Buddhanīti Saṅgaho

11: Sevanavaggo 2



right click to download mp3

 

Jā 503 Sattigumbajātakaṁ

−−⏑−¦⏑⏑⏑−¦¦−−−⏑¦⏑−⏑− navipulā
Yaṁ yaṁ hi Rāja bhajati, santaṁ BJT: sataṁ; apparently in the same meaning. vā yadi vā asaṁ,

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sīlavantaṁ visīlaṁ vā, vasaṁ tasseva gacchati. [201]

 

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Yādisaṁ kurute mittaṁ, yādisañ-cūpasevati, Text: cupa-; different sandhi. This and the next four verses are also found in Itivuttaka 76.

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
So pi tādisako hoti, sahavāso hi Thai: pi. tādiso. [202]

 

−⏑−−¦−⏑−−¦¦−−−−¦⏑−⏑− ravipulā
Sevamāno sevamānaṁ, samphuṭṭho samphusaṁ paraṁ,

⏑−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Saro diddho Thai: duṭṭho? kalāpaṁ va alittam-upalimpati, BJT: ālittam-; it would give the meaning: [As a poisoned arrow (soon) defiles] a besmeared [quiver]; which doesn't seem right.

⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Upalepabhayā Thai: Upalimpa-; same meaning. Dhīro neva pāpasakhā siyā. [203]

 

−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Pūtimacchaṁ kusaggena yo naro upanayhati

⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Kusāpi pūti vāyanti, evaṁ bālūpasevanā. [204]

 

⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Tagaraṁ va Text: Tarañ-ca; BJT, ChS: Tagarañ-ca; but a word indicating a simile is suitable here. palāsena yo naro upanayhati

−−⏑⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Pattā pi surabhi Thai: surabhī; giving mavipulā, but there is no reason for the lengthening of the vowel. vāyanti, evaṁ Dhīrūpasevanā. [205]

 

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Tasmā pattapuṭasseva Thai: palāsa-; same meaning, but it is against the metre. ñatvā sampākam-attano.

⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Asante nopaseveyya, Thai: nūpaseveyya; different sandhi. santo Text, BJT, ChS: sante; plural against paṇḍito singular. Santo here is a singular part participle from sammati; in the next line it is a plural nominative from base sant, a present particple of atthi. seveyya paṇḍito,

⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Asanto Nirayaṁ nenti, santo pāpenti Suggatiṁ. [206]

 

Dhp 206 Sakkavatthu

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sāhu dassanam-Ariyānaṁ, sannivāso sadā sukho,

⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Adassanena bālānaṁ Text: bālassa; singular form. niccam-eva sukhī siyā. [207]

 

SN 1.1.31 Sabbhisuttaṁ

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ,

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Sataṁ Saddhammam-aññāya, seyyo hoti na pāpiyo. [208]

 

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ,

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Sataṁ Saddhammam-aññāya, paññā labbhati Thai: paññaṁ labhati. - nāññato. [209]

 

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ,

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sataṁ Saddhammam-aññāya, sokamajjhe na socati. [210]

 

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ,

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sataṁ Saddhammam-aññāya, ñātimajjhe virocati. [211]

 

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ,

⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sataṁ Saddhammam-aññāya, sattā gacchanti Suggatiṁ. [212]

 

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ,

⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sataṁ Saddhammam-aññāya, sattā tiṭṭhanti sātataṁ. Long -ā- in sātataṁ is m.c. to fit the cadence. [213]

 

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sabbhi-r-eva samāsetha, sabbhi kubbetha santhavaṁ,

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sataṁ Saddhammam-aññāya, sabbadukkhā pamuccati. [214]

 

Jā 428 Kosambijātakaṁ BJT: Kosambha-; these verses also occur at MN 128, Dhp 328-330, Sn 3, etc.

⏑−⏑−¦⏑,⏑⏑¦−⏑−−
Sace labhetha nipakaṁ sahāyaṁ

−−⏑−,¦−⏑⏑¦−⏑−−
Saddhiṁ caraṁ Sādhuvihāridhīraṁ,

⏑⏑−⏑−¦−⏑,⏑¦−⏑−−
Abhibhuyya sabbāni parissayāni,

⏑−⏑,−¦−⏑⏑¦−⏑−−
Careyya tenattamano satīmā. Thai: satimā; long -ī- is m.c. to fit the cadence. [215]

 

−−⏑−¦⏑,⏑⏑¦−⏑−−
No ce labhetha nipakaṁ sahāyaṁ

−−⏑−,¦−⏑⏑¦−⏑−−
Saddhiṁ caraṁ Sādhuvihāridhīraṁ,

−−⏑−¦−,⏑⏑¦−⏑−−
Rājā va raṭṭhaṁ vijitaṁ pahāya,

−−⏑−,¦−−⏑−¦−⏑−− irregular
Eko care mātaṅgaraññe va nāgo. [216]

 

−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Ekassa caritaṁ seyyo, natthi bāle sahāyatā,

−−⏑−,¦⏑⏑−¦−⏑−−
Eko care na ca pāpāni kayirā,

−−−−¦−−⏑−¦−⏑−− irregular
Appossukko mātaṅgaraññe va nāgo. [217]

 

Dhp 61 Mahākassapattherasaddhivihārikavatthu

⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Carañ-ce nādhigaccheyya seyyaṁ sadisam-attano,

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− mavipulā
Ekacariyaṁ daḷhaṁ kayirā: natthi bāle sahāyatā. [218]