Buddhanīti Saṅgaho
7: Dubbhavaggo
Jā 493 Mahāvāṇijajātakaṁ This verse also occurs at Jā 528, Mahābodhijātakaṁ.
−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā,
⏑−⏑−¦−−−−¦¦−⏑−−¦⏑−⏑− mavipulā
Na tassa sākhaṁ bhañjeyya mittadubbho hi pāpako. [125]
Jā 516 Mahākapijātakaṁ
−−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Kuṭṭhī kilāsī bhavati yo mittānaṁ idhaddubhi, ChS, Thai:
−−⏑−¦−,−−−¦¦⏑⏑−−⏑¦⏑−⏑− mavipulā
Kāyassa bhedā mittaddu Thai:
Jā 538 Mūgapakkhajātakaṁ
⏑−⏑−¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
Pahūtabhakkho bhavati, vippavuttho sakā ChS, Thai:
⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Bahū naṁ upajīvanti, yo mittānaṁ na dūbhati. ChS, Thai:
−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Yaṁ yaṁ janapadaṁ yāti, nigame Rājadhāniyo,
−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sabbattha pūjito hoti, yo mittānaṁ na dūbhati. [128]
−⏑−−¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipulā
Nāssa corā pasahanti, ChS, Thai:
−−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Sabbe amitte tarati, yo mittānaṁ na dūbhati. [129]
−−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Akkuddho sagharaṁ eti, sabhāya ChS, Thai:
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Ñātīnaṁ uttamo hoti, yo mittānaṁ na dūbhati. [130]
−−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Sakkatvā sakkato hoti, garu hoti sagāravo,
−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Vaṇṇakittibhato hoti, yo mittānaṁ na dūbhati. [131]
−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Pūjako labhate pūjaṁ, vandako paṭivandanaṁ,
⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Yaso kittiñ-ca pappoti, yo mittānaṁ na dūbhati. [132]
−⏑⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
Aggi yathā pajjalati, devatā va virocati,
⏑⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Siriyā ajahito hoti, yo mittānaṁ na dūbhati. [133]
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Gāvo tassa pajāyanti, khette vuttaṁ virūhati,
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Puttānaṁ ChS, Thai:
⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Darito pabbatāto vā, rukkhato patito naro,
⏑−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Cuto patiṭṭhaṁ labhati, yo mittānaṁ na dūbhati. [135]
⏑−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Virūḷhamūlasantānaṁ, nigrodham-iva māluto,
⏑−−−¦⏑⏑−−¦¦−−−−¦⏑−⏑− savipulā
Amittā nappasahanti ChS, Thai:
Jā 302 Mahā-assārohajātakaṁ See also below 175, 176, which complete the verses found in this Jātaka.
⏑−−⏑¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Adeyyesu dadaṁ dānaṁ, deyyesu nappavecchati,
−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Āpāsu vyasanaṁ patto sahāyaṁ nādhigacchati. [137]
−−−⏑¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Nādeyyesu dadaṁ Thai:
−−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Āpāsu vyasanaṁ patto sahāyam-adhigacchati. [138]
Jā 528 Mahābodhijātakaṁ
−−−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Accābhikkhaṇasaṁsaggā asamosaraṇena ca,
−−⏑−¦−,−−−¦¦⏑−−−¦⏑−⏑− mavipulā
Etena mittā jīranti - akāle yācanāya ca. [139]
−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Tasmā nābhikkhaṇaṁ gacche, na ca gacche cirāciraṁ,
−−⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
Kālena yācaṁ yāceyya, evaṁ mittā na jīyare,
⏑⏑⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Aticiraṁ nivāsena piyo bhavati appiyo. [140]