Buddhanīti Saṅgaho
10: Sevanavaggo 1
Jā 435 Haliddirāgajātakaṁ
−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Yo te vissasate, Text:
−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Sussūsī ca titikkhī ca, taṁ bhajehi ito gato. [185]
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Yassa kāyena vācāya, manasā natthi dukkataṁ, Text, ChS, Thai:
⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Urasīva patiṭṭhāya, taṁ bhajehi ito gato. [186]
−⏑−−¦⏑⏑⏑−¦¦⏑−−⏑¦⏑−⏑− navipulā
Yo ca Dhammena carati, caranto pi na maññati,
⏑−⏑−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Visuddhakāriṁ sappaññaṁ, taṁ bhajehi ito gato. [187]
⏑−⏑−¦−,⏑⏑−−¦¦⏑⏑−−⏑¦⏑−⏑−
Haliddirāgaṁ Text, BJT:
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Tādisaṁ Tāta mā sevi, nimmanussam-pi ce siyā. [188]
−−⏑−¦⏑⏑⏑−¦¦−⏑−−¦⏑−⏑− navipulā
Āsīvisaṁ va kupitaṁ, Thai:
−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Ārakā parivajjehi, yānīva visamaṁ pathaṁ. [189]
⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Anatthā, Tāta, vaḍḍhanti, bālaṁ accupasevato, Thai:
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Māssu bālena saṅgañchi, Text, ChS, Thai:
−−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Taṁ tāhaṁ, Tāta, yācāmi, karassu vacanaṁ mama:
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Māssu bālena saṅgañchi, dukkho bālehi saṅgamo. [191]
Jā 161 Indasamānagottajātakaṁ
⏑−⏑−,¦−⏑⏑¦−⏑−−
Na santhavaṁ kāpurisena kayirā,
−−⏑−¦−⏑,⏑¦−⏑−−
Ariyo anariyena BJT:
⏑−⏑−¦−⏑,⏑¦−⏑−−
Cirānuvuttho Thai: -
⏑−⏑−,¦−⏑⏑¦−⏑−−
Gajo yathā Indasamānagottaṁ. [192]
−−⏑−¦−,⏑⏑¦−⏑−−
Yaṁ tveva Thai:
−−⏑−¦−⏑,⏑¦−⏑−−
Sīlena paññāya sutena cāpi,
−−⏑−¦−,⏑⏑¦−⏑−−
Teneva mettiṁ kayirātha saddhiṁ,
⏑−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
Sukhāvaho Text:
Jā 162 Santhavajātakaṁ
⏑−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Na santhavasmā paramatthi pāpiyo
−−⏑−,¦−⏑⏑¦−⏑−−
Yo santhavo kāpurisena hoti.
−−⏑−,¦−⏑−¦−⏑−−
Santappito sappinā pāyasena Thai:
−−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
Kicchākataṁ paṇṇakuṭiṁ adaḍḍhahi. ChS:
⏑−⏑−¦−,⏑⏑¦−⏑−−
Na santhavasmā paramatthi seyyo
−−⏑−,¦−⏑⏑¦−⏑−−
Yo santhavo Sappurisena hoti,
−−⏑−¦−⏑⏑¦−⏑−−
Sīhassă vyagghassa Counting
−−⏑−,¦−⏑⏑¦−⏑−−
Sāmā mukhaṁ lehati Text, BJT:
Jā 141 Godhajātakaṁ
⏑−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Na pāpajanasaṁsevī accantaṁ BJT, ChS, Thai:
−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−−−
Godhā kulaṁ kakaṇṭā Text, BJT:
Iti 76 Sukhapatthanāsuttaṁ
⏑⏑−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Akaronto pi ce pāpaṁ karontam-upasevati,
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Saṅkiyo hoti pāpasmiṁ, avaṇṇo cassa rūhati. [197]
SN 1.3.11 Sattajaṭilasuttaṁ
⏑−⏑−¦−⏑,⏑¦−⏑−−
Na vaṇṇarūpena naro sujāno,
⏑−⏑−,¦−⏑⏑¦−⏑−−
Na vissase ittaradassanena,
⏑−⏑−¦−⏑,⏑¦−⏑−−
Susaññatānañ-hi viyañjanena
⏑−⏑−,¦−⏑⏑¦−⏑−−
Asaññatā lokam-imaṁ caranti. [198]
⏑⏑−⏑−,¦−⏑−¦−⏑−−
Patirūpako mattikā kuṇḍalo Thai:
−−⏑−¦−⏑,⏑¦−⏑−−
Lohaḍḍhamāso Thai:
⏑−⏑−¦−,⏑⏑¦−⏑−−
Caranti eke ChS, Thai:
−−⏑−¦−,⏑⏑¦−⏑−−
Anto asuddhā, bahi sobhamānā. [199]
Jā 384 Dhammadhajajātakaṁ
−−⏑⏑⏑⏑¦⏑−⏑−− Opacchandasaka
Vācāya sakhilŏ manoviduggo,
−−−⏑⏑−¦⏑−⏑−−
Channo kūpăsayo =
−⏑⏑−−⏑⏑¦⏑−⏑−−
Dhammadhajo gāmanigamesu sādhu, Text, BJT add:
−−−⏑⏑−¦⏑−⏑−−
Dujjāno purisena bālisena. Thai seems not to undersand the metre and has rewritten this verse as Siloka, cf. 537 below, and see the Introduction. [200]
Dutiyaṁ Satakaṁ