Buddhanīti Saṅgaho
17: Dhanavaggo
Jā 322 Daddabhajātakaṁ
−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Beluvaṁ Thai:
⏑−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Sasassa Text:
−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Appatvā padaviññāṇaṁ, paraghosānusārino,
⏑−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Panādaparamā Thai:
−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Ye ca sīlena sampannā, paññāyūpasame BJT:
−⏑−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Ārakā viratā dhīrā, na honti parapattiyā. [320]
Jā 204 Vīrakajātakaṁ
⏑⏑⏑⏑⏑⏑¦−⏑−⏑− Vetālīya
Udakathalacarassa pakkhino,
−−−⏑⏑¦−⏑−⏑−
Niccaṁ āmakamacchabhojino:
−−⏑⏑¦−⏑−⏑−
Tassānukaraṁ Saviṭṭhako
−−−⏑⏑¦−⏑−⏑−
Sevāle paḷiguṇṭhito Thai:
Jā 335 Jambukajātakaṁ
⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Asīho sīhamānena, yo attānaṁ vikubbati,
−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Koṭṭhū va Text:
⏑−⏑−,¦−⏑⏑¦−⏑−−
Yasassino uttamapuggalassa,
−−⏑−¦−⏑,⏑¦−⏑−−
Sañjātakhandhassa mahabbalassa,
⏑⏑−⏑−,¦−⏑⏑¦−⏑−−
Asamekkhiyā Text, Thai:
⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Sa seti nāgena hato va ChS, Thai:
−−⏑−¦−,⏑⏑¦−⏑−−
Yo cīdha kammaṁ kurute pamāya,
−−⏑−,¦−⏑⏑¦−⏑−−
Thāmabbalaṁ Text, BJT, Thai:
−−⏑−¦−⏑,⏑¦−⏑−−
Jappena mantena subhāsitena,
⏑−⏑−¦−,⏑⏑¦−⏑−−
Parikkhavā so vipulaṁ jināti. [324]
Jā 345 Gajakumbhajātakaṁ
−−⏑−¦−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− bhavipulā
Yo dandhakāle tarati, taraṇīye ca dandhati,
−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Sukkhapaṇṇaṁ va akkamma, atthaṁ bhañjati attano. [325]
−−⏑−¦−,−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
Yo dandhakāle dandheti, taraṇīye ca tārayi,
⏑−⏑−¦−⏑⏑−¦¦−−−⏑¦⏑−⏑− bhavipulā
Sasīva rattiṁ vibhajaṁ, tassattho paripūrati. [326]
Jā 183 Vālodakajātakaṁ BJT:
−−⏑−,¦−⏑⏑¦−⏑−−
Vālodakaṁ Text:
−−⏑−,¦−⏑⏑¦−⏑−−
Pitvā mado jāyati gadrabhānaṁ.
⏑−⏑−¦−⏑⏑,¦−⏑−−
Imañ-ca pitvāna rasaṁ paṇītaṁ
⏑−⏑−¦−⏑⏑,¦−⏑−−
Mado na sañjāyati sindhavānaṁ. [327]
−−⏑−¦−⏑,⏑¦−⏑−−
Appaṁ pivitvāna nihīnajacco
−−⏑−¦−⏑,⏑¦−⏑−−
So majjatī Text, BJT:
−−⏑−¦−⏑,⏑¦−⏑−−
Dhorayhasīlo Text, ChS, Thai:
⏑−⏑−,¦−⏑⏑¦−⏑−−
Na majjatī aggarasaṁ pivitvā. [328]
Jā 291 Bhadraghaṭajātakaṁ Text: -
−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sabbakāmadadaṁ kumbhaṁ, kuṭaṁ Text, Thai:
−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yāva so ChS, Thai:
⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yadā matto ca ditto ca pamādā kumbham-abbhidā,
⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Tadā BJT:
−⏑−⏑−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− 9 syllables
Evam-eva yo Thai omits:
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Pacchā tappati BJT, Thai:
Jā 48 Vedabbhajātakaṁ
⏑⏑−−¦⏑−−−¦¦−⏑⏑−¦⏑−⏑−
Anupāyena yo atthaṁ icchati so vihaññati,
−−⏑−¦⏑−−−¦¦−−−⏑⏑¦⏑−⏑−
Cetā haniṁsu Vedabbhaṁ, Thai:
Jā 39 Nandajātakaṁ
−−−−¦⏑−−−¦¦−−⏑−−¦⏑−⏑−
Maññe sovaṇṇayo rāsi, soṇṇamālā Text, BJT:
−⏑−−¦−⏑−−¦¦⏑−−−¦⏑−⏑− ravipulā
Yattha dāso āmajāto ṭhito thullāni gajjati! [333]
SN 1.3.19 Paṭhama-aputtakasuttaṁ
⏑⏑−−−¦−,⏑⏑¦−⏑−− Vedic opening
Amanussaṭṭhāne udakaṁ va sītaṁ Thai:
⏑⏑−⏑−¦−,⏑⏑¦−⏑−−
Tad-apeyyamānaṁ parisosameti, No help from the commentary here, but this must =
−−⏑−,¦−⏑⏑¦−⏑−−
Evaṁ dhanaṁ kāpuriso labhitvā
−−⏑−,¦−⏑⏑¦−⏑−−
Nevattanā bhuñjati Thai:
−−⏑−¦−,⏑⏑¦−⏑−−
Dhīro ca viññū adhigamma bhoge,
−−⏑−,¦−⏑⏑¦−⏑−−
Yo bhuñjatī Text, ChS:
−−⏑−¦−,⏑⏑¦−⏑−−
So ñātisaṅghaṁ nisabho bharitvā,
⏑−⏑−,¦−⏑⏑¦−⏑−−
Anindito Saggam-upeti ṭhānaṁ. [335]
Jā 390 Mayhakajātakaṁ
⏑⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Sakuṇo Mayhako nāma, girisānudarīcaro,
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Pakkaṁ pipphalim-āruyha, Mayhaṁ mayhan!-ti Text:
−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Tassevaṁ vilapantassa dijasaṅghā samāgatā,
−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Bhutvāna pipphaliṁ yanti, vilapatveva so dijo. [337]
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Evam-eva idhekacco, saṅgharitvā bahuṁ dhanaṁ,
−−⏑−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Nevattano na ñātīnaṁ yathodhiṁ The text is obscure here, and what the second part of the compound is in
⏑−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Na so acchādanaṁ bhattaṁ na mālaṁ na vilepanaṁ
⏑⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Anubhoti Thai:
−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Tassevaṁ vilapantassa, Mayhaṁ mayhan!-ti rakkhato,
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Rājāno atha vā corā, dāyādā ye ca ChS:
⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Dhanam-ādāya gacchanti, vilapatveva BJT:
−−−−¦⏑⏑−−¦¦−−−⏑¦⏑−⏑− savipulā
Dhīro Text, BJT add:
−⏑−−¦−,−−−¦¦−⏑−−¦⏑−⏑− mavipulā
Tena so kittiṁ pappoti, pecca Sagge pamodati. Text, BJT:
AN 7.5 Saṅkhittadhanasuttaṁ
−−⏑−¦−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− bhavipulā
Saddhādhanaṁ sīladhanaṁ, hiri ChS, Thai:
⏑⏑⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sutadhanañ-ca cāgo ca paññā: 'me ChS, Thai:
−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yassa ete Thai:
⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Adaḷiddo Text, ChS: