Buddhanīti Saṅgaho
14: Nindavaggo
AN 8.5 Paṭhamalokadhammasuttaṁ
−−⏑−¦−,⏑⏑¦−⏑−−
Lābho alābho ayaso yaso ChS, Thai:
−−⏑−¦−⏑,⏑¦−⏑−−
Nindā pasaṁsā ca sukhañ-ca dukkhaṁ: ChS, Thai:
−−⏑−¦−,⏑⏑¦−⏑−−
Ete aniccā manujesu dhammā,
⏑−⏑−,¦⏑⏑⏑¦−⏑−−
Asassatā vipariṇāmadhammā. Text, BJT, ChS:
Dhp 227-8 Atula-upāsakavatthu
−−⏑−¦−⏑⏑−¦¦−−−⏑¦⏑−⏑− bhavipulā
Porāṇam-etaṁ, Atula, netaṁ ajjatanām-iva:
−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Nindanti tuṇhim-āsīnaṁ, nindanti bahubhāṇinaṁ,
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Mitabhāṇim-pi nindanti, natthi loke anindito. [255]
⏑−⏑⏑⏑¦⏑−⏑−¦¦⏑−⏑⏑¦⏑−⏑− Anuṭṭhubha
Na cāhu na ca We can either understand
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Ekantaṁ nindito poso, ekantaṁ vā pasaṁsito. [256]
Dhp 81 Lakuṇṭakabhaddiyattheravatthu
−−⏑−¦−⏑⏑−¦¦−−⏑⏑¦⏑−⏑− bhavipulā
Selo yathā ekaghano vātena na samīrati,
−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Evaṁ nindāpasaṁsāsu na samiñjanti Thai:
Ud 3.3 Yasojasuttaṁ
−⏑⏑−−¦⏑−⏑− Vetālīya
Yassa jito kāmakaṇṭako,
−−−⏑⏑−¦⏑−⏑−− Opacchandasaka (x 3)
Akkoso ca vadho ca bandhanañ-ca,
−⏑−⏑−¦⏑−⏑−−
Pabbato va Text, BJT:
⏑⏑−−⏑⏑−¦⏑−⏑−−
Sukhadukkhesu na vedhatī Text, BJT both read:
AN 5.48 Alabbhanīyaṭhānasuttaṁ
⏑−⏑−¦⏑,⏑⏑¦−⏑−−
Na socanāya paridevanāya, Thai:
−−⏑−¦−,⏑⏑¦−⏑−−
Atthodha laddhā Text, BJT:
−−⏑−¦−,⏑⏑¦−⏑−−
Socantam-enaṁ dukhitaṁ Text:
−−⏑−,¦−⏑⏑¦−⏑−−
Paccatthikā attamanā bhavanti. [259]
⏑−⏑−,¦−⏑−¦−⏑−−
Yato ca kho Paṇḍito āpadāsu,
⏑−⏑−,¦−⏑⏑¦−⏑−−
Na vedhatī Again text writes
−−⏑−¦⏑,⏑⏑¦−⏑−−
Paccatthikāssa dukhitā Thai:
−−⏑−,¦⏑⏑−¦−⏑−−
Disvā mukhaṁ avikāraṁ purāṇaṁ. [260]
−−⏑−¦−⏑,⏑¦−⏑−−
Jappena mantena subhāsitena,
⏑−⏑−¦−⏑,⏑¦−⏑−−
Anuppadānena paveṇiyā vā,
⏑−⏑−¦−⏑,⏑¦−⏑−−
Yathā yathā yattha labhetha atthaṁ,
⏑−⏑−¦−⏑,⏑¦−⏑−−
Tathā tathā tattha parakkameyya. [261]
⏑−⏑−¦−⏑,⏑¦−⏑−−
Sace pajāneyya: alabbhaneyyo
⏑−−−¦−⏑,−¦−⏑−− Vedic opening
Mayā vā Text, BJT, ChS:
⏑−⏑−,¦−⏑⏑¦−⏑−−
Asocamāno adhivāsayeyya,
−−⏑−¦−⏑,⏑¦−⏑−−
Kammaṁ daḷhaṁ -
Jā 351 Maṇikuṇḍalajātakaṁ
−−⏑−¦−,⏑⏑¦−⏑−−
Pubbeva maccaṁ vijahanti bhogā,
−−−−,¦−⏑⏑¦−⏑−− Vedic opening
Macco vā te pubbataraṁ jahāti.
⏑−⏑−,¦−⏑−¦−⏑−−
Asassatā bhogino, Kāmakāmi, BJT:
−−⏑−¦−⏑−¦−⏑−−
Tasmā na socām' ahaṁ sokakāle. [263]
⏑−⏑,−¦−⏑⏑¦−⏑−−
Udeti āpūrati veti cando, Thai:
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Atthaṁ tapetvāna Thai:
⏑⏑−⏑−¦−⏑⏑¦−⏑−−
Viditā Thai:
−−⏑−¦−⏑−¦−⏑−−
Tasmā na socām' ahaṁ sokakāle. [264]
Jā 461 Dasarathajātakaṁ
−⏑−−¦−,−−−¦¦−−⏑⏑¦⏑−⏑− mavipulā
Yaṁ na sakkā naṁ pāletuṁ Text, BJT:
⏑−⏑−¦−,−−−¦¦−−⏑⏑¦⏑−⏑− mavipulā
Sa kissa Viññū medhāvī attānam-upatāpaye? [265]
⏑⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Daharā ca hi ye vuddhā, ChS:
−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Aḍḍhā Thai:
⏑−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Phalānam-iva pakkānaṁ niccaṁ papatatā ChS:
−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Evaṁ jātāna' maccānaṁ niccaṁ ChS:
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sāyam-eke na dissanti pāto diṭṭhā bahujjanā, Text:
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Pāto eke na dissanti sāyaṁ diṭṭhā bahujjanā. [268]
⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Paridevayamāno ce, kiñcid-atthaṁ Text:
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sammūḷho hiṁsam-attānaṁ, kayirā cetaṁ ChS, Thai:
⏑−⏑−¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
Kiso Thai:
⏑−⏑−¦−,−−−¦¦⏑−−⏑¦⏑−⏑− mavipulā
Na tena petā pālenti, niratthā paridevanā. [270]
⏑−⏑⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yathā saraṇam-ādittaṁ vārinā parinibbaye, Thai:
−−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Evam-pi dhīro sutavā medhāvī Paṇḍito naro
−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Khippam-uppatitaṁ sokaṁ, vāto tūlaṁ va dhaṁsaye. [271]
−−⏑−¦−,−−−¦¦−−⏑−¦⏑−⏑− mavipulā
Eko va macco ChS:
−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Saṁyogaparamā tveva sambhogā sabbapāṇinaṁ. [272]