Buddhanīti Saṅgaho
8: Vacanavaggo
Jā 361 Vaṇṇārohajātakaṁ
−⏑−−¦⏑⏑−−¦¦−⏑−⏑¦⏑−⏑− savipulā
Yo paresaṁ vacanāni saddahetha ChS:
−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Khippaṁ bhijjetha mittasmiṁ, verañ-ca pasave bahuṁ. [141]
⏑−−−¦−,⏑−¦−⏑−− Vedic opening
Na so mitto yo sadā appamatto,
−−−−,¦−⏑−¦−⏑−− Vedic opening
Bhedāsaṅkī randham-evānupassī,
−−⏑−¦⏑,⏑⏑¦−⏑−−
Yasmiñ-ca seti urasīva putto,
⏑−−−¦−,⏑−¦−⏑−− Vedic opening
Sa ve mitto so ChS, Thai:
Jā 312 Kassapamandiyajātakaṁ
⏑−⏑−¦−,⏑⏑−⏑¦¦−−−−¦⏑−⏑− mavipulā
Sace pi santo vivadanti, khippaṁ sandhīyare Thai:
−−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Bālā pattā va bhijjanti, na te samatham-ajjhagū, [143]
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Ete bhiyyo samāyanti sandhi tesaṁ na jīrati.
−−⏑−¦−,−−−¦¦−⏑−−¦⏑−⏑− mavipulā
Yo cādhipannaṁ jānāti, yo ca jānāti desanaṁ, [144]
−−⏑−¦⏑⏑⏑−¦¦−⏑⏑−¦⏑−⏑− navipulā
Eso hi uttaritaro bhāravaho dhurandharo, Text:
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yo paresādhipannānaṁ sayaṁ sandhātum-arahati. [145]
Jā 131 Asampadānajātakaṁ
⏑−⏑−¦−⏑⏑¦−⏑−−
Asampadānenitarītarassa,
−−⏑−¦−⏑,⏑¦−⏑−−
Bālassa mittāni kalībhavanti,
−−⏑−¦⏑,⏑−¦−⏑−−
Tasmā harāmi bhusaṁ Text, BJT:
−−−⏑¦−−⏑¦−⏑−−
Mā me mitti We should probably read
Dhp 78 Channattheravatthu
⏑⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Na bhaje pāpake mitte, na bhaje purisādhame,
⏑−⏑−¦−,−−−¦¦⏑−⏑⏑¦⏑−⏑− mavipulā
Bhajetha mitte kalyāṇe, bhajetha purisuttame. [147]
Jā 528 Mahābodhijātakaṁ
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Vītasaddhaṁ na seveyya, udapānaṁ va nodakaṁ,
⏑−⏑−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā
Sace pi naṁ anukhaṇe, vārikaddamagandhikaṁ. [148]
⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Pasannam-eva seveyya, appasannaṁ vivajjaye,
⏑−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Pasannaṁ payirupāseyya, rahadaṁ vodakatthiko. Text, ChS, Thai:
⏑−⏑−¦−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− bhavipulā
Bhaje bhajantaṁ purisaṁ, abhajantaṁ na bhajjaye, The reduplication of the -
⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Asappurisadhammo so yo bhajantaṁ na bhajjati. [150]
−⏑−−¦⏑⏑⏑−¦¦−⏑−−¦⏑−⏑− navipulā
Yo bhajantaṁ na bhajati, sevamānaṁ na sevati,
⏑−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sa ve manussapāpiṭṭho, migo sākhassito yathā. [151]
Jā 476 Javanahaṁsajātakaṁ
⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Suvijānaṁ sigālānaṁ Text:
⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Manussavassitaṁ Rāja dubbijānataraṁ tato. [152]
⏑⏑−−¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipulā
Api ce maññati ChS, Thai:
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Yo pubbe sumano hutvā, pacchā sampajjate diso. [153]
−−⏑−¦⏑⏑⏑−¦¦⏑⏑−−¦⏑−⏑− navipulā
Yasmiṁ mano nivisati avidūre sahāpi so,
−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Santike pi hi so dūre yasmiṁ Text, BJT, Thai:
−−⏑−¦−⏑,⏑¦−⏑−−
Anto pi so Thai:
−−⏑−¦−⏑,⏑¦−⏑−−
Pāraṁ samuddassa pasannacitto;
−−⏑−¦−⏑,⏑¦−⏑−−
Anto pi so BJT:
−−⏑−¦−⏑,⏑¦−⏑−−
Pāraṁ samuddassa paduṭṭhacitto. [155]
Jā 349 Sandhibhedajātakaṁ
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Neva itthīsu sāmaññaṁ nāpi BJT:
⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Athassa sandhibhedassa passa yāva sucintitaṁ. [156]
⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Asi tikkho va maṁsamhi, pesuññaṁ parivattati,
−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yatthūsabhañ-ca sīhañ-ca bhakkhayanti migādhamā. [157]
⏑−−⏑¦⏑−−−¦¦⏑⏑−−⏑¦⏑−⏑−
Imaṁ so sayanaṁ seti, sa-y-imaṁ BJT, ChS:
−−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Yo vācaṁ sandhibhedassa pisuṇassa BJT:
−⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Te janā sukham-edhanti, narā Saggagatā-r-iva,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Ye BJT: