Buddhanīti Saṅgaho

8: Vacanavaggo



right click to download mp3

 

Jā 361 Vaṇṇārohajātakaṁ

−⏑−−¦⏑⏑−−¦¦−⏑−⏑¦⏑−⏑− savipulā
Yo paresaṁ vacanāni saddahetha ChS: saddaheyya; different form of the optative. yathātathaṁ,

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Khippaṁ bhijjetha mittasmiṁ, verañ-ca pasave bahuṁ. [141]

 

⏑−−−¦−,⏑−¦−⏑−− Vedic opening
Na so mitto yo sadā appamatto,

−−−−,¦−⏑−¦−⏑−− Vedic opening
Bhedāsaṅkī randham-evānupassī,

−−⏑−¦⏑,⏑⏑¦−⏑−−
Yasmiñ-ca seti urasīva putto,

⏑−−−¦−,⏑−¦−⏑−− Vedic opening
Sa ve mitto so ChS, Thai: yo. abhejjo parehi. [142]

 

Jā 312 Kassapamandiyajātakaṁ

⏑−⏑−¦−,⏑⏑−⏑¦¦−−−−¦⏑−⏑− mavipulā
Sace pi santo vivadanti, khippaṁ sandhīyare Thai: sandhiyare; alternative spelling? We might have expected: sandhiyyare. puna,

−−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Bālā pattā va bhijjanti, na te samatham-ajjhagū, [143]

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Ete bhiyyo samāyanti sandhi tesaṁ na jīrati.

−−⏑−¦−,−−−¦¦−⏑−−¦⏑−⏑− mavipulā
Yo cādhipannaṁ jānāti, yo ca jānāti desanaṁ, [144]

 

−−⏑−¦⏑⏑⏑−¦¦−⏑⏑−¦⏑−⏑− navipulā
Eso hi uttaritaro bhāravaho dhurandharo, Text: dhuraddharo; in which case the gemination would be m.c.

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yo paresādhipannānaṁ sayaṁ sandhātum-arahati. [145]

 

Jā 131 Asampadānajātakaṁ

⏑−⏑−¦−⏑⏑¦−⏑−−
Asampadānenitarītarassa,

−−⏑−¦−⏑,⏑¦−⏑−−
Bālassa mittāni kalībhavanti,

−−⏑−¦⏑,⏑−¦−⏑−−
Tasmā harāmi bhusaṁ Text, BJT: bhūsaṁ; but it appears the word has a short vowel. aḍḍhamānaṁ,

−−−⏑¦−−⏑¦−⏑−−
Mā me mitti We should probably read mittī, m.c. and accept the Vedic opening. jīyittha Thai: bhijjittha. sassatāya. BJT, ChS, Thai: sassatāyaṁ; that would appear to be a wrong form for the feminine though. [146]

 

Dhp 78 Channattheravatthu

⏑⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Na bhaje pāpake mitte, na bhaje purisādhame,

⏑−⏑−¦−,−−−¦¦⏑−⏑⏑¦⏑−⏑− mavipulā
Bhajetha mitte kalyāṇe, bhajetha purisuttame. [147]

 

Jā 528 Mahābodhijātakaṁ

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Vītasaddhaṁ na seveyya, udapānaṁ va nodakaṁ,

⏑−⏑−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā
Sace pi naṁ anukhaṇe, vārikaddamagandhikaṁ. [148]

 

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Pasannam-eva seveyya, appasannaṁ vivajjaye,

⏑−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Pasannaṁ payirupāseyya, rahadaṁ vodakatthiko. Text, ChS, Thai: vudakatthiko; alternative sandhi [= va + udaka-]. [149]

 

⏑−⏑−¦−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− bhavipulā
Bhaje bhajantaṁ purisaṁ, abhajantaṁ na bhajjaye, The reduplication of the -jj- in this word and in line d is m.c., both being from the verb bhajati.

⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Asappurisadhammo so yo bhajantaṁ na bhajjati. [150]

 

−⏑−−¦⏑⏑⏑−¦¦−⏑−−¦⏑−⏑− navipulā
Yo bhajantaṁ na bhajati, sevamānaṁ na sevati,

⏑−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sa ve manussapāpiṭṭho, migo sākhassito yathā. [151]

 

Jā 476 Javanahaṁsajātakaṁ

⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Suvijānaṁ sigālānaṁ Text: sīgālānaṁ, printer’s error; ChS: siṅgālānaṁ; alternative spelling. sakuntānañ-ca ChS, Thai: sakuṇānañ-ca; different word, but same meaning. vassitaṁ,

⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Manussavassitaṁ Rāja dubbijānataraṁ tato. [152]

 

⏑⏑−−¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipulā
Api ce maññati ChS, Thai: maññatī; giving pathyā cadence, but savipulā is acceptable in the early texts. poso: Ñāti mitto sakhā ti vā,

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Yo pubbe sumano hutvā, pacchā sampajjate diso. [153]

 

−−⏑−¦⏑⏑⏑−¦¦⏑⏑−−¦⏑−⏑− navipulā
Yasmiṁ mano nivisati avidūre sahāpi so,

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Santike pi hi so dūre yasmiṁ Text, BJT, Thai: yasmā, which doesn't give the needed locative meaning. vivasate ChS: nāvisate? mano. [154]

 

−−⏑−¦−⏑,⏑¦−⏑−−
Anto pi so Thai: ce; but compare below. hoti pasannacitto,

−−⏑−¦−⏑,⏑¦−⏑−−
Pāraṁ samuddassa pasannacitto;

−−⏑−¦−⏑,⏑¦−⏑−−
Anto pi so BJT: yo. hoti paduṭṭhacitto,

−−⏑−¦−⏑,⏑¦−⏑−−
Pāraṁ samuddassa paduṭṭhacitto. [155]

 

Jā 349 Sandhibhedajātakaṁ

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Neva itthīsu sāmaññaṁ nāpi BJT: na pi. bhakkhesu, Sārathī, ChS, Thai: Sārathi; also below, alternative spelling.

⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Athassa sandhibhedassa passa yāva sucintitaṁ. [156]

 

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Asi tikkho va maṁsamhi, pesuññaṁ parivattati,

−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yatthūsabhañ-ca sīhañ-ca bhakkhayanti migādhamā. [157]

 

⏑−−⏑¦⏑−−−¦¦⏑⏑−−⏑¦⏑−⏑−
Imaṁ so sayanaṁ seti, sa-y-imaṁ BJT, ChS: ya-y-imaṁ; Thai: yam-imaṁ. passasi, Sārathī,

−−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Yo vācaṁ sandhibhedassa pisuṇassa BJT: pisunassa; showing the n/ṇ alternation in the texts. nibodhati. [158]

 

−⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Te janā sukham-edhanti, narā Saggagatā-r-iva,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Ye BJT: Yo; where a plural is needed for agreement with the verb. vācaṁ sandhibhedassa nāvabodhanti, Text, BJT: nāvabodhenti; causative form, which seems out of place here. Sārathī. [159]