Buddhanīti Saṅgaho
9: Kataññutāvaggo
Jā 429 Mahāsukajātakaṁ
⏑−⏑−¦−⏑,⏑¦−⏑−−
“Dumo yadā hoti phalūpapanno
−−⏑−,¦⏑⏑−¦−⏑−−
Bhuñjanti naṁ vihagā Thai:
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Khīṇan-ti ñatvāna dumaṁ phalaccaye,
⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Disodisaṁ yanti tato vihaṅgamā. [160]
⏑⏑−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī (throughout)
Cara cārikaṁ Lohitatuṇḍa mā mari, BJT:
−−⏑⏑,¦−⏑⏑¦−⏑−⏑−
Kiṁ tvaṁ suva Both here and below we need to read
⏑−⏑−¦−⏑,⏑¦−⏑−⏑−
Tad-iṅgha maṁ Thai omits:
−−⏑⏑,¦−⏑⏑¦−⏑−⏑−
Kasmā suva sukkhadumaṁ na riñcasi?” [161]
−−⏑−¦−,⏑−¦−⏑−−
“Ye ve sakhīnaṁ sakhāro bhavanti,
−−⏑−,¦−⏑⏑¦−⏑−−
Pāṇaccaye Thai:
−−⏑−¦−⏑,⏑¦−⏑−−
Khīṇaṁ akhīṇan-ti na taṁ jahanti,
−−⏑−,¦−⏑⏑¦−⏑−−
Santo sataṁ Dhammam-anussarantā. [162]
−−⏑−,¦−⏑⏑¦−⏑−−
Sohaṁ sataṁ aññatarosmi Haṁsa,
−−⏑−¦−⏑,⏑¦−⏑−−
Ñātī ca me hoti sakhā ca rukkho.
−−⏑−,¦−⏑−¦−⏑−−
Taṁ nussahe Text:
−−⏑−¦−⏑,⏑¦−⏑−−
Khīṇan-ti ñatvāna, na hesa Thai:
Jā 430 Cullasukajātakaṁ Text:
−⏑−−¦⏑⏑⏑−−¦¦⏑−−⏑¦⏑−⏑− ravipulā
“Santi rukkhā haritapattā, dumā nekaphalā bahū,
−−⏑−¦−,−−−¦¦⏑−⏑⏑¦⏑−⏑− mavipulā
Kasmā nu sukkhe koḷāpe suvassa BJT:
⏑−⏑⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
“Phalassa upabhuñjimhā nekavassagaṇe bahū,
⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Aphalam-pi viditvāna sāva metti Thai:
−−⏑−¦−,−−−¦¦−−⏑⏑¦⏑−⏑− mavipulā
“Sukkhañ-ca rukkhaṁ koḷāpaṁ, Thai:
−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Ohāya sakuṇā yanti, kiṁ dosaṁ passase Thai:
−⏑−−¦−⏑−−¦¦⏑⏑−⏑¦⏑−⏑− ravipulā
“Ye phalatthā sambhajanti, aphalo ti jahanti naṁ,
−−⏑−¦−,−−−¦¦−−⏑−¦⏑−⏑− mavipulā
Attatthapaññā dummedhā, te honti pakkhapātino.” [167]
Jā 44 Makasajātakaṁ
−−⏑−¦−,⏑⏑¦−⏑−−
Seyyo amitto matiyā upeto
−−⏑−¦−,⏑⏑¦−⏑−−
Na tveva mitto mativippahīno,
⏑⏑−⏑−¦−⏑,⏑¦−⏑−−
Makasaṁ vadhissan-ti hi eḷamūgo Thai:
−−⏑−¦−⏑−¦−⏑−−
Putto pitū ChS:
Jā 522 Sarabhaṅgajātakaṁ
−−⏑−¦−,⏑⏑¦−⏑−−
Yo ve kataññū katavedi Dhīro,
−−⏑−¦−,⏑⏑−¦−⏑−−
Kalyāṇamitto daḷhabhattī ChS, Thai:
⏑⏑−⏑−¦−⏑,⏑¦−⏑−−
Dukhitassa Text, Thai:
⏑−⏑−,¦−⏑⏑¦−⏑−−
Tathāvidhaṁ Sappurisaṁ vadanti. [169]
SN 1.11.11 Vatapadasuttaṁ
−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Mātāpettibharaṁ jantuṁ, kule jeṭṭhāpacāyinaṁ,
−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Saṇhaṁ sakhilasambhāsaṁ, pesuṇeyyappahāyinaṁ, [170]
−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Maccheravinaye yuttaṁ, saccaṁ, kodhābhibhuṁ naraṁ:
−−−−¦−⏑−−¦¦−⏑−⏑¦⏑−⏑− ravipulā
Taṁ ve Devā Tāvatiṁsā āhu Sappuriso iti. [171]
Jā 72 Sīlavanāgarājajātakaṁ
⏑⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Akataññussa posassa niccaṁ vivaradassino,
−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Sabbañ-ce pathaviṁ Thai:
Jā 73 Saccaṁkirajātakaṁ
−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Saccaṁ kir-evam-āhaṁsu narā ekacciyā idha:
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Kaṭṭhaṁ niplavitaṁ Thai: nipphavitaṁ; I do not find this form listed in the Dictionaries. seyyo na tvevekacciyo naro. [173]
Jā 150 Sañjīvajātakaṁ
⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Asantaṁ yo pagaṇhāti, Text, ChS, Thai:
⏑−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Tam-eva ghāsaṁ kurute, vyaggho Sañjīvako yathā. [174]
Jā 302 Mahā-assārohajātakaṁ See above 137, 138, for the first two of the verses in this Jātaka.
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Saṁyogasambhogavisesadassanaṁ
⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Anariyadhammesu saṭhesu nassati,
⏑−⏑−¦−⏑,⏑¦−⏑−−
Katañ-ca Ariyesu ca añjasesu, BJT:
⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Mahapphalaṁ Text:
−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yo pubbe katakalyāṇo, akā loke sudukkaraṁ,
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Pacchā kayirā na vā kayirā, accantaṁ pūjanāraho. [176]
Jā 445 Nigrodhajātakaṁ These verses are quoted in the commentary to the previous Jātaka.
⏑−⏑−¦⏑−−−¦¦−⏑⏑⏑¦⏑−⏑−
Yathā pi Text omits, but it is needed for the metre. bījam-aggimhi BJT:
−−⏑−¦⏑−⏑⏑−¦¦−⏑−⏑¦⏑−⏑−
Evaṁ kataṁ asappurise nassatī BJT, Thai:
⏑−−⏑¦⏑−−−¦¦−⏑−−−¦⏑−⏑− There are 9 syllables in the posterior line.
Kataññumhi ca posamhi, sīlavante ariyavuttine,
⏑−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Sukhette viya bījāni, kataṁ tamhi na nassati. [178]
Jā 90 Akataññujātakaṁ
−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yo pubbe katakalyāṇo katattho nāvabujjhati,
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Pacchā kicce samuppanne kattāraṁ nādhigacchati. [179]
Jā 409 Daḷhadhammajātakaṁ Text:
−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yo pubbe katakalyāṇo katattho nāvabujjhati,
−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Atthā tassa palujjanti, ye honti abhipatthitā. [180]
−−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Yo pubbe katakalyāṇo katattho-m-anubujjhati, Text:
−−−⏑¦⏑−⏑−¦¦−−⏑⏑¦⏑−⏑− Anuṭṭhubha
Atthā tassa pavaḍḍhanti, Text:
AN 3.26 Sevitabbasuttaṁ
⏑⏑⏑⏑⏑⏑−¦⏑−⏑−− Opacchandasaka
Nihiyati Text, BJT, ChS, Thai all read:
⏑⏑−−⏑⏑−¦⏑−⏑−−
Na ca hāyetha kadāci tulyasevī,
−⏑⏑⏑⏑−¦⏑−⏑−−
Seṭṭham-upanamaṁ udeti khippaṁ,
−−−⏑⏑−¦⏑−⏑−−
Tasmā attanŏ Text:
Jā 308 Javasakuṇajātakaṁ
⏑⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Akataññum-akattāraṁ, katass’ appaṭikārakaṁ, BJT, ChS, Thai:
−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yasmiṁ kataññutā natthi, niratthā tassa sevanā. [183]
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Yassa Thai:
⏑⏑−⏑¦⏑−−−¦¦⏑⏑−−−¦⏑−⏑−
Anusūyam Thai: