Buddhanīti Saṅgaho

9: Kataññutāvaggo



right click to download mp3

 

Jā 429 Mahāsukajātakaṁ

⏑−⏑−¦−⏑,⏑¦−⏑−−
“Dumo yadā hoti phalūpapanno

−−⏑−,¦⏑⏑−¦−⏑−−
Bhuñjanti naṁ vihagā Thai: vihaṅgamā; same meaning, but against the metre. sampatantā.

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Khīṇan-ti ñatvāna dumaṁ phalaccaye,

⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Disodisaṁ yanti tato vihaṅgamā. [160]

 

⏑⏑−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī (throughout)
Cara cārikaṁ Lohitatuṇḍa mā mari, BJT: mā cari?

−−⏑⏑,¦−⏑⏑¦−⏑−⏑−
Kiṁ tvaṁ suva Both here and below we need to read suvā to correct the opening. sukkhadumamhi jhāyasi?

⏑−⏑−¦−⏑,⏑¦−⏑−⏑−
Tad-iṅgha maṁ Thai omits: maṁ; against the metre. brūhi, Vasantasannibha,

−−⏑⏑,¦−⏑⏑¦−⏑−⏑−
Kasmā suva sukkhadumaṁ na riñcasi?” [161]

 

−−⏑−¦−,⏑−¦−⏑−−
“Ye ve sakhīnaṁ sakhāro bhavanti,

−−⏑−,¦−⏑⏑¦−⏑−−
Pāṇaccaye Thai: Pāṇāccaye; against the two-morae rule. dukkhasukhesu Text: sukhadukkhesu; same meaning. Haṁsa,

−−⏑−¦−⏑,⏑¦−⏑−−
Khīṇaṁ akhīṇan-ti na taṁ jahanti,

−−⏑−,¦−⏑⏑¦−⏑−−
Santo sataṁ Dhammam-anussarantā. [162]

 

−−⏑−,¦−⏑⏑¦−⏑−−
Sohaṁ sataṁ aññatarosmi Haṁsa,

−−⏑−¦−⏑,⏑¦−⏑−−
Ñātī ca me hoti sakhā ca rukkho.

−−⏑−,¦−⏑−¦−⏑−−
Taṁ nussahe Text: nussehe; but correct reading = na + ussahe. jīvikattho pahātuṁ,

−−⏑−¦−⏑,⏑¦−⏑−−
Khīṇan-ti ñatvāna, na hesa Thai: esa. Dhammo.” [163]

 

Jā 430 Cullasukajātakaṁ Text: Mūla-.

−⏑−−¦⏑⏑⏑−−¦¦⏑−−⏑¦⏑−⏑− ravipulā
“Santi rukkhā haritapattā, dumā nekaphalā bahū,

−−⏑−¦−,−−−¦¦⏑−⏑⏑¦⏑−⏑− mavipulā
Kasmā nu sukkhe koḷāpe suvassa BJT: sukassa; same meaning. nirato mano?” [164]

 

⏑−⏑⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
“Phalassa upabhuñjimhā nekavassagaṇe bahū,

⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Aphalam-pi viditvāna sāva metti Thai: mitti; same meaning. yathā pure.” [165]

 

−−⏑−¦−,−−−¦¦−−⏑⏑¦⏑−⏑− mavipulā
“Sukkhañ-ca rukkhaṁ koḷāpaṁ, Thai: rukkhakoḷāpaṁ; compound form of the words. opattam-aphalaṁ dumaṁ,

−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Ohāya sakuṇā yanti, kiṁ dosaṁ passase Thai: maññase. dija?” [166]

 

−⏑−−¦−⏑−−¦¦⏑⏑−⏑¦⏑−⏑− ravipulā
“Ye phalatthā sambhajanti, aphalo ti jahanti naṁ,

−−⏑−¦−,−−−¦¦−−⏑−¦⏑−⏑− mavipulā
Attatthapaññā dummedhā, te honti pakkhapātino.” [167]

 

Jā 44 Makasajātakaṁ

−−⏑−¦−,⏑⏑¦−⏑−−
Seyyo amitto matiyā upeto

−−⏑−¦−,⏑⏑¦−⏑−−
Na tveva mitto mativippahīno,

⏑⏑−⏑−¦−⏑,⏑¦−⏑−−
Makasaṁ vadhissan-ti hi eḷamūgo Thai: elamūgo.

−−⏑−¦−⏑−¦−⏑−−
Putto pitū ChS: pitu; the long vowel is m.c. to complete the opening. abbhidā uttamaṅgaṁ. [168]

 

Jā 522 Sarabhaṅgajātakaṁ

−−⏑−¦−,⏑⏑¦−⏑−−
Yo ve kataññū katavedi Dhīro,

−−⏑−¦−,⏑⏑−¦−⏑−−
Kalyāṇamitto daḷhabhattī ChS, Thai: bhatti; against the cadence. ca hoti, Pausing and restarting the break at the 5th.

⏑⏑−⏑−¦−⏑,⏑¦−⏑−−
Dukhitassa Text, Thai: Dukkhitassa, the simplified consonant is needed m.c. to allow for resolution. sakkacca karoti kiccaṁ,

⏑−⏑−,¦−⏑⏑¦−⏑−−
Tathāvidhaṁ Sappurisaṁ vadanti. [169]

 

SN 1.11.11 Vatapadasuttaṁ

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Mātāpettibharaṁ jantuṁ, kule jeṭṭhāpacāyinaṁ,

−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Saṇhaṁ sakhilasambhāsaṁ, pesuṇeyyappahāyinaṁ, [170]

 

−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Maccheravinaye yuttaṁ, saccaṁ, kodhābhibhuṁ naraṁ:

−−−−¦−⏑−−¦¦−⏑−⏑¦⏑−⏑− ravipulā
Taṁ ve Devā Tāvatiṁsā āhu Sappuriso iti. [171]

 

Jā 72 Sīlavanāgarājajātakaṁ

⏑⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Akataññussa posassa niccaṁ vivaradassino,

−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Sabbañ-ce pathaviṁ Thai: paṭhaviṁ; showing the t/ṭ alternation found in the texts. dajjā, neva naṁ abhirādhaye. [172]

 

Jā 73 Saccaṁkirajātakaṁ

−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Saccaṁ kir-evam-āhaṁsu narā ekacciyā idha:

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Kaṭṭhaṁ niplavitaṁ Thai: nipphavitaṁ; I do not find this form listed in the Dictionaries. seyyo na tvevekacciyo naro. [173]

 

Jā 150 Sañjīvajātakaṁ

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Asantaṁ yo pagaṇhāti, Text, ChS, Thai: paggaṇhāti; which would give mavipulā, but with the word-break at the wrong position. asantañ-cūpasevati, Text: asantam-upasevati.

⏑−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Tam-eva ghāsaṁ kurute, vyaggho Sañjīvako yathā. [174]

 

Jā 302 Mahā-assārohajātakaṁ See above 137, 138, for the first two of the verses in this Jātaka.

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Saṁyogasambhogavisesadassanaṁ

⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Anariyadhammesu saṭhesu nassati,

⏑−⏑−¦−⏑,⏑¦−⏑−−
Katañ-ca Ariyesu ca añjasesu, BJT: añjasesu ca; which is unnecessary in a line which already has two cupolas; ChS: ajjavesu.

⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Mahapphalaṁ Text: Mahapphalo; but phala is normally neuter. hoti aṇum-pi tādisu. [175]

 

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yo pubbe katakalyāṇo, akā loke sudukkaraṁ,

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Pacchā kayirā na vā kayirā, accantaṁ pūjanāraho. [176]

 

Jā 445 Nigrodhajātakaṁ These verses are quoted in the commentary to the previous Jātaka.

⏑−⏑−¦⏑−−−¦¦−⏑⏑⏑¦⏑−⏑−
Yathā pi Text omits, but it is needed for the metre. bījam-aggimhi BJT: bījaṁ aggismiṁ; Thai: vījaṁ aggismiṁ; same meaning, but the variation is then mavipulā. ḍayhati na virūhati,

−−⏑−¦⏑−⏑⏑−¦¦−⏑−⏑¦⏑−⏑−
Evaṁ kataṁ asappurise nassatī BJT, Thai: nassati; better form, but the metre normally avoids light syllables in 2nd and 3rd positions. na virūhati. [177]

 

⏑−−⏑¦⏑−−−¦¦−⏑−−−¦⏑−⏑− There are 9 syllables in the posterior line.
Kataññumhi ca posamhi, sīlavante ariyavuttine,

⏑−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Sukhette viya bījāni, kataṁ tamhi na nassati. [178]

 

Jā 90 Akataññujātakaṁ

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yo pubbe katakalyāṇo katattho nāvabujjhati,

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Pacchā kicce samuppanne kattāraṁ nādhigacchati. [179]

 

Jā 409 Daḷhadhammajātakaṁ Text: Dalha-; showing the l/ḷ alternation found in the texts.

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yo pubbe katakalyāṇo katattho nāvabujjhati,

−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Atthā tassa palujjanti, ye honti abhipatthitā. [180]

 

−−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Yo pubbe katakalyāṇo katattho-m-anubujjhati, Text: katattham-anubujjhati. In the text there is an unusual sandhi consonant, which doesn't normally occur after long vowels; I would prefer to leave it out, and read: katattho anubujjhati.

−−−⏑¦⏑−⏑−¦¦−−⏑⏑¦⏑−⏑− Anuṭṭhubha
Atthā tassa pavaḍḍhanti, Text: pavaḍḍhati; singular where plural is required. ye honti abhipatthitā. [181]

 

AN 3.26 Sevitabbasuttaṁ

⏑⏑⏑⏑⏑⏑−¦⏑−⏑−− Opacchandasaka
Nihiyati Text, BJT, ChS, Thai all read: nihīyati, which is the correct form, but against the metre, which requires a light syllable here. puriso nihīnasevī,

⏑⏑−−⏑⏑−¦⏑−⏑−−
Na ca hāyetha kadāci tulyasevī,

−⏑⏑⏑⏑−¦⏑−⏑−−
Seṭṭham-upanamaṁ udeti khippaṁ,

−−−⏑⏑−¦⏑−⏑−−
Tasmā attanŏ Text: tasmāttano, breaking the 2 morae rule and spoiling the metre. uttariṁ bhajetha. [182]

 

Jā 308 Javasakuṇajātakaṁ

⏑⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Akataññum-akattāraṁ, katass’ appaṭikārakaṁ, BJT, ChS, Thai: katassa appaṭikārakaṁ; against the metre.

−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yasmiṁ kataññutā natthi, niratthā tassa sevanā. [183]

 

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Yassa Thai: Yattha; I would have expected a variant with an ablative tasmā which is what is required by the sense. sammukhaciṇṇena mittadhammo na labbhati,

⏑⏑−⏑¦⏑−−−¦¦⏑⏑−−−¦⏑−⏑−
Anusūyam Thai: Anussūyam; although the gemination might have been expected (being equivalent to anuśr-), the form is not listed by any of the Dictionaries, which give anusūyati as the verbal form. -anakkosaṁ, saṇikaṁ tamhā apakkame. [184]