Buddhanīti Saṅgaho
2: Pāpavaggo
SN 1.1.76 Najīratisuttaṁ
⏑−−¦−,−−−¦¦−⏑−−¦⏑−⏑− 7 syllables
Cha lokasmiṁ Thai:
−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Ālassaṁ ca ChS, Thai:
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Niddā tandī ca Text:
DN 31 Sigālasuttaṁ
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Ussūraseyyā paradārasevanā,
−−⏑−¦−⏑,⏑¦−⏑−−
Verappasaṅgo ChS:
−−⏑−¦−,⏑⏑¦−⏑−−
Pāpā ca mittā, sukadariyatā ca:
−−⏑−¦−,⏑⏑−¦−⏑−−
Ete cha ṭhānā purisaṁ We could read
−⏑−−¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
Pāpamitto pāpasakho, pāpa-ācāragocaro, Thai:
−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Asmā lokā paramhā ca ubhayā dhaṁsate naro. [28]
−−⏑−,¦−⏑−¦−⏑−−
Akkhitthiyo vāruṇī naccagītaṁ,
⏑−−−,¦−⏑−¦−⏑−−
Divā soppaṁ, pāricariyā akāle,
−−⏑−¦−,⏑⏑¦−⏑−−
Pāpā ca mittā, sukadariyatā ca,
−−⏑−¦−,⏑⏑−¦−⏑−−
Ete cha ṭhānā purisaṁ dhaṁsayanti. [29]
−−⏑−¦−⏑,⏑¦−⏑−−
Akkhehi dibbanti, suraṁ Text, BJT:
−−⏑−,¦−⏑⏑¦−⏑−−
Yant' itthiyo pāṇasamā paresaṁ,
⏑−⏑−¦−,⏑⏑¦−⏑−−
Nihīnasevī na ca vuddhasevī, Thai:
⏑−⏑−,¦−⏑−¦−⏑−⏑− Jagatī
Nihīyate BJT:
−−⏑⏑⏑⏑¦−⏑−⏑− Vetālīya (throughout)
Yo vāruṇi adhano ChS:
⏑−−⏑¦−⏑−⏑−
Pipāso pivaṁ papaṁ gato, Text, ChS:
⏑⏑⏑⏑⏑⏑¦−⏑−⏑−
Udakam-iva iṇaṁ vigāhati,
⏑⏑−−⏑⏑¦−⏑−⏑−
Akulaṁ kāhati khippam-attano. [31]
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Na divā soppasīlena, Text:
−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Niccaṁ mattena soṇḍena, sakkā āvasituṁ gharaṁ. [32]
Jā 468 Janasandhajātakaṁ
⏑⏑⏑⏑⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Dasa khalu imāni Thai:
⏑−−⏑¦⏑−⏑−¦¦−−−⏑¦⏑⏑−− Anuṣṭubh
Sa pacchā anutappati, Text, BJT, ChS:
⏑−−−¦−−⏑−¦¦−−⏑⏑¦⏑−⏑− tavipulā
Aladdhā vittaṁ tappati BJT:
⏑−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
‘Na pubbe dhanam-esissaṁ,’ iti pacchānutappati. [34]
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
‘Sakyarūpaṁ pure santaṁ, mayā sippaṁ na sikkhitaṁ,
−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Kicchā vutti asippassa,’ Text:
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
‘Kūṭavedī pure āsiṁ, pisuṇo piṭṭhimaṁsiko,
−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Caṇḍo ca pharuso cāsiṁ,’ ChS:
−−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑− 9 syllables
‘Pāṇātipātī pure āsiṁ, luddo cāsiṁ Text:
−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Bhūtānaṁ nāpacāyissaṁ,’ BJT:
⏑−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
‘Bahūsu vata santīsu anāpādāsu BJT:
⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Paradāraṁ asevissaṁ’, Thai:
⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
‘Bahumhi vata santamhi, annapāne upaṭṭhite,
⏑−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Na pubbe adadiṁ Thai:
−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
‘Mātaraṁ Pitarañ-cāpi, jiṇṇake gatayobbane, Text, ChS:
⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Pahusanto na posissaṁ,’ iti pacchānutappati. [40]
−−⏑⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
‘Ācariyam-anusatthāraṁ sabbakāmarasāharaṁ,
⏑⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Pitaraṁ atimaññissaṁ,’ iti pacchānutappati. [41]
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
‘Samaṇe brāhmaṇe cāpi sīlavante bahussute,
⏑−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Na pubbe payirupāsissaṁ,’ iti pacchānutappati. [42]
−⏑−⏑¦⏑−−−¦¦−−⏑−¦⏑−⏑−
‘Sādhu hoti tapo ciṇṇo, santo ca payirupāsito,
⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Na ca pubbe tapo ciṇṇo,’ iti pacchānutappati. [43]
−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yo ca etāni ṭhānāni, yoniso paṭipajjati,
⏑−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Karaṁ purisakiccāni, sa pacchā nānutappati. [44]