Buddhanīti Saṅgaho

16: Vāyāmavaggo



right click to download mp3

 

Jā 539 Mahājanakajātakaṁ These verses also occur in Jā 483 Sarabhamigajātakaṁ.

−⏑−−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulā
Vāyametheva Comm to Jā 52: Vāyāmaṁ karoth' eva. Puriso, na nibbindeyya Paṇḍito,

−−⏑−¦−,−−−¦¦⏑−−−¦⏑−⏑− mavipulā
Passāmi vohaṁ attānaṁ yathā icchaṁ ChS, Thai: icchiṁ; I can't find this form in the Dictionaries. tathā Text: icchatathā. ahu. [301]

 

−⏑−−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulā
Vāyametheva Puriso, na nibbindeyya Paṇḍito,

−−⏑−¦−−−−¦¦⏑⏑−⏑¦⏑−⏑− mavipulā
Passāmi vohaṁ attānaṁ, udakā thalam-ubbhataṁ. [302]

 

−−⏑−¦−⏑,⏑¦−⏑−−
Dukkhūpanīto pi Naro Sapañño,

−−⏑−¦−⏑,⏑¦−⏑−−
Āsaṁ na chindeyya sukhāgamāya,

⏑−⏑−¦−,⏑⏑¦−⏑−−
Bahū hi phassā ahitā hitā ca,

⏑⏑−⏑−,¦−⏑⏑¦−⏑−−
Avitakkitā Maccum-upabbajanti. [303]

 

SN 1.2.8 Tāyanasuttaṁ These two verses = Dhp 313-314.

−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Kayirā ce kayirāthenaṁ, daḷham-enaṁ parakkame,

⏑⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Sithilo Text: sīthīlo. hi paribbājo bhiyyo ākirate rajaṁ. [304]

 

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Akataṁ dukkataṁ Text, ChS, Thai: dukkaṭaṁ; showing the t/ṭ alternation found in the texts, also in the next line. seyyo, pacchā tappati Text, BJT, ChS: tapati. dukkataṁ,

⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Katañ-ca sukataṁ seyyo, yaṁ katvā nānutappati. [305]

 

MN 131 Text wrongly attributes this gāthā to the Maggavagga of the Dhammapada. It is quoted in the Dhammapadaṭṭhakathā, but it is from Majjhimanikāya. Bhaddekarattasuttaṁ

−−⏑−¦⏑,−−−¦¦−−−⏑¦⏑−⏑−
Ajjeva kiccam-ātappaṁ, Text, BJT: kiccaṁ ātappaṁ. ko jaññā? maraṇaṁ suve,

⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Na hi no saṅgaraṁ tena mahāsenena Maccunā. [306]

 

Iti 78 Dhātusosandanasuttaṁ

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Parittaṁ dārum-āruyha yathā sīde mahaṇṇave,

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Evaṁ kusītam-āgamma sādhujīvī pi sīdati,

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Tasmā taṁ parivajjeyya kusītaṁ hīnavīriyaṁ. [307]

 

Jā 71 Varaṇajātakaṁ

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Yo pubbe karaṇīyāni, pacchā so kātum-icchati,

⏑⏑⏑−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Varuṇakaṭṭhabhañjo Thai: Varuṇakaṭṭhaṁ bhañjo; splitting the compound. va, sa pacchā anutappati. Text, BJT, ChS: pacchā-m-anutappati; with the sandhi consonant, but hiatus is acceptable in Pāḷi. [308]

 

DN 31 Sigālasuttaṁ

⏑⏑−−¦⏑⏑−−¦¦⏑⏑−⏑¦⏑−⏑− savipulā
Atisītaṁ ati-uṇhaṁ, atisāyam-idaṁ ahu,

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Iti vissaṭṭhakammante, atthā accenti, māṇave. [309]

 

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yodha ChS: Yo ca; this is a common variation found in the texts. sītañ-ca uṇhañ-ca tiṇā bhiyyo na maññati,

⏑−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Karaṁ purisakiccāni, sa pacchā ChS: sukhaṁ; Thai: so sukhā. na vihāyati. Text: nānutappati. [310]

 

Jā 49 Nakkhattajātakaṁ

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Nakkhattaṁ paṭimānentaṁ attho bālaṁ upaccagā,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Attho atthassa nakkhattaṁ, kiṁ karissanti tārakā? [311]

 

Jā 4 Cullaseṭṭhijātakaṁ

−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Appakena pi Text: Appakenāpi; reading api instead of pi. medhāvī pābhatena Thai: pābhaṭena; I do not find this variant in the Dictionaries. Vicakkhaṇo,

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Samuṭṭhāpeti attānaṁ, aṇuṁ aggiṁ va sandhamaṁ. [312]

 

Jā 284 Sirijātakaṁ

−−⏑−¦−⏑−−¦¦⏑−⏑−¦⏑−⏑− ravipulā
Yaṁ ussukā Thai: ussukkā; alternative spelling. saṅgharanti alakkhikā bahuṁ dhanaṁ,

−⏑−−¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Sippavanto asippā ca, Thai: . lakkhī va ChS: lakkhi vā; BJT: ; Thai: lakkhikā. tāni bhuñjare. Text, BJT, ChS: bhuñjati; singular form where a plural is required. [313]

 

−−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sabbattha katapuññassa, aticcaññeva pāṇino,

−−−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Uppajjanti bahū bhogā, appanāyatanesu pi. Text, Thai: api nāyatanesu pi?? We do not find api applied twice to the same word normally, even in verse. [314]

 

Jā 152 Sigālajātakaṁ

⏑⏑−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Asamekkhitakammantaṁ turitābhinipātinaṁ,

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Tāni Text, BJT, ChS: Sāni? kammāni tappenti, Tappati is being used here in the sense of anutappati. uṇhaṁ vajjhohitaṁ Parse: va + ajjhohitaṁ. mukhe. [315]

 

Jā 505 Somanassajātakaṁ

⏑⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Anisamma kataṁ kammaṁ, anavatthāya cintitaṁ,

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Bhesajjasseva BJT: Bhesappasseva? here and below; = Bhesajjassa + iva. vebhaṅgo, vipāko hoti pāpako. [316]

 

⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Nisamma ca kataṁ kammaṁ, sammāvatthāya cintitaṁ,

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Bhesajjasseva sampatti, vipāko hoti bhadrako. [317]