Buddhanīti Saṅgaho

Namo tassa Bhagavato Arahato Sammāsambuddhassa

1: Sīlavaggo



right click to download mp3

 

Jā 406 Gandhārajātakaṁ

−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā All siloka lines should be presumed to be pathyā unless otherwise indicated.
No ce assa sakā buddhi, vinayo vā susikkhito, Text: na vijjati.

⏑−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Vane andhamahiṁso BJT: andhamahiso; variant spelling. va careyya bahuko jano. [1]

 

−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Yasmā ca panidhekacce ācāramhi Text, ChS, Thai: Āceramhi; locative with instrumental sense? susikkhitā,

⏑−⏑−¦⏑⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− navipulā
Tasmā vinītavinayā Text, Thai: Vinītaviniyā Dhīrā; making the metre hypermetric by two syllables. caranti susamāhitā. [2]

 

DN 14 Mahāpadānasuttaṁ This verse also appears in Dhammapada, vs. 183 Buddhavaggo.

−⏑−−¦⏑⏑⏑⏑−¦¦⏑⏑−⏑⏑¦⏑−⏑− Anuṭṭhubha
Sabbapāpassa akaraṇaṁ, kusalassa upasampadā, Thai: kusalassūpasampadā; sandhi form, probably to avoid having 9 syllables, but that is acceptable once we allow for resolution.

⏑−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Sacittapariyodapanaṁ - etaṁ Buddhāna' Sāsanaṁ. [3]

 

Jā 84 Atthassadvārajātakaṁ

−−⏑−¦−,⏑⏑¦−⏑−− Tuṭṭhubha All 11-syllable lines should be presumed to be Tuṭṭhubha unless otherwise indicated.
Ārogyam-icche, paramañ-ca lābhaṁ,

−−⏑,−¦−⏑⏑¦−⏑−−
Sīlañ-ca vuddhānumataṁ Thai: Buddhānumataṁ. sutañ-ca,

−−⏑−¦−⏑,⏑¦−⏑−−
Dhammānuvattī ca alīnatā ca:

−−⏑−¦−,⏑⏑¦−⏑−−
Atthassa dvārā Dv- does not make position. pamukhā chaḷete. [4]

 

AN 8.54 Dīghajāṇusuttaṁ

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Uṭṭhātā kammadheyyesu, appamatto vidhānavā,

⏑−−−¦⏑−⏑−¦¦−⏑−⏑¦⏑−⏑− Anuṭṭhubha
Samaṁ kappeti jīvikaṁ sambhataṁ anurakkhati, [5]

 

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Saddho sīlena sampanno, vadaññū vītamaccharo,

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Niccaṁ maggaṁ visodheti, sotthānaṁ samparāyikaṁ, [6]

 

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Iccete aṭṭhadhammā ca saddhassa gharam-esino,

−−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Akkhātā Saccanāmena, ubhayattha sukhāvahā. [7]

 

DN 31 Sigālasuttaṁ ChS: Siṅgāla-, throughout.

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Paṇḍito sīlasampanno jalam-aggīva ChS: jalaṁ. bhāsati,

−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Bhoge saṁharamānassa, bhamarasseva iriyato

−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Bhogā sannicayaṁ yanti, vammiko vupacīyati. Thai: vūpacīyati; alternative sandhi. [8]

 

−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Evaṁ bhoge samāhatvā, Thai: samāharitvā; different form, same meaning. alam-atto kule gihī,

⏑⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Catudhā vibhaje bhoge, sa ve mittāni ganthati: [9]

 

−−⏑−¦−,−−−¦¦−⏑−−¦⏑−⏑− mavipulā
Ekena bhoge bhuñjeyya, dvīhi kammaṁ payojaye,

⏑−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Catutthañ-ca nidhāpeyya, āpadāsu bhavissati. [10]

 

AN 5.58 Licchavikumārakasuttaṁ

−−⏑⏑¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
Mātāpitukiccakaro, puttadārahito sadā,

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Anto janassa atthāya, yo ChS, Thai: ye; but a singular is needed for agreement. cassa upajīvino. Text, Thai: anujīvino; meaning is the same. [11]

 

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Ubhinnaṁ yeva ChS: Ubhinnañ-ceva; meaning hardly changes. atthāya, vadaññū hoti sīlavā,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Ñātīnaṁ pubbapetānaṁ, diṭṭhadhamme ChS, Thai: diṭṭhe dhamme; same meaning. ca jīvitaṁ. ChS: jīvataṁ; the meaning doesn't change, but the usual form is: jivitaṁ. [12]

 

⏑⏑−−¦−⏑−−¦¦−⏑−−¦⏑−⏑− ravipulā
Samaṇānaṁ brāhmaṇānaṁ, devatānañ-ca Paṇḍito

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Vittisañjanano hoti, Dhammena gharam-āvasaṁ. [13]

 

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
So karitvāna kalyāṇaṁ, pujjo hoti pasaṁsiyo,

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Idheva BJT: Idha ceva. naṁ pasaṁsanti, pecca Sagge pamodati. BJT: ca modati; same meaning. [14]

 

AN 4.61 Pattakammasuttaṁ

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Bhuttā bhogā bhatā Thai: bhaṭā; this maybe the same word, with an alternative spelling, PED doesn't list it. bhaccā, vitiṇṇā āpadāsu me,

−−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Uddhaggā dakkhiṇā dinnā, atho pañcabalīkatā,

⏑−⏑−¦−⏑−−¦¦−⏑−−¦⏑−⏑− ravipulā
Upaṭṭhitā sīlavanto, saññatā brahmacārayo. [15]

 

⏑−−−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Yad-atthaṁ bhogaṁ iccheyya Thai: bhogam-; giving pathyā cadence. Paṇḍito Gharam-āvasaṁ:

−−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
‘So me attho anuppatto kataṁ ananutāpiyaṁ.’ [16]

 

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Etaṁ anussaraṁ macco, Ariyadhamme ṭhito naro,

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Idheva BJT: Idha ceva. naṁ pasaṁsanti, pecca Sagge pamodati. BJT: ca modati; it gives the same meaning. [17]

 

DN 31 Sigālasuttaṁ

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Paṇḍito sīlasampanno, saṇho ca paṭibhānavā,

⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Nivātavutti atthaddho: tādiso labhate yasaṁ. [18]

 

−−⏑−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā
Uṭṭhānako analaso, āpadāsu na vedhati,

−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Acchinnavutti Text, Thai: Acchiddavutti; same meaning. medhāvī: tādiso labhate yasaṁ. [19]

 

−−⏑−¦−⏑⏑−¦¦⏑−−−¦⏑−⏑− bhavipulā
Saṅgāhako mittakaro, vadaññū vītamaccharo,

−−⏑−¦−,⏑⏑−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Netā vinetā anunetā: tādiso labhate yasaṁ. [20]

 

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Dānañ-ca peyyavajjañ-ca, Thai: piya-; alternative spelling, same meaning. atthacariyā ca yā idha,

⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Samānatā Text, BJT, ChS: Samānattatā; giving a 9-syllable line. ca dhammesu, tattha tattha yathārahaṁ,

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Ete kho saṅgahā loko ChS: loke. rathassāṇī va yāyato. [21]

 

−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Ete ca saṅgahā nāssu, na Mātā puttakāraṇā

⏑−⏑−¦−,−−−¦¦⏑−−−¦⏑−⏑− mavipulā
Labhetha mānaṁ pūjaṁ vā, Pitā vā puttakāraṇā. [22]

 

−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Yasmā ca saṅgahe ChS, Thai: saṅgahā. ete samavekkhanti ChS, Thai: samapekkhanti; same meaning. Paṇḍitā.

−−⏑−¦−,−−−¦¦−−−⏑¦⏑−⏑− mavipulā
Tasmā mahattaṁ papponti, pāsaṁsā ca bhavanti te. [23]

 

DN 31 Sigālasuttaṁ

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Chandā dosā bhayā mohā, yo Dhammaṁ ativattati,

⏑−⏑⏑¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
Nihīyati tassa yaso, ChS: yaso tassa; to give the pathyā cadence, but bhavipulā is common. Same in the next verse. kāḷapakkhe Text, BJT: kāla-; showing the l/ḷ alternation in the texts. va candimā. [24]

 

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Chandā dosā bhayā mohā, yo Dhammaṁ nātivattati,

−−⏑⏑¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
Āpūrati tassa yaso, sukkapakkhe va candimā. [25]