Buddhanīti Saṅgaho
3: Dhammavaggo
Sn 1.10 Ālavakasuttaṁ
−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Yassete Text:
−−−−¦⏑⏑−−¦¦⏑−−⏑¦⏑−⏑− savipulā
Saccaṁ dhammo dhiti Text, BJT:
Jā 537 Mahāsutasomajātakaṁ
⏑⏑−⏑¦⏑⏑−−¦¦−⏑−⏑¦⏑−⏑− savipulā
Sakid-eva Sutasoma Thai:
−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Sā naṁ saṅgati pāleti, nāsabbhi bahusaṅgamo. [46]
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ,
⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Sataṁ Saddhammam-aññāya - seyyo hoti, na pāpiyo. [47]
−−⏑−,¦−⏑⏑¦−⏑−−
Jīranti ve Rājarathā sucittā,
⏑−⏑−¦−⏑,⏑¦−⏑−−
Atho sarīram-pi jaraṁ upeti,
⏑−⏑−¦−,⏑⏑¦−⏑−−
Satañ-ca Dhammo na jaraṁ upeti,
−−⏑−,¦−⏑⏑¦−⏑−−
Santo have sabbhi pavedayanti. [48]
⏑−⏑−¦−,⏑⏑¦−⏑−−
Nabhañ-ca ChS, Thai:
−−⏑−¦−⏑,⏑¦−⏑−−
Pāraṁ samuddassa tad-āhu dūre,
⏑−⏑−,¦−⏑⏑¦−⏑−−
Tato have dūrataraṁ Text:
⏑−⏑−¦−⏑⏑¦−⏑−−
Satañ-ca Dhammaṁ Text, ChS, Thai:
SN 1.3.20 Dutiya-aputtakasuttaṁ
−−⏑−,¦⏑⏑−¦−⏑−−
Dhaññaṁ dhanaṁ rajataṁ jātarūpaṁ,
⏑−⏑−¦−⏑,⏑¦−⏑−−
Pariggahañ-cāpi ChS, Thai:
−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Dāsā kammakarā pessā, ye cassa anujīvino.
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sabbaṁ n' ādāya gantabbaṁ, sabbaṁ nikkhippagāminaṁ. Text:
−⏑⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Yañ-ca karoti kāyena, vācāya udacetasā,
⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Tañ-hi tassa sakaṁ hoti, tañ-ca ādāya gacchati,
−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Tañ-cassa anugaṁ hoti, chāyā va anapāyinī. [51]
−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Tasmā kareyya kalyāṇaṁ, nicayaṁ samparāyikaṁ,
−−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Puññāni paralokasmiṁ patiṭṭhā honti pāṇinaṁ. [52]
Jā 537 Mahāsutasomajātakaṁ
⏑−⏑−,¦−⏑⏑¦−⏑−−
Dhanaṁ caje yo pana aṅgahetu, ChS, Thai:
−−⏑−,¦−⏑−¦−⏑−−
Aṅgaṁ caje jīvitaṁ rakkhamāno;
−−⏑−,¦−⏑−¦−⏑−−
Aṅgaṁ dhanaṁ jīvitañ-cāpi sabbaṁ,
⏑−⏑−,¦−⏑⏑¦−⏑−−
Caje naro Dhammam-anussaranto. [53]
Jā 510 Ayogharajātakaṁ This verse also appears in Mahādhammapālajātakaṁ (Jā 447), and as the first of Dhammikatthera’s verses in the Theragāthā, where the following verse occurs also.
−−⏑−,¦−⏑⏑¦−⏑−−
Dhammo have rakkhati Dhammacāriṁ,
−−⏑−¦−,⏑⏑¦−⏑−−
Dhammo suciṇṇo sukham-āvahāti,
−−⏑−¦−,−¦−⏑−−
Esānisaṁso Dhamme suciṇṇe, There has been replacement of two light by one heavy syllable in the break.
⏑−⏑−,¦−⏑⏑¦−⏑−−
Na duggatiṁ gacchati Dhammacārī. [54]
⏑⏑−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Na hi Dhammo adhammo ca ubho samavipākino,
⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Adhammo Nirayaṁ neti, Dhammo pāpeti Suggatiṁ. [55]
SN 1.1.48 Jetavanasuttaṁ
−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Kammaṁ vijjā Text:
−−⏑−¦−,−−−¦¦⏑−−⏑¦⏑−⏑− mavipulā
Etena maccā sujjhanti, na gottena dhanena vā. [56]
Jā 458 Udayajātakaṁ
−−⏑−¦⏑,⏑⏑¦−⏑−−
Vācaṁ manañ-ca paṇidhāya sammā,
−−⏑−¦−⏑,⏑¦−⏑−−
Kāyena pāpāni akubbamāno,
−−⏑−¦−,⏑⏑¦−⏑−−
Bahunnapānaṁ Text, BJT:
−−⏑−,¦−⏑−¦−⏑−−
Saddho mudū saṁvibhāgī vadaññū,
−−⏑−,¦⏑⏑−¦−⏑−−
Saṅgāhako sakhilo saṇhavāco -
−−⏑−,¦⏑⏑−¦−⏑−−
Etthaṭṭhito Text, Thai:
Jā 57 Vānarindajātakaṁ
−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yassete caturo dhammā, Vānarinda, yathā tava:
−−−−¦⏑⏑−−¦¦−−−⏑¦⏑−⏑− savipulā
Saccaṁ dhammo dhiti BJT:
Jā 58 Tayodhammajātakaṁ
−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yassete ca Text and BJT both:
−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Dakkhiyaṁ sūriyaṁ paññā, Text, BJT:
Jā 92 Mahāsārajātakaṁ
−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Ukkaṭṭhe sūram-icchanti; mantīsu akutūhalaṁ;
⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Piyañ-ca Text:
SN 1.1.33 Sādhusuttaṁ
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Yo pāṇabhūtāni Text, BJT:
⏑−⏑−¦−,⏑⏑¦−⏑−−
Parūpavādā na karoti Text, BJT, ChS:
−−⏑−¦−⏑,⏑¦−⏑−−
Bhīruṁ pasaṁsanti, na Thai:
⏑−⏑−¦−,⏑⏑¦−⏑−−
Bhayā hi santo na karonti pāpaṁ. [61]
Dhp 193 Ānandattherapañhavatthu
−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Dullabho Purisājañño, na so sabbattha jāyati,
−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yattha so jāyate ChS: