Buddhanīti Saṅgaho
Namo tassa Bhagavato Arahato Sammāsambuddhassa
1: Sīlavaggo
Jā 406 Gandhārajātakaṁ
−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā All siloka lines should be presumed to be pathyā unless otherwise indicated.
No ce assa sakā buddhi, vinayo vā susikkhito, Text:
⏑−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Vane andhamahiṁso BJT:
−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Yasmā ca panidhekacce ācāramhi Text, ChS, Thai:
⏑−⏑−¦⏑⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− navipulā
Tasmā vinītavinayā Text, Thai:
DN 14 Mahāpadānasuttaṁ This verse also appears in Dhammapada, vs. 183 Buddhavaggo.
−⏑−−¦⏑⏑⏑⏑−¦¦⏑⏑−⏑⏑¦⏑−⏑− Anuṭṭhubha
Sabbapāpassa akaraṇaṁ, kusalassa upasampadā, Thai:
⏑−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Sacittapariyodapanaṁ - etaṁ Buddhāna' Sāsanaṁ. [3]
Jā 84 Atthassadvārajātakaṁ
−−⏑−¦−,⏑⏑¦−⏑−− Tuṭṭhubha All 11-syllable lines should be presumed to be Tuṭṭhubha unless otherwise indicated.
Ārogyam-icche, paramañ-ca lābhaṁ,
−−⏑,−¦−⏑⏑¦−⏑−−
Sīlañ-ca vuddhānumataṁ Thai:
−−⏑−¦−⏑,⏑¦−⏑−−
Dhammānuvattī ca alīnatā ca:
−−⏑−¦−,⏑⏑¦−⏑−−
Atthassa dvārā
AN 8.54 Dīghajāṇusuttaṁ
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Uṭṭhātā kammadheyyesu, appamatto vidhānavā,
⏑−−−¦⏑−⏑−¦¦−⏑−⏑¦⏑−⏑− Anuṭṭhubha
Samaṁ kappeti jīvikaṁ sambhataṁ anurakkhati, [5]
−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Saddho sīlena sampanno, vadaññū vītamaccharo,
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Niccaṁ maggaṁ visodheti, sotthānaṁ samparāyikaṁ, [6]
−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Iccete aṭṭhadhammā ca saddhassa gharam-esino,
−−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Akkhātā Saccanāmena, ubhayattha sukhāvahā. [7]
DN 31 Sigālasuttaṁ ChS:
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Paṇḍito sīlasampanno jalam-aggīva ChS:
−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Bhoge saṁharamānassa, bhamarasseva iriyato
−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Bhogā sannicayaṁ yanti, vammiko vupacīyati. Thai:
−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Evaṁ bhoge samāhatvā, Thai:
⏑⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Catudhā vibhaje bhoge, sa ve mittāni ganthati: [9]
−−⏑−¦−,−−−¦¦−⏑−−¦⏑−⏑− mavipulā
Ekena bhoge bhuñjeyya, dvīhi kammaṁ payojaye,
⏑−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Catutthañ-ca nidhāpeyya, āpadāsu bhavissati. [10]
AN 5.58 Licchavikumārakasuttaṁ
−−⏑⏑¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
Mātāpitukiccakaro, puttadārahito sadā,
−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Anto janassa atthāya, yo ChS, Thai:
⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Ubhinnaṁ yeva ChS:
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Ñātīnaṁ pubbapetānaṁ, diṭṭhadhamme ChS, Thai:
⏑⏑−−¦−⏑−−¦¦−⏑−−¦⏑−⏑− ravipulā
Samaṇānaṁ brāhmaṇānaṁ, devatānañ-ca Paṇḍito
−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Vittisañjanano hoti, Dhammena gharam-āvasaṁ. [13]
−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
So karitvāna kalyāṇaṁ, pujjo hoti pasaṁsiyo,
⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Idheva BJT:
AN 4.61 Pattakammasuttaṁ
−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Bhuttā bhogā bhatā Thai:
−−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Uddhaggā dakkhiṇā dinnā, atho pañcabalīkatā,
⏑−⏑−¦−⏑−−¦¦−⏑−−¦⏑−⏑− ravipulā
Upaṭṭhitā sīlavanto, saññatā brahmacārayo. [15]
⏑−−−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Yad-atthaṁ bhogaṁ iccheyya Thai:
−−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
‘So me attho anuppatto kataṁ ananutāpiyaṁ.’ [16]
−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Etaṁ anussaraṁ macco, Ariyadhamme ṭhito naro,
⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Idheva BJT:
DN 31 Sigālasuttaṁ
−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Paṇḍito sīlasampanno, saṇho ca paṭibhānavā,
⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Nivātavutti atthaddho: tādiso labhate yasaṁ. [18]
−−⏑−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā
Uṭṭhānako analaso, āpadāsu na vedhati,
−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Acchinnavutti Text, Thai:
−−⏑−¦−⏑⏑−¦¦⏑−−−¦⏑−⏑− bhavipulā
Saṅgāhako mittakaro, vadaññū vītamaccharo,
−−⏑−¦−,⏑⏑−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Netā vinetā anunetā: tādiso labhate yasaṁ. [20]
−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Dānañ-ca peyyavajjañ-ca, Thai:
⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Samānatā Text, BJT, ChS:
−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Ete kho saṅgahā loko ChS:
−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Ete ca saṅgahā nāssu, na Mātā puttakāraṇā
⏑−⏑−¦−,−−−¦¦⏑−−−¦⏑−⏑− mavipulā
Labhetha mānaṁ pūjaṁ vā, Pitā vā puttakāraṇā. [22]
−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Yasmā ca saṅgahe ChS, Thai:
−−⏑−¦−,−−−¦¦−−−⏑¦⏑−⏑− mavipulā
Tasmā mahattaṁ papponti, pāsaṁsā ca bhavanti te. [23]
DN 31 Sigālasuttaṁ
−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Chandā dosā bhayā mohā, yo Dhammaṁ ativattati,
⏑−⏑⏑¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
Nihīyati tassa yaso, ChS:
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Chandā dosā bhayā mohā, yo Dhammaṁ nātivattati,
−−⏑⏑¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
Āpūrati tassa yaso, sukkapakkhe va candimā. [25]