Buddhanīti Saṅgaho
13: Yācanavaggo
Jā 253 Maṇikaṇṭhajātakaṁ
⏑−⏑−¦−,⏑⏑¦−⏑−−
“Mamannapānaṁ vipulaṁ uḷāraṁ
−−⏑−¦−⏑,⏑¦−⏑−−
Uppajjatiṁ Text:
−−⏑−¦−,⏑⏑¦−⏑−−
“Taṁ te na dassaṁ atiyācako 'si,
⏑−⏑−,¦−⏑−¦−⏑−−
Na cāpi te assamaṁ Text, ChS, Thai:
⏑−⏑−¦−⏑⏑¦−⏑−−
Susū yathā sakkharadhotapāṇī,
−−⏑−,¦−−¦−⏑−−
Tāsesi maṁ selaṁ yācamāno,
−−⏑−¦−,⏑⏑¦−⏑−−
Taṁ te na dassaṁ atiyācako 'si,
⏑−⏑−,¦−⏑−¦−⏑−−
Na cāpi te assamaṁ āgamissaṁ.” Text:
⏑−−−,¦−⏑⏑¦−⏑−− Vedic opening
Na taṁ yāce yassa piyaṁ jigiṁse, ChS:
−−−¦⏑,⏑⏑¦−⏑−−
Desso hoti We could read
−−⏑−,¦−⏑−¦−⏑−−
Nāgo maṇiṁ yācito brāhmaṇena,
⏑−⏑−¦−⏑,⏑¦−⏑−−
Adassanaṁ yeva tad-ajjhagāmā. All texts:
Jā 323 Brahmadattajātakaṁ
⏑−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Dvayaṁ yācanako, Rāja Brahmadatta, nigacchati
⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Alābhaṁ dhanalābhaṁ vā, evaṁ dhammā hi yācanā. [240]
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
“Yācanaṁ rodanaṁ,” āhu Pañcālānaṁ Rathesabha,
−−⏑−¦−−−−¦¦⏑−⏑⏑¦⏑−⏑− mavipulā The word-break occurs at the 4th, instead of the more usual 5th syllable.
“Yo yācanaṁ paccakkhāti,” tam-āhu “paṭirodanaṁ. [241]
−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Mā-m-addasaṁsu Thai:
⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Tuvaṁ vā paṭirodantaṁ, tasmā icchām' ahaṁ raho.” [242]
Jā 403 Aṭṭhisenajātakaṁ BJT:
−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
“Ye me ahaṁ na jānāmi, Aṭṭhisena, vaṇibbake, Text:
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Te maṁ saṅgamma yācanti; kasmā maṁ tvaṁ Text:
−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
“Yācako appiyo hoti, yācaṁ adadam-appiyo,
−−−−¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Tasmāhaṁ taṁ na yācāmi, mā me viddesanā Text, Thai:
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
“Yo ve Thai:
⏑−⏑−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Parañ-ca puññā Thai:
−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Yo ca yācanajīvāno, kāle yācaṁ hi Thai:
⏑−⏑−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Parañ-ca puññaṁ labbheti, attanā pi ca jīvati. [246]
⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Na ve dessanti BJT:
−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Brahmacāri Thai: -
⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
“Na ve yācanti sappaññā, Dhīro ChS, Thai add:
−−⏑−¦−,−−−¦¦−−−−¦¦⏑−⏑−
Uddissa Ariyā tiṭṭhanti, esā Ariyāna' yācanā.” [248]
Jā 478 Dūtajātakaṁ
⏑−−−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
Sace te dukkhaṁ ChS, Thai:
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Mā kho no ChS, Thai:
−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Yo tassa dukkhajātassa ekantam-api bhāgato Text:
−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Vippamoceyya Dhammena: kāmaṁ tassa pavedaye. ChS, Thai:
−−⏑−,¦−⏑⏑¦−⏑−−
Yo attano dukkham-anānupuṭṭho,
⏑−⏑−,¦−⏑⏑¦−⏑−−
Pavedaye jantŭ
−−⏑−,¦−⏑⏑¦−⏑−−
Ānandino Thai:
⏑−⏑−,¦−⏑−¦−⏑−−
Hitesino tassa dukkhī Text, BJT, ChS:
−−⏑−¦−⏑,⏑¦−⏑−−
Kālañ-ca ñatvāna tathāvidhassa,
−−⏑−,¦−⏑⏑¦−⏑−−
Medhāvinaṁ ChS:
−−⏑−¦−⏑,⏑¦−⏑−−
Akkheyya tippāni Text, BJT, ChS:
−−⏑−,¦−⏑⏑¦−⏑−−
Saṇhaṁ giraṁ atthavatiṁ pamuñce. [252]
⏑−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Sace ca jaññā avisayham-attano:
−−−⏑,¦−⏑⏑¦−⏑−− irregular opening
“Nāyaṁ nīti mayha' ChS, Thai:
−−⏑−¦−⏑,⏑¦−⏑−−
Eko pi tippāni Text:
−−⏑−¦−⏑⏑¦−⏑−−
Saccaṁ hirottappam-apekkhamāno. [253]