ viditvā
marīcidharmaṁ paribudhya caiva |
chitveha mārasya tu puṣpakāṇi
tv adarśanaṁ mtyurājasya gacchet || 18.17 [384]
phenopamaṁ kāyam imaṁ viditvā
marīcidharmaṁ paribudhya caiva |
chitveha mārasya tu puṣpakāṇi
tv adarśanaṁ mtyurājasya gacchet || 18.18 [385]
kumbhopamaṁ lokam imaṁ viditvā
marīcidharmaṁ paribudhya caiva |
chitveha mārasya tu puṣpakāṇi
tv adarśanaṁ mtyurājasya gacchet || 18.19 [386]
phenopamaṁ lokam imaṁ viditvā
marīcidharmaṁ paribudhya caiva |
chitveha mārasya tu puṣpakāṇi
tv adarśanaṁ mtyurājasya gacchet || 18.20 [387]
yo nādhyagamad bhaveṣu sāraṁ
buddhvā puṣpam udumbarasya yadvat |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 18.21 [388]
yo rāgam udācchinatty aśeṣaṁ
bisapuṣpam iva jaleruhaṁ vigāhya |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 18.21A [389]
yo dveṣam udācchinatty aśeṣaṁ
bisapuṣpam iva jaleruhaṁ vigāhya |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 18.21B [390]
yo moham udācchinatty aśeṣaṁ
bisapuṣpam iva jaleruhaṁ vigāhya |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 18.21C [391]
yo mānam udācchinatty aśeṣaṁ
bisapuṣpam iva jaleruhaṁ vigāhya |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 18.21D [392]
yo lobham udācchinatty aśeṣaṁ
bisapuṣpam iva jaleruhaṁ vigāhya |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 18.21E [393]
tṣṇāṁ ya udācchinatty aśeṣaṁ
bisapuṣpam iva jaleruhaṁ vigāhya |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 18.21F [394]
|| puṣpavargaḥ 18 || ||