32: Bhikṣuvarga

 

−⏑−⏑¦−⏑−⏑− Vaitālīya
piṇḍacārikāya bhikṣave

−⏑⏑−⏑¦−⏑−⏑− This line is one mātrā light in the opening; Udāna 3.7 reads: attabharassa anaññaposino, which is correct metrically.
hy ātmabharāya nānyapoṣiṇe |

−−⏑⏑¦−⏑−⏑−
devāḥ sphayanti tāyine

⏑⏑−−⏑⏑¦−⏑−⏑−
hy upaśāntāya sadā smtātmane || 32.1 [873]

 

−⏑−⏑¦−⏑−⏑− Vaitālīya
piṇḍapātikāya bhikṣave

−⏑⏑−⏑¦−⏑−⏑−
hy ātmabharāya nānyapoṣiṇe |

−−⏑⏑¦−⏑−⏑−
devāḥ sphayanti tāyine

⏑⏑−−⏑⏑¦−⏑−⏑−
na tu satkārayaśo 'bhikākṣiṇe || 32.2 [874]

 

−⏑−⏑⏑¦−⏑−⏑− Vaitālīya There is 1 mātrā too many in the opening here, as at Udāna 3.1 which reads: sabbakammajahassa bhikkhuno; we should count the 1st syllable as light m.c to correct the metre.
sarvakarmajahasya bhikṣuṇo

−−−⏑⏑¦−⏑−⏑−
dhunvānasya purasktaṁ rajaḥ |

⏑⏑−⏑⏑¦−⏑−⏑−
amamasya sadā sthitātmano

−−−⏑⏑¦−⏑−⏑−
hy artho nāsti janasya lāpanam || 32.3 [875]

 

⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
tudanti vācābhir asaṁyatā janāḥ

⏑−⏑−¦−⏑,⏑¦−⏑−⏑−
śarair hi saṁgrāmagataṁ yathā gajam |

−−⏑−¦−,⏑⏑¦−⏑−⏑−
śrutvā tu vācāṁ paruṣām udīritām

⏑⏑−⏑−,¦−⏑⏑¦−⏑−−
adhivāsayed bhikṣur aduṣṭacittaḥ || 32.4 [876]

 

−−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh
yas tv alpajīvī laghur ātmakāmo

⏑−⏑−,¦−⏑⏑¦−⏑−−
yatendriyaḥ sarvagatiḥ pramuktaḥ |

⏑−⏑−¦−,⏑⏑¦−⏑−−
anokasārī hy amamo nirāśaḥ

−−⏑−,¦−⏑⏑¦−⏑−−
kāmaṁjahaś caikacaraḥ sa bhikṣuḥ || 32.5 [877]

 

−−⏑−¦⏑⏑⏑−−¦¦−−−−¦⏑−⏑− Reading pr- in pratirūpaṁ as not making position, and prati- as resolved to give pathyā. If we counted pr- as making position, we would have an acceptable mavipulā.
mātraṁ bhajeta pratirūpaṁ śuddhājīvo bhavet sadā |

⏑⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
pratisaṁstāravttiḥ syād ācārakuśalo bhavet |

⏑−−−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulā
tataḥ prāmodyabahulaḥ smto bhikṣuḥ parivrajet || 32.6 [878]

 

−⏑−⏑−¦−⏑−⏑− Vaitālīya This is a even line in odd position.
hastasaṁyataḥ pādasaṁyato

−−−⏑−¦−⏑−⏑− There is 1 mātrā too many in the opening; Dhp 362 reads: vācāya saṁyatŏ saṁyatuttamo, which is also poor metrically.
vācāsaṁyataḥ sarvasaṁyataḥ |

−−⏑⏑¦−⏑−⏑−
ādhyātmarataḥ samāhito

−−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
hy ekaḥ saṁtuṣito hi yaḥ sa bhikṣuḥ || 32.7 [879]

 

−−−−¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
dharmārāmo dharmarato dharmam evānucintayan |

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
dharmaṁ cānusmaraṁ bhikṣur dharmān na parihīyate || 32.8 [880]

 

−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
śunyāgāraṁ praviṣṭasya prahitātmasya bhikṣuṇaḥ |

⏑−⏑−¦⏑−−¦¦−−−−¦⏑−⏑−
amānuṣā ratir bhavati samyag dharmāṁ vipaśyataḥ || 32.9 [881]

 

⏑−⏑−¦−⏑⏑−¦¦−−−⏑¦⏑−⏑− bhavipulā
yato yataḥ saṁpśati skandhānām udayavyayam |

−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
prāmodyaṁ labhate tatra prītyā sukham analpakam |

⏑−−−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulā
tataḥ prāmodyabahulaḥ smto bhikṣuḥ parivrajet || 32.10 [882]

 

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yathāpi parvataḥ śailo vāyunā na prakampate |

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
evaṁ rāgakṣayād bhikṣuḥ śailavan na prakampate || 32.11 [883]

 

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yathāpi parvataḥ śailo vāyunā na prakampate |

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
evaṁ dveṣakṣayād bhikṣuḥ śailavan na prakampate || 32.12 [884]

 

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yathāpi parvataḥ śailo vāyunā na prakampate |

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
evaṁ mohakṣayād bhikṣuḥ śailavan na prakampate || 32.13 [885]

 

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yathāpi parvataḥ śailo vāyunā na prakampate |

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
evaṁ mānakṣayād bhikṣuḥ śailavan na prakampate || 32.14 [886]

 

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yathāpi parvataḥ śailo vāyunā na prakampate |

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
evaṁ lobhakṣayād bhikṣuḥ śailavan na prakampate || 32.15 [887]

 

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yathāpi parvataḥ śailo vāyunā na prakampate |

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
evaṁ tṣṇākṣayād bhikṣuḥ śailavan na prakampate || 32.16 [888]

 

−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
yasya saṁnicayo nāsti yasya nāsti mamāyitam |

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
asantaṁ śocate naiva sa vai bhikṣur nirucyate || 32.17 [889]

 

−−⏑−¦⏑−−¦¦−⏑−−¦⏑−⏑−
bhikṣur na tāvatā bhavati yāvatā bhikṣate parān |

−−−−¦⏑−−−¦¦−−⏑¦⏑−⏑−
veśmāṁ dharmāṁ samādāya bhikṣur bhavati na tāvatā || 32.18 [890]

 

−⏑−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
yas tu puṇyaṁ ca pāpaṁ ca prahāya brahmacaryavān |

⏑−⏑−¦−⏑⏑−¦¦⏑−−−¦⏑−⏑− bhavipulā
viśreṇayitvā carati sa vai bhikṣur nirucyate || 32.19 [891]

 

−−⏑−¦−,−−−¦¦⏑−−−¦⏑−⏑− mavipulā
maitrāvihārī yo bhikṣuḥ prasanno buddhaśāsane |

⏑⏑−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
adhigacchet padaṁ śāntam asecanakadarśanam || 32.20 [892]

 

−−⏑−¦−,−−−¦¦⏑−−−¦⏑−⏑− mavipulā
maitrāvihārī yo bhikṣuḥ prasanno buddhaśāsane |

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
adhigacchet padaṁ śāntam saṁskāropaśamaṁ sukham || 32.21 [893]

 

−−⏑−¦−,−−−¦¦⏑−−−¦⏑−⏑− mavipulā
maitrāvihārī yo bhikṣuḥ prasanno buddhaśāsane |

⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
abhavyaḥ parihāṇāya nirvāṇasyaiva so 'ntike || 32.22 [894]

 

⏑−⏑−¦−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− bhavipulā
udagracittaḥ sumanā hy abhibhūya priyāpriyam |

−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
prāmodyabahulo bhikṣur duḥkhakṣayam avāpnuyāt || 32.23 [895]

 

−⏑−−¦[⏑−−−]¦¦−⏑−⏑¦⏑−⏑−
śāntakāyaḥ [ ] śāntavāk susamāhitaḥ |

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
vāntalokāmiṣo bhikṣur upaśānto nirucyate || 32.24 [896]

 

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
nāsty aprajñasya vai dhyānaṁ prajñā nādhyāyato 'sti ca |

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yasya dhyānaṁ tathā prajñā sa vai nirvāṇasāntike || 32.25 [897]

 

−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
tasmād dhyānaṁ tathā prajñām anuyujyeta paṇḍitaḥ |

−−⏑−¦−⏑⏑−¦¦⏑−−−¦⏑−⏑− bhavipulā Scanning bhavati as having 3 syllables.
tasyāyam ādir bhavati tathā prājñasya bhikṣuṇaḥ || 32.26 [898]

 

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
saṁtuṣṭir indriyair guptiḥ prātimokṣe ca saṁvaraḥ |

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
mātrajñatā ca bhakteṣu prāntaṁ ca śayanāsanam |

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
adhicitte samāyogaṁ yasyāsau bhikṣur ucyate || 32.27 [899]

 

−⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
yasya kāyena vācā ca manasā ca na duṣktam |

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
kalyāṇaśīlam āhus taṁ hrīmantaṁ bhikṣum uttamam || 32.28 [900]

 

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
dharmā subhāvitā yasya saptasaṁbodhapakṣikāḥ |

−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
kalyāṇadharmam āhus taṁ sadā bhikṣuṁ samāhitam || 32.29 [901]

 

⏑−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
ihaiva yaḥ prajānāti duḥkhasya kṣayam ātmanaḥ |

−−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
kalyāṇaprajñam āhus taṁ sadā śīlam anāsravam || 32.30 [902]

 

⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
na śīlavratamātreṇa bahuśrutyena vā punaḥ |

⏑−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
tathā samādhilābhena viviktaśayanena vā || 32.31 [903]

 

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
bhikṣur viśvāsam āpadyed aprāpte hy āsravakṣaye |

⏑−⏑−¦−⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− bhavipulā
spśet tu saṁbodhisukham akāpuruṣasevitam || 32.32 [904]

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
tāpajāto hy ayaṁ lokaḥ skandhā nātmeti manyate |

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
manyate yena yenāhaṁ tat tad bhavati cānyathā || 32.33 [905]

 

−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
loko 'yam anyathābhūto bhavasakto bhave rataḥ |

⏑−⏑−¦−⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− bhavipulā
bhavābhinandī satataṁ bhavān na parimucyate || 32.34 [906]

 

−−⏑−¦⏑⏑⏑−¦¦−−⏑⏑¦⏑−⏑− navipulā
yan nandate sa hi bhavo duḥkhasya sa bibheti ca |

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
uṣyate bhavahānāya brahmacarya mamāntike || 32.35 [907]

 

−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
ye bhavena bhavasyaiva prāhur niḥsaraṇaṁ sadā |

⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
anistāṁ bhavā sarvāṁs tāṁ vadāmi sadā-v-aham || 32.36 [908]

 

⏑−⏑−¦⏑⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− navipulā
pratītya duḥkham upadhiṁ bhavaty upadhisaṁbhavam |

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kṣayāt sarvopadhīnā tu nāsti duḥkhasya saṁbhavaḥ || 32.37 [909]

 

⏑−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
anityā hi bhavāḥ sarve duḥkhā vipariṇāminaḥ |

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
paśyataḥ prajñayā sarve kṣīyante nābhinanditāḥ || 32.38 [910]

 

−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
nirvtasya sadā bhikṣor āyatyām upaśāmyate |

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
abhibhūto bhavaḥ sarvo duḥkhāntaḥ sa nirucyate || 32.39 [911]

 

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑− I take -cch- in vastucchinnasya as merely orthographic, and mark the syllable as light, here and in the following 7 verses.
sadopaśāntacittasya vastucchinnasya bhikṣuṇaḥ |

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
vikṣīṇo jātisaṁsāro mukto 'sau mārabandhanāt || 32.40 [912]

 

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sadopaśāntacittasya vastucchinnasya bhikṣuṇaḥ |

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
vikṣīṇo jātisaṁsāro nāstīdānīṁ punarbhavaḥ || 32.41 [913]

 

⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
anavasrutacittasya vastucchinnasya bhikṣuṇaḥ |

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
vikṣīṇo jātisaṁsāro mukto 'sau mārabandhanāt || 32.42 [914]

 

⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
anavasrutacittasya vastucchinnasya bhikṣuṇaḥ |

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
vikṣīṇo jātisaṁsāro nāstīdānīṁ punarbhavaḥ || 32.43 [915]

 

−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
vikṣīnabhavatṣṇasya vastucchinnasya bhikṣuṇaḥ |

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
vikṣīṇo jātisaṁsāro mukto 'sau mārabandhanāt || 32.44 [916]

 

−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
vikṣīnabhavatṣṇasya vastucchinnasya bhikṣuṇaḥ |

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
vikṣīṇo jātisaṁsāro nāstīdānīṁ punarbhavaḥ || 32.45 [917]

 

⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− I take -cch- in ucchinnabhavatṣṇasya as orthographic, and mark the syllable as light here and in the next verse.
ucchinnabhavatṣṇasya vastucchinnasya bhikṣuṇaḥ |

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
vikṣīṇo jātisaṁsāro mukto 'sau mārabandhanāt || 32.46 [918]

 

⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
ucchinnabhavatṣṇasya vastucchinnasya bhikṣuṇaḥ |

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
vikṣīṇo jātisaṁsāro nāstīdānīṁ punarbhavaḥ || 32.47 [919]

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
uttīrṇo yena vai paṅko marditā grāmakaṇṭakāḥ |

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yaś ca rāgakṣayaṁ prāptaḥ sa vai bhikṣur nirucyate || 32.48 [920]

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
uttīrṇo yena vai paṅko marditā grāmakaṇṭakāḥ |

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yaś ca dveṣakṣayaṁ prāptaḥ sa vai bhikṣur nirucyate || 32.49 [921]

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
uttīrṇo yena vai paṅko marditā grāmakaṇṭakāḥ |

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yaś ca mohakṣayaṁ prāptaḥ sa vai bhikṣur nirucyate || 32.50 [922]

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
uttīrṇo yena vai paṅko marditā grāmakaṇṭakāḥ |

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yaś ca mānakṣayaṁ prāptaḥ sa vai bhikṣur nirucyate || 32.51 [923]

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
uttīrṇo yena vai paṅko marditā grāmakaṇṭakāḥ |

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yaś ca lobhakṣayaṁ prāptaḥ sa vai bhikṣur nirucyate || 32.52 [924]

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
uttīrṇo yena vai paṅko marditā grāmakaṇṭakāḥ |

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yaś ca tṣṇākṣayaṁ prāptaḥ sa vai bhikṣur nirucyate || 32.53 [925]

 

−⏑⏑−¦−⏑−⏑− Vaitālīya
yena jitā grāmakaṇṭakā

−−−⏑⏑¦−⏑−⏑−− Aupacchandasaka x 3
hy ākrośāś ca vadhāś ca bandhanaṁ ca |

−−⏑⏑¦−⏑−⏑−−
yaḥ parvatavat sthito hy aneyaḥ

⏑⏑−−⏑⏑¦−⏑−⏑−−
sukhaduḥkhena na vethate sa bhikṣuḥ 32.54 [926]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yo nātyasaraṁ na cātyalīyaṁ

−−⏑⏑⏑⏑¦−⏑−⏑−−
jñātvā vitatham imaṁ hi sarvalokam |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.55 [927]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yo rāgam udācchinatty aśeṣaṁ

⏑⏑−⏑⏑⏑⏑¦−⏑−⏑−−
bisapuṣpam iva jaleruhaṁ vigāhya |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.56 [928]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yo dveṣam udācchinatty aśeṣaṁ

⏑⏑−⏑⏑⏑⏑¦−⏑−⏑−−
bisapuṣpam iva jaleruhaṁ vigāhya |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.57 [929]

 

−−⏑⏑¦−⏑−⏑−−  Aupacchandasaka
yo moham udācchinatty aśeṣaṁ

⏑⏑−⏑⏑⏑⏑¦−⏑−⏑−−
bisapuṣpam iva jaleruhaṁ vigāhya |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.58 [930]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yo mānam udācchinatty aśeṣaṁ

⏑⏑−⏑⏑⏑⏑¦−⏑−⏑−−
bisapuṣpam iva jaleruhaṁ vigāhya |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.59 [931]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yo lobham udācchinatty aśeṣaṁ

⏑⏑−⏑⏑⏑⏑¦−⏑−⏑−−
bisapuṣpam iva jaleruhaṁ vigāhya |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.60 [932]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
tṣṇāṁ ya udācchinatty aśeṣaṁ

⏑⏑−⏑⏑⏑⏑¦−⏑−⏑−−
bisapuṣpam iva jaleruhaṁ vigāhya |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.61 [933]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yas tūtpatitaṁ nihanti rāgaṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
vistaṁ sarpaviṣaṁ yathauṣadhena |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāra

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.62 [934]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka dv- in dvesaṁ does not make position here.
yas tūtpatitaṁ nihanti dveṣaṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
vistaṁ sarpaviṣaṁ yathauṣadhena |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.63 [935]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yas tūtpatitaṁ nihanti moha

⏑⏑−−⏑⏑¦−⏑−⏑−−
vistaṁ sarpaviṣaṁ yathauṣadhena |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.64 [936]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yas tūtpatitaṁ nihanti mānaṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
vistaṁ sarpaviṣaṁ yathauṣadhena |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.65 [937]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yas tūtpatitaṁ nihanti lobhaṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
vistaṁ sarpaviṣaṁ yathauṣadhena |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.66 [938]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yas tūtpatitaṁ nihanti tṣṇāṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
vistaṁ sarpaviṣa yathauṣadhena |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.67 [939]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yo rāgam udācchinatty aśeṣaṁ

⏑⏑−⏑⏑⏑⏑¦−⏑−⏑−−
naḍasetum iva sudurbalaṁ mahaughaḥ |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.68 [940]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yo dveṣam udācchinatty aśeṣaṁ

⏑⏑−⏑⏑⏑⏑¦−⏑−⏑−−
naḍasetum iva sudurbalaṁ mahaughaḥ |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.69 [941]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yo moham udācchinatty aśeṣaṁ

⏑⏑−⏑⏑⏑⏑¦−⏑−⏑−−
naḍasetum iva sudurbalaṁ mahaughaḥ |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.70 [942]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yo mānam udācchinatty aśeṣaṁ

⏑⏑−⏑⏑⏑⏑¦−⏑−⏑−−
naḍasetum iva sudurbalaṁ mahaughaḥ |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.71 [943]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yo lobham udācchinatty aśeṣaṁ

⏑⏑−⏑⏑⏑⏑¦−⏑−⏑−−
naḍasetum iva sudurbalaṁ mahaughaḥ |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.72 [944]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
tṣṇā ya udācchinatty aśeṣaṁ

⏑⏑−⏑⏑⏑⏑¦−⏑−⏑−−
naḍasetum iva sudurbalaṁ mahaughaḥ |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.73 [945]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
tṣṇāṁ ya udācchinatty aśeṣaṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
saritāṁ śīghrajavām aśoṣayajñaḥ |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.74 [946]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yaḥ kāmaguṇāṁ prahāya sarvāṁ

−−−⏑⏑¦−⏑−⏑−−
chitvā kāmagatāni bandhanāni |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.75 [947]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yo nīrvaraṇāṁ prahāya pañca

⏑⏑−−⏑⏑¦−⏑−⏑−−
tv anighaś chinnakathaṁkatho viśalyaḥ |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.76 [948]

 

−⏑⏑−¦−⏑−⏑− Vaitālīya
yasya vitarkā vidhūpitās

−−−⏑⏑¦−⏑−⏑−− Aupacchandasaka x 3
tv ādhyātmaṁ vinivartitā hy aśeṣam |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.77 [949]

 

−⏑⏑⏑⏑¦−⏑−⏑−− Aupacchandasaka
yasya hi vanasā na santi ke cin

−−−⏑⏑¦−⏑−⏑−−
mūla cākuśalasya yasya naṣṭam |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.78 [950]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yasya jvarathā na santi ke cin

−−−⏑⏑¦−⏑−⏑−−
mūlaṁ cākuśalasya yasya naṣṭam |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.79 [951]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yasyānuśayā na santi ke cin

−−−⏑⏑¦−⏑−⏑−−
mūlaṁ cākuśalasya yasya naṣṭam |

⏑⏑−⏑⏑¦−⏑−⏑−−
sa tu bhikṣur idaṁ jahāty apāraṁ

⏑⏑−−⏑⏑¦−⏑−⏑−−
hy urago jīrṇam iva tvacaṁ purāṇam || 32.80 [952]

 

⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
sa bhikṣur yasya śīlāni sa dhyāyī yatra śunyatā |

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sa yogī yatra sātatyaṁ tat sukhaṁ yatra nirvtiḥ || 32.81 [953]

 

⏑⏑⏑⏑⏑⏑¦−⏑−⏑−− Aupacchandasaka
aratiratisaho hi bhikṣur evaṁ

[⏔⏔⏔⏔¦−⏑−⏑−−]
. . . . . . . . . . . . . . . . . . . . . . . . |

[⏔⏔⏔¦−⏑−⏑−−]
. . . . . . . . . . . . . . . . . . . . . . . . | These lines cannot be read properly and so their metre is, of course, speculative.

[⏔]−−⏑⏑¦−⏑−⏑−−
. . . rāgānuśayaṁ samuddharaṁ hi || 32.82 [954]

 

|| bhikṣuvargaḥ 32 || ||