Buddhanīti Saṅgaho

3: Dhammavaggo



right click to download mp3

 

Sn 1.10 Ālavakasuttaṁ

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Yassete Text: Yassa te. caturo dhammā saddhassa gharam-esino:

−−−−¦⏑⏑−−¦¦⏑−−⏑¦⏑−⏑− savipulā
Saccaṁ dhammo dhiti Text, BJT: dhitī; to give the pathyā cadence. cāgo, sa ve pecca na socati. [45]

 

Jā 537 Mahāsutasomajātakaṁ

⏑⏑−⏑¦⏑⏑−−¦¦−⏑−⏑¦⏑−⏑− savipulā
Sakid-eva Sutasoma Thai: Mahārāja; an unusually different reading. sabbhi hoti samāgamo,

−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Sā naṁ saṅgati pāleti, nāsabbhi bahusaṅgamo. [46]

 

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ,

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Sataṁ Saddhammam-aññāya - seyyo hoti, na pāpiyo. [47]

 

−−⏑−,¦−⏑⏑¦−⏑−−
Jīranti ve Rājarathā sucittā,

⏑−⏑−¦−⏑,⏑¦−⏑−−
Atho sarīram-pi jaraṁ upeti,

⏑−⏑−¦−,⏑⏑¦−⏑−−
Satañ-ca Dhammo na jaraṁ upeti,

−−⏑−,¦−⏑⏑¦−⏑−−
Santo have sabbhi pavedayanti. [48]

 

⏑−⏑−¦−,⏑⏑¦−⏑−−
Nabhañ-ca ChS, Thai: Nabhañcaṁ? I don't understand this. dūre pathavī ca dūre,

−−⏑−¦−⏑,⏑¦−⏑−−
Pāraṁ samuddassa tad-āhu dūre,

⏑−⏑−,¦−⏑⏑¦−⏑−−
Tato have dūrataraṁ Text: dūratarā. vadanti,

⏑−⏑−¦−⏑⏑¦−⏑−−
Satañ-ca Dhammaṁ Text, ChS, Thai: Dhammo; it seems to me though that an accusative is needed. asatañ-ca Rāja. [49]

 

SN 1.3.20 Dutiya-aputtakasuttaṁ

−−⏑−,¦⏑⏑−¦−⏑−−
Dhaññaṁ dhanaṁ rajataṁ jātarūpaṁ,

⏑−⏑−¦−⏑,⏑¦−⏑−−
Pariggahañ-cāpi ChS, Thai: Pariggahaṁ vāpi. yad-atthi kiñci,

−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Dāsā kammakarā pessā, ye cassa anujīvino.

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sabbaṁ n' ādāya gantabbaṁ, sabbaṁ nikkhippagāminaṁ. Text: -gāmiyaṁ; Thai: nikkhīpa-. [50]

 

−⏑⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Yañ-ca karoti kāyena, vācāya udacetasā,

⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Tañ-hi tassa sakaṁ hoti, tañ-ca ādāya gacchati,

−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Tañ-cassa anugaṁ hoti, chāyā va anapāyinī. [51]

 

−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Tasmā kareyya kalyāṇaṁ, nicayaṁ samparāyikaṁ,

−−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Puññāni paralokasmiṁ patiṭṭhā honti pāṇinaṁ. [52]

 

Jā 537 Mahāsutasomajātakaṁ

⏑−⏑−,¦−⏑⏑¦−⏑−−
Dhanaṁ caje yo pana aṅgahetu, ChS, Thai: Caje dhanaṁ aṅgavarassa hetu?

−−⏑−,¦−⏑−¦−⏑−−
Aṅgaṁ caje jīvitaṁ rakkhamāno;

−−⏑−,¦−⏑−¦−⏑−−
Aṅgaṁ dhanaṁ jīvitañ-cāpi sabbaṁ,

⏑−⏑−,¦−⏑⏑¦−⏑−−
Caje naro Dhammam-anussaranto. [53]

 

Jā 510 Ayogharajātakaṁ This verse also appears in Mahādhammapālajātakaṁ (Jā 447), and as the first of Dhammikatthera’s verses in the Theragāthā, where the following verse occurs also.

−−⏑−,¦−⏑⏑¦−⏑−−
Dhammo have rakkhati Dhammacāriṁ,

−−⏑−¦−,⏑⏑¦−⏑−−
Dhammo suciṇṇo sukham-āvahāti,

−−⏑−¦−,−¦−⏑−−
Esānisaṁso Dhamme suciṇṇe, There has been replacement of two light by one heavy syllable in the break.

⏑−⏑−,¦−⏑⏑¦−⏑−−
Na duggatiṁ gacchati Dhammacārī. [54]

 

⏑⏑−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Na hi Dhammo adhammo ca ubho samavipākino,

⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Adhammo Nirayaṁ neti, Dhammo pāpeti Suggatiṁ. [55]

 

SN 1.1.48 Jetavanasuttaṁ

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Kammaṁ vijjā Text: Kammavijjā. ca dhammo ca, sīlaṁ jīvitam-uttamaṁ,

−−⏑−¦−,−−−¦¦⏑−−⏑¦⏑−⏑− mavipulā
Etena maccā sujjhanti, na gottena dhanena vā. [56]

 

Jā 458 Udayajātakaṁ

−−⏑−¦⏑,⏑⏑¦−⏑−−
Vācaṁ manañ-ca paṇidhāya sammā,

−−⏑−¦−⏑,⏑¦−⏑−−
Kāyena pāpāni akubbamāno,

−−⏑−¦−,⏑⏑¦−⏑−−
Bahunnapānaṁ Text, BJT: Bavhanna-; presumably in the same meaning. gharam-āvasanto,

−−⏑−,¦−⏑−¦−⏑−−
Saddho mudū saṁvibhāgī vadaññū,

−−⏑−,¦⏑⏑−¦−⏑−−
Saṅgāhako sakhilo saṇhavāco -

−−⏑−,¦⏑⏑−¦−⏑−−
Etthaṭṭhito Text, Thai: Ettaṭhito, against the expected gemination and the normal opening of the metre. paralokaṁ na bhāye. [57]

 

Jā 57 Vānarindajātakaṁ

−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yassete caturo dhammā, Vānarinda, yathā tava:

−−−−¦⏑⏑−−¦¦−−−⏑¦⏑−⏑− savipulā
Saccaṁ dhammo dhiti BJT: dhitī; which gives the pathyā cadence. cāgo, diṭṭhaṁ so ativattati. [58]

 

Jā 58 Tayodhammajātakaṁ

−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yassete ca Text and BJT both: yassa ete, despite the previous verse. tayo dhammā, Vānarinda yathā tava:

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Dakkhiyaṁ sūriyaṁ paññā, Text, BJT: paññaṁ; the Comm. explains dakkhiyaṁ by dakkhabhāvo, and sūriyaṁ by sūrabhāvo; and says: paññā ti paññāpadaṭṭhānāya upāyapaññāyetaṁ nāmaṁ. diṭṭhaṁ so ativattati. [59]

 

Jā 92 Mahāsārajātakaṁ

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Ukkaṭṭhe sūram-icchanti; mantīsu akutūhalaṁ;

⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Piyañ-ca Text: Piye ca; plural form. annapānamhi, atthe jāte ca Paṇḍitaṁ. [60]

 

SN 1.1.33 Sādhusuttaṁ

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Yo pāṇabhūtāni Text, BJT: pāṇabhūtesu. aheṭhayaṁ caraṁ,

⏑−⏑−¦−,⏑⏑¦−⏑−−
Parūpavādā na karoti Text, BJT, ChS: karonti; plural form, where a singular is needed. pāpaṁ,

−−⏑−¦−⏑,⏑¦−⏑−−
Bhīruṁ pasaṁsanti, na Thai: na hi; we would then need to understand it as extended, with a pause and restart at the 5th syllable. tattha sūraṁ,

⏑−⏑−¦−,⏑⏑¦−⏑−−
Bhayā hi santo na karonti pāpaṁ. [61]

 

Dhp 193 Ānandattherapañhavatthu

−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Dullabho Purisājañño, na so sabbattha jāyati,

−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yattha so jāyate ChS: jāyati; in which case we have savipulā; Thai: jāyatī. Dhīro, taṁ kulaṁ sukham-edhati. [62]