Buddhanīti Saṅgaho
5: Atthavaggo
Jā 342 Vānarajātakaṁ
−⏑−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Yo ca uppatitaṁ atthaṁ na khippam-anubujjhati, Text:
⏑−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Amittavasam-anveti, pacchā ca Text:
−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yo ca uppatitaṁ atthaṁ khippam-eva nibodhati,
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Muccate BJT:
Jā 370 Palāsajātakaṁ
⏑−⏑−¦⏑,⏑⏑¦−⏑−−
Na tassa vuddhi ChS, Thai:
−−⏑−¦−,⏑⏑¦−⏑−−
Yo vaḍḍhamāno ghasate patiṭṭhaṁ;
−−⏑−¦−,⏑⏑¦−⏑−−
Tassūparodhaṁ parisaṅkamāno,
⏑−⏑−¦−⏑⏑¦−⏑−−
Patārayī mūlavadhāya Dhīro. [82]
Jā 218 Kūṭavānijajātakaṁ
⏑−⏑−¦−⏑⏑¦−⏑−⏑− Jagatī
Saṭhassa sāṭheyyam-idaṁ sucintitaṁ,
−−⏑−,¦⏑⏑−¦−⏑−−
Paccoḍḍitaṁ paṭikūṭassa kūṭaṁ,
−−−⏑−−−⏑− irregular
Phālaṁ ce adeyyuṁ ChS, Thai:
−−⏑−¦−,⏑⏑−¦−⏑−− restarting at the 5th syllable
Kasmā kumāraṁ Text:
−−⏑⏑−¦⏑−⏑−− Opacchandasaka
Kūṭassa hi santi kūṭakūṭā,
⏑⏑⏑−⏑⏑⏑¦⏑−⏑−−
Bhavati cāpi Thai:
−⏑−⏑−⏑−⏑−−⏑−−
Dehi puttanaṭṭhaphālanaṭṭhassa Text: -
−−−⏑⏑−¦⏑−⏑−−
Mā te puttam-ahāsi Text:
Jā 189 Sīhacammajātakaṁ
⏑−⏑−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Ciram-pi kho taṁ khādeyya gadrabho haritaṁ yavaṁ,
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Pāruto sīhacammena, ravamāno va dūsayi. [85]
Jā 426 Dīpijātakaṁ
−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Neva duṭṭhe nayo atthi na dhammo na subhāsitaṁ,
−⏑−−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Nikkamaṁ Text:
Jā 223 Puṭabhattajātakaṁ
⏑−⏑−¦−⏑,⏑¦−⏑−−
Namo ChS, Thai:
−−⏑−¦−⏑,⏑¦−⏑−−
Kiccānukubbassa kareyya kiccaṁ,
−−⏑−¦−⏑,⏑¦−⏑−−
Nānatthakāmassa kareyya atthaṁ,
⏑−⏑−¦−⏑,⏑¦−⏑−−
Asambhajantam-pi na sambhajeyya. [87]
⏑−⏑−¦−,⏑⏑¦−⏑−−
Caje cajantaṁ vanathaṁ BJT:
⏑−⏑−¦−⏑,⏑¦−⏑−−
Apetacittena na sambhajeyya.
⏑−⏑−,¦−⏑⏑¦−⏑−−
Dvijo BJT, ChS, Thai:
−−⏑−¦−⏑,⏑¦−⏑−−
Aññaṁ samekkheyya Text:
Jā 539 Mahājanakajātakaṁ This verse also occurs in Jā 483, Sarabhamigajātakaṁ.
⏑−⏑−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā
Acintitam-pi bhavati, cintitam-pi vinassati,
⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Na hi cintāmayā bhogā itthiyā purisassa vā. [89]
Jā 164 Gijjhajātakaṁ
−⏑−−−¦⏑⏑⏑−¦¦⏑⏑−⏑¦⏑−⏑− 9 syllables
“Kin-nu ChS, Thai:
−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Kasmā jālañ-ca pāsañ-ca āsajjā pi na bujjhasi?” [90]
⏑−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
“Yadā parābhavo hoti poso jīvitasaṅkhaye,
⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Atha jālañ-ca pāsañ-ca āsajjā pi na bujjhati.” [91]
Jā 100 Asātarūpajātakaṁ This verse also occurs at Udāna 2.8.
⏑−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Asātaṁ sātarūpena, piyarūpena appiyaṁ,
−−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Dukkhaṁ sukhassa rūpena, pamattam-ativattati. [92]
Jā 126 Asilakkhaṇajātakaṁ
⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Tad Thai:
−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Tasmā sabbaṁ na kalyāṇaṁ, sabbaṁ cāpi ChS, Thai:
Jā 97 Nāmasiddhijātakaṁ
−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Jīvakañ-ca mataṁ disvā, Dhanapāliñ-ca duggataṁ,
−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Panthakañ-ca vane mūḷhaṁ, Pāpako puna-r-āgato. Text:
Jā 207 Assakajātakaṁ
−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Navena sukhadukkhena porāṇaṁ apithīyati, Text:
−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Tasmā Assakaraññā va kīṭo piyataro mamaṁ. Text:
Sn 1.11 Vijayasuttaṁ
⏑−⏑−¦−⏑⏑−¦¦−−−⏑¦⏑−⏑− bhavipulā
Dipādako ChS:
−−⏑⏑⏑¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipulā
Nānākuṇapaparipūro, vissavanto tato tato. [96]
−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Etādisena kāyena yo maññe unnametave? ChS, Thai:
⏑−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Paraṁ vā avajāneyya? Kim-aññatra adassanā. [97]
Dhp 129 Chabbaggiyabhikkhuvatthu
−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sabbe tasanti daṇḍassa, sabbe bhāyanti Maccuno,
−−−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Attānaṁ upamaṁ katvā, na haneyya na ghātaye. [98]
Dhp 131 Sambahulakumārakavatthu Dhp 131 = Udāna 2.3.
⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Sukhakāmāni bhūtāni yo daṇḍena vihiṁsati,
−⏑−⏑¦⏑−−−¦¦−⏑−⏑⏑¦⏑−⏑−
Attano sukham-esāno, pecca so na labhate sukhaṁ. [99]
Jā 362 Sīlavīmaṁsajātakaṁ Text: -
−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Mogho jātī BJT:
−−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sīlena anupetassa, sutenattho na vijjati. [100]
Paṭhamaṁ Satakaṁ