18: Puṣpavarga

 

⏑⏑−⏑⏑¦−⏑−⏑− Vaitālīya
ka imāṁ pthivīṁ vijeṣyate

⏑⏑−−⏑⏑¦−⏑−⏑−
yamalokaṁ ca tathā sadevakam |

−−⏑⏑¦−⏑−⏑−
ko dharmapadaṁ sudeśitaṁ

⏑⏑−−⏑⏑¦−⏑−⏑−
kuśalaḥ puṣpam iva praceṣyate || 18.1 [367]

 

−−⏑⏑¦−⏑−⏑− Vaitālīya
śaikṣaḥ pthivīṁ vijeṣyate

⏑⏑−−⏑⏑¦−⏑−⏑−
yamalokaṁ ca tathā sadevakam |

⏑⏑−⏑⏑¦−⏑−⏑−
sa hi dharmapadaṁ sudeśitaṁ

⏑⏑−−⏑⏑¦−⏑−⏑−
kuśalaḥ puṣpam iva praceṣyate || 18.2 [368]

 

⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
vanaṁ chindata mā vkṣaṁ vanād vai jāyate bhayam |

−−⏑−¦⏑−−−¦¦−⏑−¦⏑−⏑−
chitvā vanaṁ samūlaṁ tu nirvaṇā bhavata bhikṣavaḥ || 18.3 [369]

 

⏑−⏑−¦−⏑−⏑− Vaitālīya
na chidyate yāvatā vana

⏑⏑−⏑⏑⏑⏑¦−⏑−⏑−
hy anumātram api narasya bandhuṣu |

⏑⏑−⏑⏑¦−⏑−⏑−
pratibaddhamanā sa tatra vai

−−−⏑⏑¦[⏑⏑]⏑−⏑− We need to read kṣīrapakeva in this line to correct the metre. Dhp 284: vaccho khīrapako va mātari; cf. 68d, where the line is in a Śloka cadence.
vatsaḥ kṣīrapaka iva mātaram || 18.4 [370]

 

−−⏑⏑¦−⏑−⏑− Vaitālīya sn- in sneham fails to make position.
ucchindi hi sneham ātmanaḥ

−−−⏑⏑¦−⏑−⏑−
padmaṁ śāradakaṁ yathodakāt |

−⏑−⏑¦−⏑−⏑−
śāntimārgam eva bṁhayen

−−−⏑⏑¦−⏑−⏑−
nirvāṇaṁ sugatena deśitam || 18.5 [371]

 

⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yathāpi ruciraṁ puṣpaṁ varṇavat syād agandhavat |

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
eva subhāṣitā vācā niṣphalāsāv akurvataḥ || 18.6 [372]

 

⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yathāpi ruciraṁ puṣpaṁ varṇavat syād sugandhavat |

−−⏑−¦⏑−−−¦¦⏑⏑−¦⏑−⏑−
evaṁ subhāṣitā vācā saphalā bhavati kurvataḥ || 18.7 [373]

 

⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yathāpi bhramaraḥ puṣpād varṇagandhāv aheṭhayan |

⏑−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
paraiti rasam ādāya tathā grāmāṁ muniś caret || 18.8 [374]

 

⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
na pareṣāṁ vilomāni na pareṣāṁ ktāktam |

−⏑−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
ātmanas tu samīkṣeta samāni viṣamāni ca || 18.9 [375]

 

⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
yathāpi puṣparāśibhyaḥ kuryān mālāguṇāṁ bahūn |

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
evaṁ jātena martyena kartavyaṁ kuśalaṁ bahu || 18.10 [376]

 

−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
varṣāsu hi yathā puṣpaṁ vaguro vipramuñcati |

−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
evaṁ rāgaṁ ca doṣaṁ ca vipramuñcata bhikṣavaḥ || 18.11 [377]

 

⏑−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
yathā saṁkārukūṭe tu vyujjhite hi mahāpathe |

−−−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
padmaṁ tatra tu jāyeta śucigandhi manoramam || 18.12 [378]

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
evaṁ saṁrabhūte 'sminn andhabhūte pthagjane |

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− -śr-in-śrāvakāḥ fails to make position.
prajñayā vyatirocante samyaksaṁbuddhaśrāvakāḥ || 18.13 [379]

 

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
puṣpāṇy eva pracinvantaṁ vyāsaktamanasaṁ naram |

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
suptaṁ grāmaṁ mahaughaiva mtyur ādāya gacchati || 18.14 [380]

 

[⏓⏓⏓⏓¦⏑−−−¦¦⏓⏓⏓⏓¦⏑−]⏑−
. . . . . . . . . . . . . . . . . . . . . . . . . . . . naram |

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑⏑−
suptaṁ grāmaṁ mahaughaiva mtyur ādāya gacchati || 18.14A [381]

 

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
puṣpāṇy eva pracinvantaṁ vyāsaktamanasaṁ naram |

⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
atptam eva kāmeṣu tv antakaḥ kurute vaśam || 18.15 [382]

 

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
puṣpāṇy eva pracinvantaṁ vyāsaktamanasaṁ naram |

⏑−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
anutpanneṣu bhogeṣu tv antakaḥ kurute vaśam || 18.16 [383]

 

−−⏑−,¦−⏑⏑¦−⏑−−
kumbhopamaṁ kāyam imaṁ viditvā

⏑−⏑−¦−,⏑⏑¦−⏑−−
marīcidharmaṁ paribudhya caiva |

−−⏑,−¦−⏑⏑¦−⏑−−
chitveha mārasya tu puṣpakāṇi

⏑−⏑−,¦−⏑−¦−⏑−−
tv adarśanaṁ mtyurājasya gacchet || 18.17 [384]

 

−−⏑−,¦−⏑⏑¦−⏑−−
phenopamaṁ kāyam imaṁ viditvā

⏑−⏑−¦−,⏑⏑¦−⏑−−
marīcidharmaṁ paribudhya caiva |

−−⏑,−¦−⏑⏑¦−⏑−−
chitveha mārasya tu puṣpakāṇi

⏑−⏑−,¦−⏑−¦−⏑−−
tv adarśanaṁ mtyurājasya gacchet || 18.18 [385]

 

−−⏑−,¦−⏑⏑¦−⏑−−
kumbhopamaṁ lokam imaṁ viditvā

⏑−⏑−¦−,⏑⏑¦−⏑−−
marīcidharmaṁ paribudhya caiva |

−−⏑,−¦−⏑⏑¦−⏑−−
chitveha mārasya tu puṣpakāi

⏑−⏑−,¦−⏑−¦−⏑−−
tv adarśanaṁ mtyurājasya gacchet || 18.19 [386]

 

−−⏑−,¦−⏑⏑¦−⏑−−
phenopamaṁ lokam imaṁ viditvā

⏑−⏑−¦−,⏑⏑¦−⏑−−
marīcidharmaṁ paribudhya caiva |

−−⏑,−¦−⏑⏑¦−⏑−−
chitveha mārasya tu puṣpakāṇi

⏑−⏑−,¦−⏑−¦−⏑−−
tv adarśanaṁ mtyurājasya gacchet || 18.20 [387]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yo nādhyagamad bhaveṣu sāraṁ

−−−⏑⏑¦−⏑−⏑−−
buddhvā puṣpam udumbarasya yadvat |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 18.21 [388]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yo rāgam ucchinatty aśeṣaṁ

⏑⏑−⏑⏑⏑⏑¦−⏑−⏑−−
bisapuṣpam iva jaleruha vigāhya |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 18.21A [389]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yo dveṣam udācchinatty aśeṣaṁ

⏑⏑−⏑⏑⏑⏑¦−⏑−⏑−−
bisapuṣpam iva jaleruhaṁ vigāhya |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 18.21B [390]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yo moham udācchinatty aśeṣaṁ

⏑⏑−⏑⏑⏑⏑¦−⏑−⏑−−
bisapuṣpam iva jaleruhaṁ vigāhya |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 18.21C [391]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yo mānam udācchinatty aśeṣaṁ

⏑⏑−⏑⏑⏑⏑¦−⏑−⏑−−
bisapuṣpam iva jaleruhaṁ vigāhya |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago rṇam iva tvacaṁ purāṇam || 18.21D [392]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yo lobham udācchinatty aśeṣaṁ

⏑⏑−⏑⏑⏑⏑¦−⏑−⏑−−
bisapuṣpam iva jaleruhaṁ vigāhya |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 18.21E [393]

 

−−⏑⏑¦−⏑−⏑−−  Aupacchandasaka
tṣṇāṁ ya udācchinatty aśeṣaṁ

⏑⏑−⏑⏑⏑⏑¦−⏑−⏑−−
bisapuṣpam iva jaleruhaṁ vigāhya |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 18.21F [394]

 

|| puṣpavargaḥ 18 || ||