Buddhanīti Saṅgaho

12: Vissāsavaggo



right click to download mp3

 

Jā 68 Sāketajātakaṁ

−−⏑−¦⏑⏑⏑−¦¦−−−⏑¦⏑−⏑− navipulā
Yasmiṁ mano nivisati, Thai: nivīsati; giving the Anuṭṭhubha variation. cittaṁ cāpi pasīdati,

⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Adiṭṭhapubbake pose, kāmaṁ tasmim-pi vissase. [219]

 

Jā 93 Vissāsabhojanajātakaṁ

⏑−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Na vissase avissatthe, vissatthe pi na vissase,

−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Vissāsā bhayam-anveti sīhaṁ Text: sīhā; plural, where a singular is needed. va migamātukā. [220]

 

Jā 448 Kukkuṭajātakaṁ

−⏑−⏑¦⏑−−−¦¦−⏑−⏑⏑¦⏑−⏑−
Nāsmase katapāpamhi, nāsmase alikavādine,

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Nāsmas’ attatthapaññamhi, Text: Nāsmase atthaṭṭhapaññamhi, I can't make sense of this; ChS, Thai: Nāsmase atthatthapaññamhi; which gives 9 syllables. atisante pi nāsmase. [221]

 

⏑−⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
Bhavanti heke purisā gopipāsikajātikā,

⏑−⏑−¦−,−−−¦¦−−⏑⏑¦⏑−⏑− mavipulā
Ghasanti maññe mittāni, vācāya na ca kammunā. [222]

 

−−⏑−¦−⏑−−¦¦−−⏑⏑¦⏑−⏑− ravipulā
Sukkhañjalī paggahītā, Text, ChS, Thai: Sukkhañjalipaggahitā; same meaning, bhavipulā. vācāya paḷiguṇṭhitā, Thai: paliguṇṭhitā; showing the l/ḷ alternation in the texts.

⏑−⏑−¦−,−−−¦¦−−−⏑¦⏑−⏑− mavipulā
Manussapheggū nāsīde, Thai: nāside; possibly a transcription error. yasmiṁ natthi kataññutā. [223]

 

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Na hi aññaññacittānaṁ Thai: aññoñña-; this could also be a transcription error, otherwise I cannot explain it. itthīnaṁ purisāna' vā

−−⏑−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Nānā ca katvā ChS, Thai: Nānāvikatvā. saṁsaggaṁ tādisam-pi ca nāsmase. Thai: tādisam-pi na vissase. Similarly twice more below. [224]

 

⏑−⏑−¦−,−−−¦¦⏑−−−¦⏑−⏑− mavipulā
Anariyakammaṁ ChS: kammam-; giving the pathyā cadence. okkantaṁ, Thai: Anariyakammaukkantaṁ; an extraordinary Sanskritisation I've never seen in a Pāḷi text before. athetaṁ Thai: atthetaṁ; it seems both forms exist. sabbaghātinaṁ,

⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Nisitaṁ va paṭicchannaṁ, tādisam-pi ca Text omits, but it is needed to complete the metre. nāsmase. [225]

 

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Mittarūpenidhekacce Thai: Mittavasenidhekacce. sākhallena ChS, Thai: sākhalyena; alternative spelling. acetasā,

⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Vividhehi upāyehi, Text, ChS, Thai: upāyan-ti. tādisam-pi ca BJT omits: ca. nāsmase. [226]

 

−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Āmisaṁ vā dhanaṁ vā pi yattha passati tādiso,

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Dubbhiṁ Text, BJT, ChS: Dubhiṁ; but this form appears to be wrong. karoti dummedho tañ-ca hantvāna, gacchati. [227]

 

Jā 521 Tesakuṇajātakaṁ

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yo ca taṁ Tāta rakkheyya, dhanaṁ yañ-ceva te siyā,

⏑−⏑⏑¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
Sūto va rathaṁ saṅgaṇhe, so te kiccāni kāraye. [228]

 

⏑−⏑⏑¦−⏑⏑−¦¦⏑−−−¦⏑−⏑− bhavipulā
Susaṅgahitantajano Text: -saṅgahīta-; but the lengthening is not needed m.c. sayaṁ vittaṁ avekkhiya,

⏑−⏑⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Nidhiñ-ca iṇadānañ-ca na kare parapattiyā. [229]

 

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sayaṁ āyaṁ vayaṁ jaññā, sayaṁ jaññā katākataṁ,

−−−−¦⏑−⏑−¦¦−−−−¦⏑−⏑− Anuṭṭhubha
Niggaṇhe niggahārahaṁ, paggaṇhe paggahārahaṁ. These three verses replace three others from the Kuṇālajātakaṁ (Jā 536), which I judge to be offensive. [230]

 

Jā 508 Pañcapaṇḍitajātakaṁ Text: Ummaggajātakaṁ; wrong identification; BJT: Pañcapaṇḍitapañho, and in the end-title: Pañcapaṇḍitapañhoṁ?

−−⏑⏑−¦⏑−⏑−− Opacchandasaka
Guyhassa hi guyham-eva sādhu,

⏑⏑−−⏑⏑−¦⏑−⏑−−
Na hi guyhassa pasattham-āvikammaṁ,

⏑−−−⏑¦⏑−⏑−−
Anipphādāya ChS: Anipphannatā; Thai: Anipphannatāya; against the metre. saheyya Dhīro,

−−−⏑⏑−¦⏑−⏑−−
Nipphannatho ChS: Nipphanno va; Thai: Nipphannattho va; against the metre. yathāsukhaṁ bhaṇeyya. [231]

 

⏑−⏑−¦−,⏑⏑−−¦¦−−⏑−¦⏑−⏑−
Na guyham-atthaṁ vivareyya, rakkheyya naṁ yathā nidhiṁ,

⏑⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Na hi pātukato sādhu guyho attho pajānatā. [232]

 

⏑−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Thiyā guyhaṁ na saṁseyya amittassa ca Paṇḍito,

−−⏑−¦⏑−−−¦¦⏑⏑−−−¦⏑−⏑−
Yo cāmisena saṁhīro, hadayattheno ca yo naro. [233]

 

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Guyham-attham-asambuddhaṁ sambodhayati yo naro,

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Mantabhedabhayā tassa dāsabhūto titikkhati. [234]

 

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Yāvanto purisassatthaṁ guyhaṁ jānanti mantinaṁ,

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Tāvanto tassa ubbegā, tasmā guyhaṁ na vissaje. = vissajje, -j- is m.c. to fit the cadence. [235]

 

⏑−⏑−¦−⏑,⏑¦−⏑−−
Vivicca bhāseyya divā rahassaṁ,

−−⏑−,¦−⏑−¦−⏑−−
Rattiṁ giraṁ nātivelaṁ pamuñce,

⏑−⏑−¦−⏑,⏑¦−⏑−−
Upassutīkā All texts: Upassutikā, but the long vowel is needed for the normal opening. hi suṇanti mantaṁ,

−−−−,¦−⏑⏑¦−⏑−− Vedic opening
Tasmā manto khippam-upeti bhedaṁ. [236]