Buddhanīti Saṅgaho

10: Sevanavaggo 1



right click to download mp3

 

Jā 435 Haliddirāgajātakaṁ

−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Yo te vissasate, Text: vissasaye; Thai: Yo taṁ vissāsaye. Tāta, vissāsañ-ca khameyya te,

−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Sussūsī ca titikkhī ca, taṁ bhajehi ito gato. [185]

 

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Yassa kāyena vācāya, manasā natthi dukkataṁ, Text, ChS, Thai: dukkaṭaṁ; showing the t/ṭ alternation found in the texts.

⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Urasīva patiṭṭhāya, taṁ bhajehi ito gato. [186]

 

−⏑−−¦⏑⏑⏑−¦¦⏑−−⏑¦⏑−⏑− navipulā
Yo ca Dhammena carati, caranto pi na maññati,

⏑−⏑−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Visuddhakāriṁ sappaññaṁ, taṁ bhajehi ito gato. [187]

 

⏑−⏑−¦−,⏑⏑−−¦¦⏑⏑−−⏑¦⏑−⏑−
Haliddirāgaṁ Text, BJT: Haḷiddi-; showing the l/ḷ alternation in the texts. kapicittaṁ, purisaṁ rāgavirāginaṁ,

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Tādisaṁ Tāta mā sevi, nimmanussam-pi ce siyā. [188]

 

−−⏑−¦⏑⏑⏑−¦¦−⏑−−¦⏑−⏑− navipulā
Āsīvisaṁ va kupitaṁ, Thai: kuppitaṁ; which would give the Anuṭṭhubha variation. mīḷhalittaṁ Text, BJT, Thai: miḷha-. mahāpathaṁ,

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Ārakā parivajjehi, yānīva visamaṁ pathaṁ. [189]

 

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Anatthā, Tāta, vaḍḍhanti, bālaṁ accupasevato, Thai: accūpasevato; alternative sandhi.

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Māssu bālena saṅgañchi, Text, ChS, Thai: saṅgacchi; alternative spelling, also below. amitteneva sabbadā. [190]

 

−−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Taṁ tāhaṁ, Tāta, yācāmi, karassu vacanaṁ mama:

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Māssu bālena saṅgañchi, dukkho bālehi saṅgamo. [191]

 

Jā 161 Indasamānagottajātakaṁ

⏑−⏑−,¦−⏑⏑¦−⏑−−
Na santhavaṁ kāpurisena kayirā,

−−⏑−¦−⏑,⏑¦−⏑−−
Ariyo anariyena BJT: hi ariyena; Ariyonariyena; different sandhi, same meaning as text. pajānam-atthaṁ.

⏑−⏑−¦−⏑,⏑¦−⏑−−
Cirānuvuttho Thai: -vuṭṭho. pi karoti pāpaṁ,

⏑−⏑−,¦−⏑⏑¦−⏑−−
Gajo yathā Indasamānagottaṁ. [192]

 

−−⏑−¦−,⏑⏑¦−⏑−−
Yaṁ tveva Thai: Yad-eva. jaññā: Sadiso maman-ti,

−−⏑−¦−⏑,⏑¦−⏑−−
Sīlena paññāya sutena cāpi,

−−⏑−¦−,⏑⏑¦−⏑−−
Teneva mettiṁ kayirātha saddhiṁ,

⏑−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
Sukhāvaho Text: Sukhā have; ChS, Thai: Sukho have. Sappurisena saṅgamo. [193]

 

Jā 162 Santhavajātakaṁ

⏑−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Na santhavasmā paramatthi pāpiyo

−−⏑−,¦−⏑⏑¦−⏑−−
Yo santhavo kāpurisena hoti.

−−⏑−,¦−⏑−¦−⏑−−
Santappito sappinā pāyasena Thai: pāyāsena; against the normal spelling and the metre.

−−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
Kicchākataṁ paṇṇakuṭiṁ adaḍḍhahi. ChS: adayhi; same meaning, but Tuṭṭhubba metre. [194]

 

⏑−⏑−¦−,⏑⏑¦−⏑−−
Na santhavasmā paramatthi seyyo

−−⏑−,¦−⏑⏑¦−⏑−−
Yo santhavo Sappurisena hoti,

−−⏑−¦−⏑⏑¦−⏑−−
Sīhassă vyagghassa Counting vy- here as not making position, to give the normal opening. ca dīpino ca

−−⏑−,¦−⏑⏑¦−⏑−−
Sāmā mukhaṁ lehati Text, BJT: lepati; a causative form, which seems inappropriate here. santhavena. [195]

 

Jā 141 Godhajātakaṁ

⏑−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Na pāpajanasaṁsevī accantaṁ BJT, ChS, Thai: accanta-; compound form. sukham-edhati,

−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−−−
Godhā kulaṁ kakaṇṭā Text, BJT: kakaṇṭho. va kaliṁ pāpeti attānaṁ. We need to read attanaṁ (or perhaps attano) to give the normal cadence. [196]

 

Iti 76 Sukhapatthanāsuttaṁ

⏑⏑−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Akaronto pi ce pāpaṁ karontam-upasevati,

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Saṅkiyo hoti pāpasmiṁ, avaṇṇo cassa rūhati. [197]

 

SN 1.3.11 Sattajaṭilasuttaṁ

⏑−⏑−¦−⏑,⏑¦−⏑−−
Na vaṇṇarūpena naro sujāno,

⏑−⏑−,¦−⏑⏑¦−⏑−−
Na vissase ittaradassanena,

⏑−⏑−¦−⏑,⏑¦−⏑−−
Susaññatānañ-hi viyañjanena

⏑−⏑−,¦−⏑⏑¦−⏑−−
Asaññatā lokam-imaṁ caranti. [198]

 

⏑⏑−⏑−,¦−⏑−¦−⏑−−
Patirūpako mattikā kuṇḍalo Thai: mattikakuṇḍalo; compounded formation. va,

−−⏑−¦−⏑,⏑¦−⏑−−
Lohaḍḍhamāso Thai: Lohaddha; showing the d/ḍ alternation found in the texts. va suvaṇṇachanno,

⏑−⏑−¦−,⏑⏑¦−⏑−−
Caranti eke ChS, Thai: loke. parivārachannā,

−−⏑−¦−,⏑⏑¦−⏑−−
Anto asuddhā, bahi sobhamānā. [199]

 

Jā 384 Dhammadhajajātakaṁ

−−⏑⏑⏑⏑¦⏑−⏑−− Opacchandasaka
Vācāya sakhilŏ manoviduggo,

−−−⏑⏑−¦⏑−⏑−−
Channo kūpăsayo = kūpa + āsayo. va kaṇhasappo,

−⏑⏑−−⏑⏑¦⏑−⏑−−
Dhammadhajo gāmanigamesu sādhu, Text, BJT add: sammato, against the metre.

−−−⏑⏑−¦⏑−⏑−−
Dujjāno purisena bālisena. Thai seems not to undersand the metre and has rewritten this verse as Siloka, cf. 537 below, and see the Introduction. [200]

 

Dutiyaṁ Satakaṁ