Buddhanīti Saṅgaho
4: Sukhavaggo
Dhp 331-3 Māravatthu
−−⏑−¦−⏑,⏑¦−⏑−−
Atthamhi jātamhi sukhā sahāyā,
−−⏑−¦−,⏑⏑¦−⏑−−
Tuṭṭhī sukhā yā itarītarena,
−−⏑−,¦−⏑⏑¦−⏑−−
Puññaṁ sukhaṁ jīvitasaṅkhayamhi,
−−⏑−¦−⏑,⏑¦−⏑−−
Sabbassa dukkhassa sukhaṁ pahāṇaṁ. [63]
⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sukhā matteyyatā loke, atho petteyyatā sukhā,
⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sukhā sāmaññatā loke, atho brahmaññatā sukhā. [64]
⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sukhaṁ yāva jarā sīlaṁ, sukhā saddhā patiṭṭhitā,
⏑−−−¦⏑⏑⏑−−¦¦−−−⏑⏑¦⏑−⏑−
Sukho paññāya paṭilābho, pāpānaṁ akaraṇaṁ Text:
Dhp 194 Sambahulabhikkhuvatthu
⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sukho Buddhānam Thai:
⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sukhā Saṅghassa sāmaggī, samaggānaṁ tapo sukho. [66]
Dhp 290 Attanopubbakammavatthu
−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Mattāsukhapariccāgā, passe ce vipulaṁ sukhaṁ,
⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Caje mattāsukhaṁ Dhīro, sampassaṁ vipulaṁ sukhaṁ. [67]
Dhp 204 Pasenadikosalavatthu
−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Ārogyaparamā lābhā, santuṭṭhi Thai:
−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Vissāsā ChS, Thai:
SN 1.1.73 Vittasuttaṁ This verse also occurs in Ālavakasuttaṁ, Sn 1.10.
−−⏑−¦−,⏑⏑¦−⏑−−
Saddhīdha vittaṁ purisassa seṭṭhaṁ,
−−⏑−¦−,⏑⏑¦−⏑−−
Dhammo suciṇṇo sukham-āvahāti, ChS:
−−⏑−,¦−⏑⏑¦−⏑−−
Saccaṁ have sādutaraṁ rasānaṁ,
−−−−¦−⏑⏑¦−⏑−− Vedic opening
Paññājīviṁ Thai:
Dhp 182 Erakapattanāgarājavatthu
−−⏑−¦⏑⏑⏑−−¦¦−−−−¦⏑−⏑−
Kiccho manussapaṭilābho, kicchaṁ maccāna' jīvitaṁ,
−−−−¦⏑⏑⏑−¦¦−−−−¦⏑−−− navipulā
Kicchaṁ Saddhammasavanaṁ, Thai:
SN 1.1.51 Jarāsuttaṁ
−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Sīlaṁ yāva jarā sādhu, saddhā sādhu patiṭṭhitā,
−−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Paññā narānaṁ ratanaṁ, puññaṁ corehi dūharaṁ. [71]
Dhp 223 Uttarā-Upāsikāvatthu
−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Akkodhena jine kodhaṁ, asādhuṁ sādhunā jine,
⏑−⏑−¦−,−−−¦¦−−−⏑¦⏑−⏑− mavipulā
Jine kadariyaṁ dānena, saccenālikavādinaṁ. Text:
Dhp 354 Sakkapañhavatthu
−⏑−−,¦−⏑−¦−⏑−− irregular
Sabbadānaṁ We should read
−−⏑−,¦−⏑⏑¦−⏑−−
Sabbaṁ rasaṁ ChS:
−−⏑−,¦−⏑⏑¦−⏑−−
Sabbaṁ ratiṁ ChS:
−−⏑−,¦−⏑−¦−⏑−−
Taṇhakkhayo sabbadukkhaṁ jināti. [73]
Jā 537 Mahāsutasomajātakaṁ
⏑−−−,¦−⏑−¦−⏑−− Vedic opening
Na so Rājā yo ajeyyaṁ jināti,
⏑−⏑−,¦−⏑−¦−⏑−−
Na so sakhā yo sakhāraṁ jināti,
⏑−−−¦−,⏑⏑¦−⏑−− Vedic opening
Na sā bhariyā yā patino vibheti, ChS, Thai:
⏑−−−,¦−⏑⏑¦−⏑−− Vedic opening
Na te puttā ye na bharanti jiṇṇaṁ. [74]
⏑−⏑−,¦−⏑⏑¦−⏑−−
Na sā sabhā yattha na santi santo,
−−−−,¦−⏑⏑¦−⏑−− Vedic opening
Na te santo BJT:
−−⏑−¦−⏑,⏑¦−⏑−−
Rāgañ-ca dosañ-ca pahāya mohaṁ,
−−⏑−¦−⏑,⏑¦−⏑−−
Dhammaṁ bhaṇanto ChS, Thai:
Dhp 251 Pañca-upāsakavatthu
−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Natthi rāgasamo aggi, natthi dosasamo gaho,
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Natthi mohasamaṁ jālaṁ, natthi taṇhāsamā nadī. [76]
SN 1.3.2 Purisasuttaṁ
−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Lobho doso ca moho ca, purisaṁ pāpacetasaṁ,
−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Hiṁsanti attasambhūtā, tacasāraṁ va samphalaṁ. Thai:
Dhp 60 Aññatarapurisavatthu
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Dīghā jāgarato ratti, dīghaṁ santassa yojanaṁ,
−−−−¦−,−−−¦¦−−−⏑¦⏑−⏑− mavipulā
Dīgho bālānaṁ Thai:
Dhp 155 Mahādhanaseṭṭhiputtavatthu
⏑⏑−−¦−⏑−−¦¦⏑−−−¦⏑−⏑− ravipulā
Acaritvā brahmacariyaṁ, aladdhā yobbane dhanaṁ,
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Jiṇṇakoñcā ca ChS, Thai: