Buddhanīti Saṅgaho

13: Yācanavaggo



right click to download mp3

 

Jā 253 Maṇikaṇṭhajātakaṁ

⏑−⏑−¦−,⏑⏑¦−⏑−−
“Mamannapānaṁ vipulaṁ uḷāraṁ

−−⏑−¦−⏑,⏑¦−⏑−−
Uppajjatiṁ Text: Uppajjatim-; which spoils the opening; BJT, ChS, Thai: Uppajjatī-m-assa; which is an unusual and unnessary sandhi. The metre is easily corrected by reading the niggahīta, which is what has been adopted here. assa maṇissa hetu.”

−−⏑−¦−,⏑⏑¦−⏑−−
“Taṁ te na dassaṁ atiyācako 'si,

⏑−⏑−,¦−⏑−¦−⏑−−
Na cāpi te assamaṁ Text, ChS, Thai: assamam. āgamissaṁ. [237]

 

⏑−⏑−¦−⏑⏑¦−⏑−−
Susū yathā sakkharadhotapāṇī,

−−⏑−,¦−−¦−⏑−−
Tāsesi maṁ selaṁ yācamāno,

−−⏑−¦−,⏑⏑¦−⏑−−
Taṁ te na dassaṁ atiyācako 'si,

⏑−⏑−,¦−⏑−¦−⏑−−
Na cāpi te assamaṁ āgamissaṁ.” Text: assamaṁ, contrary to the preceding verse. [238]

 

⏑−−−,¦−⏑⏑¦−⏑−− Vedic opening
Na taṁ yāce yassa piyaṁ jigiṁse, ChS: jigīse; alternate spelling.

−−−¦⏑,⏑⏑¦−⏑−−
Desso hoti We could read Desso pi hoti to correct the opening. atiyācanāya.

−−⏑−,¦−⏑−¦−⏑−−
Nāgo maṇiṁ yācito brāhmaṇena,

⏑−⏑−¦−⏑,⏑¦−⏑−−
Adassanaṁ yeva tad-ajjhagāmā. All texts: ajjhagamā, which is against the normal cadence; easily corrected by lenghtening the vowel. [239]

 

Jā 323 Brahmadattajātakaṁ

⏑−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Dvayaṁ yācanako, Rāja Brahmadatta, nigacchati

⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Alābhaṁ dhanalābhaṁ vā, evaṁ dhammā hi yācanā. [240]

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
“Yācanaṁ rodanaṁ,” āhu Pañcālānaṁ Rathesabha,

−−⏑−¦−−−−¦¦⏑−⏑⏑¦⏑−⏑− mavipulā The word-break occurs at the 4th, instead of the more usual 5th syllable.
“Yo yācanaṁ paccakkhāti,” tam-āhu “paṭirodanaṁ. [241]

 

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Mā-m-addasaṁsu Thai: Maṁ māddasaṁsu. rodantaṁ, Pañcālā, susamāgatā,

⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Tuvaṁ vā paṭirodantaṁ, tasmā icchām' ahaṁ raho.” [242]

 

Jā 403 Aṭṭhisenajātakaṁ BJT: Aṭṭhīsena- in the title; but elsewhere Aṭṭhisena.

−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
“Ye me ahaṁ na jānāmi, Aṭṭhisena, vaṇibbake, Text: vaṇibbakā; but an accusative is needed here; ChS, Thai: vanibbake; showing the n/ṇ alternation in the texts.

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Te maṁ saṅgamma yācanti; kasmā maṁ tvaṁ Text: tvaṁ maṁ; same meaning. na yācasi.” [243]

 

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
“Yācako appiyo hoti, yācaṁ adadam-appiyo,

−−−−¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Tasmāhaṁ taṁ na yācāmi, mā me viddesanā Text, Thai: videssanā? ahu.” [244]

 

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
“Yo ve Thai: ca. yācanajīvāno, kāle yācaṁ na yācati,

⏑−⏑−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Parañ-ca puññā Thai: puññaṁ; singular. dhaṁseti, attanā pi na jīvati. [245]

 

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Yo ca yācanajīvāno, kāle yācaṁ hi Thai: pi. yācati,

⏑−⏑−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Parañ-ca puññaṁ labbheti, attanā pi ca jīvati. [246]

 

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Na ve dessanti BJT: dissanti; which doesn't give a good meaning; Thai: dussanti. sappaññā, disvā yācakam-āgataṁ, BJT, ChS, Thai: āgate; plural form?

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Brahmacāri Thai: -cārī. piyo me 'si varataṁ ChS: vada tvaṁ; Thai: varabhaññitam-icchasi? I don't understand the form bhaññita. bhaññam-icchasi.” [247]

 

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
“Na ve yācanti sappaññā, Dhīro ChS, Thai add: ca; against the metre. veditum-arahati,

−−⏑−¦−,−−−¦¦−−−−¦¦⏑−⏑−
Uddissa Ariyā tiṭṭhanti, esā Ariyāna' yācanā.” [248]

 

Jā 478 Dūtajātakaṁ

⏑−−−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
Sace te dukkhaṁ ChS, Thai: dukkham-; giving the pathyā cadence. uppajje, Kāsīnaṁ Raṭṭhavaḍḍhana,

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Mā kho no ChS, Thai: naṁ. tassa akkhāhi yo taṁ dukkhā na mocaye. [249]

 

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Yo tassa dukkhajātassa ekantam-api bhāgato Text: bhāgaso; ChS, Thai: ekaṅgam-api bhāgaso.

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Vippamoceyya Dhammena: kāmaṁ tassa pavedaye. ChS, Thai: pavedaya. [250]

 

−−⏑−,¦−⏑⏑¦−⏑−−
Yo attano dukkham-anānupuṭṭho,

⏑−⏑−,¦−⏑⏑¦−⏑−−
Pavedaye jantŭ ŭ is m.c. to avoid the long 6th syllable. akālarūpe,

−−⏑−,¦−⏑⏑¦−⏑−−
Ānandino Thai: Anandino tassa bhavanti mittā. tassa bhavantyamittā, BJT: bhavant' amittā; ChS: bhavanti 'mittā; different ways of forming the sandhi.

⏑−⏑−,¦−⏑−¦−⏑−−
Hitesino tassa dukkhī Text, BJT, ChS: dukhī; but there is no reason for the simplification of the consonant cluster. bhavanti. [251]

 

−−⏑−¦−⏑,⏑¦−⏑−−
Kālañ-ca ñatvāna tathāvidhassa,

−−⏑−,¦−⏑⏑¦−⏑−−
Medhāvinaṁ ChS: Medhāvīnaṁ; unnecessary lengthening, giving the Vedic opening. ekamanaṁ viditvā,

−−⏑−¦−⏑,⏑¦−⏑−−
Akkheyya tippāni Text, BJT, ChS: tibbāni; the same word with a different form. Cf. the next verse. parassa Dhīro,

−−⏑−,¦−⏑⏑¦−⏑−−
Saṇhaṁ giraṁ atthavatiṁ pamuñce. [252]

 

⏑−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Sace ca jaññā avisayham-attano:

−−−⏑,¦−⏑⏑¦−⏑−− irregular opening
“Nāyaṁ nīti mayha' ChS, Thai: Na te hi mayhaṁ. sukhāgamāya,”

−−⏑−¦−⏑,⏑¦−⏑−−
Eko pi tippāni Text: tippā ti. saheyya Dhīro,

−−⏑−¦−⏑⏑¦−⏑−−
Saccaṁ hirottappam-apekkhamāno. [253]