Buddhanīti Saṅgaho

7: Dubbhavaggo



right click to download mp3

 

Jā 493 Mahāvāṇijajātakaṁ This verse also occurs at Jā 528, Mahābodhijātakaṁ.

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā,

⏑−⏑−¦−−−−¦¦−⏑−−¦⏑−⏑− mavipulā
Na tassa sākhaṁ bhañjeyya mittadubbho hi pāpako. [125]

 

Jā 516 Mahākapijātakaṁ

−−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Kuṭṭhī kilāsī bhavati yo mittānaṁ idhaddubhi, ChS, Thai: mittānidha dubbhati.

−−⏑−¦−,−−−¦¦⏑⏑−−⏑¦⏑−⏑− mavipulā
Kāyassa bhedā mittaddu Thai: mittadubbhī; against the metre. Nirayaṁ so upapajjati. ChS: sopapajjati; probably not understanding the resolution; the reading is aiming to correct the metre. [126]

 

Jā 538 Mūgapakkhajātakaṁ

⏑−⏑−¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
Pahūtabhakkho bhavati, vippavuttho sakā ChS, Thai: vippavuṭṭho sakaṁ. gharā,

⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Bahū naṁ upajīvanti, yo mittānaṁ na dūbhati. ChS, Thai: dubbhati; throughout, alternative spelling. [127]

 

−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Yaṁ yaṁ janapadaṁ yāti, nigame Rājadhāniyo,

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sabbattha pūjito hoti, yo mittānaṁ na dūbhati. [128]

 

−⏑−−¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipulā
Nāssa corā pasahanti, ChS, Thai: pāsahanti; to avoid savipulā and give the pathyā cadence. nātimaññeti khattiyo, ChS, Thai: nātimaññanti khattiyā; plural forms.

−−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Sabbe amitte tarati, yo mittānaṁ na dūbhati. [129]

 

−−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Akkuddho sagharaṁ eti, sabhāya ChS, Thai: sabhāyaṁ; alternative form of the locative. paṭinandito,

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Ñātīnaṁ uttamo hoti, yo mittānaṁ na dūbhati. [130]

 

−−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Sakkatvā sakkato hoti, garu hoti sagāravo,

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Vaṇṇakittibhato hoti, yo mittānaṁ na dūbhati. [131]

 

−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Pūjako labhate pūjaṁ, vandako paṭivandanaṁ,

⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Yaso kittiñ-ca pappoti, yo mittānaṁ na dūbhati. [132]

 

−⏑⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
Aggi yathā pajjalati, devatā va virocati,

⏑⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Siriyā ajahito hoti, yo mittānaṁ na dūbhati. [133]

 

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Gāvo tassa pajāyanti, khette vuttaṁ virūhati,

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Puttānaṁ ChS, Thai: Vuttānaṁ. phalam-asnāti, yo mittānaṁ na dūbhati. [134]

 

⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Darito pabbatāto vā, rukkhato patito naro,

⏑−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Cuto patiṭṭhaṁ labhati, yo mittānaṁ na dūbhati. [135]

 

⏑−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Virūḷhamūlasantānaṁ, nigrodham-iva māluto,

⏑−−−¦⏑⏑−−¦¦−−−−¦⏑−⏑− savipulā
Amittā nappasahanti ChS, Thai: nappasāhanti; to avoid savipulā and give the pathyā cadence. yo mittānaṁ na dūbhati. [136]

 

Jā 302 Mahā-assārohajātakaṁ See also below 175, 176, which complete the verses found in this Jātaka.

⏑−−⏑¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Adeyyesu dadaṁ dānaṁ, deyyesu nappavecchati,

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Āpāsu vyasanaṁ patto sahāyaṁ nādhigacchati. [137]

 

−−−⏑¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Nādeyyesu dadaṁ Thai: Adeyyesu adadaṁ; meaning is the same, but the metre is difficult: with resolution we get mavipulā, but with the break in the wrong place. dānaṁ, deyyesu yo pavecchati,

−−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Āpāsu vyasanaṁ patto sahāyam-adhigacchati. [138]

 

Jā 528 Mahābodhijātakaṁ

−−−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Accābhikkhaṇasaṁsaggā asamosaraṇena ca,

−−⏑−¦−,−−−¦¦⏑−−−¦⏑−⏑− mavipulā
Etena mittā jīranti - akāle yācanāya ca. [139]

 

−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Tasmā nābhikkhaṇaṁ gacche, na ca gacche cirāciraṁ,

−−⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
Kālena yācaṁ yāceyya, evaṁ mittā na jīyare,

⏑⏑⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Aticiraṁ nivāsena piyo bhavati appiyo. [140]