Buddhanīti Saṅgaho
18: Vasanavaggo
Jā 103 Verījātakaṁ
−⏑−−¦⏑⏑⏑−¦¦⏑⏑−−¦⏑−⏑− navipulā
Yattha verī nivisati, Thai:
−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Ekarattaṁ dvirattaṁ ChS:
Jā 379 Nerujātakaṁ
⏑−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Amānanā yattha siyā santānaṁ vā vimānanā,
−⏑−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Hīnasammānanā vā pi, na tattha vasatiṁ Thai:
−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Yatthālaso Thai:
⏑−⏑−¦−⏑−−¦¦⏑⏑−⏑¦⏑−⏑− ravipulā
Na tattha santo vasanti, Text, BJT:
Jā 178 Kacchapajātakaṁ
⏑−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Janittaṁ me bhavittaṁ me, Thai:
−−−−¦−⏑⏑−¦¦⏑−−⏑¦⏑−⏑− bhavipulā
Taṁ maṁ paṅko ajjhabhavi, yathā dubbalakaṁ tathā. [347]
−−⏑−¦⏑−⏑−¦¦⏑−⏑⏑¦⏑−⏑− Anuṭṭhubha
Taṁ taṁ vadāmi, Bhaggava, suṇohi vacanaṁ mama:
−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Gāme vā yadi vāraññe, sukhaṁ yatrādhigacchati, [348]
−⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Taṁ janittaṁ bhavittañ-ca purisassa pajānato
−⏑−−¦−⏑−−¦¦⏑⏑−⏑¦⏑−⏑− ravipulā
Yamhi jīve tamhi Thai:
Jā 304 Daddarajātakaṁ
⏑−−−¦−−⏑−¦¦−−⏑⏑¦⏑−⏑− bhavipulā
Sakā raṭṭhā pabbājito, Text, BJT:
⏑−−−¦−,−−−¦¦⏑−−−¦⏑−⏑− mavipulā
Mahantaṁ koṭṭhaṁ kayirātha duruttānaṁ nidhetave. [350]
−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yattha posaṁ na jānanti, jātiyā vinayena vā,
⏑−⏑−¦−,−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
Na tattha mānaṁ kayirātha, vasam Thai:
⏑−⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
Videsavāsaṁ vasato, jātavedasamena pi,
⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Khamitabbaṁ sapaññena, api dāsassa tajjitaṁ. [352]
Jā 168 Sakuṇagghijātakaṁ
−−⏑⏑−¦⏑⏑−−¦¦−⏑−⏑¦⏑−⏑− savipulā
Seno balasā patamāno lāpaṁ gocaraṭhāyinaṁ, Text, BJT:
⏑⏑−−¦−,−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
Sahasā ajjhappatto va, Text, BJT omit:
−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sohaṁ nayena sampanno, pettike gocare rato,
⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Apetasattu modāmi, sampassaṁ There is confusion in BJT here, and it actually reads:
Jā 32 Naccajātakaṁ
⏑−⏑−¦−,⏑⏑¦−⏑−−
Rudaṁ manuññaṁ rucirā BJT:
−−⏑−¦−⏑⏑¦−⏑−−
Veḷuriyavaṇṇūpanibhā Text, BJT:
[⏑]−⏑−¦−⏑,⏑¦−⏑−−
Vyāmamattāni We need to read
−−⏑−,¦−⏑−¦−⏑−−
Naccena te dhītaraṁ no dadāmi. [355]
Jā 59 Bherivādajātakaṁ
⏑−⏑−¦−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− bhavipulā
Dhame dhame nātidhame, atidhantaṁ hi pāpakaṁ,
−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Dhantena hi Thai:
Jā 116 Dubbacajātakaṁ
⏑⏑⏑⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Atikaram-akar' Ācariya, mayham-petaṁ Text, BJT:
⏑−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Catutthe laṅghayitvāna, Thai: