Buddhanīti Saṅgaho
6: Mittavaggo
Jā 533 Cūlahaṁsajātakaṁ
−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Evaṁ mittavataṁ atthā sabbe honti padakkhiṇā,
−−⏑−¦⏑⏑−−¦¦−⏑−⏑¦⏑−⏑− savipulā
Haṁsā yathā Dhataraṭṭhā, ñātisaṅgham-upāgamuṁ. [101]
Jā 121 Kusanāḷijātakaṁ
⏑−⏑−¦−,⏑⏑¦−⏑−−
Kare sarikkho, atha vā pi seṭṭho,
⏑−⏑−¦−,⏑⏑¦−⏑−−
Nihīnako vā pi, kareyya mitto, BJT, ChS, Thai:
⏑−−−,¦⏑⏑−¦−⏑−− Vedic opening
Kareyyuṁ te ChS, Thai:
⏑−⏑−,¦⏑⏑−¦−⏑−−
Yathā ahaṁ Kusanāḷī Text, ChS, Thai: -
Jā 157 Guṇajātakaṁ
⏑⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Api ce pi Text omits:
−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
So Text
−⏑⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Dāṭhini mātimaññittho, Thai:
Jā 83 Kālakaṇṇijātakaṁ
−−⏑−,¦−⏑⏑¦−⏑−−
Mitto have sattapadena hoti,
⏑−−⏑−,¦−⏑⏑¦−⏑−− Metrically the opening is incorrect here; perhaps we could understand the 2nd vowel as short and allow for resolution; this sometimes happens in Mattacchandas verses, but I have not seen it in Tuṭṭhubha before.
Sahāyo pana dvādasakena hoti,
−−⏑−¦−⏑,⏑¦−⏑−−
Māsaddhamāsena Text, ChS, Thai: -
⏑−⏑−,¦−⏑⏑¦−⏑−−
Tat-uttariṁ attasamo pi hoti. [104]
Jā 473 Mittāmittajātakaṁ
⏑−−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Na naṁ umhayate disvā, na ca naṁ paṭinandati,
−−⏑−¦⏑⏑⏑−−¦¦⏑⏑−−¦⏑−⏑−
Cakkhūni cassa Thai:
⏑−−−¦⏑⏑⏑−¦¦−−−⏑¦⏑−⏑− navipulā
Amitte tassa bhajati, mitte tassa na sevati,
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Vaṇṇakāme nivāreti, akkosante pasaṁsati. [106]
−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Guyhañ-ca tassa nakkhāti, tassa guyhaṁ na gūhati,
−−−⏑¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Kammaṁ tassa na vaṇṇeti, paññassa nappasaṁsati. [107]
⏑⏑−−¦⏑⏑−−¦¦⏑−−⏑¦⏑−⏑− savipulā
Abhave nandati tassa, bhave tassa na nandati,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Accheraṁ BJT, Thai:
⏑−−−¦⏑−⏑−¦¦⏑−−⏑¦⏑−⏑− Anuṣṭubh
Tato naṁ nānukampati, aho! Thai:
−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Iccete soḷasākārā amittasmiṁ patiṭṭhitā,
−⏑⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
Ye hi amittaṁ jāneyya disvā sutvā ca Paṇḍito. [109]
⏑−−−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā
Pavutthaṁ cassa ChS:
⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Tato kelāyito Thai:
−−−−¦⏑⏑⏑−¦¦⏑−−−⏑¦⏑−⏑− navipulā
Mitte tasseva bhajati, amitte tassa na sevati, The posterior line has 9 syllables, being the reverse of the line 106b above.
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Akkosante nivāreti, vaṇṇakāme pasaṁsati. [111]
−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Guyhañ-ca tassa akkhāti, tassa guyhañ-ca gūhati,
−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Kammañ-ca tassa vaṇṇeti, paññaṁ tassa Thai:
⏑−⏑−¦⏑⏑−−¦¦⏑⏑−−⏑¦⏑−⏑− savipulā
Bhave ca nandati tassa, abhave tassa na nandati,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Accheraṁ Text:
⏑−−⏑¦⏑−⏑−¦¦⏑−−⏑¦⏑−⏑− Anuṣṭubh
Tato naṁ anukampati, aho! so pi labheyy' ito. Thai:
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Iccete soḷasākārā mittasmiṁ suppatiṭṭhitā,
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Ye hi mittañ-ca jāneyya, disvā sutvā ca Paṇḍito. [114]
DN 31 Sigālasuttaṁ
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Aññadatthuharo mitto, yo ca mitto vacīparo, Thai:
⏑−⏑−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Anuppiyañ-ca yo āha, Thai:
−−⏑−¦−,−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
Ete amitte cattāro, iti viññāya Paṇḍito,
−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Ārakā parivajjeyya, maggaṁ paṭibhayaṁ yathā. [116]
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Upakāro ca yo mitto, yo ca mitto sukhe dukhe, ChS:
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Atthakkhāyī ca yo mitto, yo ca mittānukampako: [117]
−−⏑−¦−,−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
Ete pi mitte cattāro, iti viññāya Paṇḍito,
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sakkaccaṁ payirupāseyya, Mātā puttaṁ va orasaṁ. [118]
AN 7.36 Paṭhamamittasuttaṁ
−⏑−⏑¦−⏑−−¦¦−⏑−−¦⏑−⏑− ravipulā
Duddadaṁ dadāti Thai:
⏑−−⏑¦⏑−−−¦¦⏑⏑⏑−¦⏑−⏑−
Atho pissa duruttāni, khamati dukkhamāni pi. Text:
−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Guyhañ-ca tassa BJT:
−⏑−⏑¦⏑⏑⏑−¦¦−−⏑−¦⏑−⏑− navipulā
Āpadāsu na jahati, ChS, Thai:
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Yasmiṁ ChS:
−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
So mitto mittakāmehi, bhajitabbo tathāvidho. [121]
AN 7.37 Dutiyamittasuttaṁ
⏑−⏑⏑⏑¦−⏑−−¦¦−−⏑⏑¦⏑−⏑− ravipulā
Piyo ca garu We can understand
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Gambhīrañ-ca kathaṁ kattā, no caṭṭhāne niyojaye. ChS:
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Yasmiṁ Text, ChS:
−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
So mitto mittakāmena, atthakāmānukampako. ChS:
⏑⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Api nāsiyamānena, bhajitabbo tathāvidho. [123]
SN 1.1.53 Mittasuttaṁ
−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Sattho pavasato Thai:
⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sahāyo atthajātassa hoti mittaṁ punappunaṁ.
⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sayaṁkatāni puññāni taṁ mittaṁ samparāyikaṁ. [124]