Buddhanīti Saṅgaho

15: Kammavaggo



right click to download mp3

 

Dhp 127 Suppabuddhasakyavatthu

⏑−⏑−¦−,⏑⏑¦−⏑−−
Na antalikkhe, na samuddamajjhe,

⏑−⏑−¦−,⏑⏑¦−⏑−−
Na pabbatānaṁ vivaraṁ pavissa: Thai: pavīsaṁ; an unusual formation I do not find in the Dictionaries.

⏑−⏑−¦−,⏑⏑¦−⏑−−
Na vijjatī -ī is m.c. so jagatippadeso,

−−⏑−,¦−⏑⏑¦−⏑−−
Yatthaṭṭhito Thai: Yatraṭṭhito; alternative form. muccĕyya I count the middle vowel as light to avoid the heavy 6th syllable, which is against the normal prosody of the texts. pāpakammā. [274]

 

SN 1.3.15 Dutiyasaṅgāmasuttaṁ

−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Hantā labhati Text, Thai: Labhati hantā; giving two light syllables in 2nd and 3rd position, which is normally avoided, and mavipulā. hantāraṁ, jetāraṁ labhate The middle voice: labhate is used here m.c. to give the right measure in the cadence. jayaṁ,

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Akkosako ca akkosaṁ, rosetārañ-ca rosako,

⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Atha kammavivaṭṭena, so vilutto vilumpati. [275]

 

Dhp 125 Kokasunakhaluddakavatthu

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
So All texts read: Yo; but the sense requires so, therefore I have amended it. appaduṭṭhassa narassa dussati,

−−⏑−¦−⏑,⏑¦−⏑−−
Suddhassa posassa anaṅgaṇassa,

⏑−⏑−¦−,−¦−⏑−−
Tam-eva bālaṁ pacceti Two light syllables have been replaced at the 6th syllable by one heavy one. pāpaṁ,

⏑⏑−⏑−,¦⏑⏑−¦−⏑−−
Sukhumo rajo paṭivātaṁ va khitto. [276]

 

Dhp 137-140 Mahāmoggallānattheravatthu

−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Yo daṇḍena adaṇḍesu appaduṭṭhesu dussati,

⏑−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− 9 syllables
Dasannam-aññataraṁ ṭhānaṁ khippam-eva nigacchati: [277]

 

−⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Vedanaṁ pharusaṁ, jāniṁ, sarīrassa ca bhedanaṁ,

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Garukaṁ vāpi ābādhaṁ, cittakkhepaṁ va Text, ChS: ca; same variation occurs in lines b, c & d in the next verse. I take it va is short for , m.c. pāpuṇe, [278]

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Rājato vā upassaggaṁ, abbhakkhānaṁ va dāruṇaṁ.

⏑−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Parikkhayaṁ va ñātīnaṁ, bhogānaṁ va pabhaṅguraṁ, Thai: pabhaṅguṇaṁ; alternative spelling. [279]

 

⏑⏑−⏑¦⏑−−−¦¦−⏑⏑⏑¦⏑−⏑−
Atha vāssa Text: cassa. agārāni aggi One would expect a reading: aggī, to avoid two light syllables in 2nd and 3rd positions. ḍahati pāvako,

−−⏑−−,−−−¦¦⏑⏑−−⏑¦⏑−⏑−
Kāyassa bhedā duppañño Nirayaṁ so upapajjati. ChS: sopapajjati; sandhi form of the words, probably a correction to avoid a 9-syllable line, but we can understand resolution at the first. [280]

 

Dhp 121 Asaññataparikkhārabhikkhuvatthu

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Māpamaññetha ChS, Thai: Māvamaññetha; alternative spelling. pāpassa: Na maṁ taṁ Thai: mattaṁ? āgamissati,

⏑⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Udabindunipātena udakumbho pi pūrati,

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Bālo pūrati Text, BJT: Pūrati bālo; giving light syllables in 2nd and 3rd positions, which is normally avoided; Thai: Āpūrati bālo; which makes a 9-syllable line. pāpassa, thokaṁ thokam-pi BJT: thokathokam-pi; compounding the words, but with the same meaning. ācinaṁ. [281]

 

Dhp 69 Uppalavaṇṇattherīvatthu

⏑⏑−−¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipulā
Madhuvā Comm: bālassa hi pāpaṁ akusalakammaṁ karontassa taṁ kammaṁ madhu viya madhurarasaṁ viya iṭṭhaṁ kantaṁ manāpaṁ viya upaṭṭhāti. Iti naṁ so madhuṁ va maññati; from this it seems to me we should expect the form madhūva = madhu + iva, in the text. maññati Thai: maññatī; to give pathyā, when savipulā is acceptable in the early texts. bālo, yāva pāpaṁ na paccati,

⏑−⏑−¦⏑⏑−−¦¦−−−−¦⏑−⏑− savipulā
Yadā ca paccati pāpaṁ, bālo Text, BJT, Thai: atha bālo; which is hypermetric. Thai places bālo in brackets. dukkhaṁ nigacchati. [282]

 

Dhp 71 Ahipetavatthu

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Na hi pāpaṁ kataṁ kammaṁ, sajju khīraṁ va muccati,

⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Ḍahantaṁ bālam-anveti, bhasmacchanno Thai: bhasmācchanno; I do not understand this form, the compound = bhasma + channo. va pāvako. [283]

 

Dhp 123 Mahādhanavāṇijavatthu

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Vāṇijo va bhayaṁ maggaṁ, appasattho Text, BJT: appassattho. mahaddhano,

⏑−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Visaṁ jīvitukāmo va, pāpāni parivajjaye. [284]

 

SN 1.2.22 Khemasuttaṁ

⏑−⏑−¦−,−−−¦¦⏑−−−¦⏑−⏑− mavipulā
Caranti bālā dummedhā amitteneva attanā,

⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Karontā Thai: Karonti. pāpakaṁ kammaṁ yaṁ hoti kaṭukapphalaṁ. [285]

 

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Na taṁ kammaṁ kataṁ sādhu, yaṁ katvā anutappati,

−⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Yassa assumukho rodaṁ vipākaṁ paṭisevati. [286]

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Tañ-ca kammaṁ kataṁ sādhu, yaṁ katvā nānutappati,

−⏑⏑−¦−⏑⏑−¦¦⏑−−⏑¦⏑−⏑− bhavipulā
Yassa patīto Thai: patito? sumano vipākaṁ paṭisevati. [287]

 

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Paṭikacceva taṁ kayirā, yaṁ jaññā hitam-attano,

⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Na sākaṭikacintāya Mantā Dhīro parakkame. Thai: parakkamo. [288]

 

⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yathā sākaṭiko mattaṁ BJT: panthaṁ; ChS: maṭṭhaṁ; pasatthaṁ? The reading is also against the metre. samaṁ hitvā mahāpathaṁ,

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Visamaṁ maggam-āruyha, akkhacchinno 'vajhāyati, The comm. parses it so: akkhacchinno avajhāyati; whereas below it has: akkhacchinno viya. [289]

 

−−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Evaṁ Dhammā apakkamma, adhammam-anuvattiya,

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Mando Maccumukhaṁ patto, akkhacchinno va jhāyati. [290]

 

Dhp 246-7 Pañca-Upāsakavatthu

−−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yo pāṇam-atipāteti, musāvādañ-ca bhāsati,

−−⏑−¦−,−⏑⏑−¦¦⏑⏑−−¦⏑−⏑−
Loke adinnaṁ ChS: adinnam-; which gives pathyā. ādiyati, We should read ādeti. paradārañ-ca gacchati, [291]

 

⏑−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Surāmerayapānañ-ca yo naro anuyuñjati,

⏑−⏑−¦−,−−−¦¦−−⏑⏑¦⏑−⏑− mavipulā
Idhevam-eso BJT: Idheva poso. lokasmiṁ, mūlaṁ khaṇati Thai: khanati; showing the n/ṇ alternation in the texts. attano. [292]

 

Dhp 16 Dhammika-Upāsakavatthu

⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya
Idha modati, pecca modati,

⏑⏑−−⏑⏑¦−⏑−⏑−
Katapuñño ubhayattha modati,

−−⏑⏑¦−⏑−⏑−
So modati, so pamodati,

−−−⏑⏑¦−⏑−⏑−
Disvā kammavisuddhim-attano. [293]

 

SN 1.3.4 Piyasuttaṁ

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Attānañ-ce piyaṁ jaññā na naṁ pāpena saṁyuje,

⏑⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Na hi taṁ sulabhaṁ hoti sukhaṁ dukkatakārinā. Text, ChS, Thai: dukkaṭa-; showing the t/ṭ alternation in the texts. [294]

 

Jā 382 Sirikālakaṇṇijātakaṁ

−⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Attanā kurute lakkhiṁ, alakkhiṁ kurutattanā,

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Na hi lakkhiṁ alakkhiṁ vā añño aññassa kārako. [295]

 

Jā 537 Mahāsutasomajātakaṁ

−−⏑−,¦−⏑⏑¦−⏑−−
Yo ve Piyaṁ me ti piyānurakkhī,

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Attaṁ niraṁkacca, BJT: niraṁ katvā; which would give a heavy 6th syllable, which is normally avoided. piyāni sevati,

−−⏑−¦−,⏑⏑¦−⏑−−
Soṇḍo va pitvā visamissapānaṁ, BJT: Soṇḍo va pitvāna visassaphālaṁ?

−−⏑−¦−⏑,−¦−⏑−−
Teneva so hoti dukkhī BJT: dukhī; but the simplification of the consonant cluster is not needed m.c. parattha. [296]

 

−−⏑−¦−⏑,⏑¦−⏑−−
Yo cīdha saṅkhāya piyāni hitvā,

−−⏑⏑,¦−⏑⏑¦−⏑−−
Kicchena pi sevati Ariyadhammaṁ, Text, ChS, Thai: Ariyadhamme; plural form.

⏑⏑−⏑−¦−⏑,⏑¦−⏑−−
Dukhito Text, BJT, Thai: Dukkhito, which doesn't allow for the necessary resolution of the first two syllables. va pitvāna yathosadhāni,

−−⏑−¦−⏑,⏑¦−⏑−−
Teneva so hoti sukhī parattha. [297]

 

Jā 386 Kharaputtajātakaṁ

⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Na ve Thai omits: ve; against the metre. Piyaṁ me ti Janinda tādiso,

−−⏑−¦−−,⏑−¦⏑−⏑− irregular
Attaṁ niraṅkatvā piyāni sevati.

−−⏑−¦−,⏑⏑¦−⏑−−
Attā va seyyo: paramā va ChS: ca. seyyo?

−−⏑−,¦−⏑−¦−⏑−−
Labbhā piyā ocitatthena pacchā. [298]

 

Dhp 163 Saṅghabhedaparisakkanavatthu

⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Sukarāni asādhūni, attano ahitāni ca,

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Yaṁ ve hitañ-ca sādhuñ-ca taṁ ve paramadukkaraṁ. [299]

 

Ud 5.8 Ānandasuttaṁ

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sukaraṁ sādhunā sādhu, sādhu pāpena dukkaraṁ.

−−−−¦⏑⏑⏑−¦¦−⏑−−¦⏑−⏑− navipulā
Pāpaṁ pāpena sukaraṁ, pāpam-ariyehi dukkaraṁ. [300]

 

Tatiyaṁ Satakaṁ