33: Brāhmaṇavarga
na nagnacaryā na jaṭā na paṅkā
no 'nāśanaṁ sthaṇḍilaśāyikā vā |
na rajomalaṁ notkuṭukaprahāṇaṁ
śodheta martyaṁ hy avitīrṇakāṅkṣam || 33.1 [955]
alaṁktaś cāpi careta dharmaṁ
kṣānto dāṇṭo niyato brahmacārī |
sarveṣu bhūteṣu nidhāya daṇḍaṁ
sa brahmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ || 33.2 [956]
bhaveṣv eva hi sajyanta eke śramaṇabrāhmaṇāḥ |
antareṇa viṣīdanti hy aprāpyaivāsravakṣayam || 33.3 [957]
bhaveṣv eva hi sajyanta eke śramaṇabrāhmaṇāḥ |
vighya vivadantīme bālā hy ekāntadarśinaḥ || 33.4 [958]
bhaveṣv eva hi sajyanta eke śramaṇabrāhmaṇāḥ |
antareṇa viṣīdanti hy aprāpyaivottamaṁ padam || 33.5 [959]
kiṁ te jaṭābhir durbuddhe kiṁ cāpy ajinaśāṭibhiḥ |
abhyantaraṁ te gahanaṁ bāhyakaṁ parimārjasi || 33.6 [960]
kiṁ te jaṭābhir durbuddhe kiṁ cāpy ajinaśāṭibhiḥ |
abhyantaraṁ te kaluṣaṁ bāhyakaṁ parimārjasi || 33.6A [961]
na jaṭābhir na gotreṇa na jātyā brāhmaṇaḥ smtaḥ |
yasya satyaṁ ca dharmaṁ ca sa śucir brāhmaṇaḥ sa ca || 33.7 [962]
na jaṭābhir na gotreṇa na jātyā brāhmaṇaḥ smtaḥ |
yas tu vāhayate pāpāny aṇusthūlāni sarvaśaḥ |
vāhitatvāt tu pāpānāṁ brāhmaṇo vai nirucyate || 33.8 [963]
na muṇḍitena śramaṇo na bhoḥkāreṇa brāhmaṇaḥ |
yasya satyaṁ ca dharmaṁ ca brāhmaṇaḥ śramaṇaḥ sa ca || 33.9 [964]
na muṇḍitena śramaṇo na bhoḥkāreṇa brāhmaṇaḥ |
yas tu vāhayate pāpāny aṇusthūlāni sarvaśaḥ |
vāhitatvāt tu pāpānāṁ brāhmaṇaḥ śramaṇaḥ sa ca || 33.10 [965]
nodakena śucir bhavati bahv atra snāti vai janaḥ |
yasya satyaṁ ca dharmaṁ ca sa śucir brāhmaṇaḥ sa ca || 33.11 [966]
pravāhya pāpakāṁ dharmāṁ ye caranti sadā smtāḥ |
kṣīṇasaṁyojanā buddhā brāhmaṇās te prakīrtitāḥ || 33.12 [967]
yo brāhmaṇo vāhitapāpadharmo
niṣkautilyo niṣkaṣāyaḥ sthitātmā |
vedāntagaś coṣitabrahmacaryaḥ
kālenāsau brahmavādaṁ vadeta || 33.13 [968]
yasmiṁ na māyā vasate na māno
yo vītalobho hy amamo nirāśaḥ |
praṇunnadoṣo hy abhinirvtātmā
sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ || 33.14 [969]
bravīmi brāhmaṇaṁ nāhaṁ yonijaṁ mātsaṁbhavam |
bhovādī nāma sa bhavati sa ced bhavati sakiñcanaḥ |
akiñcanam anādānaṁ bravīmi brāhmaṇaṁ hi tam || 33.15 [970]
yasya kāyena vācā ca manasā ca na duṣktam |
susaṁvtaṁ tbhiḥ sthānair bravīmi brāhmaṇaṁ hi tam || 33.16 [971]
yo 'karkaśāṁ vijñapanīṁ giraṁ nityaṁ prabhāṣate |
yayā nābhiṣajet kaś cid bravīmi brāhmaṇaṁ hi tam || 33.17 [972]
ākrośāṁ vadhabandhāṁś ca yo 'praduṣṭas titīkṣate |
kṣāntivratabalopetaṁ bravīmi brāhmaṇaṁ hi tam || 33.18 [973]
akrodhanaṁ vratavantaṁ śīlavantaṁ bahuśrutam |
dāntam antimaśārīraṁ bravīmi brāhmaṇaṁ hi tam || 33.19 [974]
asaṁsṣṭaṁ ghasthebhir anagārais tathobhayam |
anokasāriṇaṁ tuṣṭaṁ bravīmi brāhmaṇaṁ hi tam || 33.20 [975]
āgataṁ nābhinandanti prakramantaṁ na śocati |
saṅgāt saṁgrāmajin mukto bravīmi brāhmaṇaṁ hi tam || 33.21 [976]
āgataṁ nābhinandanti prakramantaṁ na śocati |
aśokaṁ virajaṁ śāntaṁ bravīmi brāhmaṇaṁ hi tam || 33.22 [977]
ananyapoṣī hy ājñātā dāntaḥ sāre pratiṣṭitaḥ |
kṣīṇāsravo vāntadoṣo yaḥ sa vai brāhmaṇaḥ smtaḥ || 33.23 [978]
yasya pāram apāraṁ ca pārāpāraṁ na vidyate |
pāragaṁ sarvadharmāṇāṁ bravīmi brāhmaṇaṁ hi tam || 33.24 [979]
yas tu dīrghaṁ tathā hrasvam aṇusthūlaṁ śubhāśubham |
loke na kiṁ cid ādatte bravīmi brāhmaṇaṁ hi tam || 33.25 [980]
yasya pāram apāraṁ ca pārāpāraṁ na vidyate |
asaktaṁ triṣu lokeṣu bravīmi brāhmaṇaṁ hi tam || 33.26 [981]
ihaiva yaḥ prajānāti duḥkhasya kṣayam ātmanaḥ |
vītarāgaṁ visaṁyuktaṁ bravīmi brāhmaṇaṁ hi tam || 33.27 [982]
yas tu puṇyais tathā pāpair ubhayena na lipyate |
aśokaṁ nirjvaraṁ śāntaṁ bravīmi brāhmaṇaṁ hi tam || 33.28 [983]
yas tu puṇyaṁ ca pāpaṁ cāpy ubhau saṅgāv upatyagāt |
saṅgātigaṁ visaṁyuktaṁ bravīmi brāhmaṇaṁ hi tam || 33.29 [984]
yasya paścāt pure cāpi madhye cāpi na vidyate |
virajaṁ bandhanān muktaṁ bravīmi brāhmaṇaṁ hi tam || 33.29A [985]
vāri puṣkarapatreṇevārāgreṇeva sarṣapaḥ |
na lipyate yo hi kāmair bravīmi brāhmaṇaṁ hi tam || 33.30 [986]
vāri puṣkarapatreṇevārāgreṇeva sarṣapaḥ |
na lipyate yo hi pāpair bravīmi brāhmaṇaṁ hi tam || 33.31 [987]
candro vā vimalaḥ śuddho viprasanno hy anāvilaḥ |
na lipyate yo hi kāmair bravīmi brāhmaṇaṁ hi tam || 33.31A [988]
candro vā vimalaḥ śuddho viprasanno hy anāvilaḥ |
na lipyate yo hi pāpair bravīmi brāhmaṇaṁ hi tam || 33.31B [989]
candro vā vimalaḥ śuddho viprasanno hy anāvilaḥ |
nandībhavaparikṣīṇaṁ bravīmi brāhmaṇaṁ hi tam || 33.31C [990]
dhyāyinaṁ vītarajasaṁ ktaktyam anāsravam |
kṣīṇāsravaṁ visaṁyuktaṁ bravīmi brāhmaṇaṁ hi tam || 33.32 [991]
gambhīrabuddhiṁ medhāḍhyam mārgāmārgeṣu kovidam |
uttamārtham anuprāptaṁ bravīmi brāhmaṇaṁ hi tam || 33.33 [992]
yas tu kaś cin manuṣyeṣu bhaikṣācaryeṇa jīvati |
amamo 'hiṁsako nityaṁ dhtimāṁ brahmacaryavān |
ājñāya dharmaṁ deśayati bravīmi brāhmaṇaṁ hi tam || 33.34 [993]
sarvakāmāṁ viprahāya yo 'nagāraḥ parivrajet |
kāmāsravavisaṁyuktaṁ bravīmi brāhmaṇaṁ hi tam || 33.35 [994]
nikṣiptadaṇḍaṁ bhūteṣu traseṣu sthāvareṣu ca |
yo na hanti hi bhūtāni bravīmi brāhmaṇaṁ hi tam || 33.36 [995]
ākāśam iva paṅkena rajasā candramā iva |
na lipyate yo hi kāmair bravīmi brāhmaṇaṁ hi tam || 33.37 [996]
ākāśam iva paṅkena rajasā candramā iva |
na lipyate yo hi pāpair bravīmi brāhmaṇaṁ hi tam || 33.38 [997]
ākāśam iva paṅkena rajasā candramā iva |
nandībhavaparikṣīṇaṁ bravīmi brāhmaṇaṁ hi tam || 33.38A [998]
aviruddho viruddheṣu tv āttadaṇḍeṣu nirvtaḥ |
hitānukampī bhūteṣu bravīmi brāhmaṇaṁ hi tam || 33.39 [999]
yasya rāgaś ca doṣaś ca māno mrakṣaś ca śātitaḥ |
na lipyate yaś ca doṣair bravīmi brāhmaṇaṁ hi tam || 33.40 [1000]
ya imāṁ parikhāṁ durgāṁ saṁsāraugham upatyagāt |
tīrṇaḥ pāragato dhyāyī hy aneyo niṣkathaṁkathaḥ |
nirvtaś cānupādāya bravīmi brāhmaṇaṁ hi tam || 33.41 [1001]
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . |
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . |
. . . . . . . . . . . . . . . . . bravīmi brāhmaṇaṁ hi tam || 33.41A [1002]
na vidyate yasya tṣṇā cāsmiṁ loke pare 'pi ca |
tṣṇābhavaparikṣīṇaṁ bravīmi brāhmaṇaṁ hi tam || 33.42 [1003]
na vidyate yasya cāśā hy asmiṁ loke pare 'pi ca |
nirāśiṣaṁ visaṁyuktaṁ bravīmi brāhmaṇaṁ hi tam || 33.43 [1004]
hitvā ratiṁ cāratiṁ ca śītībhūto niraupadhiḥ |
sarvalokābhibhūr dhīro bravīmi brāhmaṇaṁ hi tam || 33.44 [1005]
hitvā mānuṣyakāṁ kāmāṁ divyāṁ kāmān upatyagāt |
sarvalokavisaṁyuktaṁ bravīmi brāhmaṇaṁ hi tam || 33.45 [1006]
gatiṁ yasya na jānanti devagandharvamānuṣāḥ |
anantajñānasaṁyuktaṁ bravīmi brāhmaṇaṁ hi tam || 33.46 [1007]
pūrvenivāsaṁ yo vetti svargāpāyāṁś ca paśyati |
atha jātikṣayaṁ prāpto hy abhijñāvyavasito muniḥ |
duḥkhasyāntaṁ prajānāti bravīmi brāhmaṇaṁ hi tam || 33.47 [1008]
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . |
. . . . . . . . . . . . . . . . . bravīmi brāhmaṇaṁ hi tam || 33.47A [1009]
cyutiṁ yo vetti satvānām upapattiṁ ca sarvaśaḥ |
asaktaḥ sugato buddho bravīmi brāhmaṇaṁ hi tam || 33.48 [1010]
sarvasaṁyojanātīto yo vai na paritasyate |
asaktaḥ sugato buddho bravīmi brāhmaṇaṁ hi tam || 33.49 [1011]
ṣabhaṁ pravaraṁ nāgaṁ maharṣiṁ vijitāvinam |
aneyaṁ snātakaṁ buddhaṁ bravīmi brāhmaṇaṁ hi tam || 33.50 [1012.i]
ṣabhaḥ pravaro nāgo maharṣir vijitāvinaḥ |
yo 'neyaḥ snātako buddho brāhmaṇaṁ taṁ bravīmy aham || 33.50 [1012.ii]
sarvābhibhūṁ bhavātītam oghatīrṇam anāsravam |
pāraṁ gataṁ visaṁyuktaṁ bravīmi brāhmaṇaṁ hi tam || 33.51 [1013.i]
sarvābhibhūr bhavātīta oghatīrṇo vināyakaḥ |
pārago hi visaṁyukto brāhmaṇaṁ taṁ bravīmy aham || 33.51 [1013.ii]
gatābhidhyaṁ vītajalpaṁ pāpacittavivarjitam |
dhyāyinaṁ vītarajasaṁ bravīmi brāhmaṇaṁ hi tam || 33.52 [1014.i]
nābhidhyāyen nābhijalpet pāpakānāṁ vivarjayet |
āsīno virajā dhyāyī brāhmaṇaṁ taṁ bravīmy aham || 33.52 [1014.ii]
pāṁsukūladharaṁ bhikṣuṁ kāmeṣu niravekṣiṇaṁ |
dhyāyantaṁ vkṣamūlasthaṁ bravīmi brāhmaṇaṁ hi tam || 33.53 [1015.i]
pāṁsukūladharo hrīmāṁ kāmeṣu niravekṣakaḥ |
niṣaṇṇo vkṣamūle yo brāhmaṇaṁ taṁ bravīmy aham || 33.53 [1015.ii]
yasyālayo nāsti sadā yo jñātā niṣkathaṁkathaḥ |
amtaṁ caiva yaḥ prāpto bravīmi brāhmaṇaṁ hi tam || 33.54 [1016]
yasyālayo nāsti sadā yo jñātā niṣkathaṁkathaḥ |
dūraṁgamaś caikacaro bravīmi brāhmaṇaṁ hi tam || 33.55 [1017.i]
dūraṁgamam ekacaram aśarīraṁ guhāśayam |
durdamaṁ ye damiṣyanti tenai[ ]kasya brāhmaṇam |
. . . . . . . . u . . . . . . . . . brāhmaṇaṁ taṁ bravīmy aham || 33.55 [1017.ii]
yeṣāṁ ca bhāvito mārgaḥ āryo hy aṣṭāṅgikaḥ śivaḥ |
sarvaduḥkhaprahāṇāya lokeṣu brāhmaṇā hi te 33.56 [1018]
arūpiṇaṁ sadā cittam asāram anidarśanam |
damayitvā hy abhijñāya ye caranti sadā smtāḥ |
kṣīṇasaṁyojanā buddhā lokeṣu brāhmaṇā hi te || 33.57 [1019.i]
arūpam anidarśanam anantam asudarśanam |
sūkṣmaṁ padam abhijñāya ye caranti sadā smtāḥ |
kṣīṇasaṁyojanā buddhās te loke brāhmaṇā iha || 33.57 [1019.ii]
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . |
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . |
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . || 33.57A [1020]
chitvā naddhrīṁ varatrāṁ ca saṁtānaṁ duratikramam |
utkṣiptaparikhaṁ buddhaṁ bravīmi brāhmaṇaṁ hi tam || 33.58 [1021.i]
chitvā naddhrīṁ varatrāṁ ye saṁtānaṁ duratikramam |
utkṣiptaparikhā buddhās te loke brāhmaṇā iha || 33.58 [1021.ii]
chitvā naddhrīṁ varatrāṁ ca icchālobhaṁ ca pāpakam |
tṣṇāṁ samūlām āvhya bravīmi brāhmaṇaṁ hi tam || 33.59 [1022.i]
chitvā naddhrīṁ varatrāṁ ye icchālobhaṁ ca pāpakam |
samūlāṁ coddhtās tṣṇāṁ te loke brāhmaṇā iha || 33.59 [1022.ii]
chindi srotaḥ parākramya kāmāṁ praṇuda brāhmaṇa |
saṁskārāṇāṁ kṣayaṁ jñātvā hy aktajño bhaviṣyasi || 33.60 [1023.i]
chindi srotaḥ parākramya kāmāṁ sarvāṁ praṇuda ca |
saṁskārāṇāṁ kṣayaṁ jñātvā brāhmaṇo yāti hānighaḥ || 33.60 [1023.ii]
mātaraṁ pitaraṁ hatvā rājānaṁ dvau ca śrotiyau |
rāṣṭraṁ sānucaraṁ hatvā anigho yāti brāhmaṇaḥ || 33.61 [1024]
mātaraṁ pitaraṁ hatvā rājānaṁ dvau ca śrotiyau |
vyāghraṁ ca pañcamaṁ hatvā śuddha ity ucyate naraḥ || 33.62 [1025]
na brāhmaṇasya praharen na ca muñceta brāhmaṇaḥ |
dhig brāhmaṇasya hantāraṁ dhik taṁ yaś ca pramuñcati || 33.63 [1026]
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . |
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . || 33.63A [1027]
yasya dharmaṁ vijānīyād vddasya daharasya vā |
satktyainaṁ namasyeta hy agnihotram iva dvijaḥ || 33.64 [1028]
yasya dharmaṁ vijānīyād vddasya daharasya vā |
satktyainaṁ paricared agnihotram iva dvijaḥ || 33.65 [1029]
yasya dharmaṁ vijānīyāt samyaksaṁbuddhadeśitam |
satktyainaṁ namasyeta hy agnihotram iva dvijaḥ || 33.66 [1030]
yasya dharmaṁ vijānīyāt samyaksaṁbuddhadeśitam |
satktyainaṁ paricared agnihotram iva dvijaḥ || 33.67 [1031]
yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
atha caikaḥ piśācīṁ ca bakkulaṁ cātivartate || 33.68 [1032]
yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
athāsya vedanāḥ sarve astaṁ gacchanti paśyataḥ || 33.69 [1033]
yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
athāsya pratyayāḥ sarve astaṁ gacchanti paśyataḥ || 33.70 [1034]
yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
athāsya cāsravāḥ sarve astaṁ gacchanti paśyataḥ || 33.71 [1035]
yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
athāsya sarvasaṁyogā astaṁ gacchanti paśyataḥ || 33.72 [1036]
yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |
atha jātijarāṁ caiva maraṇaṁ cātivartate || 33.73 [1037]
divā tapati hādityo rātrāv ābhāti candramāḥ |
saṁnaddhaḥ kṣatriyas tapati dhyāyī tapati brāhmaṇaḥ |
atha nityam ahorātraṁ buddhas tapati tejasā || 33.74 [1038]
na brāhmaṇasyedśam asti kiṁ cid
yathā priyebhyo manaso niṣedhaḥ |
yathā yathā hy asya mano nivartate
tathā tathā saṁvtam eti duḥkham || 33.75 [1039]
yadā tv ime tu prabhavanti dharmā
ātāpino dhyāyato brāhmaṇasya |
athāsya kāṅkṣā vyapayānti sarvā
yadā prajānāti sahetuduḥkham || 33.76 [1040]
yadā tv ime tu prabhavanti dharmā
ātāpino dhyāyato brāhmaṇasya |
athāsya kāṅkṣā vyapayānti sarvā
yadā prajānāti sahetudharmam || 33.77 [1041]
yadā tv ime tu prabhavanti dharmā
ātāpino dhyāyato brāhmaṇasya |
athāsya kāṅkṣā vyapayānti sarvā
yadā kṣayaṁ pratyayānām upaiti || 33.78 [1042]
yadā tv ime tu prabhavanti dharmā
ātāpino dhyāyato brāhmaṇasya |
athāsya kāṅkṣā vyapayānti sarvā
yadā kṣayaṁ vedanānām upaiti || 33.79 [1043]
yadā tv ime tu prabhavanti dharmā
ātāpino dhyāyato brāhmaṇasya |
athāsya kāṅkṣā vyapayānti sarvā
yadā kṣayaṁ hy āsravāṇām upaiti || 33.80 [1044]
yadā tv ime tu prabhavanti dharmā
ātāpino dhyāyato brāhmaṇasya |
avabhāsayaṁs tiṣṭhati sarvalokaṁ
sūryo yathaivābhyudito 'ntarīkṣam || 33.81 [1045]
yadā tv ime tu prabhavanti dharmā
ātāpino dhyāyato brāhmaṇasya |
avabhāsayaṁs tiṣṭhati sarvalokaṁ
buddho hi saṁyojanavipramuktaḥ || 33.82 [1046]
yadā tv ime tu prabhavanti dharmā
ātāpino dhyāyato brāhmaṇasya |
vidhūpayaṁs tiṣṭhati mārasainyaṁ
buddho hi saṁyojanavipramukta iti || 33.83 [1047]
|| brāhamaṇavargaḥ 33 || ||
anityakāmatṣṇā ca apramādas tathā priyaḥ |
śīlaṁ sucaritaṁ vācakarmaśraddhā ca te daśaḥ || [1048]
śramaṇo mārgasatkāro drohasmtiprakīrṇakaḥ |
udakaṁ puṣpaṁ aśvaś-ca saha krodhena te daśaḥ || [1049]
tathāgataḥ śrutaṁ cātmā peyālaṁ mitrapañcamam |
nirvāṇaṁ paśyapāpaṁ ca yugavargaḥ sukhena ca |
cittaṁ bhikṣur brāhmaṇaś-ca trayastriṁśatime smtāḥ |
vargāḥ samāptāś-coddānaṁ samyaksaṁbuddhabhāṣitāḥ || || [1050]