Complete Line Index
Akataṁ dukkataṁ seyyo, pacchā tappati dukkataṁ, 305
Akataññum-akattāraṁ, katass’ appaṭikārakaṁ, 183
Akataññussa posassa niccaṁ vivaradassino, 172
Akammakāmā alasā mahagghasā, 482
Akarontaṁ bhāsamānaṁ parijānanti Paṇḍitā. 370
Akaronto pi ce pāpaṁ karontam-upasevati, 197
Akāle vassati tassa, kāle tassa na vassati, 374
Akulaṁ kāhati khippam-attano. 31
Akkuddhasantā vadhadaṇḍatajjitā, 486
Akkuddho sagharaṁ eti, sabhāya paṭinandito, 130
Akkodhanā bhattuvasānuvattinī, 486
Akkodhena jine kodhaṁ, asādhuṁ sādhunā jine, 72
Akkosako ca akkosaṁ, rosetārañ-ca rosako, 275
Akkosante nivāreti, vaṇṇakāme pasaṁsati. 111
Akkoso ca vadho ca bandhanañ-ca, 258
Akkhātā Saccanāmena, ubhayattha sukhāvahā. 7
Akkhāhi me pucchito etam-atthaṁ.” 458
Akkhitthiyo vāruṇī naccagītaṁ, 29
Akkheyya tippāni parassa Dhīro, 252
Akkhehi dibbanti, suraṁ pivanti, 30
Aggi yathā pajjalati, devatā va virocati, 133
Aggīva tiṇakaṭṭhasmiṁ kodho yassa pavaḍḍhati, 422
Aṅgaṁ caje jīvitaṁ rakkhamāno; 53
Aṅgaṁ dhanaṁ jīvitañ-cāpi sabbaṁ, 53
Acaritvā brahmacariyaṁ, aladdhā yobbane dhanaṁ, 79
Acintitam-pi bhavati, cintitam-pi vinassati, 89
Accābhikkhaṇasaṁsaggā asamosaraṇena ca, 139
Acchinnavutti medhāvī: tādiso labhate yasaṁ. 19
Accheraṁ bhojanaṁ laddhā tassa nuppajjate sati, 108
Accheraṁ bhojanaṁ laddhā tassa uppajjate sati. 113
Ajjeva kiccam-ātappaṁ, ko jaññā? maraṇaṁ suve, 306
Ajjhāruhati dummedho, go va bhiyyo palāyinan.”-ti 394
Aññaṁ samekkheyya mahā hi loko. 88
Aññadatthuharo mitto, yo ca mitto vacīparo, 115
Aññāya Dhammaṁ hadayaṁ manañ-ca, 273
Aññesu rattā atimaññate patiṁ, 480
Aḍḍhakumbhūpamo bālo, rahado pūro va Paṇḍito. 444
Aḍḍhā ceva daḷiddā ca - sabbe maccuparāyaṇā. 266
Atikaram-akar' Ācariya, mayham-petaṁ na ruccati, 357
Aticiraṁ nivāsena piyo bhavati appiyo. 140
Atijātaṁ anujātaṁ puttam-icchanti Paṇḍitā, 504
Atipaṇḍitena puttena, manamhi upakūḷito. 358
Atisītaṁ ati-uṇhaṁ, atisāyam-idaṁ ahu, 309
“Atītaṁ nānusocanti, nappajappanti 'nāgataṁ, 417
Attaṁ niraṁkacca, piyāni sevati, 296
Attaṁ niraṅkatvā piyāni sevati. 298
Attaṁ mahante ṭhapetuṁ, tasmā ubhayam-ācare. 531
Attatthapaññā dummedhā, te honti pakkhapātino.” 167
Attanā kurute lakkhiṁ, alakkhiṁ kurutattanā, 295
Attano ca paresañ-ca hiṁsāya paṭipajjati. 438
Attano pana chādeti, kaliṁ va kitavā saṭho. 383
Attano va avekkheyya, katāni akatāni ca. 385
Attano sukham-esāno, pecca so na labhate sukhaṁ. 99
Attā va seyyo: paramā va seyyo? 298
Attānaṁ upamaṁ katvā, na haneyya na ghātaye. 98
Attānaṁ upamaṁ katvā, na haneyya na ghātaye. 433
Attānañ-ce piyaṁ jaññā na naṁ pāpena saṁyuje, 294
Attānam-eva paṭhamaṁ patirūpe nivesaye, 521
Atthaṁ tapetvāna paleti sūriyo. 264
Atthakkhāyī ca yo mitto, yo ca mittānukampako: 117
Atthamhi jātamhi sukhā sahāyā, 63
Atthassa dvārā pamukhā chaḷete. 4
Atthā tassa palujjanti, ye honti abhipatthitā. 180
Atthā tassa pavaḍḍhanti, ye honti abhipatthitā. 181
Atthābhisamayā dhīro Paṇḍito ti pavuccati. 550
Atthāsaṁ pacurā honti, phāsakaṁ upajāyati, 493
Attho atthassa nakkhattaṁ, kiṁ karissanti tārakā? 311
Atthodha laddhā api appako pi. 259
Atha kammavivaṭṭena, so vilutto vilumpati. 275
Atha jālañ-ca pāsañ-ca āsajjā pi na bujjhati.” 91
Atha vā pana petānaṁ dakkhiṇaṁ anupadassati. 507
Atha vāssa agārāni aggi ḍahati pāvako, 280
Athaññam-anusāseyya, na kilisseyya Paṇḍito. 521
Athassa sandhibhedassa passa yāva sucintitaṁ. 156
Atho pissa duruttāni, khamati dukkhamāni pi. 119
Atho sarīram-pi jaraṁ upeti, 48
Adaṇḍiyaṁ daṇḍayati, daṇḍiyañ-ca adaṇḍiyaṁ, 529
Adaḷiddo ti taṁ āhu, amoghaṁ tassa jīvitaṁ. 343
Adassanaṁ yeva tad-ajjhagāmā. 239
Adassanena bālānaṁ niccam-eva sukhī siyā. 207
Adiṭṭhapubbake pose, kāmaṁ tasmim-pi vissase. 219
Aduṭṭhacittā, patino titikkhati, 486
Adubbhapāṇiṁ dahate mittadubbho. 460
Adeyyesu dadaṁ dānaṁ, deyyesu nappavecchati, 137
Addhā pītimano hoti, laddhā macco yad-icchati. 404
Adhammo Nirayaṁ neti, Dhammo pāpeti Suggatiṁ. 55
Anaṅgaṇassa posassa, niccaṁ sucigavesino, 382
Anatthajanano kodho, kodho cittappakopano, 425
Anatthā, Tāta, vaḍḍhanti, bālaṁ accupasevato, 190
Anayaṁ nayati dummedho, adhurāya niyuñjati, 442
Anariyakammaṁ okkantaṁ, athetaṁ sabbaghātinaṁ, 225
Anariyadhammesu saṭhesu nassati, 175
Anāgatappajappāya, atītassānusocanā, 418
Anijjho dhūmaketūva, kodho yassūpasammati, 423
Anindito Saggam-upeti ṭhānaṁ. 335
Anipphādāya saheyya Dhīro, 231
Anisamma kataṁ kammaṁ, anavatthāya cintitaṁ, 316
Anupāyena yo atthaṁ icchati so vihaññati, 332
Anuppadānena paveṇiyā vā, 261
Anuppiyañ-ca yo āha, apāyesu ca yo sakhā: 115
Anubhoti sakiṁ kiñci, na saṅgaṇhāti ñātake. 339
Anusūyam-anakkosaṁ, saṇikaṁ tamhā apakkame. 184
Anto asuddhā, bahi sobhamānā. 199
Anto janassa atthāya, yo cassa upajīvino. 11
Anto pi so hoti paduṭṭhacitto, 155
Anto pi so hoti pasannacitto, 155
Andhantamaṁ tadā hoti, yaṁ kodho sahate naraṁ. 426
Andho va visamaṁ maggaṁ, na jānāti samāsamaṁ. 529
Annena atha pānena vatthena; sayanena ca, 502
Anvāyikā paññavato bhavanti. 447
Apacinetheva kāmāni appicchassa, alolupo, 411
Api ce pi dubbalo mitto mittadhammesu tiṭṭhati, 103
Api ce maññati poso: Ñāti mitto sakhā ti vā, 153
Api dukkhe sukhāni vindati. 537
Api nāsiyamānena, bhajitabbo tathāvidho.? 123
Apetacittena na sambhajeyya. 88
Apetasattu modāmi, sampassaṁ attham-attano. 354
Appaṁ pivitvāna nihīnajacco 328
Appakena pi medhāvī pābhatena Vicakkhaṇo, 312
Appatvā padaviññāṇaṁ, paraghosānusārino, 319
Appamattā na mīyanti, ye pamattā yathā matā. 551
Appamatto ubho atthe adhigaṇhāti Paṇḍito: 549
Appamādaṁ pasaṁsanti puññakiriyāsu Paṇḍitā, 549
Appamādo amatapadaṁ, pamādo maccuno padaṁ, 551
Appam-pi tasmā apahātum-icchati, 481
Appasmā dakkhiṇā dinnā, sahassena samaṁ mitā. 542
Appasmeke pavecchanti, bahuneke na dicchare, 542
Appossukko mātaṅgaraññe va nāgo. 217
Aphalam-pi viditvāna sāva metti yathā pure.” 165
Abalan-taṁ balaṁ āhu, yassa bālabalaṁ balaṁ, 397
Abhave nandati tassa, bhave tassa na nandati, 108
Abhijaccabalaṁ ce va, taṁ catutthaṁ asaṁsayaṁ, 535
Abhibhuyya sabbāni parissayāni, 215
Amaṅkubhūto parisaṁ vigāhati, 539
Amaccabalañ-ca dīghāvu, tatiyaṁ vuccate balaṁ. 534
Amanussaṭṭhāne udakaṁ va sītaṁ 334
Amanussavaddhassa karonti Paṇḍitā. 402
Amānanā yattha siyā santānaṁ vā vimānanā, 345
Amittavasam-anveti, pacchā ca anutappati. 80
Amittā dummanā honti ubhinnaṁ samasīlinaṁ. 493
Amittā nappasahanti yo mittānaṁ na dūbhati. 136
Amitte tassa bhajati, mitte tassa na sevati, 106
Ayyā ca bhariyā ti ca sā pavuccati. 482
“Araññe viharantānaṁ, santānaṁ brahmacārinaṁ, 416
Ariyo anariyena pajānam-atthaṁ. 192
Aladdhā vittaṁ tappati pubbe asamudānitaṁ, 34
Alaso gihī kāmabhogī na sādhu, 463
Alābhaṁ dhanalābhaṁ vā, evaṁ dhammā hi yācanā. 240
Allañ-ca pāṇiṁ dahate kathaṁ so? 458
Allañ-ca pāṇiṁ dahate punevaṁ, 462
Allañ-ca pāṇiṁ parivajjayassu. 457
Aḷikaṁ bhāsamānassa apakkamanti devatā, 373
Avajātaṁ na icchanti, so hoti kulagandhano, 504
Avitakkitā Maccum-upabbajanti. 303
Averena ca sammanti, esa Dhammo sanantano. 431
Avyāpajjhā siyā evaṁ, saccavādī ca māṇavo, 500
Asaññatā lokam-imaṁ caranti. 198
Asaññato pabbajito na sādhu, 463
Asatī ca kā, ko pana mittadubbho, 458
Asatī ca sā, so pana mittadubbho. 462
Asantaṁ yo pagaṇhāti, asantañ-cūpasevati, 174
“Asanthutaṁ no pi ca diṭṭhapubbaṁ, 459
Asante nopaseveyya, santo seveyya paṇḍito, 206
Asanto Nirayaṁ nenti, santo pāpenti Suggatiṁ. 206
Asappurisadhammo so yo bhajantaṁ na bhajjati. 150
Asamekkhitakammantaṁ turitābhinipātinaṁ, 315
Asamekkhiyā thāmabalūpapattiṁ, 323
Asampadānenitarītarassa, 146
Asambhajantam-pi na sambhajeyya. 87
Asassatā bhogino, Kāmakāmi, 263
Asassatā vipariṇāmadhammā. 254
Asātaṁ sātarūpena, piyarūpena appiyaṁ, 92
Asi tikkho va maṁsamhi, pesuññaṁ parivattati, 157
Asīho sīhamānena, yo attānaṁ vikubbati, 322
Asocamāno adhivāsayeyya, 262
Asmā lokā paraṁ lokaṁ, evaṁ pecca na socati. 500
Asmā lokā paramhā ca ubhayā dhaṁsate naro. 28
Ahāso atthalābhesu, atthavyāpatti avyatho. 456
‘Ācariyam-anusatthāraṁ sabbakāmarasāharaṁ, 41
Ānandino tassa bhavantyamittā, 251
Āpadāsu na jahati, khīṇena nātimaññati. 120
Āpāsu vyasanaṁ patto sahāyaṁ nādhigacchati. 137
Āpāsu vyasanaṁ patto sahāyam-adhigacchati. 138
Āpūrati tassa yaso, sukkapakkhe va candimā. 25
Āpūrati tassa yaso, sukkapakkhe va candimā. 423
Āmisaṁ vā dhanaṁ vā pi yattha passati tādiso, 227
Āyuṁ arogiyaṁ vaṇṇaṁ, Saggaṁ uccākulīnataṁ, 548
Ārakā parivajjeyya, maggaṁ paṭibhayaṁ yathā. 116
Ārakā parivajjehi, yānīva visamaṁ pathaṁ. 189
Ārakā viratā dhīrā, na honti parapattiyā. 320
Ārogyaparamā lābhā, santuṭṭhi paramaṁ dhanaṁ, 68
Ārogyam-icche, paramañ-ca lābhaṁ, 4
Ālassaṁ ca pamādo ca, anuṭṭhānaṁ asaññamo, 26
Āvāsehi va santhavehi vā. 413
Āsaṁ na chindeyya sukhāgamāya, 303
Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā. 384
Āsīvisaṁ va kupitaṁ, mīḷhalittaṁ mahāpathaṁ, 189
Āhuṇeyyā ca puttānaṁ pajāya anukampakā. 501
Iccete aṭṭhadhammā ca saddhassa gharam-esino, 7
Iccete soḷasākārā amittasmiṁ patiṭṭhitā, 109
Iccete soḷasākārā mittasmiṁ suppatiṭṭhitā, 114
Iti vissaṭṭhakammante, atthā accenti, māṇave. 309
Itthiyo jīvalokasmiṁ yā honti samacārinī. 468
Itthīpi vidhavā naggā, yassāpi dasabhātaro. 470
Idha Dhammaṁ caritvāna, samasīlabbatā ubho, 494
Idha modati, pecca modati, 293
Idheva naṁ pasaṁsanti, pecca Sagge pamodati. 14
Idheva naṁ pasaṁsanti, pecca Sagge pamodati. 17
Idheva naṁ pasaṁsanti, pecca Sagge pamodati. 503
Idhevam-eso lokasmiṁ, mūlaṁ khaṇati attano. 292
Imaṁ so sayanaṁ seti, sa-y-imaṁ passasi, Sārathī, 158
Imañ-ca pitvāna rasaṁ paṇītaṁ 327
Issaro na paṇaye daṇḍaṁ, sāmaṁ appaṭivekkhiya. 527
Ukkaṭṭhe sūram-icchanti; mantīsu akutūhalaṁ; 60
Ucchādanena nhāpanena, pādānaṁ dhovanena ca. 502
Uṭṭhātā kammadheyyesu, appamatto vidhānavā, 5
Uṭṭhānako analaso, āpadāsu na vedhati, 19
Uṭṭhāyakānaṁ abhibhuyya vattati, 482
Uṭṭhāyikā analasā, saṅgahītaparijjanā, 478
Udakathalacarassa pakkhino, 321
Udakam-iva iṇaṁ vigāhati, 31
Udabindunipātena udakumbho pi pūrati, 281
Udeti āpūrati veti cando, 264
Uddissa Ariyā tiṭṭhanti, esā Ariyāna' yācanā.” 248
Uddhaggā dakkhiṇā dinnā, atho pañcabalīkatā, 15
Upakāro ca yo mitto, yo ca mitto sukhe dukhe, 117
Upaṭṭhitā sīlavanto, saññatā brahmacārayo. 15
Upalepabhayā Dhīro neva pāpasakhā siyā. 203
Upasanto sukhaṁ seti, hitvā jayaparājayaṁ. 429
Upassutīkā hi suṇanti mantaṁ, 236
Uppajjatiṁ assa maṇissa hetu.” 237
Uppajjanti bahū bhogā, appanāyatanesu pi. 314
Ubhinnaṁ tikicchantānaṁ attano ca parassa ca. 400
Ubhinnaṁ yeva atthāya, vadaññū hoti sīlavā, 12
Ubhinnam-atthaṁ carati attano ca parassa ca, 399
Ubho ca honti dussīlā, kadariyā paribhāsakā, 489
Ubho saddhā vadaññū ca, saññatā Dhammajīvino, 492
Urasīva patiṭṭhāya, taṁ bhajehi ito gato. 186
Ussūraseyyā paradārasevanā, 27
Ekaṁ dhammaṁ atītassa, musāvādissa jantuno, 379
Ekacariyaṁ daḷhaṁ kayirā: natthi bāle sahāyatā. 218
Ekantaṁ nindito poso, ekantaṁ vā pasaṁsito. 256
Ekabhattaṁ bhuñjamānānaṁ, kena vaṇṇo pasīdatī?” ti 416
Ekarattaṁ dvirattaṁ vā dukkhaṁ vasati verisu. 344
Ekassa caritaṁ seyyo, natthi bāle sahāyatā, 217
Ekena bhoge bhuñjeyya, dvīhi kammaṁ payojaye, 10
Eko care na ca pāpāni kayirā, 217
Eko care mātaṅgaraññe va nāgo. 216
Eko pi tippāni saheyya Dhīro, 253
Eko va macco acceti, eko va jāyate kule, 272
Etaṁ anussaraṁ macco, Ariyadhamme ṭhito naro, 17
Etaṁ khantiṁ uttamam-āhu santo. 386
Etaṁ khantiṁ uttamam-āhu santo. 387
Etañ-ca ubhayaṁ ñatvā, anumajjhaṁ samācare. 532
“Etad-eva ahaṁ maññe bālassa paṭisedhanaṁ: 393
“Etad-eva titikkhāya, vajjaṁ passāmi, Vāsava, 394
Etādisena kāyena yo maññe unnametave? 97
Ete aniccā manujesu dhammā, 254
Ete amitte cattāro, iti viññāya Paṇḍito, 116
Ete kho puttā lokasmiṁ; ye bhavanti upāsakā 505
Ete kho saṅgahā loko rathassāṇī va yāyato. 21
Ete ca saṅgahā nāssu, na Mātā puttakāraṇā 22
Ete cha ṭhānā purisaṁ dhaṁsayanti. 27
Ete cha ṭhānā purisaṁ dhaṁsayanti. 29
Ete pi mitte cattāro, iti viññāya Paṇḍito, 118
Ete bhiyyo samāyanti sandhi tesaṁ na jīrati. 144
Etena bālā sussanti, naḷo va harito luto.” ti 418
Etena maccā sujjhanti, na gottena dhanena vā. 56
Etena mittā jīranti - akāle yācanāya ca. 139
Etthaṭṭhito paralokaṁ na bhāye. 57
Eraṇḍā Pucimandā vā, atha vā Pāḷibhaddakā, 513
Evaṁ anāvile hi citte, 452
Evaṁ āvile hi citte, 451
Evaṁ kataṁ asappurise nassatī na virūhati. 177
Evaṁ kusītam-āgamma sādhujīvī pi sīdati, 307
Evaṁ kho yātaṁ anuyāyi hoti, 462
Evaṁ jātāna' maccānaṁ niccaṁ maraṇato bhayaṁ. 267
Evaṁ dhanaṁ kāpuriso labhitvā 334
Evaṁ Dhammā apakkamma, adhammam-anuvattiya, 290
Evaṁ nikaṭṭhe pāteti vācā dubbhāsitā yathā. 360
Evaṁ nindāpasaṁsāsu na samiñjanti Paṇḍitā. 257
Evaṁ bhoge samāhatvā, alam-atto kule gihī, 9
Evaṁ mandassa posassa bālassa avijānato 406
Evaṁ mandassa posassa bālassa avijānato, 421
Evaṁ mittavataṁ atthā sabbe honti padakkhiṇā, 101
Evaṁ so nihato seti, kokilāyi va atrajo. 359
Evaṁ so nihato seti, Veḷukassa yathā Pitā. 517
Evam-etaṁ yathābhūtaṁ, kammaṁ passanti Paṇḍitā, 546
Evam-eva idhekacco, saṅgharitvā bahuṁ dhanaṁ, 338
Evam-eva manussesu daharo ce pi paññavā, 446
Evam-eva manussesu vivādo yattha jāyati 428
Evam-eva manussesu, yo hoti seṭṭhasammato, 524
Evam-eva manussesu, yo hoti seṭṭhasammato, 526
Evam-eva yo dhanaṁ laddhā, amattā paribhuñjati, 331
Evam-pi dhīro sutavā medhāvī Paṇḍito naro 271
Esānisaṁso Dhamme suciṇṇe, 54
Eso hi uttaritaro bhāravaho dhurandharo, 145
Okkantasukkassa hi kā tikicchā? 402
Oraṁ samuddassa atittarūpo, 408
Ovajjamāno na karoti sāsanaṁ, 517
Ovadeyyānusāseyya, asabbhā ca nivāraye, 516
Ovādakārī bhataposī, kulavaṁsaṁ ahāpayaṁ, 510
Ohāya sakuṇā yanti, kiṁ dosaṁ passase dija?” 166
Kaṭṭhaṁ niplavitaṁ seyyo na tvevekacciyo naro. 173
Kaṭṭhasmiṁ matthamānasmiṁ pāvako nāma jāyati, 420
Kaṇhāhi daṭṭhassa karonti heke, 402
Katañ-ca Ariyesu ca añjasesu, 175
Katañ-ca sukataṁ seyyo, yaṁ katvā nānutappati. 305
Kataññumhi ca posamhi, sīlavante ariyavuttine, 178
Katapuñño ubhayattha modati, 293
Kathaṁ nu tāsaṁ hadayaṁ sukharā vata itthiyo, 474
“Kathaṁ nu yātaṁ anuyāyi hoti? 458
Kathaṁ vijaññā catu-m-attharūpaṁ 388
Kathañ-hi mādiso Viññū bālena paṭisaṁyujev.” ti 391
Kammaṁ tassa na vaṇṇeti, paññassa nappasaṁsati. 107
Kammaṁ daḷhaṁ kinti karomi dāni. 262
Kammaṁ vijjā ca dhammo ca, sīlaṁ jīvitam-uttamaṁ, 56
Kammañ-ca tassa vaṇṇeti, paññaṁ tassa pasaṁsati. 112
Kammanā brāhmaṇo hoti, kammanā hoti abrāhmaṇo. 543
Kammanā vattate loko, kammanā vattate pajā, 547
Kammanibandhanā sattā, rathassāṇīva yāyato. 547
Kayirā ce kayirāthenaṁ, daḷham-enaṁ parakkame, 304
Karaṁ purisakiccāni, sa pacchā nānutappati. 44
Karaṁ purisakiccāni, sa pacchā na vihāyati. 310
Kare sarikkho, atha vā pi seṭṭho, 102
Kareyyuṁ te vyasane uttamatthaṁ, 102
Karontā pāpakaṁ kammaṁ yaṁ hoti kaṭukapphalaṁ. 285
Karonti nesaṁ kiccāni, yathā taṁ pubbakārinaṁ. 509
Kalinā tena sukhaṁ na vindati. 364
Kalyāṇamitto daḷhabhattī ca hoti, 169
Kalyāṇim-eva muñceyya, na hi muñceyya pāpikaṁ, 367
Kasmā kumāraṁ kulalā no bhareyyuṁ? 83
Kasmā jālañ-ca pāsañ-ca āsajjā pi na bujjhasi?” 90
Kasmā nu sukkhe koḷāpe suvassa nirato mano?” 164
Kasmā suva sukkhadumaṁ na riñcasi?” 161
Kassako kammanā hoti, sippiko hoti kammanā, 544
“Kassaccayā na vijjanti, kassa natthi apāgataṁ, 380
Kāmaṁ kāmayamānassa tassa ce taṁ samijjhati 404
Kāmaṁ kāmayamānassa tassa ce taṁ samijjhati, 405
“Kāmaṁ maññatu vā mā vā: Bhayā myāyaṁ titikkhati, 395
Kāyassa bhedā duppañño Nirayaṁ so upapajjati. 280
Kāyassa bhedā Nirayaṁ vajanti tā. 487
Kāyassa bhedā mittaddu Nirayaṁ so upapajjati. 126
Kāyassa bhedā Sugatiṁ vajanti tā. 488
Kāyena pāpāni akubbamāno, 57
Kālañ-ca ñatvāna tathāvidhassa, 252
Kālāgataṁ atthapadaṁ na riñcati: 443
Kālena yācaṁ yāceyya, evaṁ mittā na jīyare, 140
Kiṁ tvaṁ suva sukkhadumamhi jhāyasi? 161
Kiccānukubbassa kareyya kiccaṁ, 87
Kicchaṁ Saddhammasavanaṁ, kiccho Buddhānam-uppādo. 70
Kicchā vutti asippassa,’ iti pacchānutappati. 35
Kicchākataṁ paṇṇakuṭiṁ adaḍḍhahi. 194
Kicchena pi sevati Ariyadhammaṁ, 297
Kiccho manussapaṭilābho, kicchaṁ maccāna' jīvitaṁ, 70
Kittiñ-ca pappoti yaso hi vaḍḍhati, 539
“Kin-nu gijjho yojanasataṁ kuṇapāni avekkhati, 90
Kiso vivaṇṇo bhavati hiṁsam-attānam-attano, 270
Kuṭṭhī kilāsī bhavati yo mittānaṁ idhaddubhi, 126
Kuddhaṁ appaṭikujjhanto, saṅgāmaṁ jeti dujjayaṁ. 398
Kuddho atthaṁ na jānāti, kuddho Dhammaṁ na passati, 426
Kulavaṁso ciraṁ tiṭṭhe, dāyajjaṁ paṭipajjati, 507
Kusāpi pūti vāyanti, evaṁ bālūpasevanā. 204
‘Kūṭavedī pure āsiṁ, pisuṇo piṭṭhimaṁsiko, 36
Kūṭassa hi santi kūṭakūṭā, 84
Ko na sammoham-āpādi, ko 'dha Dhīro sadā sato?” 380
Koṭṭhū va gajam-āsajja, seti bhūmyā anutthunaṁ. 322
Kodhaṁ jhatvā sukhaṁ seti, kodhaṁ jhatvā na socati, 419
Kodhaṁ vadhitvā na kadāci socati, 386
Kodhasammadasammatto, āyasakyaṁ nigacchati, 424
Kodhassa visamūlassa madhuraggassa, brāhmaṇa, 419
Koleyyakā sīlavatī patibbatā, 485
Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā, 514
Khantī balassūpasamanti verā. 389
Khamitabbaṁ sapaññena, api dāsassa tajjitaṁ. 352
Khippaṁ bhijjetha mittasmiṁ, verañ-ca pasave bahuṁ. 141
Khippam-uppatitaṁ sokaṁ, vāto tūlaṁ va dhaṁsaye. 271
Khīṇaṁ akhīṇan-ti na taṁ jahanti, 162
Khīṇan-ti ñatvāna dumaṁ phalaccaye, 160
Khīṇan-ti ñatvāna, na hesa Dhammo.” 163
Khemā vutti siyā evaṁ, evaṁ nu assa saṅgaho. 499
Gajo yathā Indasamānagottaṁ. 192
Gambhīrañ-ca kathaṁ kattā, no caṭṭhāne niyojaye. 122
Gambhīrapañhaṁ manasā vicintayaṁ, 443
Garukaṁ vāpi ābādhaṁ, cittakkhepaṁ va pāpuṇe, 278
Gavaṁ ce taramānānaṁ ujuṁ gacchati puṅgavo, 525
Gavaṁ ce taramānānaṁ jimhaṁ gacchati puṅgavo, 523
Gavaṁ va siṅgino siṅgaṁ vaḍḍhamānassa vaḍḍhati, 406
Gāme vā yadi vāraññe, sukhaṁ yatrādhigacchati, 348
Gāvo tassa pajāyanti, khette vuttaṁ virūhati, 134
Guyhañ-ca tassa akkhāti, guyhassa parigūhati, 120
Guyhañ-ca tassa akkhāti, tassa guyhañ-ca gūhati, 112
Guyhañ-ca tassa nakkhāti, tassa guyhaṁ na gūhati, 107
Guyham-attham-asambuddhaṁ sambodhayati yo naro, 234
Guyhassa hi guyham-eva sādhu, 231
Godhā kulaṁ kakaṇṭā va kaliṁ pāpeti attānaṁ. 196
Gharam-āvasamānassa gahaṭṭhassa sakaṁ gharaṁ, 499
Ghasanti maññe mittāni, vācāya na ca kammunā. 222
Cakkhūni cassa na dadāti, paṭilomañ-ca vattati. 105
Caje cajantaṁ vanathaṁ na kayirā, 88
Caje naro Dhammam-anussaranto. 53
Caje mattāsukhaṁ Dhīro, sampassaṁ vipulaṁ sukhaṁ. 67
Caṇḍo ca pharuso cāsiṁ,’ iti pacchānutappati. 36
Catutthañ-ca nidhāpeyya, āpadāsu bhavissati. 10
Catutthe laṅghayitvāna, pañca-m-āyasi āvuto. 357
Catudhā vibhaje bhoge, sa ve mittāni ganthati: 9
Cattārome, Mahārāja, loke atibalā bhusā, 464
Cando va abbhanā mutto parisāsu virocare. 505
Cara cārikaṁ Lohitatuṇḍa mā mari, 161
Carañ-ce nādhigaccheyya seyyaṁ sadisam-attano, 218
Caranti eke parivārachannā, 199
Caranti bālā dummedhā amitteneva attanā, 285
Careyya tenattamano satīmā. 215
Cittassa ekadhammassa sabbe va vasam-anvagū. 448
Cittena nīyati loko, cittena parikassati, 448
Cintitassa phalaṁ passa: muttosmi' vadhabandhanā. 454
Ciram-pi kho taṁ khādeyya gadrabho haritaṁ yavaṁ, 85
Cirānuvuttho pi karoti pāpaṁ, 192
Cuto patiṭṭhaṁ labhati, yo mittānaṁ na dūbhati. 135
Cetā haniṁsu Vedabbhaṁ, sabbe te vyasanam-ajjhagū. 332
Corī ca ayyā ti ca yā pavuccati, 487
Corī ca bhariyā ti ca sā pavuccati. 481
Coro pi kammanā hoti, yodhājīvo pi kammanā, 545
Cha lokasmiṁ chiddāni yattha vittaṁ na tiṭṭhati: 26
Chandā dosā bhayā mohā, yo Dhammaṁ ativattati, 24
Chandā dosā bhayā mohā, yo Dhammaṁ nātivattati, 25
Channo kūpăsayo va kaṇhasappo, 200
Janā maññanti: Bālo ti, ye Dhammassa akovidā.” ti 400
Janittaṁ me bhavittaṁ me, iti paṅke avassayiṁ, 347
Jappena mantena subhāsitena, 261
Jappena mantena subhāsitena, 324
Jayaṁ veraṁ pasavati, dukkhaṁ seti parājito, 429
Jighacchā ca pipāsā ca, yassa bhāyati maccharī, 541
Jiṇṇakoñcā ca jhāyanti khīṇamacche va pallale. 79
Jine kadariyaṁ dānena, saccenālikavādinaṁ. 72
Jivhā tassa dvidhā hoti, uragasseva Disampati, 375
Jivhā tassa na bhavati, macchasseva Disampati, 376
Jīnā uddā vivādena - bhuñja Māyāvi rohitaṁ. 427
Jīranti ve Rājarathā sucittā, 48
Jīvakañ-ca mataṁ disvā, Dhanapāliñ-ca duggataṁ, 94
Ñātimittā suhajjā ca parivajjenti kodhanaṁ. 424
Ñātī ca me hoti sakhā ca rukkho. 163
Ñātīnaṁ uttamo hoti, yo mittānaṁ na dūbhati. 130
Ñātīnaṁ pubbapetānaṁ, diṭṭhadhamme ca jīvitaṁ. 12
Ṭhānānetāni sampassaṁ puttaṁ icchanti Paṇḍitā, 508
Ḍahantaṁ bālam-anveti, bhasmacchanno va pāvako. 283
Taṁ janittaṁ bhavittañ-ca purisassa pajānato 349
Taṁ taṁ vadāmi, Bhaggava, suṇohi vacanaṁ mama: 348
Taṁ tāhaṁ, Tāta, yācāmi, karassu vacanaṁ mama: 191
Taṁ te na dassaṁ atiyācako 'si, 238
“Taṁ te na dassaṁ atiyācako 'si, 237
Taṁ nussahe jīvikattho pahātuṁ, 163
Taṁ balānaṁ balaseṭṭhaṁ aggaṁ paññābalaṁ varaṁ; 536
Taṁ maṁ paṅko ajjhabhavi, yathā dubbalakaṁ tathā. 347
Taṁ vā nindati yo pasaṁsiyo, 364
Taṁ ve Devā Tāvatiṁsā āhu Sappuriso iti. 171
Taṁ ve devā pasaṁsanti, dukkaraṁ hi karoti sā. 472
Taṁ hissa dīpañ-ca parāyaṇañ-ca, 512
Tagaraṁ va palāsena yo naro upanayhati 205
Tañ-ca kammaṁ kataṁ sādhu, yaṁ katvā nānutappati, 287
Tañ-cassa anugaṁ hoti, chāyā va anapāyinī. 51
Tañ-hi tassa sakaṁ hoti, tañ-ca ādāya gacchati, 51
Taṇhakkhayo sabbadukkhaṁ jināti. 73
Taṇhāya jāyatī soko, taṇhāya jāyatī bhayaṁ, 403
Taṇhāya vippamuttassa natthi soko, kuto bhayaṁ? 403
Tat-uttariṁ attasamo pi hoti. 104
Tato kelāyito hoti vācāya paṭinandati. 110
Tato dhanaṁ sambhatam-assa rakkhati, 483
Tato naṁ anukampati, aho! so pi labheyy' ito. 113
Tato naṁ aparaṁ kāme, ghamme taṇhaṁ va vindati. 405
Tato naṁ nānukampati, aho! so pi labheyy' ito. 108
Tato nivattā paṭikamma disvā, 409
Tato have dūrataraṁ vadanti, 49
Tattha bāhubalaṁ nāma carimaṁ vuccate balaṁ, 533
Tathā tathā tattha parakkameyya. 261
“Tathāgatassa Buddhassa, sabbabhūtānukampino, 381
Tathāvidhaṁ paññavantaṁ, vadanti. 443
Tathāvidhaṁ Sappurisaṁ vadanti. 169
Tad-apeyyamānaṁ parisosameti, 334
Tadā naggo ca pottho ca, pacchā bālo vihaññati. 330
Tad-iṅgha maṁ brūhi, Vasantasannibha, 161
Tad-ev' ekassa kalyāṇaṁ, tad-ev' ekassa pāpakaṁ, 93
Tad-evādadato bhayaṁ, 541
Tanukassa bhavanti vedanā, 415
Tappeyya annapānena sadā samaṇabrāhmaṇe. 497
Tam-ahaṁ anubandhissaṁ, sabbakāmadado hi me. 475
Tam-āhu paramaṁ khantiṁ: niccaṁ khamati dubbalo. 396
Tam-eva kaṭṭhaṁ ḍahati yasmā so jāyate gini. 420
Tam-eva ghāsaṁ kurute, vyaggho Sañjīvako yathā. 174
Tam-eva bālaṁ pacceti pāpaṁ, 276
Tam-eva bālaṁ phusati asmiṁ loke paramhi ca. 541
Tam-eva vācaṁ bhāseyya yāyattānaṁ na tāpaye, 366
Taranti jātimaraṇassa pāraṁ. 368
Tasmā attanŏ uttariṁ bhajetha. 182
Tasmā Assakaraññā va kīṭo piyataro mamaṁ. 95
Tasmā kareyya kalyāṇaṁ, nicayaṁ samparāyikaṁ, 52
Tasmā kāle akāle vā vācaṁ rakkheyya Paṇḍito, 361
Tasmā taṁ parivajjeyya kusītaṁ hīnavīriyaṁ. 307
Tasmā na socām' ahaṁ sokakāle. 263
Tasmā na socām' ahaṁ sokakāle. 264
Tasmā nābhikkhaṇaṁ gacche, na ca gacche cirāciraṁ, 140
Tasmā pattapuṭasseva ñatvā sampākam-attano. 206
Tasmā bhusena daṇḍena Dhīro bālaṁ nisedhaye.” ti 392
Tasmā manto khippam-upeti bhedaṁ. 236
Tasmā mahattaṁ papponti, pāsaṁsā ca bhavanti te. 23
Tasmā vinītavinayā caranti susamāhitā. 2
Tasmā santo Sappurisā kataññū katavedino, 508
Tasmā sabbaṁ na kalyāṇaṁ, sabbaṁ cāpi na pāpakaṁ. 93
Tasmā harāmi bhusaṁ aḍḍhamānaṁ, 146
Tasmā hi dānāni dadanti Paṇḍitā, 540
Tasmā hi dhīrassa bahussutassa, 273
Tasmā hi ne namasseyya sakkareyyātha Paṇḍito 502
Tasmā hi sabbesavaco khametha. 388
Tasmāhaṁ taṁ na yācāmi, mā me viddesanā ahu.” 244
Tassaccayā na vijjanti, tassa natthi apāgataṁ, 381
Tassānukaraṁ Saviṭṭhako 321
Tassūparodhaṁ parisaṅkamāno, 82
Tasseva atthaṁ puriso kareyya, 459
Tasseva tena pāpiyo, yo kuddhaṁ paṭikujjhati, 398
Tassevaṁ vilapantassa dijasaṅghā samāgatā, 337
Tassevaṁ vilapantassa, Mayhaṁ mayhan!-ti rakkhato,
Tā yeva anusāsaniyā, nāviko paharī mukhaṁ. 520
Tādisaṁ Tāta mā sevi, nimmanussam-pi ce siyā. 188
Tādisaṁ bhajamānassa seyyo hoti na pāpiyo. 515
Tādisāya sumedhāya, sucikammāya nāriyā, 469
Tāni kammāni tappenti, uṇhaṁ vajjhohitaṁ mukhe. 315
Tāya naṁ paricariyāya Mātāpitusu Paṇḍito, 503
Tāvanto tassa ubbegā, tasmā guyhaṁ na vissaje. 235
Tāsaṁ vasaṁ asatīnaṁ na gacche. 461
Tāsesi maṁ selaṁ yācamāno, 238
Tuṭṭhī sukhā yā itarītarena, 63
Tuvaṁ vā paṭirodantaṁ, tasmā icchām' ahaṁ raho.” 242
Te janā sukham-edhanti, narā Saggagatā-r-iva, 159
Te dīgharattaṁ Tidive patiṭṭhitā, 540
Te maṁ saṅgamma yācanti; kasmā maṁ tvaṁ na yācasi.” 243
Te ve tittā ye paññāya tittā. 409
Te honti jānipatayo aññam-aññaṁ piyaṁvadā. 492
Te honti jānipatayo chavā saṁvāsam-āgatā. 489
Tena so kittiṁ pappoti, pecca Sagge pamodati. 341
Teneva mettiṁ kayirātha saddhiṁ, 193
Teneva so hoti dukkhī parattha. 296
Teneva so hoti sukhī parattha. 297
Thāmabbalaṁ attani saṁviditvā, 324
Thiyā guyhaṁ na saṁseyya amittassa ca Paṇḍito, 233
Thiyo na tassa jāyanti, na pumā jāyare kule, 377
Dakkhaṁ gahapatiṁ sādhu, saṁvibhajjañ-ca bhojanaṁ, 456
Dakkhiyaṁ sūriyaṁ paññā, diṭṭhaṁ so ativattati. 59
Dajjitthiyā puriso sammatāya, 461
Datvā pi nālam-ekassa, iti vidvā, samaṁ care. 407
Dadaṁ piyo hoti, bhajanti naṁ bahū, 539
Darito pabbatāto vā, rukkhato patito naro, 135
Dasa khalu imāni ṭhānāni, yāni pubbe akārĭtvā, 33
Dasannam-aññataraṁ ṭhānaṁ khippam-eva nigacchati: 277
Daharā ca hi ye vuddhā, ye bālā ye ca Paṇḍitā. 266
Dāṭhini mātimaññittho, sigālo mama pāṇado! 103
Dānañ-ca peyyavajjañ-ca, atthacariyā ca yā idha, 21
Dāsā kammakarā pessā, ye cassa anujīvino. 50
Dāsī ca bhariyā ti ca sā pavuccati. 486
Dāsī ca bhariyā ti ca sā pavuccati, 488
Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko, 550
Diṭṭhe va dhamme pāsaṁsā, samparāye ca Suggati. 522
Dipādako yaṁ asuci duggandho parihīrati, 96
Divā soppaṁ, pāricariyā akāle, 29
Diso disaṁ yan-taṁ kayirā, verī vā pana verinaṁ, 449
Disodisaṁ yanti tato vihaṅgamā. 160
Disvā kammavisuddhim-attano. 293
Disvā mukhaṁ avikāraṁ purāṇaṁ. 260
Dīghā jāgarato ratti, dīghaṁ santassa yojanaṁ, 78
Dīgho bālānaṁ saṁsāro Saddhammaṁ avijānataṁ. 78
Dukkhaṁ sukhassa rūpena, pamattam-ativattati. 92
Dukkhūpanīto pi Naro Sapañño, 303
Dukhitassa sakkacca karoti kiccaṁ, 169
Dukhito va pitvāna yathosadhāni, 297
Dujjāno purisena bālisena. 200
Duddadaṁ dadāti mittaṁ, dukkaraṁ vāpi kubbati, 119
Dunnayo seyyaso hoti, sammā vutto pakuppati, 442
Dubbhiṁ karoti dummedho tañ-ca hantvāna, gacchati. 227
“Dumo yadā hoti phalūpapanno 160
Dullabho Purisājañño, na so sabbattha jāyati, 62
Dussīlarūpā pharusā anādarā, 487
Devā dassanam-āyanti mānusiyā amānusā. 469
Devānaṁ sahabyagatā ramanti te. 540
Desso hoti atiyācanāya. 239
Dehi puttanaṭṭhaphālanaṭṭhassa phālaṁ, 84
Dvayaṁ yācanako, Rāja Brahmadatta, nigacchati 240
Dvijo dumaṁ khīṇaphalan-ti ñatvā, 88
Dhajo Rathassa paññāṇaṁ, dhūmo paññāṇam-aggino, 471
Dhaññaṁ dhanaṁ rajataṁ jātarūpaṁ, 50
Dhanaṁ caje yo pana aṅgahetu, 53
Dhanam-ādāya gacchanti, vilapatveva so naro. 340
Dhanā pi tattha jīyanti, Rājakoso pavaḍḍhati. 428
Dhanena kītassa, vadhāya ussukā, 480
Dhantena hi sataṁ laddhaṁ, atidhantena nāsitaṁ. 356
Dhame dhame nātidhame, atidhantaṁ hi pāpakaṁ, 356
Dhammaṁ bhaṇanto va bhavanti santo. 75
Dhammaṁ bhaṇe nādhammaṁ - taṁ dutiyaṁ, 365
Dhammakāmo sutādhāro, bhaveyya paripucchako, 498
Dhammaṭṭhaṁ paṭidhāvanti, so hi nesaṁ vināyako, 428
Dhammadhajo gāmanigamesu sādhu, 200
Dhammānuvattī ca alīnatā ca: 4
Dhammo suciṇṇo sukham-āvahāti, 54
Dhammo suciṇṇo sukham-āvahāti, 69
Dhammo have rakkhati Dhammacāriṁ, 54
Dhīro ca viññū adhigamma bhoge, 335
Dhīro bhoge adhigamma, saṅgaṇhāti ca ñātake, 341
Dhorayhasīlo ca, kulamhi jāto, 328
Na antalikkhe, na samuddamajjhe, 274
Na kāmanītassa karoti koci, 402
Na kiratthi rasehi pāpiyo, 413
Na guyham-atthaṁ vivareyya, rakkheyya naṁ yathā nidhiṁ, 232
Na ca pubbe tapo ciṇṇo,’ iti pacchānutappati. 43
Na ca hāyetha kadāci tulyasevī, 182
Na cāpi te assamaṁ āgamissaṁ. 237
Na cāpi te assamaṁ āgamissaṁ.” 238
Na cāpi sotthi bhattāraṁ icchācārena rosaye. 477
Na cāhu na ca bhavissati, na cetarahi vijjati 256
Na jaccā brāhmaṇo hoti, na jaccā hoti abrāhmaṇo. 543
Na taṁ kammaṁ kataṁ sādhu, yaṁ katvā anutappati, 286
Na taṁ Mātā Pitā kayirā aññe vā pi ca ñātakā, 450
Na taṁ yāce yassa piyaṁ jigiṁse, 239
Na tattha mānaṁ kayirātha, vasam-aññātake jane. 351
Na tattha santo vasanti, avisesakare nare. 346
Na tassa pāpaṁ manasā pi cetaye, 460
Na tassa vuddhi kusalappasatthā, 82
Na tassa sākhaṁ bhañjeyya mittadubbho hi pāpako. 125
Na te puttā ye na bharanti jiṇṇaṁ. 74
Na te santo ye na bhaṇanti Dhammaṁ; 75
Na tena petā pālenti, niratthā paridevanā. 270
Na tena mittiṁ jirayetha Pañño. 512
Na tveva mitto mativippahīno, 168
Na diṭṭhā parato dosaṁ aṇuṁthūlāni sabbaso, 527
Na divā soppasīlena, rattim-uṭṭhānadassinā, 32
Na duggatiṁ gacchati Dhammacārī. 54
Na naṁ umhayate disvā, na ca naṁ paṭinandati, 105
Na pabbatānaṁ vivaraṁ pavissa: 274
Na paresaṁ vilomāni, na paresaṁ katākataṁ 385
Na passatī attadatthaṁ paratthaṁ. 451
Na passatī sippisambukaṁ macchagumbaṁ, 451
Na pāpajanasaṁsevī accantaṁ sukham-edhati, 196
Na pubbe adadiṁ dānaṁ,’ iti pacchānutappati. 39
‘Na pubbe dhanam-esissaṁ,’ iti pacchānutappati. 34
Na pubbe payirupāsissaṁ,’ iti pacchānutappati. 42
Na bhaje pāpake mitte, na bhaje purisādhame, 147
Na majjatī aggarasaṁ pivitvā. 328
Na vaṇṇarūpena naro sujāno, 198
Na vijjatī so jagatippadeso, 274
Na vissase avissatthe, vissatthe pi na vissase, 220
Na vissase ittaradassanena, 198
Na ve anatthakusalena atthacariyā sukhāvahā, 439
Na ve dessanti sappaññā, disvā yācakam-āgataṁ, 247
Na ve Piyaṁ me ti Janinda tādiso, 298
“Na ve yācanti sappaññā, Dhīro veditum-arahati, 248
Na vedhatī atthavinicchayaññū, 260
Na santhavaṁ kāpurisena kayirā, 192
Na santhavasmā paramatthi pāpiyo 194
Na santhavasmā paramatthi seyyo 195
Na sā bhariyā yā patino vibheti, 74
Na sā sabhā yattha na santi santo, 75
Na sākaṭikacintāya Mantā Dhīro parakkame. 288
Na sādhāraṇadārassa, na bhuñje sādum-ekako, 495
Na seve lokāyatikaṁ netaṁ paññāya vaddhanaṁ. 495
Na so acchādanaṁ bhattaṁ na mālaṁ na vilepanaṁ 339
Na so Dhammaṁ vijānāti, dabbī sūparasaṁ yathā. 435
Na so mitto yo sadā appamatto, 142
Na so Rājā yo ajeyyaṁ jināti, 74
Na so sakhā yo sakhāraṁ jināti, 74
Na socanāya paridevanāya, 259
Na hi aññaññacittānaṁ itthīnaṁ purisāna' vā 224
Na hi guyhassa pasattham-āvikammaṁ, 231
Na hi cintāmayā bhogā itthiyā purisassa vā. 89
Na hi taṁ sulabhaṁ hoti sukhaṁ dukkatakārinā. 294
Na hi Dhammo adhammo ca ubho samavipākino, 55
Na hi no saṅgaraṁ tena mahāsenena Maccunā. 306
Na hi pātukato sādhu guyho attho pajānatā. 232
Na hi pāpaṁ kataṁ kammaṁ, sajju khīraṁ va muccati, 283
Na hi lakkhiṁ alakkhiṁ vā añño aññassa kārako. 295
Na hi verena verāni sammantīdha kudācanaṁ, 431
Na hi satthaṁ sunisitaṁ, visaṁ halāhalām-iva, 360
Na hetam-atthaṁ mahatī pi senā 389
Nakkhattaṁ paṭimānentaṁ attho bālaṁ upaccagā, 311
Nakkhattarājā-r-iva tārakānaṁ, 447
Naggā nadī anudakā, naggaṁ raṭṭhaṁ Arājakaṁ, 470
Naccena te dhītaraṁ no dadāmi. 355
Natthi mohasamaṁ jālaṁ, natthi taṇhāsamā nadī. 76
Natthi rāgasamo aggi, natthi dosasamo gaho, 76
Nandino devalokasmiṁ modanti kāmakāmino. 494
Nabhañ-ca dūre pathavī ca dūre, 49
Namo namantassa, bhaje bhajantaṁ, 87
Navena sukhadukkhena porāṇaṁ apithīyati, 95
Nāgo maṇiṁ yācito brāhmaṇena, 239
Nācintayanto puriso visesam-adhigacchati, 454
Nāccāhitaṁ kamma' karoti luddaṁ, 443
Nātivelaṁ pabhāseyya, api attasamamhi vā. 361
Nādeyyesu dadaṁ dānaṁ, deyyesu yo pavecchati, 138
Nānatthakāmassa kareyya atthaṁ, 87
Nānā ca katvā saṁsaggaṁ tādisam-pi ca nāsmase. 224
Nānākuṇapaparipūro, vissavanto tato tato. 96
“Nāyaṁ nīti mayha' sukhāgamāya,” 253
Nāsmas’ attatthapaññamhi, atisante pi nāsmase. 221
Nāsmase katapāpamhi, nāsmase alikavādine, 221
Nāssa corā pasahanti, nātimaññeti khattiyo, 129
“Nāhaṁ bhayā na dubbalyā khamāmi Vepacittino, 391
Nikkamaṁ duṭṭhe yuñjetha, so ca sabbhi na rañjati. 86
Nikkhamante Mahārāje Sivīnaṁ Raṭṭhavaḍḍhane, 475
Niggaṇhe niggahārahaṁ, paggaṇhe paggahārahaṁ. 230
Niggayhavādiṁ medhāviṁ tādisaṁ paṇḍitaṁ bhaje, 515
Niccaṁ āmakamacchabhojino: 321
Niccaṁ maggaṁ visodheti, sotthānaṁ samparāyikaṁ, 6
Niccaṁ mattena soṇḍena, sakkā āvasituṁ gharaṁ. 32
Niddā tandī ca te chidde, sabbaso taṁ vivajjaye. 26
Nidhiñ-ca iṇadānañ-ca na kare parapattiyā. 229
Nidhīnaṁ va pavattāraṁ, yaṁ passe vajjadassinaṁ, 515
Nindanti tuṇhim-āsīnaṁ, nindanti bahubhāṇinaṁ, 255
Nindā pasaṁsā ca sukhañ-ca dukkhaṁ: 254
Nipphannatho yathāsukhaṁ bhaṇeyya. 231
Nivātavutti atthaddho, surato sakhilo mudu. 496
Nivātavutti atthaddho: tādiso labhate yasaṁ. 18
Nisamma ca kataṁ kammaṁ, sammāvatthāya cintitaṁ, 317
Nisitaṁ va paṭicchannaṁ, tādisam-pi ca nāsmase. 225
Nihiyati puriso nihīnasevī, 182
Nihīnako vā pi, kareyya mitto, 102
Nihīnasevī na ca vuddhasevī, 30
Nihīyati tassa yaso, kāḷapakkhe va candimā. 24
Nihīyati tassa yaso, kāḷapakkhe va candimā. 422
Nihīyate kāḷapakkhe va candimā. 30
Nekantamudunā sakkā, ekantatikhiṇena vā, 531
Netā vinetā anunetā: tādiso labhate yasaṁ. 20
Neva itthīsu sāmaññaṁ nāpi bhakkhesu, Sārathī, 156
Neva duṭṭhe nayo atthi na dhammo na subhāsitaṁ, 86
Nevattanā bhuñjati no dadāti. 334
Nevattano na ñātīnaṁ yathodhiṁ paṭipajjati. 338
No ce assa sakā buddhi, vinayo vā susikkhito, 1
No ce labhetha nipakaṁ sahāyaṁ 216
Pakkaṁ pipphalim-āruyha, Mayhaṁ mayhan!-ti kandati. 336
Paccatthikā attamanā bhavanti. 259
Paccatthikāssa dukhitā bhavanti, 260
Paccuppannena yāpenti, tena vaṇṇo pasīdati. 417
Paccoḍḍitaṁ paṭikūṭassa kūṭaṁ, 83
Pacchā kayirā na vā kayirā, accantaṁ pūjanāraho. 176
Pacchā kicce samuppanne kattāraṁ nādhigacchati. 179
Pacchā tappati dummedho, kuṭaṁ bhinno va dhuttako. 331
Pañca ṭhānāni sampassaṁ puttaṁ icchanti Paṇḍitā: 506
Paññā kittisilokavaḍḍhanī, 537
Paññā narānaṁ ratanaṁ, puññaṁ corehi dūharaṁ. 71
Paññā va sutaṁ vinicchinī, 537
Paññā hi seṭṭhā kusalā vadanti, 447
Paññājīviṁ jīvitam-āhu seṭṭhaṁ 69
Paññābalenupatthaddho, atthaṁ vindati Paṇḍito. 536
Paññāya tittaṁ purisaṁ, taṇhā na kurute vasaṁ. 410
Paññāya tittinaṁ seṭṭhaṁ, na so kāmehi tappati, 410
Paññāsahito naro idha 537
Paṭikacceva taṁ kayirā, yaṁ jaññā hitam-attano, 288
Paṭiccasamuppādadasā, kammavipākakovidā. 546
Paṇḍito sīlasampanno jalam-aggīva bhāsati, 8
Paṇḍito sīlasampanno, saṇho ca paṭibhānavā, 18
Patārayī mūlavadhāya Dhīro. 82
Patirūpako mattikā kuṇḍalo va, 199
Pattā pi surabhi vāyanti, evaṁ Dhīrūpasevanā. 205
Pathavyā sāliyavakaṁ, gavassaṁ dāsaporisaṁ, 407
Pathavyāpi abhijjantyā vedhavyaṁ kaṭukitthiyā. 473
Paduṭṭhacittā ahitānukampinī, 480
Panādaparamā bālā te honti parapattiyā. 319
Panthakañ-ca vane mūḷhaṁ, Pāpako puna-r-āgato. 94
Pabbato va so ṭhito anejo, 258
Paraṁ vā avajāneyya? Kim-aññatra adassanā. 97
Paraṁ saṅkupitaṁ ñatvā, yo sato upasammatī.” ti 393
Paraṁ saṅkupitaṁ ñatvā, yo sato upasammati. 399
Parañ-ca puññaṁ labbheti, attanā pi ca jīvati. 246
Parañ-ca puññā dhaṁseti, attanā pi na jīvati. 245
Paradāraṁ asevissaṁ’, iti pacchānutappati. 38
Paradukkhūpadānena attano sukham-icchati, 432
Paravajjānupassissa, niccaṁ ujjhānasaññino, 384
Parikkhayaṁ va ñātīnaṁ, bhogānaṁ va pabhaṅguraṁ, 279
Parikkhavā so vipulaṁ jināti. 324
Pariggahañ-cāpi yad-atthi kiñci, 50
Parittaṁ dārum-āruyha yathā sīde mahaṇṇave, 307
Paridevayamāno ce, kiñcid-atthaṁ udabbahe 269
Paribhūto mudu hoti, atitikkho ca veravā, 532
Parūpavādā na karoti pāpaṁ, 61
Pare ca na vihiṁseyya - sā ve vācā subhāsitā. 366
Paresaṁ hi so vajjāni opuṇāti yathā bhusaṁ, 383
Pavutthaṁ cassa sarati, āgataṁ abhinandati, 110
Pavedaye jantŭ akālarūpe, 251
Pasannaṁ payirupāseyya, rahadaṁ vodakatthiko. 149
Pasannam-eva seveyya, appasannaṁ vivajjaye, 149
Passa khañjappahārena - laddhā gāmā catuddisā. 466
Passa Rohiṇikaṁ jammiṁ, Mātaraṁ hantvāna, socati. 440
Passāmi vohaṁ attānaṁ yathā icchaṁ tathā ahu. 301
Passāmi vohaṁ attānaṁ, udakā thalam-ubbhataṁ. 302
Pahusanto na posissaṁ,’ iti pacchānutappati. 40
Pahūtabhakkho bhavati, vippavuttho sakā gharā, 127
Pāṇaccaye dukkhasukhesu Haṁsa, 162
‘Pāṇātipātī pure āsiṁ, luddo cāsiṁ anāriyo, 37
Pāto eke na dissanti sāyaṁ diṭṭhā bahujjanā. 268
Pāpaṁ pāpena sukaraṁ, pāpam-ariyehi dukkaraṁ. 300
Pāpamitto pāpasakho, pāpa-ācāragocaro, 28
Pāpā ca mittā, sukadariyatā ca: 27
Pāpā ca mittā, sukadariyatā ca, 29
Pāpā pāpataro hoti, sampatto Yamasādhanaṁ. 372
Pāraṁ samuddassa tad-āhu dūre, 49
Pāraṁ samuddassa paduṭṭhacitto. 155
Pāraṁ samuddassa pasannacitto; 155
Pāraṁ samuddassa pi patthaye 'tha. 408
Pāruto sīhacammena, ravamāno va dūsayi. 85
Pitaraṁ atimaññissaṁ,’ iti pacchānutappati. 41
Pitvā mado jāyati gadrabhānaṁ. 327
Pipāso pivaṁ papaṁ gato, 31
Piyaṁ bhaṇe nāppiyaṁ - taṁ tatiyaṁ, 365
Piyañ-ca annapānamhi, atthe jāte ca Paṇḍitaṁ. 60
Piyo ca garu bhāvanīyo, vattā ca vacanakkhamo, 122
Puññaṁ sukhaṁ jīvitasaṅkhayamhi, 63
Puññāni paralokasmiṁ patiṭṭhā honti pāṇinaṁ. 52
Puṇṇam-pi cemaṁ pathaviṁ dhanena, 461
Puttā tassa na bhavanti, pakkamanti disodisaṁ, 378
Puttānaṁ phalam-asnāti, yo mittānaṁ na dūbhati. 134
Putto pitū abbhidā uttamaṅgaṁ. 168
Pubbeva maccaṁ vijahanti bhogā, 263
Purisassa hi jātassa, kuṭhārī jāyate mukhe, 363
Pūjako labhate pūjaṁ, vandako paṭivandanaṁ, 132
Pūtikañ-ca mukhaṁ vā ti, sakaṭṭhānā ca dhaṁsati, 373
Pūtimacchaṁ kusaggena yo naro upanayhati 204
Porāṇam-etaṁ, Atula, netaṁ ajjatanām-iva: 255
Pharusā ca caṇḍī, duruttavādinī, 482
“Phalassa upabhuñjimhā nekavassagaṇe bahū, 165
Phalānam-iva pakkānaṁ niccaṁ papatatā bhayaṁ, 267
Phālaṁ ce adeyyuṁ mūsikā, 83
Balaṁ pañcavidhaṁ loke purisasmiṁ mahaggate, 533
Balassa Dhammaguttassa, paṭivattā na vijjati. 397
Bahunnapānaṁ gharam-āvasanto, 57
‘Bahumhi vata santamhi, annapāne upaṭṭhite, 39
Bahū naṁ upajīvanti, yo mittānaṁ na dūbhati. 127
Bahū hi phassā ahitā hitā ca, 303
‘Bahūsu vata santīsu anāpādāsu itthisu, 38
Bālaṁ na passe na suṇe, na ca bālena saṁvase, 441
Bālassa mittāni kalībhavanti, 146
Bālā pattā va bhijjanti, na te samatham-ajjhagū, 143
Bālen' allāpasallāpaṁ na kare, na ca rocaye. 441
Bālo ca paṇḍitamānī, sa ve bālo ti vuccati. 436
Bālo pūrati pāpassa, thokaṁ thokam-pi ācinaṁ. 281
Bāhiyā hi suhannena, Rājānam-abhirādhayi. 467
Beluvaṁ patitaṁ sutvā daddabhan-ti saso javi, 318
Brahmacāri piyo me 'si varataṁ bhaññam-icchasi.” 247
‘Brahmā’ ti Mātāpitaro, ‘pubbācariyā’ ti vuccare, 501
Bhaginī ca bhariyā ti ca sā pavuccati. 484
Bhaje bhajantaṁ purisaṁ, abhajantaṁ na bhajjaye, 150
Bhajetha mitte kalyāṇe, bhajetha purisuttame. 147
Bhato vā no bharissati, kiccaṁ vā no karissati, 506
Bhattū ca garuno sabbe paṭipūjeti Paṇḍitā. 477
Bhattū manāpaṁ carati, sambhataṁ anurakkhati. 478
Bhayam-antarato jātaṁ taṁ jano nāvabujjhati. 425
“Bhayā nu Maghavā Sakka, dubbalyā no titikkhasi, 390
Bhayā hi santo na karonti pāpaṁ. 61
Bhayā hi seṭṭhassa vaco khametha, 387
Bharanti Mātāpitaro, pubbe katam-anussaraṁ, 509
Bhariyā sīlavatī hoti, vadaññū vītamaccharā, 490
Bhariyā hoti dussīlā, kadariyā paribhāsikā, 491
Bhavati cāpi nikatino nikatyā, 84
Bhavanti heke purisā gopipāsikajātikā, 222
Bhave ca nandati tassa, abhave tassa na nandati, 113
Bhikkhuñ-ca sīlasampannaṁ: sammad-eva samācare. 538
Bhiyyo taṇhā pipāsā ca vaḍḍhamānassa vaḍḍhati. 406
“Bhiyyo bālā pabhijjeyyuṁ no cassa paṭisedhako, 392
Bhīruṁ pasaṁsanti, na tattha sūraṁ, 61
Bhujaṅgamaṁ pāvakañ-ca, Khattiyañ-ca yasassinaṁ, 538
Bhuñjanti naṁ vihagā sampatantā. 160
Bhuttā bhogā bhatā bhaccā, vitiṇṇā āpadāsu me, 15
Bhutvāna pipphaliṁ yanti, vilapatveva so dijo. 337
Bhūtānaṁ nāpacāyissaṁ,’ iti pacchānutappati. 37
Bhūmyā so patitaṁ pāsaṁ gīvāyaṁ paṭimuñcati. 371
Bhedāsaṅkī randham-evānupassī, 142
Bhesajjasseva vebhaṅgo, vipāko hoti pāpako. 316
Bhesajjasseva sampatti, vipāko hoti bhadrako. 317
Bhogabalañ-ca, dīghāvu, dutiyaṁ vuccate balaṁ, 534
Bhogā sannicayaṁ yanti, vammiko vupacīyati. 8
Bhoge saṁharamānassa, bhamarasseva iriyato 8
Makasaṁ vadhissan-ti hi eḷamūgo 168
Makkhappahānaṁ isayo vaṇṇayanti, 386
Macco vā te pubbataraṁ jahāti. 263
Maccheravinaye yuttaṁ, saccaṁ, kodhābhibhuṁ naraṁ: 171
Maññe sovaṇṇayo rāsi, soṇṇamālā ca Nandako 333
Mattaṁ jānatŏ laddhabhojane, 415
Mattāsukhapariccāgā, passe ce vipulaṁ sukhaṁ, 67
Mado na sañjāyati sindhavānaṁ. 327
Madhuṁ madhutthiko vinde, so hi tassa dumuttamo. 513
Madhuvā maññati bālo, yāva pāpaṁ na paccati, 282
Manāpā nāma te devā, yattha sā upapajjati. 479
Manujassa sadā satīmato, 415
Manussapheggū nāsīde, yasmiṁ natthi kataññutā. 223
Manussavassitaṁ Rāja dubbijānataraṁ tato. 152
Mantabhedabhayā tassa dāsabhūto titikkhati. 234
Mando Maccumukhaṁ patto, akkhacchinno va jhāyati. 290
“Mamannapānaṁ vipulaṁ uḷāraṁ 237
Mayā vā aññena vā esa attho. 262
Mahantaṁ koṭṭhaṁ kayirātha duruttānaṁ nidhetave. 350
Mahapphalaṁ hoti aṇum-pi tādisu. 175
Mā kho no tassa akkhāhi yo taṁ dukkhā na mocaye. 249
Mā ca vasaṁ asatīnaṁ nigacche.” 457
Mā cassu mittesu kadāci dubbhi, 457
Mā te puttam-ahāsi phālanaṭṭho. 84
Mā me mitti jīyittha sassatāya. 146
‘Mātaraṁ Pitarañ-cāpi, jiṇṇake gatayobbane, 40
Mātā ca bhariyā ti ca sā pavuccati. 483
Mātā va puttaṁ anurakkhate patiṁ, 483
Mātāpitā ca Bhātā ca Bhaginī ñātibandhavā, 511
Mātāpitukiccakaro, puttadārahito sadā, 11
Mātāpettibharaṁ jantuṁ, kule jeṭṭhāpacāyinaṁ, 170
Māpamaññetha pāpassa: Na maṁ taṁ āgamissati, 281
Mā-m-addasaṁsu rodantaṁ, Pañcālā, susamāgatā, 242
Māsaddhamāsena ca ñāti hoti, 104
Māssu bālena saṅgañchi, amitteneva sabbadā. 190
Māssu bālena saṅgañchi, dukkho bālehi saṅgamo. 191
Micchāpaṇihitaṁ cittaṁ pāpiyo naṁ tato kare. 449
Mitabhāṇim-pi nindanti, natthi loke anindito. 255
Mittarūpenidhekacce sākhallena acetasā, 226
Mitte tasseva bhajati, amitte tassa na sevati, 111
Mitto have sattapadena hoti, 104
Muccate sattusambādhā, na ca pacchānutappati. 81
Mettaṁ so sabbabhūtesu, veraṁ tassa na kenaci. 430
Medhāvinaṁ ekamanaṁ viditvā, 252
Medhāvinam-pi hiṁsanti Isiṁ Dhammaguṇe rataṁ 465
Medhāvini sīlavatī, sassudevā patibbatā. 468
Mokkho kalyāṇiyā sādhu, mutvā tappati pāpikaṁ. 367
Mogho jātī ca vaṇṇā ca, sīlam-eva kiruttamaṁ, 100
Yaṁ itthiyā vindati sāmiko dhanaṁ, 481
Yaṁ ussukā saṅgharanti alakkhikā bahuṁ dhanaṁ, 313
Yaṁ khantimā Sappuriso labhetha, 389
Yaṁ tveva jaññā: Sadiso maman-ti, 193
Yaṁ na sakkā naṁ pāletuṁ posena lapataṁ bahuṁ, 265
Yaṁ yaṁ cajati kāmānaṁ taṁ taṁ sampajjate sukhaṁ. 412
Yaṁ yaṁ janapadaṁ yāti, nigame Rājadhāniyo, 128
Yaṁ yaṁ hi Rāja bhajati, santaṁ vā yadi vā asaṁ, 201
Yaṁ laddhaṁ tena tuṭṭhabbaṁ, atilobho hi pāpako, 401
Yaṁ ve hitañ-ca sādhuñ-ca taṁ ve paramadukkaraṁ. 299
Yaṁ hi kayirā taṁ hi vade, yaṁ na kayirā na taṁ vade, 370
Yañ-ca karoti kāyena, vācāya udacetasā, 51
Yato ca kho Paṇḍito āpadāsu, 260
Yattha dāso āmajāto ṭhito thullāni gajjati! 333
Yattha posaṁ na jānanti, jātiyā vinayena vā, 351
Yattha verī nivisati, na vase tattha Paṇḍito, 344
Yattha so jāyate Dhīro, taṁ kulaṁ sukham-edhati. 62
Yatthaṭṭhito muccĕyya pāpakammā. 274
Yatthannapānaṁ puriso labhetha, 460
Yatthālaso ca dakkho ca, sūro bhīru ca pūjiyā, 346
Yatthūsabhañ-ca sīhañ-ca bhakkhayanti migādhamā. 157
Yathā ahaṁ Kusanāḷī rucāyaṁ. 102
Yathā pi jeṭṭhā bhaginī kaniṭṭhā, 484
Yathā pi bījam-aggimhi ḍayhati na virūhati, 177
Yathā yathā yattha labhetha atthaṁ, 261
Yathā saraṇam-ādittaṁ vārinā parinibbaye, 271
Yathā sākaṭiko mattaṁ samaṁ hitvā mahāpathaṁ, 289
Yathodake acche vippasanne, 452
Yathodake āvile appasanne, 451
Yad-atthaṁ bhogaṁ iccheyya Paṇḍito Gharam-āvasaṁ: 16
Yadā ca paccati pāpaṁ, bālo dukkhaṁ nigacchati. 282
Yadā te vivadissanti tadā ehinti me vasaṁ. 434
Yadā naṁ maññati bālo: Bhayā myāyaṁ titikkhati, 394
“Yadā parābhavo hoti poso jīvitasaṅkhaye, 91
Yadā matto ca ditto ca pamādā kumbham-abbhidā, 330
Yad-ūnakaṁ taṁ saṇati, yaṁ pūraṁ santam-eva taṁ, 444
Yant' itthiyo pāṇasamā paresaṁ, 30
Yamhi jīve tamhi gacche, na niketahato siyā. 349
Yasaṁ laddhāna' dummedho, anatthaṁ carati attano, 438
Yasassino uttamapuggalassa, 323
Yaso kittiñ-ca pappoti, yo mittānaṁ na dūbhati. 132
Yasmā ca panidhekacce ācāramhi susikkhitā, 2
Yasmā ca saṅgahe ete samavekkhanti Paṇḍitā. 23
Yasmā Dhammaṁ vijāneyya, so hi tassa naruttamo. 514
Yasmā hi Dhammaṁ puriso vijaññā 512
Yasmiṁ etāni ṭhānāni saṁvijjantīdha puggale: 121
Yasmiṁ etāni ṭhānāni saṁvijjantīdha puggale: 123
Yasmiṁ kataññutā natthi, niratthā tassa sevanā. 183
Yasmiṁ mano nivisati avidūre sahāpi so, 154
Yasmiṁ mano nivisati, cittaṁ cāpi pasīdati, 219
Yasmiñ-ca seti urasīva putto, 142
Yassa assumukho rodaṁ vipākaṁ paṭisevati. 286
Yassa ete dhanā atthi, itthiyā purisassa vā, 343
Yassa kāyena vācāya, manasā natthi dukkataṁ, 186
Yassa jito kāmakaṇṭako, 258
Yassa patīto sumano vipākaṁ paṭisevati. 287
Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā, 125
Yassa sammukhaciṇṇena mittadhammo na labbhati, 184
Yassa selūpamaṁ cittaṁ, ṭhitaṁ nānupakampati, 453
Yassekarattim-pi ghare vaseyya, 460
Yassete ca tayo dhammā, Vānarinda yathā tava: 59
Yassete caturo dhammā saddhassa gharam-esino: 45
Yassete caturo dhammā, Vānarinda, yathā tava: 58
Yasseva bhīto na dadāti maccharī, 541
Yassevaṁ bhāvitaṁ cittaṁ, kuto taṁ dukkham-essati. 453
Yā evaṁ vattatī nārī, bhattuchandavasānugā, 479
Yā evarūpā purisassa bhariyā: 480
Yā evarūpā purisassa bhariyā, 481
Yā evarūpā purisassa bhariyā, 482
Yā evarūpā purisassa bhariyā, 483
Yā evarūpā purisassa bhariyā 484
Yā evarūpā purisassa bhariyā, 485
Yā evarūpā purisassa bhariyā, 486
Yā cīdha disvāna patiṁ pamodati, 485
Yā cīdha bhariyā vadhakā ti vuccati, 487
Yā cīdha Mātā bhaginī sakhī ca, 488
Yā daliddī daliddassa, aḍḍhā aḍḍhassa kittimā, 472
Yā yeva anusāsaniyā, Rājā gāmavaraṁ adā, 520
Yā sabbadā hoti hitānukampinī, 483
Yā sāmike dukkhitamhi, sukham-icchanti attano? 474
“Yācako appiyo hoti, yācaṁ adadam-appiyo, 244
“Yācanaṁ rodanaṁ,” āhu Pañcālānaṁ Rathesabha, 241
Yājako kammanā hoti, Rājāpi hoti kammanā. 545
“Yātānuyāyī ca bhavāhi, māṇava, 457
Yātānuyāyī ti tam-āhu Paṇḍitā. 459
Yādisaṁ kurute mittaṁ, yādisañ-cūpasevati, 202
Yāni cetāni sabbāni adhigaṇhāti Paṇḍito. 535
Yāya chindati attānaṁ bālo, dubbhāsitaṁ bhaṇaṁ. 363
Yāva anussaraṁ kāme manasā, titti nājjhagā, 409
Yāva so anupāleti, tāva so sukham-edhati. 329
Yāvajīvam-pi ce bālo Paṇḍitaṁ payirupāsati, 435
Yāvad-eva anatthāya ñattaṁ bālassa jāyati, 437
Yāvanto purisassatthaṁ guyhaṁ jānanti mantinaṁ, 235
Ye kecime atthi rasā Pathavyā, 368
Ye ca kāhanti ovādaṁ narā Buddhena desitaṁ, 519
Ye ca sīlena sampannā, paññāyūpasame ratā, 320
Ye cassa kaṅkhaṁ vinayanti santo, 512
Ye na kāhanti ovādaṁ narā Buddhena desitaṁ, 518
“Ye phalatthā sambhajanti, aphalo ti jahanti naṁ, 167
“Ye me ahaṁ na jānāmi, Aṭṭhisena, vaṇibbake, 243
Ye vācaṁ sandhibhedassa nāvabodhanti, Sārathī. 159
“Ye ve sakhīnaṁ sakhāro bhavanti, 162
Ye vuddham-apacāyanti narā Dhammassa kovidā, 522
Ye hi amittaṁ jāneyya disvā sutvā ca Paṇḍito. 109
Ye hi mittañ-ca jāneyya, disvā sutvā ca Paṇḍito. 114
Yo attano dukkham-anānupuṭṭho, 251
Yo atthakāmassa hitānukampino, 517
Yo āsanenāpi nimantayeyya, 459
Yo ca appaṭivekkhitvā, daṇḍaṁ kubbati Khattiyo, 528
Yo ca uppatitaṁ atthaṁ khippam-eva nibodhati, 81
Yo ca uppatitaṁ atthaṁ na khippam-anubujjhati, 80
Yo ca etāni ṭhānāni aṇuṁthūlāni sabbaso, 530
Yo ca etāni ṭhānāni, yoniso paṭipajjati, 44
Yo ca kāle mitaṁ bhāse matipubbo Vicakkhaṇo, 362
Yo ca taṁ Tāta rakkheyya, dhanaṁ yañ-ceva te siyā, 228
Yo ca Dhammena carati, caranto pi na maññati, 187
Yo ca yācanajīvāno, kāle yācaṁ hi yācati, 246
Yo cādhipannaṁ jānāti, yo ca jānāti desanaṁ, 144
Yo cāmisena saṁhīro, hadayattheno ca yo naro. 233
Yo cīdha kammaṁ kurute pamāya, 324
Yo cīdha saṅkhāya piyāni hitvā, 297
Yo cīdha hīnassa vaco khametha, 387
Yo jānaṁ pucchito pañhaṁ aññathā naṁ viyākare. 373
Yo jānaṁ pucchito pañhaṁ aññathā naṁ viyākare. 374
Yo jānaṁ pucchito pañhaṁ, aññathā naṁ viyākare. 375
Yo jānaṁ pucchito pañhaṁ, aññathā naṁ viyākare. 376
Yo jānaṁ pucchito pañhaṁ, aññathā naṁ viyākare. 377
Yo jānaṁ pucchito pañhaṁ, aññathā naṁ viyākare. 378
Yo tassa dukkhajātassa ekantam-api bhāgato 250
Yo te vissasate, Tāta, vissāsañ-ca khameyya te, 185
Yo daṇḍena adaṇḍesu appaduṭṭhesu dussati, 277
Yo dandhakāle tarati, taraṇīye ca dandhati, 325
Yo dandhakāle dandheti, taraṇīye ca tārayi, 326
Yo na hanti na ghāteti, na jināti na jāpaye, 430
Yo naṁ bharati sabbadā, niccaṁ ātāpi ussuko, 476
Yo nindīyaṁ pasaṁsati, 364
Yo paṇḍito kodhano taṁ na sādhu. 463
Yo paresaṁ vacanāni saddahetha yathātathaṁ, 141
Yo paresādhipannānaṁ sayaṁ sandhātum-arahati. 145
Yo passatī sippi ca macchagumbaṁ, 452
Yo pāṇabhūtāni aheṭhayaṁ caraṁ, 61
Yo pāṇam-atipāteti, musāvādañ-ca bhāsati, 291
Yo pubbe katakalyāṇo katattho nāvabujjhati, 179
Yo pubbe katakalyāṇo katattho nāvabujjhati, 180
Yo pubbe katakalyāṇo katattho-m-anubujjhati, 181
Yo pubbe katakalyāṇo, akā loke sudukkaraṁ, 176
Yo pubbe karaṇīyāni, pacchā so kātum-icchati, 308
Yo pubbe sumano hutvā, pacchā sampajjate diso. 153
Yo bālo maññati bālyaṁ, Paṇḍito vāpi tena so, 436
Yo bhajantaṁ na bhajati, sevamānaṁ na sevati, 151
Yo bhuñjatī kiccakaro ca hoti, 335
Yo vaḍḍhamāno ghasate patiṭṭhaṁ; 82
Yo vācaṁ sandhibhedassa pisuṇassa nibodhati. 158
“Yo yācanaṁ paccakkhāti,” tam-āhu “paṭirodanaṁ. 241
Yo vāruṇi adhano akiñcano, 31
Yo ve kataññū katavedi Dhīro, 169
Yo ve kāle asampatte, ativelaṁ pabhāsati, 359
Yo ve Dassan-ti vatvāna, adāne kurute mano, 371
Yo ve Dassan-ti vatvāna, adāne kurute mano, 372
Yo ve Piyaṁ me ti piyānurakkhī, 296
“Yo ve yācanajīvāno, kāle yācaṁ na yācati, 245
Yo santhavo kāpurisena hoti. 194
Yo santhavo Sappurisena hoti, 195
Yo have balavā santo, dubbalassa titikkhati, 396
Yodha sītañ-ca uṇhañ-ca tiṇā bhiyyo na maññati, 310
Ratiyo: patthayantena uḷārā aparāparā, 548
Rattiṁ giraṁ nātivelaṁ pamuñce, 236
Rathakāro va cammassa parikantaṁ upāhanaṁ, 412
Rāgañ-ca dosañ-ca pahāya mohaṁ, 75
Rāgo doso mado moho, yattha paññā na gādhati. 464
Rājato vā upassaggaṁ, abbhakkhānaṁ va dāruṇaṁ. 279
Rājā na sādhu anisammakārī, 463
Rājā pasayha pathaviṁ vijitvā 408
Rājā Rathassa paññāṇaṁ, bhattā paññāṇam-itthiyā. 471
Rājā va raṭṭhaṁ vijitaṁ pahāya, 216
Rājāno atha vā corā, dāyādā ye ca appiyā, 340
Rudaṁ manuññaṁ rucirā ca piṭṭhi, 355
Laddhā khaṇaṁ atimaññeyya tam-pi, 461
Labbhā piyā ocitatthena pacchā. 298
Labhetha mānaṁ pūjaṁ vā, Pitā vā puttakāraṇā. 22
Lābho alābho ayaso yaso ca, 254
Loke adinnaṁ ādiyati, paradārañ-ca gacchati, 291
Lobho doso ca moho ca, purisaṁ pāpacetasaṁ, 77
Lohaḍḍhamāso va suvaṇṇachanno, 199
Vaṇṇakāme nivāreti, akkosante pasaṁsati. 106
Vaṇṇakittibhato hoti, yo mittānaṁ na dūbhati. 131
Vadhaṁ Ariyā pasaṁsanti, taṁ hi jhatvā na socati. 419
Vadhakā ca bhariyā ti ca sā pavuccati. 480
Vane andhamahiṁso va careyya bahuko jano. 1
Varuṇakaṭṭhabhañjo va, sa pacchā anutappati. 308
Vasam-ānesi rasehi Sañjayo. 413
Vācaṁ manañ-ca paṇidhāya sammā, 57
Vācāya sakhilŏ manoviduggo, 200
Vāṇijo kammanā hoti, pessiko hoti kammanā, 544
Vāṇijo va bhayaṁ maggaṁ, appasattho mahaddhano, 284
Vātamigaṁ gehanissitaṁ, 413
Vāyametheva Puriso, na nibbindeyya Paṇḍito, 301
Vāyametheva Puriso, na nibbindeyya Paṇḍito, 302
Vālodakaṁ apparasaṁ nihīnaṁ, 327
Vāḷaggamattaṁ pāpassa abbhāmattaṁ va khāyati. 382
Vicināti mukhena so kaliṁ, 364
Vitakkā pāpakā, Rāja, subhā rāgūpasaṁhitā. 465
Vitiṇṇaparalokassa, natthi pāpaṁ akāriyaṁ. 379
Vittisañjanano hoti, Dhammena gharam-āvasaṁ. 13
Viditā mayā sattuka lokadhammā, 264
Videsavāsaṁ vasato, jātavedasamena pi, 352
Vinayaṁ so na jānāti, sādhu tassa adassanaṁ. 442
Vineyya maccheramalaṁ, sukhesino, 540
Vippamoceyya Dhammena: kāmaṁ tassa pavedaye. 250
Virattaṁ rajanīyesu, kopaneyye na kuppati, 453
Virūparūpena caranti santo, 388
Virūḷhamūlasantānaṁ, nigrodham-iva māluto, 136
Vivādena kisā honti, vivādena dhanakkhayā, 427
Vivicca bhāseyya divā rahassaṁ, 236
Vividhehi upāyehi, tādisam-pi ca nāsmase. 226
Visaṁ jīvitukāmo va, pāpāni parivajjaye. 284
Visamaṁ maggam-āruyha, akkhacchinno 'vajhāyati, 289
Visārado hoti naro amaccharī. 539
Visuddhakāriṁ sappaññaṁ, taṁ bhajehi ito gato. 187
Vissattho yattha bhuñjeyya, vissāsaparamā rasā. 414
Vissāsā paramā ñāti, Nibbānaṁ paramaṁ sukhaṁ. 68
Vissāsā bhayam-anveti sīhaṁ va migamātukā. 220
Vītasaddhaṁ na seveyya, udapānaṁ va nodakaṁ, 148
Vedanaṁ pharusaṁ, jāniṁ, sarīrassa ca bhedanaṁ, 278
Verappasaṅgo ca anatthatā ca, 27
Verasaṁsaggasaṁsaṭṭho, verā so na parimuccati. 432
Veḷuriyavaṇṇūpanibhā ca gīvā. 355
Vyasanaṁ te gamissanti, rakkhasīhīva vāṇijā. 518
Vyāmamattāni ca pekhuṇāni: 355
Sa kissa Viññū medhāvī attānam-upatāpaye? 265
Sa pacchā anutappati, iccevāha Janasandho. 33
Sa ve manussapāpiṭṭho, migo sākhassito yathā. 151
Sa ve mitto so abhejjo parehi. 142
Sa seti nāgena hato va jambuko. 323
Saṁyogaparamā tveva sambhogā sabbapāṇinaṁ. 272
Saṁyogasambhogavisesadassanaṁ 175
Sakaṇṭakaṁ so gilati jaccandho va samakkhikaṁ. 528
Sakā raṭṭhā pabbājito, aññaṁ janapadaṁ gato, 350
Sakid-eva Sutasoma sabbhi hoti samāgamo, 46
Sakuṇo Mayhako nāma, girisānudarīcaro, 336
‘Sakyarūpaṁ pure santaṁ, mayā sippaṁ na sikkhitaṁ, 35
Sakkaccaṁ payirupāseyya, Mātā puttaṁ va orasaṁ. 118
Sakkaccaṁ payirupāseyya sīlavante bahussute. 498
Sakkatvā sakkato hoti, garu hoti sagāravo, 131
Sakhī ca bhariyā ti ca sā pavuccati. 485
Sakhī sakhāraṁ va cirassam-āgataṁ, 485
Sagāravā hoti sakamhi sāmike, 484
Saṅkiyo hoti pāpasmiṁ, avaṇṇo cassa rūhati. 197
Saṅgahetā ca mittānaṁ, saṁvibhāgī vidhānavā, 497
Saṅgāhako mittakaro, vadaññū vītamaccharo, 20
Saṅgāhako sakhilo saṇhavāco - 57
Sacittapariyodapanaṁ - etaṁ Buddhāna' Sāsanaṁ. 3
Sace ca jaññā avisayham-attano: 253
Sace te dukkhaṁ uppajje, Kāsīnaṁ Raṭṭhavaḍḍhana, 249
Sace pajāneyya: alabbhaneyyo 262
Sace pi naṁ anukhaṇe, vārikaddamagandhikaṁ. 148
Sace pi santo vivadanti, khippaṁ sandhīyare puna, 143
Sace labhetha nipakaṁ sahāyaṁ 215
Saccaṁ kir-evam-āhaṁsu narā ekacciyā idha: 173
Saccaṁ tesaṁ sādhutaraṁ rasānaṁ, 368
Saccaṁ dhammo dhiti cāgo, diṭṭhaṁ so ativattati. 58
Saccaṁ dhammo dhiti cāgo, sa ve pecca na socati. 45
Saccaṁ bhaṇe nālikaṁ - taṁ catutthaṁ. 365
Saccaṁ ve amatā vācā, esa Dhammo sanantano, 369
Saccaṁ have sādutaraṁ rasānaṁ, 69
Saccaṁ hirottappam-apekkhamāno. 253
Sacce atthe ca Dhamme ca, āhu santo patiṭṭhitā. 369
Sacce ṭhitā samaṇabrāhmaṇā ca, 368
Sañjātakhandhassa mahabbalassa, 323
Saṭhassa sāṭheyyam-idaṁ sucintitaṁ, 83
Saṇikaṁ jīrati, āyupālayaṁ. 415
Saṇhaṁ giraṁ atthavatiṁ pamuñce. 252
Saṇhaṁ sakhilasambhāsaṁ, pesuṇeyyappahāyinaṁ, 170
Sataṁ Saddhammam-aññāya - seyyo hoti, na pāpiyo. 47
Sataṁ Saddhammam-aññāya, ñātimajjhe virocati. 211
Sataṁ Saddhammam-aññāya, paññā labbhati - nāññato. 209
Sataṁ Saddhammam-aññāya, seyyo hoti na pāpiyo. 208
Sataṁ Saddhammam-aññāya, sokamajjhe na socati. 210
Sataṁ Saddhammam-aññāya, sattā gacchanti Suggatiṁ. 212
Sataṁ Saddhammam-aññāya, sattā tiṭṭhanti sātataṁ. 213
Sataṁ Saddhammam-aññāya, sabbadukkhā pamuccati. 214
Sataṁ hi so piyo hoti, asataṁ hoti appiyo. 516
Satañ-ca Dhammaṁ asatañ-ca Rāja. 49
Satañ-ca Dhammo na jaraṁ upeti, 48
Sattho pavasato mittaṁ, Mātā mittaṁ sake ghare, 124
Sad-atthaparamā atthā, khantyā bhiyyo na vijjati. 395
Saddhā sīlena sampannā, vadaññū vītamaccharā, 505
Saddhādhanaṁ sīladhanaṁ, hiri-ottappiyaṁ dhanaṁ, 342
Saddhiṁ caraṁ Sādhuvihāridhīraṁ, 215
Saddhiṁ caraṁ Sādhuvihāridhīraṁ, 216
Saddhīdha vittaṁ purisassa seṭṭhaṁ, 69
Saddho mudū saṁvibhāgī vadaññū, 57
Saddho sīlena sampanno, putto hoti pasaṁsiyo. 510
Saddho sīlena sampanno, vadaññū vītamaccharo, 6
Santappito sappinā pāyasena 194
“Santi rukkhā haritapattā, dumā nekaphalā bahū, 164
Santike pi hi so dūre yasmiṁ vivasate mano. 154
Santo sataṁ Dhammam-anussarantā. 162
Santo Sappurisā loke devadhammā ti vuccare. 455
Santo have sabbhi pavedayanti. 48
Sabbaṁ n' ādāya gantabbaṁ, sabbaṁ nikkhippagāminaṁ. 50
Sabbaṁ raṭṭhaṁ dukhaṁ seti, Rājā ce hoti adhammiko. 524
Sabbaṁ raṭṭhaṁ sukhaṁ seti, Rājā ce hoti Dhammiko. 526
Sabbaṁ ratiṁ Dhammaratiṁ jināti, 73
Sabbaṁ rasaṁ Dhammaraso jināti, 73
Sabbakāmadadaṁ kumbhaṁ, kuṭaṁ laddhāna' dhuttako, 329
Sabbakāmaharaṁ posaṁ: bhattāraṁ nātimaññati. 476
Sabbañ-ce pathaviṁ dajjā, neva naṁ abhirādhaye. 172
Sabbañ-ce sukham-iccheyya, sabbe kāme pariccaje. 412
Sabbattha katapuññassa, aticcaññeva pāṇino, 314
Sabbattha pūjito hoti, yo mittānaṁ na dūbhati. 128
Sabbadānaṁ Dhammadānaṁ jināti, 73
Sabbapāpassa akaraṇaṁ, kusalassa upasampadā, 3
Sabbassa dukkhassa sukhaṁ pahāṇaṁ. 63
Sabbā gāvī ujuṁ yanti, nette ujuṁ gate sati. 525
Sabbā gāvī jimhaṁ yanti, nette jimhaṁ gate sati. 523
Sabbe amitte tarati, yo mittānaṁ na dūbhati. 129
Sabbe amitte tarati, Supaṇṇo uragaṁ iva. 362
Sabbe jeṭṭhassa te bhārā, evaṁ jānāhi Bhātara. 511
Sabbe tasanti daṇḍassa, sabbe bhāyanti Maccuno, 98
Sabbe tasanti daṇḍassa, sabbesaṁ jīvitaṁ piyaṁ, 433
Sabbe sīhassa bhāyanti, natthi kāyasmi' tulyatā. 445
Sabbesaṁ vuttaṁ pharusaṁ khametha, 386
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ, 47
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ, 208
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ, 209
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ, 210
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ, 211
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ, 212
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ, 213
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ, 214
Samaṁ kappeti jīvikaṁ sambhataṁ anurakkhati, 5
Samaṇānaṁ brāhmaṇānaṁ, devatānañ-ca Paṇḍito 13
Samānatā ca dhammesu, tattha tattha yathārahaṁ, 21
Samuṭṭhāpeti attānaṁ, aṇuṁ aggiṁ va sandhamaṁ. 312
‘Samaṇe brāhmaṇe cāpi sīlavante bahussute, 42
Samuddamatto puriso, na so kāmehi tappati. 411
Sampassato lokam-imaṁ parañ-ca, 273
Sammāpaṇihitaṁ cittaṁ seyyaso naṁ tato kare. 450
Sammūḷho hiṁsam-attānaṁ, kayirā cetaṁ Vicakkhaṇo. 269
Sammodamānā gacchanti jālam-ādāya pakkhino, 434
Sayaṁ āyaṁ vayaṁ jaññā, sayaṁ jaññā katākataṁ, 230
Sayaṁkatāni puññāni taṁ mittaṁ samparāyikaṁ. 124
Sarājikā yujjhamānā labhetha, 389
Saro diddho kalāpaṁ va alittam-upalimpati, 203
Sasassa vacanaṁ sutvā santattā migavāhinī. 318
Sasāgarantaṁ mahim-āvasanto, 408
Sasīva rattiṁ vibhajaṁ, tassattho paripūrati. 326
Sahasā ajjhappatto va, maraṇaṁ tenupāgami. 353
Sahāyo atthajātassa hoti mittaṁ punappunaṁ. 124
Sahāyo pana dvādasakena hoti, 104
Sā naṁ saṅgati pāleti, nāsabbhi bahusaṅgamo. 46
Sāduṁ vā yadi vāsāduṁ, appaṁ vā yadi vā bahuṁ, 414
Sādhu kho Paṇḍito nāma, na tveva Atipaṇḍito, 358
Sādhu kho sippakaṁ nāma, api yādisa' kīdisaṁ, 466
‘Sādhu hoti tapo ciṇṇo, santo ca payirupāsito, 43
Sāpi chavā saṁvasati, devena patinā saha. 491
Sāpi devī saṁvasati, chavena patinā saha. 490
Sāmā mukhaṁ lehati santhavena. 195
Sāmikaṁ anubandhissaṁ, sadā kāsāyavāsinī, 473
Sāmiko sīlavā hoti, vadaññū vītamaccharo, 491
Sāmiko hoti dussīlo, kadariyo paribhāsako, 490
Sāyam-eke na dissanti pāto diṭṭhā bahujjanā, 268
Sārambhahetu pana sādisassa, 387
Sārambhā jāyate kodho, so pi teneva ḍayhati. 421
Sāhu dassanam-Ariyānaṁ, sannivāso sadā sukho, 207
Sikkheyya sikkhitabbāni, santi sacchandino janā. 467
Sithilo hi paribbājo bhiyyo ākirate rajaṁ. 304
Sippaṁ vaṇijjañ-ca kasiṁ adiṭṭhahaṁ, 481
Sippavanto asippā ca, lakkhī va tāni bhuñjare. 313
Siriyā ajahito hoti, yo mittānaṁ na dūbhati. 133
Sīlaṁ yāva jarā sādhu, saddhā sādhu patiṭṭhitā, 71
Sīlaṁ siriṁ cāpi satañ-ca Dhammo, 447
Sīlañ-ca vuddhānumataṁ sutañ-ca, 4
Sīlavantaṁ visīlaṁ vā, vasaṁ tasseva gacchati. 201
Sīlavā vattasampanno, appamatto vicakkhaṇo, 496
Sīle ṭhitā nācirarattasaṁvutā, 488
Sīlena anupetassa, sutenattho na vijjati. 100
Sīlena paññāya sutena cāpi, 193
Sīhassă vyagghassa ca dīpino ca 195
Sukaraṁ sādhunā sādhu, sādhu pāpena dukkaraṁ. 300
Sukarāni asādhūni, attano ahitāni ca, 299
“Sukkhañ-ca rukkhaṁ koḷāpaṁ, opattam-aphalaṁ dumaṁ, 166
Sukkhañjalī paggahītā, vācāya paḷiguṇṭhitā, 223
Sukkhapaṇṇaṁ va akkamma, atthaṁ bhañjati attano. 325
Sukhaṁ yāva jarā sīlaṁ, sukhā saddhā patiṭṭhitā, 65
Sukhakāmāni bhūtāni yo daṇḍena vihiṁsati, 99
Sukhadukkhesu na vedhatī sa bhikkhu. 258
Sukhā matteyyatā loke, atho petteyyatā sukhā, 64
Sukhā Saṅghassa sāmaggī, samaggānaṁ tapo sukho. 66
Sukhā sāmaññatā loke, atho brahmaññatā sukhā. 64
Sukhāvaho Sappurisena saṅgamo. 193
Sukhumo rajo paṭivātaṁ va khitto. 276
Sukhette viya bījāni, kataṁ tamhi na nassati. 178
Sukho paññāya paṭilābho, pāpānaṁ akaraṇaṁ sukhaṁ. 65
Sukho Buddhānam-uppādo, sukhā Saddhammadesanā, 66
Suṇanto pharusaṁ vācaṁ sammukhā Vepacittino?” ti 390
Sutadhanañ-ca cāgo ca paññā: 'me sattamaṁ dhanaṁ. 342
Sudassaṁ vajjam-aññesaṁ, attano pana duddasaṁ, 383
Sudiṭṭhaṁ cānusāseyya, sa ve vohārikuttamo. 530
Suddhassa posassa anaṅgaṇassa, 276
Subhāsitaṁ uttamam-āhu santo, 365
Surāmerayapānañ-ca yo naro anuyuñjati, 292
Suvijānaṁ sigālānaṁ sakuntānañ-ca vassitaṁ, 152
Susaṅgahitantajano sayaṁ vittaṁ avekkhiya, 229
Susaññatānañ-hi viyañjanena 198
Susū yathā sakkharadhotapāṇī, 238
Sussūsī ca titikkhī ca, taṁ bhajehi ito gato. 185
Sūto va rathaṁ saṅgaṇhe, so te kiccāni kāraye. 228
Seṭṭhaṁ sarikkhaṁ atha vā pi hīnaṁ? 388
Seṭṭham-upanamaṁ udeti khippaṁ, 182
Seno balasā patamāno lāpaṁ gocaraṭhāyinaṁ, 353
Seyyo amitto matiyā upeto 168
Seyyo amitto medhāvī yañ-ce bālānukampako, 440
Selo yathā ekaghano vātena na samīrati, 257
Sevamāno sevamānaṁ, samphuṭṭho samphusaṁ paraṁ, 203
Sevāle paḷiguṇṭhito mato. 321
So appaduṭṭhassa narassa dussati, 276
So karitvāna kalyāṇaṁ, pujjo hoti pasaṁsiyo, 14
So ce adhammaṁ carati, pageva itarā pajā, 524
So ce pi Dhammaṁ carati, pageva itarā pajā, 526
So ñātako ca bandhū ca, so mitto so ca me sakhā, 103
So ñātisaṅghaṁ nisabho bharitvā, 335
So Dhammiko hoti pahass’ adhammaṁ.” 462
So na sammoham-āpādi, so 'dha Dhīro sadā sato.” 381
So passatī attadatthaṁ paratthaṁ. 452
So pi tādisako hoti, sahavāso hi tādiso. 202
So majjatī tena Janinda puṭṭho. 328
So mitto mittakāmena, atthakāmānukampako. 123
So mitto mittakāmehi, bhajitabbo tathāvidho. 121
‘So me attho anuppatto kataṁ ananutāpiyaṁ.’ 16
So modati, so pamodati, 293
So hi tattha mahā hoti, neva bālo sarīravā. 446
Sokā mahantā pi na tāpayanti. 273
Socantam-enaṁ dukhitaṁ viditvā, 259
Soṇḍo va pitvā visamissapānaṁ, 296
Sotthiṁ pāraṁ gamissanti, valāheneva vāṇijā. 519
Sohaṁ nayena sampanno, pettike gocare rato, 354
Sohaṁ sataṁ aññatarosmi Haṁsa, 163
Haṁsarājaṁ gahetvāna, suvaṇṇā parihāyatha. 401
Haṁsā koñcā mayūrā ca, hatthiyo pasadā migā, 445
Haṁsā yathā Dhataraṭṭhā, ñātisaṅgham-upāgamuṁ. 101
Hantā labhati hantāraṁ, jetāraṁ labhate jayaṁ, 275
Hanti bālassa sukkaṁsaṁ, muddham-assa vipātayaṁ. 437
Haliddirāgaṁ kapicittaṁ, purisaṁ rāgavirāginaṁ, 188
Hāpeti atthaṁ dummedho, kapi ārāmiko yathā. 439
Hiṁsanti attasambhūtā, tacasāraṁ va samphalaṁ. 77
Hitesino tassa dukkhī bhavanti. 251
Hiri-ottappasampannā, sukkadhammasamāhitā, 455
Hirīmanā bhattuvasānuvattinī, 484
Hīnasammānanā vā pi, na tattha vasatiṁ vase. 345