Buddhanīti Saṅgaho
12: Vissāsavaggo
Jā 68 Sāketajātakaṁ
−−⏑−¦⏑⏑⏑−¦¦−−−⏑¦⏑−⏑− navipulā
Yasmiṁ mano nivisati, Thai:
⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Adiṭṭhapubbake pose, kāmaṁ tasmim-pi vissase. [219]
Jā 93 Vissāsabhojanajātakaṁ
⏑−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Na vissase avissatthe, vissatthe pi na vissase,
−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Vissāsā bhayam-anveti sīhaṁ Text:
Jā 448 Kukkuṭajātakaṁ
−⏑−⏑¦⏑−−−¦¦−⏑−⏑⏑¦⏑−⏑−
Nāsmase katapāpamhi, nāsmase alikavādine,
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Nāsmas’ attatthapaññamhi, Text:
⏑−⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
Bhavanti heke purisā gopipāsikajātikā,
⏑−⏑−¦−,−−−¦¦−−⏑⏑¦⏑−⏑− mavipulā
Ghasanti maññe mittāni, vācāya na ca kammunā. [222]
−−⏑−¦−⏑−−¦¦−−⏑⏑¦⏑−⏑− ravipulā
Sukkhañjalī paggahītā, Text, ChS, Thai:
⏑−⏑−¦−,−−−¦¦−−−⏑¦⏑−⏑− mavipulā
Manussapheggū nāsīde, Thai:
⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Na hi aññaññacittānaṁ Thai:
−−⏑−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Nānā ca katvā ChS, Thai:
⏑−⏑−¦−,−−−¦¦⏑−−−¦⏑−⏑− mavipulā
Anariyakammaṁ ChS:
⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Nisitaṁ va paṭicchannaṁ, tādisam-pi ca Text omits, but it is needed to complete the metre. nāsmase. [225]
−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Mittarūpenidhekacce Thai:
⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Vividhehi upāyehi, Text, ChS, Thai:
−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Āmisaṁ vā dhanaṁ vā pi yattha passati tādiso,
⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Dubbhiṁ Text, BJT, ChS:
Jā 521 Tesakuṇajātakaṁ
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yo ca taṁ Tāta rakkheyya, dhanaṁ yañ-ceva te siyā,
⏑−⏑⏑¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
Sūto va rathaṁ saṅgaṇhe, so te kiccāni kāraye. [228]
⏑−⏑⏑¦−⏑⏑−¦¦⏑−−−¦⏑−⏑− bhavipulā
Susaṅgahitantajano Text: -
⏑−⏑⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Nidhiñ-ca iṇadānañ-ca na kare parapattiyā. [229]
⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sayaṁ āyaṁ vayaṁ jaññā, sayaṁ jaññā katākataṁ,
−−−−¦⏑−⏑−¦¦−−−−¦⏑−⏑− Anuṭṭhubha
Niggaṇhe niggahārahaṁ, paggaṇhe paggahārahaṁ. These three verses replace three others from the Kuṇālajātakaṁ (Jā 536), which I judge to be offensive. [230]
Jā 508 Pañcapaṇḍitajātakaṁ Text:
−−⏑⏑−¦⏑−⏑−− Opacchandasaka
Guyhassa hi guyham-eva sādhu,
⏑⏑−−⏑⏑−¦⏑−⏑−−
Na hi guyhassa pasattham-āvikammaṁ,
⏑−−−⏑¦⏑−⏑−−
Anipphādāya ChS:
−−−⏑⏑−¦⏑−⏑−−
Nipphannatho ChS:
⏑−⏑−¦−,⏑⏑−−¦¦−−⏑−¦⏑−⏑−
Na guyham-atthaṁ vivareyya, rakkheyya naṁ yathā nidhiṁ,
⏑⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Na hi pātukato sādhu guyho attho pajānatā. [232]
⏑−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Thiyā guyhaṁ na saṁseyya amittassa ca Paṇḍito,
−−⏑−¦⏑−−−¦¦⏑⏑−−−¦⏑−⏑−
Yo cāmisena saṁhīro, hadayattheno ca yo naro. [233]
−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Guyham-attham-asambuddhaṁ sambodhayati yo naro,
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Mantabhedabhayā tassa dāsabhūto titikkhati. [234]
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Yāvanto purisassatthaṁ guyhaṁ jānanti mantinaṁ,
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Tāvanto tassa ubbegā, tasmā guyhaṁ na vissaje. =