Buddhanīti Saṅgaho
11: Sevanavaggo 2
Jā 503 Sattigumbajātakaṁ
−−⏑−¦⏑⏑⏑−¦¦−−−⏑¦⏑−⏑− navipulā
Yaṁ yaṁ hi Rāja bhajati, santaṁ BJT:
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sīlavantaṁ visīlaṁ vā, vasaṁ tasseva gacchati. [201]
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Yādisaṁ kurute mittaṁ, yādisañ-cūpasevati, Text:
−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
So pi tādisako hoti, sahavāso hi Thai:
−⏑−−¦−⏑−−¦¦−−−−¦⏑−⏑− ravipulā
Sevamāno sevamānaṁ, samphuṭṭho samphusaṁ paraṁ,
⏑−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Saro diddho Thai:
⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Upalepabhayā Thai:
−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Pūtimacchaṁ kusaggena yo naro upanayhati
⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Kusāpi pūti vāyanti, evaṁ bālūpasevanā. [204]
⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Tagaraṁ va Text:
−−⏑⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Pattā pi surabhi Thai:
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Tasmā pattapuṭasseva Thai:
⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Asante nopaseveyya, Thai:
⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Asanto Nirayaṁ nenti, santo pāpenti Suggatiṁ. [206]
Dhp 206 Sakkavatthu
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sāhu dassanam-Ariyānaṁ, sannivāso sadā sukho,
⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Adassanena bālānaṁ Text:
SN 1.1.31 Sabbhisuttaṁ
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ,
⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Sataṁ Saddhammam-aññāya, seyyo hoti na pāpiyo. [208]
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ,
⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Sataṁ Saddhammam-aññāya, paññā labbhati Thai:
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ,
⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sataṁ Saddhammam-aññāya, sokamajjhe na socati. [210]
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ,
⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sataṁ Saddhammam-aññāya, ñātimajjhe virocati. [211]
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ,
⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sataṁ Saddhammam-aññāya, sattā gacchanti Suggatiṁ. [212]
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ,
⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sataṁ Saddhammam-aññāya, sattā tiṭṭhanti sātataṁ. Long -
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ,
⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sataṁ Saddhammam-aññāya, sabbadukkhā pamuccati. [214]
Jā 428 Kosambijātakaṁ BJT:
⏑−⏑−¦⏑,⏑⏑¦−⏑−−
Sace labhetha nipakaṁ sahāyaṁ
−−⏑−,¦−⏑⏑¦−⏑−−
Saddhiṁ caraṁ Sādhuvihāridhīraṁ,
⏑⏑−⏑−¦−⏑,⏑¦−⏑−−
Abhibhuyya sabbāni parissayāni,
⏑−⏑,−¦−⏑⏑¦−⏑−−
Careyya tenattamano satīmā. Thai:
−−⏑−¦⏑,⏑⏑¦−⏑−−
No ce labhetha nipakaṁ sahāyaṁ
−−⏑−,¦−⏑⏑¦−⏑−−
Saddhiṁ caraṁ Sādhuvihāridhīraṁ,
−−⏑−¦−,⏑⏑¦−⏑−−
Rājā va raṭṭhaṁ vijitaṁ pahāya,
−−⏑−,¦−−⏑−¦−⏑−− irregular
Eko care mātaṅgaraññe va nāgo. [216]
−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Ekassa caritaṁ seyyo, natthi bāle sahāyatā,
−−⏑−,¦⏑⏑−¦−⏑−−
Eko care na ca pāpāni kayirā,
−−−−¦−−⏑−¦−⏑−− irregular
Appossukko mātaṅgaraññe va nāgo. [217]
Dhp 61 Mahākassapattherasaddhivihārikavatthu
⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Carañ-ce nādhigaccheyya seyyaṁ sadisam-attano,
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− mavipulā
Ekacariyaṁ daḷhaṁ kayirā: natthi bāle sahāyatā. [218]