Buddhanīti Saṅgaho

6: Mittavaggo



right click to download mp3

 

Jā 533 Cūlahaṁsajātakaṁ

−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Evaṁ mittavataṁ atthā sabbe honti padakkhiṇā,

−−⏑−¦⏑⏑−−¦¦−⏑−⏑¦⏑−⏑− savipulā
Haṁsā yathā Dhataraṭṭhā, ñātisaṅgham-upāgamuṁ. [101]

 

Jā 121 Kusanāḷijātakaṁ

⏑−⏑−¦−,⏑⏑¦−⏑−−
Kare sarikkho, atha vā pi seṭṭho,

⏑−⏑−¦−,⏑⏑¦−⏑−−
Nihīnako vā pi, kareyya mitto, BJT, ChS, Thai: eko; the point would seem to be lost with this reading.

⏑−−−,¦⏑⏑−¦−⏑−− Vedic opening
Kareyyuṁ te ChS, Thai: Kareyyum-ete; this doesn't improve the metre. vyasane uttamatthaṁ,

⏑−⏑−,¦⏑⏑−¦−⏑−−
Yathā ahaṁ Kusanāḷī Text, ChS, Thai: -nāli; the long vowel is needed for the cadence. rucāyaṁ. [102]

 

Jā 157 Guṇajātakaṁ

⏑⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Api ce pi Text omits: pi. dubbalo mitto mittadhammesu tiṭṭhati,

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
So Text Yo, but the sense requires so. ñātako ca bandhū ChS, Thai: bandhu; giving the Anuṭṭhubha variation. ca, so mitto so ca me sakhā,

−⏑⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Dāṭhini mātimaññittho, Thai: mātimaññivho; this looks like a perfect form, but the prohibitive is normally constructed with the aorist. sigālo Text, ChS: siṅgālo; alternative spelling. mama pāṇado! [103]

 

Jā 83 Kālakaṇṇijātakaṁ

−−⏑−,¦−⏑⏑¦−⏑−−
Mitto have sattapadena hoti,

⏑−−⏑−,¦−⏑⏑¦−⏑−− Metrically the opening is incorrect here; perhaps we could understand the 2nd vowel as short and allow for resolution; this sometimes happens in Mattacchandas verses, but I have not seen it in Tuṭṭhubha before.
Sahāyo pana dvādasakena hoti,

−−⏑−¦−⏑,⏑¦−⏑−−
Māsaddhamāsena Text, ChS, Thai: -aḍḍha-; showing the d/ḍ alternation found in the texts. ca ñāti hoti,

⏑−⏑−,¦−⏑⏑¦−⏑−−
Tat-uttariṁ attasamo pi hoti. [104]

 

Jā 473 Mittāmittajātakaṁ

⏑−−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Na naṁ umhayate disvā, na ca naṁ paṭinandati,

−−⏑−¦⏑⏑⏑−−¦¦⏑⏑−−¦⏑−⏑−
Cakkhūni cassa Thai: Cakkhūni 'ssa; same meaning. na dadāti, paṭilomañ-ca vattati. [105]

 

⏑−−−¦⏑⏑⏑−¦¦−−−⏑¦⏑−⏑− navipulā
Amitte tassa bhajati, mitte tassa na sevati,

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Vaṇṇakāme nivāreti, akkosante pasaṁsati. [106]

 

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Guyhañ-ca tassa nakkhāti, tassa guyhaṁ na gūhati,

−−−⏑¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Kammaṁ tassa na vaṇṇeti, paññassa nappasaṁsati. [107]

 

⏑⏑−−¦⏑⏑−−¦¦⏑−−⏑¦⏑−⏑− savipulā
Abhave nandati tassa, bhave tassa na nandati,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Accheraṁ BJT, Thai: Acchariyaṁ; also below, in which case we would have to see an epenthetic vowel. bhojanaṁ laddhā tassa nuppajjate sati, Text splits this line off from the next, but they belong together so I have redivided the lines.

⏑−−−¦⏑−⏑−¦¦⏑−−⏑¦⏑−⏑− Anuṣṭubh
Tato naṁ nānukampati, aho! Thai: ahā; he says [he will gain from having no compassion for you]. so pi labheyy' ito. Text: labheyya 'to; also below, alternative sandhi; Comm: Labheyyato ti labheyya ito. [108]

 

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Iccete soḷasākārā amittasmiṁ patiṭṭhitā,

−⏑⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
Ye hi amittaṁ jāneyya disvā sutvā ca Paṇḍito. [109]

 

⏑−−−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā
Pavutthaṁ cassa ChS: tassa. sarati, āgataṁ abhinandati,

⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Tato kelāyito Thai: kelāyiko. hoti vācāya paṭinandati. [110]

 

−−−−¦⏑⏑⏑−¦¦⏑−−−⏑¦⏑−⏑− navipulā
Mitte tasseva bhajati, amitte tassa na sevati, The posterior line has 9 syllables, being the reverse of the line 106b above.

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Akkosante nivāreti, vaṇṇakāme pasaṁsati. [111]

 

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Guyhañ-ca tassa akkhāti, tassa guyhañ-ca gūhati,

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Kammañ-ca tassa vaṇṇeti, paññaṁ tassa Thai: paññam-assa? pasaṁsati. [112]

 

⏑−⏑−¦⏑⏑−−¦¦⏑⏑−−⏑¦⏑−⏑− savipulā
Bhave ca nandati tassa, abhave tassa na nandati,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Accheraṁ Text: accheriyam, but accheraṁ above. bhojanaṁ laddhā tassa uppajjate sati.

⏑−−⏑¦⏑−⏑−¦¦⏑−−⏑¦⏑−⏑− Anuṣṭubh
Tato naṁ anukampati, aho! so pi labheyy' ito. Thai: pahāsopi labheyy' ito? Is this to be parsed p' ahā so pi? In which case we have api twice in one line. [113]

 

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Iccete soḷasākārā mittasmiṁ suppatiṭṭhitā,

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Ye hi mittañ-ca jāneyya, disvā sutvā ca Paṇḍito. [114]

 

DN 31 Sigālasuttaṁ

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Aññadatthuharo mitto, yo ca mitto vacīparo, Thai: vacīparamo; different form, same meaning.

⏑−⏑−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Anuppiyañ-ca yo āha, Thai: āhu; plural form, which also gives good meaning. apāyesu ca yo sakhā: [115]

 

−−⏑−¦−,−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
Ete amitte cattāro, iti viññāya Paṇḍito,

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Ārakā parivajjeyya, maggaṁ paṭibhayaṁ yathā. [116]

 

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Upakāro ca yo mitto, yo ca mitto sukhe dukhe, ChS: sukhe dukhe ca yo sakhā; Thai: ca yo sukhadukkho ca yo sakhā; with more or less the same meaning.

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Atthakkhāyī ca yo mitto, yo ca mittānukampako: [117]

 

−−⏑−¦−,−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
Ete pi mitte cattāro, iti viññāya Paṇḍito,

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sakkaccaṁ payirupāseyya, Mātā puttaṁ va orasaṁ. [118]

 

AN 7.36 Paṭhamamittasuttaṁ

−⏑−⏑¦−⏑−−¦¦−⏑−−¦⏑−⏑− ravipulā
Duddadaṁ dadāti Thai: dadati? mittaṁ, ChS: mitto; masculine, the word occurs with both masc. and neut, forms; BJT: vittaṁ; Thai: cittaṁ? dukkaraṁ vāpi ChS, Thai: dukkarañ-cāpi. kubbati,

⏑−−⏑¦⏑−−−¦¦⏑⏑⏑−¦⏑−⏑−
Atho pissa duruttāni, khamati dukkhamāni pi. Text: dukkhayāni pi? ChS: ca. [119]

 

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Guyhañ-ca tassa BJT: cassa; but the 2nd person pronoun makes more sense here; Thai: guyham-assa ca. akkhāti, guyhassa parigūhati,

−⏑−⏑¦⏑⏑⏑−¦¦−−⏑−¦⏑−⏑− navipulā
Āpadāsu na jahati, ChS, Thai: jahāti; same word, both forms occur. khīṇena nātimaññati. [120]

 

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Yasmiṁ ChS: Yamhi; another form of the locative. etāni ṭhānāni saṁvijjantīdha puggale:

−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
So mitto mittakāmehi, bhajitabbo tathāvidho. [121]

 

AN 7.37 Dutiyamittasuttaṁ

⏑−⏑⏑⏑¦−⏑−−¦¦−−⏑⏑¦⏑−⏑− ravipulā
Piyo ca garu We can understand garu as resolved syllables, or exclude ca to correct the opening. bhāvanīyo, vattā ca vacanakkhamo,

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Gambhīrañ-ca kathaṁ kattā, no caṭṭhāne niyojaye. ChS: niyojako; I cannot find this form in the Dictionaries; it would mean: he is not one who urges [the impossible]. [122]

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Yasmiṁ Text, ChS: Yamhi; alternative form of the locative. etāni ṭhānāni saṁvijjantīdha puggale:

−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
So mitto mittakāmena, atthakāmānukampako. ChS: atthakāmānukampato.

⏑⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Api nāsiyamānena, bhajitabbo tathāvidho. [123]

 

SN 1.1.53 Mittasuttaṁ

−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Sattho pavasato Thai: pasavato? Maybe this is a transcription error. mittaṁ, Mātā mittaṁ sake ghare,

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sahāyo atthajātassa hoti mittaṁ punappunaṁ.

⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sayaṁkatāni puññāni taṁ mittaṁ samparāyikaṁ. [124]