Buddhanīti Saṅgaho

5: Atthavaggo



right click to download mp3

 

Jā 342 Vānarajātakaṁ

−⏑−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Yo ca uppatitaṁ atthaṁ na khippam-anubujjhati, Text: khippam-eva na bujjhati; same meaning.

⏑−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Amittavasam-anveti, pacchā ca Text: sa pacchā. anutappati. [80]

 

−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yo ca uppatitaṁ atthaṁ khippam-eva nibodhati,

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Muccate BJT: Muccete. sattusambādhā, na ca pacchānutappati. [81]

 

Jā 370 Palāsajātakaṁ

⏑−⏑−¦⏑,⏑⏑¦−⏑−−
Na tassa vuddhi ChS, Thai: vuḍḍhi; showing the d/ḍ alternation found in the texts. kusalappasatthā,

−−⏑−¦−,⏑⏑¦−⏑−−
Yo vaḍḍhamāno ghasate patiṭṭhaṁ;

−−⏑−¦−,⏑⏑¦−⏑−−
Tassūparodhaṁ parisaṅkamāno,

⏑−⏑−¦−⏑⏑¦−⏑−−
Patārayī mūlavadhāya Dhīro. [82]

 

Jā 218 Kūṭavānijajātakaṁ

⏑−⏑−¦−⏑⏑¦−⏑−⏑− Jagatī
Saṭhassa sāṭheyyam-idaṁ sucintitaṁ,

−−⏑−,¦⏑⏑−¦−⏑−−
Paccoḍḍitaṁ paṭikūṭassa kūṭaṁ,

−−−⏑−−−⏑− irregular
Phālaṁ ce adeyyuṁ ChS, Thai: Phālañ-ce khadeyyuṁ. mūsikā,

−−⏑−¦−,⏑⏑−¦−⏑−− restarting at the 5th syllable
Kasmā kumāraṁ Text: kumāre; plural form, I suppose we could translate: Why can't a hawk carry off boys. kulalā no bhareyyuṁ? Text, BJT, Thai: hareyyuṁ? [83]

 

−−⏑⏑−¦⏑−⏑−− Opacchandasaka
Kūṭassa hi santi kūṭakūṭā,

⏑⏑⏑−⏑⏑⏑¦⏑−⏑−−
Bhavati cāpi Thai: paro. nikatino Text: nakatino, a printer’s error. nikatyā,

−⏑−⏑−⏑−⏑−−⏑−−
Dehi puttanaṭṭhaphālanaṭṭhassa Text: -naṭṭhaphālassa. phālaṁ,

−−−⏑⏑−¦⏑−⏑−−
Mā te puttam-ahāsi Text: putte ahāsi, plural, but in the story only one child had been taken. phālanaṭṭho. Text: naṭṭhaphālo. [84]

 

Jā 189 Sīhacammajātakaṁ

⏑−⏑−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Ciram-pi kho taṁ khādeyya gadrabho haritaṁ yavaṁ,

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Pāruto sīhacammena, ravamāno va dūsayi. [85]

 

Jā 426 Dīpijātakaṁ

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Neva duṭṭhe nayo atthi na dhammo na subhāsitaṁ,

−⏑−−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Nikkamaṁ Text: Nikkhamaṁ. duṭṭhe yuñjetha, so ca sabbhi ChS: sabbhiṁ. na rañjati. BJT: yujjetha ... rajjati; alternative spellings. [86]

 

Jā 223 Puṭabhattajātakaṁ

⏑−⏑−¦−⏑,⏑¦−⏑−−
Namo ChS, Thai: Name. namantassa, bhaje bhajantaṁ,

−−⏑−¦−⏑,⏑¦−⏑−−
Kiccānukubbassa kareyya kiccaṁ,

−−⏑−¦−⏑,⏑¦−⏑−−
Nānatthakāmassa kareyya atthaṁ,

⏑−⏑−¦−⏑,⏑¦−⏑−−
Asambhajantam-pi na sambhajeyya. [87]

 

⏑−⏑−¦−,⏑⏑¦−⏑−−
Caje cajantaṁ vanathaṁ BJT: vaṇathaṁ; showing the n/ṇ alternation found in the texts. na kayirā,

⏑−⏑−¦−⏑,⏑¦−⏑−−
Apetacittena na sambhajeyya.

⏑−⏑−,¦−⏑⏑¦−⏑−−
Dvijo BJT, ChS, Thai: Dijo; alternative form. dumaṁ khīṇaphalan-ti Thai: phalaṁ va. ñatvā,

−−⏑−¦−⏑,⏑¦−⏑−−
Aññaṁ samekkheyya Text: samikkheyya; I cannot find this form in the Dictionaries. mahā hi loko. [88]

 

Jā 539 Mahājanakajātakaṁ This verse also occurs in Jā 483, Sarabhamigajātakaṁ.

⏑−⏑−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā
Acintitam-pi bhavati, cintitam-pi vinassati,

⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Na hi cintāmayā bhogā itthiyā purisassa vā. [89]

 

Jā 164 Gijjhajātakaṁ

−⏑−−−¦⏑⏑⏑−¦¦⏑⏑−⏑¦⏑−⏑− 9 syllables
“Kin-nu ChS, Thai: Yaṁ nu. gijjho yojanasataṁ kuṇapāni avekkhati,

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Kasmā jālañ-ca pāsañ-ca āsajjā pi na bujjhasi?” [90]

 

⏑−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
“Yadā parābhavo hoti poso jīvitasaṅkhaye,

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Atha jālañ-ca pāsañ-ca āsajjā pi na bujjhati.” [91]

 

Jā 100 Asātarūpajātakaṁ This verse also occurs at Udāna 2.8.

⏑−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Asātaṁ sātarūpena, piyarūpena appiyaṁ,

−−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Dukkhaṁ sukhassa rūpena, pamattam-ativattati. [92]

 

Jā 126 Asilakkhaṇajātakaṁ

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Tad Thai: Tath'; in the next line also. -ev' ekassa kalyāṇaṁ, tad-ev' ekassa pāpakaṁ,

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Tasmā sabbaṁ na kalyāṇaṁ, sabbaṁ cāpi ChS, Thai: vāpi. na pāpakaṁ. [93]

 

Jā 97 Nāmasiddhijātakaṁ

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Jīvakañ-ca mataṁ disvā, Dhanapāliñ-ca duggataṁ,

−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Panthakañ-ca vane mūḷhaṁ, Pāpako puna-r-āgato. Text: puna-r-āgami; same meaning. [94]

 

Jā 207 Assakajātakaṁ

−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Navena sukhadukkhena porāṇaṁ apithīyati, Text: porāṇā ti pithīyati; ChS: apidhīyati; same meaning; Thai: apithiyyati; alternative spelling.

−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Tasmā Assakaraññā va kīṭo piyataro mamaṁ. Text: mama; different form, same meaning. [95]

 

Sn 1.11 Vijayasuttaṁ

⏑−⏑−¦−⏑⏑−¦¦−−−⏑¦⏑−⏑− bhavipulā
Dipādako ChS: Dvi-; alternative spelling. yaṁ asuci duggandho parihīrati, ChS: pariharati; the textual reading is passive, which seems to give slightly better sense.

−−⏑⏑⏑¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipulā
Nānākuṇapaparipūro, vissavanto tato tato. [96]

 

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Etādisena kāyena yo maññe unnametave? ChS, Thai: uṇṇam-; showing the n/ṇ alternation found in the texts.

⏑−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Paraṁ vā avajāneyya? Kim-aññatra adassanā. [97]

 

Dhp 129 Chabbaggiyabhikkhuvatthu

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sabbe tasanti daṇḍassa, sabbe bhāyanti Maccuno,

−−−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Attānaṁ upamaṁ katvā, na haneyya na ghātaye. [98]

 

Dhp 131 Sambahulakumārakavatthu Dhp 131 = Udāna 2.3.

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Sukhakāmāni bhūtāni yo daṇḍena vihiṁsati,

−⏑−⏑¦⏑−−−¦¦−⏑−⏑⏑¦⏑−⏑−
Attano sukham-esāno, pecca so na labhate sukhaṁ. [99]

 

Jā 362 Sīlavīmaṁsajātakaṁ Text: -vimaṁsana-; same meaning.

−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Mogho jātī BJT: jāti; where a plural is appropriate. ca vaṇṇā ca, ChS, Thai: Moghā jāti ca vaṇṇo ca. sīlam-eva kiruttamaṁ,

−−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sīlena anupetassa, sutenattho na vijjati. [100]

 

Paṭhamaṁ Satakaṁ