32: Bhikṣuvarga
piṇḍacārikāya bhikṣave
hy ātmabharāya nānyapoṣiṇe |
devāḥ sphayanti tāyine
hy upaśāntāya sadā smtātmane || 32.1 [873]
piṇḍapātikāya bhikṣave
hy ātmabharāya nānyapoṣiṇe |
devāḥ sphayanti tāyine
na tu satkārayaśo 'bhikāṅkṣiṇe || 32.2 [874]
sarvakarmajahasya bhikṣuṇo
dhunvānasya purasktaṁ rajaḥ |
amamasya sadā sthitātmano
hy artho nāsti janasya lāpanam || 32.3 [875]
tudanti vācābhir asaṁyatā janāḥ
śarair hi saṁgrāmagataṁ yathā gajam |
śrutvā tu vācāṁ paruṣām udīritām
adhivāsayed bhikṣur aduṣṭacittaḥ || 32.4 [876]
yas tv alpajīvī laghur ātmakāmo
yatendriyaḥ sarvagatiḥ pramuktaḥ |
anokasārī hy amamo nirāśaḥ
kāmaṁjahaś caikacaraḥ sa bhikṣuḥ || 32.5 [877]
mātraṁ bhajeta pratirūpaṁ śuddhājīvo bhavet sadā |
pratisaṁstāravttiḥ syād ācārakuśalo bhavet |
tataḥ prāmodyabahulaḥ smto bhikṣuḥ parivrajet || 32.6 [878]
hastasaṁyataḥ pādasaṁyato
vācāsaṁyataḥ sarvasaṁyataḥ |
ādhyātmarataḥ samāhito
hy ekaḥ saṁtuṣito hi yaḥ sa bhikṣuḥ || 32.7 [879]
dharmārāmo dharmarato dharmam evānucintayan |
dharmaṁ cānusmaraṁ bhikṣur dharmān na parihīyate || 32.8 [880]
śunyāgāraṁ praviṣṭasya prahitātmasya bhikṣuṇaḥ |
amānuṣā ratir bhavati samyag dharmāṁ vipaśyataḥ || 32.9 [881]
yato yataḥ saṁpśati skandhānām udayavyayam |
prāmodyaṁ labhate tatra prītyā sukham analpakam |
tataḥ prāmodyabahulaḥ smto bhikṣuḥ parivrajet || 32.10 [882]
yathāpi parvataḥ śailo vāyunā na prakampate |
evaṁ rāgakṣayād bhikṣuḥ śailavan na prakampate || 32.11 [883]
yathāpi parvataḥ śailo vāyunā na prakampate |
evaṁ dveṣakṣayād bhikṣuḥ śailavan na prakampate || 32.12 [884]
yathāpi parvataḥ śailo vāyunā na prakampate |
evaṁ mohakṣayād bhikṣuḥ śailavan na prakampate || 32.13 [885]
yathāpi parvataḥ śailo vāyunā na prakampate |
evaṁ mānakṣayād bhikṣuḥ śailavan na prakampate || 32.14 [886]
yathāpi parvataḥ śailo vāyunā na prakampate |
evaṁ lobhakṣayād bhikṣuḥ śailavan na prakampate || 32.15 [887]
yathāpi parvataḥ śailo vāyunā na prakampate |
evaṁ tṣṇākṣayād bhikṣuḥ śailavan na prakampate || 32.16 [888]
yasya saṁnicayo nāsti yasya nāsti mamāyitam |
asantaṁ śocate naiva sa vai bhikṣur nirucyate || 32.17 [889]
bhikṣur na tāvatā bhavati yāvatā bhikṣate parān |
veśmāṁ dharmāṁ samādāya bhikṣur bhavati na tāvatā || 32.18 [890]
yas tu puṇyaṁ ca pāpaṁ ca prahāya brahmacaryavān |
viśreṇayitvā carati sa vai bhikṣur nirucyate || 32.19 [891]
maitrāvihārī yo bhikṣuḥ prasanno buddhaśāsane |
adhigacchet padaṁ śāntam asecanakadarśanam || 32.20 [892]
maitrāvihārī yo bhikṣuḥ prasanno buddhaśāsane |
adhigacchet padaṁ śāntam saṁskāropaśamaṁ sukham || 32.21 [893]
maitrāvihārī yo bhikṣuḥ prasanno buddhaśāsane |
abhavyaḥ parihāṇāya nirvāṇasyaiva so 'ntike || 32.22 [894]
udagracittaḥ sumanā hy abhibhūya priyāpriyam |
prāmodyabahulo bhikṣur duḥkhakṣayam avāpnuyāt || 32.23 [895]
śāntakāyaḥ [ ] śāntavāk susamāhitaḥ |
vāntalokāmiṣo bhikṣur upaśānto nirucyate || 32.24 [896]
nāsty aprajñasya vai dhyānaṁ prajñā nādhyāyato 'sti ca |
yasya dhyānaṁ tathā prajñā sa vai nirvāṇasāntike || 32.25 [897]
tasmād dhyānaṁ tathā prajñām anuyujyeta paṇḍitaḥ |
tasyāyam ādir bhavati tathā prājñasya bhikṣuṇaḥ || 32.26 [898]
saṁtuṣṭir indriyair guptiḥ prātimokṣe ca saṁvaraḥ |
mātrajñatā ca bhakteṣu prāntaṁ ca śayanāsanam |
adhicitte samāyogaṁ yasyāsau bhikṣur ucyate || 32.27 [899]
yasya kāyena vācā ca manasā ca na duṣktam |
kalyāṇaśīlam āhus taṁ hrīmantaṁ bhikṣum uttamam || 32.28 [900]
dharmāḥ subhāvitā yasya saptasaṁbodhapakṣikāḥ |
kalyāṇadharmam āhus taṁ sadā bhikṣuṁ samāhitam || 32.29 [901]
ihaiva yaḥ prajānāti duḥkhasya kṣayam ātmanaḥ |
kalyāṇaprajñam āhus taṁ sadā śīlam anāsravam || 32.30 [902]
na śīlavratamātreṇa bahuśrutyena vā punaḥ |
tathā samādhilābhena viviktaśayanena vā || 32.31 [903]
bhikṣur viśvāsam āpadyed aprāpte hy āsravakṣaye |
spśet tu saṁbodhisukham akāpuruṣasevitam || 32.32 [904]
tāpajāto hy ayaṁ lokaḥ skandhā nātmeti manyate |
manyate yena yenāhaṁ tat tad bhavati cānyathā || 32.33 [905]
loko 'yam anyathābhūto bhavasakto bhave rataḥ |
bhavābhinandī satataṁ bhavān na parimucyate || 32.34 [906]
yan nandate sa hi bhavo duḥkhasya sa bibheti ca |
uṣyate bhavahānāya brahmacaryaṁ mamāntike || 32.35 [907]
ye bhavena bhavasyaiva prāhur niḥsaraṇaṁ sadā |
aniḥstāṁ bhavā sarvāṁs tāṁ vadāmi sadā-v-aham || 32.36 [908]
pratītya duḥkham upadhiṁ bhavaty upadhisaṁbhavam |
kṣayāt sarvopadhīnāṁ tu nāsti duḥkhasya saṁbhavaḥ || 32.37 [909]
anityā hi bhavāḥ sarve duḥkhā vipariṇāminaḥ |
paśyataḥ prajñayā sarve kṣīyante nābhinanditāḥ || 32.38 [910]
nirvtasya sadā bhikṣor āyatyām upaśāmyate |
abhibhūto bhavaḥ sarvo duḥkhāntaḥ sa nirucyate || 32.39 [911]
sadopaśāntacittasya vastucchinnasya bhikṣuṇaḥ |
vikṣīṇo jātisaṁsāro mukto 'sau mārabandhanāt || 32.40 [912]
sadopaśāntacittasya vastucchinnasya bhikṣuṇaḥ |
vikṣīṇo jātisaṁsāro nāstīdānīṁ punarbhavaḥ || 32.41 [913]
anavasrutacittasya vastucchinnasya bhikṣuṇaḥ |
vikṣīṇo jātisaṁsāro mukto 'sau mārabandhanāt || 32.42 [914]
anavasrutacittasya vastucchinnasya bhikṣuṇaḥ |
vikṣīṇo jātisaṁsāro nāstīdānīṁ punarbhavaḥ || 32.43 [915]
vikṣīnabhavatṣṇasya vastucchinnasya bhikṣuṇaḥ |
vikṣīṇo jātisaṁsāro mukto 'sau mārabandhanāt || 32.44 [916]
vikṣīnabhavatṣṇasya vastucchinnasya bhikṣuṇaḥ |
vikṣīṇo jātisaṁsāro nāstīdānīṁ punarbhavaḥ || 32.45 [917]
ucchinnabhavatṣṇasya vastucchinnasya bhikṣuṇaḥ |
vikṣīṇo jātisaṁsāro mukto 'sau mārabandhanāt || 32.46 [918]
ucchinnabhavatṣṇasya vastucchinnasya bhikṣuṇaḥ |
vikṣīṇo jātisaṁsāro nāstīdānīṁ punarbhavaḥ || 32.47 [919]
uttīrṇo yena vai paṅko marditā grāmakaṇṭakāḥ |
yaś ca rāgakṣayaṁ prāptaḥ sa vai bhikṣur nirucyate || 32.48 [920]
uttīrṇo yena vai paṅko marditā grāmakaṇṭakāḥ |
yaś ca dveṣakṣayaṁ prāptaḥ sa vai bhikṣur nirucyate || 32.49 [921]
uttīrṇo yena vai paṅko marditā grāmakaṇṭakāḥ |
yaś ca mohakṣayaṁ prāptaḥ sa vai bhikṣur nirucyate || 32.50 [922]
uttīrṇo yena vai paṅko marditā grāmakaṇṭakāḥ |
yaś ca mānakṣayaṁ prāptaḥ sa vai bhikṣur nirucyate || 32.51 [923]
uttīrṇo yena vai paṅko marditā grāmakaṇṭakāḥ |
yaś ca lobhakṣayaṁ prāptaḥ sa vai bhikṣur nirucyate || 32.52 [924]
uttīrṇo yena vai paṅko marditā grāmakaṇṭakāḥ |
yaś ca tṣṇākṣayaṁ prāptaḥ sa vai bhikṣur nirucyate || 32.53 [925]
yena jitā grāmakaṇṭakā
hy ākrośāś ca vadhāś ca bandhanaṁ ca |
yaḥ parvatavat sthito hy aneyaḥ
sukhaduḥkhena na vethate sa bhikṣuḥ 32.54 [926]
yo nātyasaraṁ na cātyalīyaṁ
jñātvā vitatham imaṁ hi sarvalokam |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.55 [927]
yo rāgam udācchinatty aśeṣaṁ
bisapuṣpam iva jaleruhaṁ vigāhya |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.56 [928]
yo dveṣam udācchinatty aśeṣaṁ
bisapuṣpam iva jaleruhaṁ vigāhya |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.57 [929]
yo moham udācchinatty aśeṣaṁ
bisapuṣpam iva jaleruhaṁ vigāhya |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.58 [930]
yo mānam udācchinatty aśeṣaṁ
bisapuṣpam iva jaleruhaṁ vigāhya |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.59 [931]
yo lobham udācchinatty aśeṣaṁ
bisapuṣpam iva jaleruhaṁ vigāhya |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.60 [932]
tṣṇāṁ ya udācchinatty aśeṣaṁ
bisapuṣpam iva jaleruhaṁ vigāhya |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.61 [933]
yas tūtpatitaṁ nihanti rāgaṁ
vistaṁ sarpaviṣaṁ yathauṣadhena |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.62 [934]
yas tūtpatitaṁ nihanti dveṣaṁ
vistaṁ sarpaviṣaṁ yathauṣadhena |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.63 [935]
yas tūtpatitaṁ nihanti mohaṁ
vistaṁ sarpaviṣaṁ yathauṣadhena |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.64 [936]
yas tūtpatitaṁ nihanti mānaṁ
vistaṁ sarpaviṣaṁ yathauṣadhena |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.65 [937]
yas tūtpatitaṁ nihanti lobhaṁ
vistaṁ sarpaviṣaṁ yathauṣadhena |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.66 [938]
yas tūtpatitaṁ nihanti tṣṇāṁ
vistaṁ sarpaviṣaṁ yathauṣadhena |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.67 [939]
yo rāgam udācchinatty aśeṣaṁ
naḍasetum iva sudurbalaṁ mahaughaḥ |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.68 [940]
yo dveṣam udācchinatty aśeṣaṁ
naḍasetum iva sudurbalaṁ mahaughaḥ |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.69 [941]
yo moham udācchinatty aśeṣaṁ
naḍasetum iva sudurbalaṁ mahaughaḥ |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.70 [942]
yo mānam udācchinatty aśeṣaṁ
naḍasetum iva sudurbalaṁ mahaughaḥ |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.71 [943]
yo lobham udācchinatty aśeṣaṁ
naḍasetum iva sudurbalaṁ mahaughaḥ |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.72 [944]
tṣṇāṁ ya udācchinatty aśeṣaṁ
naḍasetum iva sudurbalaṁ mahaughaḥ |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.73 [945]
tṣṇāṁ ya udācchinatty aśeṣaṁ
saritāṁ śīghrajavām aśoṣayajñaḥ |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.74 [946]
yaḥ kāmaguṇāṁ prahāya sarvāṁ
chitvā kāmagatāni bandhanāni |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.75 [947]
yo nīrvaraṇāṁ prahāya pañca
tv anighaś chinnakathaṁkatho viśalyaḥ |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.76 [948]
yasya vitarkā vidhūpitās
tv ādhyātmaṁ vinivartitā hy aśeṣam |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.77 [949]
yasya hi vanasā na santi ke cin
mūlaṁ cākuśalasya yasya naṣṭam |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.78 [950]
yasya jvarathā na santi ke cin
mūlaṁ cākuśalasya yasya naṣṭam |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.79 [951]
yasyānuśayā na santi ke cin
mūlaṁ cākuśalasya yasya naṣṭam |
sa tu bhikṣur idaṁ jahāty apāraṁ
hy urago jīrṇam iva tvacaṁ purāṇam || 32.80 [952]
sa bhikṣur yasya śīlāni sa dhyāyī yatra śunyatā |
sa yogī yatra sātatyaṁ tat sukhaṁ yatra nirvtiḥ || 32.81 [953]
aratiratisaho hi bhikṣur evaṁ
. . . . . . . . . . . . . . . . . . . . . . . . |
. . . . . . . . . . . . . . . . . . . . . . . . | These lines cannot be read properly and so their metre is, of course, speculative.
. . . rāgānuśayaṁ samuddharaṁ hi || 32.82 [954]
|| bhikṣuvargaḥ 32 || ||