Buddhanīti Saṅgaho
15: Kammavaggo
Dhp 127 Suppabuddhasakyavatthu
⏑−⏑−¦−,⏑⏑¦−⏑−−
Na antalikkhe, na samuddamajjhe,
⏑−⏑−¦−,⏑⏑¦−⏑−−
Na pabbatānaṁ vivaraṁ pavissa: Thai:
⏑−⏑−¦−,⏑⏑¦−⏑−−
Na vijjatī -
−−⏑−,¦−⏑⏑¦−⏑−−
Yatthaṭṭhito Thai:
SN 1.3.15 Dutiyasaṅgāmasuttaṁ
−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Hantā labhati Text, Thai:
−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Akkosako ca akkosaṁ, rosetārañ-ca rosako,
⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Atha kammavivaṭṭena, so vilutto vilumpati. [275]
Dhp 125 Kokasunakhaluddakavatthu
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
So All texts read:
−−⏑−¦−⏑,⏑¦−⏑−−
Suddhassa posassa anaṅgaṇassa,
⏑−⏑−¦−,−¦−⏑−−
Tam-eva bālaṁ pacceti Two light syllables have been replaced at the 6th syllable by one heavy one. pāpaṁ,
⏑⏑−⏑−,¦⏑⏑−¦−⏑−−
Sukhumo rajo paṭivātaṁ va khitto. [276]
Dhp 137-140 Mahāmoggallānattheravatthu
−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Yo daṇḍena adaṇḍesu appaduṭṭhesu dussati,
⏑−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− 9 syllables
Dasannam-aññataraṁ ṭhānaṁ khippam-eva nigacchati: [277]
−⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Vedanaṁ pharusaṁ, jāniṁ, sarīrassa ca bhedanaṁ,
⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Garukaṁ vāpi ābādhaṁ, cittakkhepaṁ va Text, ChS:
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Rājato vā upassaggaṁ, abbhakkhānaṁ va dāruṇaṁ.
⏑−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Parikkhayaṁ va ñātīnaṁ, bhogānaṁ va pabhaṅguraṁ, Thai:
⏑⏑−⏑¦⏑−−−¦¦−⏑⏑⏑¦⏑−⏑−
Atha vāssa Text:
−−⏑−−,−−−¦¦⏑⏑−−⏑¦⏑−⏑−
Kāyassa bhedā duppañño Nirayaṁ so upapajjati. ChS:
Dhp 121 Asaññataparikkhārabhikkhuvatthu
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Māpamaññetha ChS, Thai:
⏑⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Udabindunipātena udakumbho pi pūrati,
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Bālo pūrati Text, BJT:
Dhp 69 Uppalavaṇṇattherīvatthu
⏑⏑−−¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipulā
Madhuvā Comm:
⏑−⏑−¦⏑⏑−−¦¦−−−−¦⏑−⏑− savipulā
Yadā ca paccati pāpaṁ, bālo Text, BJT, Thai:
Dhp 71 Ahipetavatthu
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Na hi pāpaṁ kataṁ kammaṁ, sajju khīraṁ va muccati,
⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Ḍahantaṁ bālam-anveti, bhasmacchanno Thai:
Dhp 123 Mahādhanavāṇijavatthu
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Vāṇijo va bhayaṁ maggaṁ, appasattho Text, BJT:
⏑−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Visaṁ jīvitukāmo va, pāpāni parivajjaye. [284]
SN 1.2.22 Khemasuttaṁ
⏑−⏑−¦−,−−−¦¦⏑−−−¦⏑−⏑− mavipulā
Caranti bālā dummedhā amitteneva attanā,
⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Karontā Thai:
⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Na taṁ kammaṁ kataṁ sādhu, yaṁ katvā anutappati,
−⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Yassa assumukho rodaṁ vipākaṁ paṭisevati. [286]
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Tañ-ca kammaṁ kataṁ sādhu, yaṁ katvā nānutappati,
−⏑⏑−¦−⏑⏑−¦¦⏑−−⏑¦⏑−⏑− bhavipulā
Yassa patīto Thai:
⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Paṭikacceva taṁ kayirā, yaṁ jaññā hitam-attano,
⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Na sākaṭikacintāya Mantā Dhīro parakkame. Thai:
⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yathā sākaṭiko mattaṁ BJT:
⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Visamaṁ maggam-āruyha, akkhacchinno 'vajhāyati, The comm. parses it so:
−−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Evaṁ Dhammā apakkamma, adhammam-anuvattiya,
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Mando Maccumukhaṁ patto, akkhacchinno va jhāyati. [290]
Dhp 246-7 Pañca-Upāsakavatthu
−−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yo pāṇam-atipāteti, musāvādañ-ca bhāsati,
−−⏑−¦−,−⏑⏑−¦¦⏑⏑−−¦⏑−⏑−
Loke adinnaṁ ChS:
⏑−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Surāmerayapānañ-ca yo naro anuyuñjati,
⏑−⏑−¦−,−−−¦¦−−⏑⏑¦⏑−⏑− mavipulā
Idhevam-eso BJT:
Dhp 16 Dhammika-Upāsakavatthu
⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya
Idha modati, pecca modati,
⏑⏑−−⏑⏑¦−⏑−⏑−
Katapuñño ubhayattha modati,
−−⏑⏑¦−⏑−⏑−
So modati, so pamodati,
−−−⏑⏑¦−⏑−⏑−
Disvā kammavisuddhim-attano. [293]
SN 1.3.4 Piyasuttaṁ
−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Attānañ-ce piyaṁ jaññā na naṁ pāpena saṁyuje,
⏑⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Na hi taṁ sulabhaṁ hoti sukhaṁ dukkatakārinā. Text, ChS, Thai:
Jā 382 Sirikālakaṇṇijātakaṁ
−⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Attanā kurute lakkhiṁ, alakkhiṁ kurutattanā,
⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Na hi lakkhiṁ alakkhiṁ vā añño aññassa kārako. [295]
Jā 537 Mahāsutasomajātakaṁ
−−⏑−,¦−⏑⏑¦−⏑−−
Yo ve Piyaṁ me ti piyānurakkhī,
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Attaṁ niraṁkacca, BJT:
−−⏑−¦−,⏑⏑¦−⏑−−
Soṇḍo va pitvā visamissapānaṁ, BJT:
−−⏑−¦−⏑,−¦−⏑−−
Teneva so hoti dukkhī BJT:
−−⏑−¦−⏑,⏑¦−⏑−−
Yo cīdha saṅkhāya piyāni hitvā,
−−⏑⏑,¦−⏑⏑¦−⏑−−
Kicchena pi sevati Ariyadhammaṁ, Text, ChS, Thai:
⏑⏑−⏑−¦−⏑,⏑¦−⏑−−
Dukhito Text, BJT, Thai:
−−⏑−¦−⏑,⏑¦−⏑−−
Teneva so hoti sukhī parattha. [297]
Jā 386 Kharaputtajātakaṁ
⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Na ve Thai omits:
−−⏑−¦−−,⏑−¦⏑−⏑− irregular
Attaṁ niraṅkatvā piyāni sevati.
−−⏑−¦−,⏑⏑¦−⏑−−
Attā va seyyo: paramā va ChS:
−−⏑−,¦−⏑−¦−⏑−−
Labbhā piyā ocitatthena pacchā. [298]
Dhp 163 Saṅghabhedaparisakkanavatthu
⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Sukarāni asādhūni, attano ahitāni ca,
−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Yaṁ ve hitañ-ca sādhuñ-ca taṁ ve paramadukkaraṁ. [299]
Ud 5.8 Ānandasuttaṁ
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sukaraṁ sādhunā sādhu, sādhu pāpena dukkaraṁ.
−−−−¦⏑⏑⏑−¦¦−⏑−−¦⏑−⏑− navipulā
Pāpaṁ pāpena sukaraṁ, pāpam-ariyehi dukkaraṁ. [300]
Tatiyaṁ Satakaṁ