Buddhanīti Saṅgaho

18: Vasanavaggo



right click to download mp3

 

Jā 103 Verījātakaṁ

−⏑−−¦⏑⏑⏑−¦¦⏑⏑−−¦⏑−⏑− navipulā
Yattha verī nivisati, Thai: veriṁ niviṁsati. na vase tattha Paṇḍito,

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Ekarattaṁ dvirattaṁ ChS: di-. vā dukkhaṁ vasati verisu. [344]

 

Jā 379 Nerujātakaṁ

⏑−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Amānanā yattha siyā santānaṁ vā vimānanā,

−⏑−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Hīnasammānanā vā pi, na tattha vasatiṁ Thai: vasatī; I take the accusative reading, but a locative: vasate is to be expected here. vase. [345]

 

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Yatthālaso Thai: Yattha alaso; we would need to understand resolution at the 3rd syllable. ca dakkho ca, sūro bhīru ca pūjiyā,

⏑−⏑−¦−⏑−−¦¦⏑⏑−⏑¦⏑−⏑− ravipulā
Na tattha santo vasanti, Text, BJT: nivasanti; giving a 9-syllable line. avisesakare nare. BJT, Thai: nage. [346]

 

Jā 178 Kacchapajātakaṁ

⏑−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Janittaṁ me bhavittaṁ me, Thai: Janitaṁ me bhavitaṁ me; similarly below. iti paṅke avassayiṁ,

−−−−¦−⏑⏑−¦¦⏑−−⏑¦⏑−⏑− bhavipulā
Taṁ maṁ paṅko ajjhabhavi, yathā dubbalakaṁ tathā. [347]

 

−−⏑−¦⏑−⏑−¦¦⏑−⏑⏑¦⏑−⏑− Anuṭṭhubha
Taṁ taṁ vadāmi, Bhaggava, suṇohi vacanaṁ mama:

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Gāme vā yadi vāraññe, sukhaṁ yatrādhigacchati, [348]

 

−⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Taṁ janittaṁ bhavittañ-ca purisassa pajānato

−⏑−−¦−⏑−−¦¦⏑⏑−⏑¦⏑−⏑− ravipulā
Yamhi jīve tamhi Thai: Yahiṁ jīve tahiṁ; same meaning. gacche, na niketahato siyā. [349]

 

Jā 304 Daddarajātakaṁ

⏑−−−¦−−⏑−¦¦−−⏑⏑¦⏑−⏑− bhavipulā
Sakā raṭṭhā pabbājito, Text, BJT: pabbajito; as though on their own account; however, they were sent forth. aññaṁ janapadaṁ gato,

⏑−−−¦−,−−−¦¦⏑−−−¦⏑−⏑− mavipulā
Mahantaṁ koṭṭhaṁ kayirātha duruttānaṁ nidhetave. [350]

 

−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yattha posaṁ na jānanti, jātiyā vinayena vā,

⏑−⏑−¦−,−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
Na tattha mānaṁ kayirātha, vasam Thai: vasaṁ. -aññātake jane. [351]

 

⏑−⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
Videsavāsaṁ vasato, jātavedasamena pi,

⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Khamitabbaṁ sapaññena, api dāsassa tajjitaṁ. [352]

 

Jā 168 Sakuṇagghijātakaṁ

−−⏑⏑−¦⏑⏑−−¦¦−⏑−⏑¦⏑−⏑− savipulā
Seno balasā patamāno lāpaṁ gocaraṭhāyinaṁ, Text, BJT: lāpagocara-; compounding the words; Thai: -ṭṭh-.

⏑⏑−−¦−,−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
Sahasā ajjhappatto va, Text, BJT omit: va, leaving a 7-syllable line. maraṇaṁ tenupāgami. [353]

 

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sohaṁ nayena sampanno, pettike gocare rato,

⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Apetasattu modāmi, sampassaṁ There is confusion in BJT here, and it actually reads: modā sampassaṁ mi. attham-attano. [354]

 

Jā 32 Naccajātakaṁ

⏑−⏑−¦−,⏑⏑¦−⏑−−
Rudaṁ manuññaṁ rucirā BJT: ruciyā; but an adjective is needed. ca piṭṭhi,

−−⏑−¦−⏑⏑¦−⏑−−
Veḷuriyavaṇṇūpanibhā Text, BJT: -vaṇṇupanibhā; Thai: -vaṇṇūpaṭibhā? ca gīvā.

[⏑]−⏑−¦−⏑,⏑¦−⏑−−
Vyāmamattāni We need to read Viyāma-, with the sarabhatti vowel making position. ca pekhuṇāni:

−−⏑−,¦−⏑−¦−⏑−−
Naccena te dhītaraṁ no dadāmi. [355]

 

Jā 59 Bherivādajātakaṁ

⏑−⏑−¦−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− bhavipulā
Dhame dhame nātidhame, atidhantaṁ hi pāpakaṁ,

−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Dhantena hi Thai: Dhamantena; present participle. sataṁ laddhaṁ, atidhantena nāsitaṁ. [356]

 

Jā 116 Dubbacajātakaṁ

⏑⏑⏑⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Atikaram-akar' Ācariya, mayham-petaṁ Text, BJT: mayhapetaṁ. na ruccati,

⏑−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Catutthe laṅghayitvāna, Thai: liṅghayitvāna; I don't find this spelling in the Dictionaries. pañca-m-āyasi Text, BJT read: pañcami yasmiṁ, but the cadence is wrong here, it could be corrected by reading yamhi, an alternative form of the locative. āvuto. [357]