Buddhanīti Saṅgaho

4: Sukhavaggo



right click to download mp3

 

Dhp 331-3 Māravatthu

−−⏑−¦−⏑,⏑¦−⏑−−
Atthamhi jātamhi sukhā sahāyā,

−−⏑−¦−,⏑⏑¦−⏑−−
Tuṭṭhī sukhā yā itarītarena,

−−⏑−,¦−⏑⏑¦−⏑−−
Puññaṁ sukhaṁ jīvitasaṅkhayamhi,

−−⏑−¦−⏑,⏑¦−⏑−−
Sabbassa dukkhassa sukhaṁ pahāṇaṁ. [63]

 

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sukhā matteyyatā loke, atho petteyyatā sukhā,

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sukhā sāmaññatā loke, atho brahmaññatā sukhā. [64]

 

⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sukhaṁ yāva jarā sīlaṁ, sukhā saddhā patiṭṭhitā,

⏑−−−¦⏑⏑⏑−−¦¦−−−⏑⏑¦⏑−⏑−
Sukho paññāya paṭilābho, pāpānaṁ akaraṇaṁ Text: pāpassākaraṇaṁ; singular form in sandhi. sukhaṁ. [65]

 

Dhp 194 Sambahulabhikkhuvatthu

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sukho Buddhānam Thai: Buddhānaṁ; in which case we have mavipulā. -uppādo, sukhā Saddhammadesanā,

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sukhā Saṅghassa sāmaggī, samaggānaṁ tapo sukho. [66]

 

Dhp 290 Attanopubbakammavatthu

−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Mattāsukhapariccāgā, passe ce vipulaṁ sukhaṁ,

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Caje mattāsukhaṁ Dhīro, sampassaṁ vipulaṁ sukhaṁ. [67]

 

Dhp 204 Pasenadikosalavatthu

−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Ārogyaparamā lābhā, santuṭṭhi Thai: santuṭṭhī; I can't see the reason for the lenghtening. paramaṁ dhanaṁ,

−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Vissāsā ChS, Thai: Vissāsa-. paramā ñāti, Nibbānaṁ paramaṁ sukhaṁ. [68]

 

SN 1.1.73 Vittasuttaṁ This verse also occurs in Ālavakasuttaṁ, Sn 1.10.

−−⏑−¦−,⏑⏑¦−⏑−−
Saddhīdha vittaṁ purisassa seṭṭhaṁ,

−−⏑−¦−,⏑⏑¦−⏑−−
Dhammo suciṇṇo sukham-āvahāti, ChS: sukham-āvahati; the long vowel in the text is m.c. to perfect the cadence.

−−⏑−,¦−⏑⏑¦−⏑−−
Saccaṁ have sādutaraṁ rasānaṁ,

−−−−¦−⏑⏑¦−⏑−− Vedic opening
Paññājīviṁ Thai: Paññājīvī. jīvitam-āhu seṭṭhaṁ [69]

 

Dhp 182 Erakapattanāgarājavatthu

−−⏑−¦⏑⏑⏑−−¦¦−−−−¦⏑−⏑−
Kiccho manussapaṭilābho, kicchaṁ maccāna' jīvitaṁ,

−−−−¦⏑⏑⏑−¦¦−−−−¦⏑−−− navipulā
Kicchaṁ Saddhammasavanaṁ, Thai: -ss-; giving bhavipulā. kiccho Buddhānam-uppādo. The cadence in the posterior line is faulty. Maybe we should read: -uppădo, or perhaps understand it as a prior line in posterior position. [70]

 

SN 1.1.51 Jarāsuttaṁ

−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Sīlaṁ yāva jarā sādhu, saddhā sādhu patiṭṭhitā,

−−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Paññā narānaṁ ratanaṁ, puññaṁ corehi dūharaṁ. [71]

 

Dhp 223 Uttarā-Upāsikāvatthu

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Akkodhena jine kodhaṁ, asādhuṁ sādhunā jine,

⏑−⏑−¦−,−−−¦¦−−−⏑¦⏑−⏑− mavipulā
Jine kadariyaṁ dānena, saccenālikavādinaṁ. Text: saccena alikavādinaṁ; the form in the text arises from sandhi. [72]

 

Dhp 354 Sakkapañhavatthu

−⏑−−,¦−⏑−¦−⏑−− irregular
Sabbadānaṁ We should read sabbaṁ dānaṁ, which would give the Vedic opening. Dhammadānaṁ jināti,

−−⏑−,¦−⏑⏑¦−⏑−−
Sabbaṁ rasaṁ ChS: Sabbarasaṁ; against the metre in the opening. Dhammaraso jināti,

−−⏑−,¦−⏑⏑¦−⏑−−
Sabbaṁ ratiṁ ChS: Sabbaratiṁ; against the metre in the opening. Dhammaratiṁ BJT, Thai: Dhammaratī. jināti,

−−⏑−,¦−⏑−¦−⏑−−
Taṇhakkhayo sabbadukkhaṁ jināti. [73]

 

Jā 537 Mahāsutasomajātakaṁ

⏑−−−,¦−⏑−¦−⏑−− Vedic opening
Na so Rājā yo ajeyyaṁ jināti,

⏑−⏑−,¦−⏑−¦−⏑−−
Na so sakhā yo sakhāraṁ jināti,

⏑−−−¦−,⏑⏑¦−⏑−− Vedic opening
Na sā bhariyā yā patino vibheti, ChS, Thai: patino na vibheti; (cf. the following line for the use of the double negative); the reading is against the metre.

⏑−−−,¦−⏑⏑¦−⏑−− Vedic opening
Na te puttā ye na bharanti jiṇṇaṁ. [74]

 

⏑−⏑−,¦−⏑⏑¦−⏑−−
Na sā sabhā yattha na santi santo,

−−−−,¦−⏑⏑¦−⏑−− Vedic opening
Na te santo BJT: Santo na te; probably a scribal correction to avoid the Vedic opening. ye na bhaṇanti Text, BJT: bhananti; similarly below, showing the n/ṇ alternation in the texts. Dhammaṁ;

−−⏑−¦−⏑,⏑¦−⏑−−
Rāgañ-ca dosañ-ca pahāya mohaṁ,

−−⏑−¦−⏑,⏑¦−⏑−−
Dhammaṁ bhaṇanto ChS, Thai: bhaṇantā. va bhavanti santo. [75]

 

Dhp 251 Pañca-upāsakavatthu

−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Natthi rāgasamo aggi, natthi dosasamo gaho,

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Natthi mohasamaṁ jālaṁ, natthi taṇhāsamā nadī. [76]

 

SN 1.3.2 Purisasuttaṁ

−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Lobho doso ca moho ca, purisaṁ pāpacetasaṁ,

−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Hiṁsanti attasambhūtā, tacasāraṁ va samphalaṁ. Thai: sapphalaṁ. [77]

 

Dhp 60 Aññatarapurisavatthu

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Dīghā jāgarato ratti, dīghaṁ santassa yojanaṁ,

−−−−¦−,−−−¦¦−−−⏑¦⏑−⏑− mavipulā
Dīgho bālānaṁ Thai: bālāna'; to give pathyā, when mavipulā is common. saṁsāro Saddhammaṁ avijānataṁ. [78]

 

Dhp 155 Mahādhanaseṭṭhiputtavatthu

⏑⏑−−¦−⏑−−¦¦⏑−−−¦⏑−⏑− ravipulā
Acaritvā brahmacariyaṁ, aladdhā yobbane dhanaṁ,

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Jiṇṇakoñcā ca ChS, Thai: va. jhāyanti khīṇamacche va pallale. [79]