Buddhanīti Saṅgaho

19: Bhāsanavaggo



right click to download mp3

 

Jā 98 Kūṭavāṇijajātakaṁ Text: -vānija-, but elsewhere it is spelt with the retroflex --.

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Sādhu kho Text: Sādhuko. Paṇḍito nāma, na tveva Atipaṇḍito,

⏑⏑−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Atipaṇḍitena puttena, manamhi upakūḷito. Text, BJT: upakūlito; the reading is not sure, but according to PED the verb in Sanskrit is √kūḍ; Thai: upakuṭṭhito; I do not find this word listed, but perhaps it would mean: [I am well-nigh] boiled; taking it from kuṭṭhita. [358]

 

Jā 331 Kokālikajātakaṁ

−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Yo ve kāle asampatte, ativelaṁ pabhāsati,

−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Evaṁ so nihato seti, kokilāyi va Thai: kokilāyeva; different sandhi. atrajo. [359]

 

⏑⏑−−¦⏑⏑⏑−¦¦⏑−⏑−¦⏑−⏑− navipulā
Na hi satthaṁ sunisitaṁ, visaṁ halāhalām-iva, Thai: halāhalam-m-iva; I don't understand this form, a similar one occurs below in the variants for uragaṁ iva; I believe the correct reading here should be: halāhalaṁ iva.

−−⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
Evaṁ nikaṭṭhe Thai: nikaḍhe; this may be a variant spelling. pāteti vācā dubbhāsitā yathā. [360]

 

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Tasmā kāle akāle vā Thai: ca. vācaṁ rakkheyya Paṇḍito,

−⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Nātivelaṁ pabhāseyya, api attasamamhi vā. [361]

 

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Yo ca kāle mitaṁ bhāse matipubbo Vicakkhaṇo,

−−⏑−¦−⏑⏑−¦¦⏑−−⏑¦⏑−⏑− bhavipulā
Sabbe amitte tarati, BJT, ChS, Thai: ādeti. Supaṇṇo uragaṁ iva. Text, Thai: uragam-m-iva. [362]

 

SN 1.6.9 Tudubrahmasuttaṁ

⏑⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Purisassa hi jātassa, kuṭhārī BJT: kuṭhāri; Thai: kudhārī. jāyate mukhe,

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Yāya chindati attānaṁ bālo, dubbhāsitaṁ bhaṇaṁ. [363]

 

−−−¦−⏑−⏑− Vetālīya (throughout)
Yo nindīyaṁ Text, ChS, Thai: nindiyaṁ, but the long vowel is needed in the opening. pasaṁsati,

−−−⏑⏑¦−⏑−⏑−
Taṁ vā nindati yo pasaṁsiyo,

⏑⏑−⏑⏑¦−⏑−⏑−
Vicināti mukhena so kaliṁ,

⏑⏑−−⏑⏑¦−⏑−⏑−
Kalinā tena sukhaṁ na vindati. [364]

 

SN 1.8.5 Subhāsitasuttaṁ

⏑−⏑−,¦−⏑⏑¦−⏑−−
Subhāsitaṁ uttamam-āhu santo,

−−⏑−,¦−−−¦−⏑⏑− irregular
Dhammaṁ bhaṇe nādhammaṁ - taṁ dutiyaṁ, The cadence is wrong here, we could read dutīyaṁ to correct the metre, and tatīyaṁ in the next line.

⏑−⏑−,¦−⏑−¦−⏑⏑− irregular
Piyaṁ bhaṇe nāppiyaṁ - taṁ tatiyaṁ,

−−⏑−,¦−⏑−¦−⏑−−
Saccaṁ bhaṇe nālikaṁ - taṁ catutthaṁ. [365]

 

⏑−⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
Tam-eva vācaṁ bhāseyya yāyattānaṁ na tāpaye,

⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Pare ca na vihiṁseyya - sā ve vācā subhāsitā. [366]

 

Jā 88 Sārambhajātakaṁ

−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Kalyāṇim-eva muñceyya, na hi muñceyya pāpikaṁ,

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Mokkho kalyāṇiyā sādhu, mutvā tappati Text, BJT: tapati; but this gives the wrong meaning: [but after speaking wickedly] he shines? Evidently even if we write tapati, we must interpret it as tappati. pāpikaṁ. [367]

 

Jā 537 Mahāsutasomajātakaṁ

−−⏑−,¦−⏑⏑¦−⏑−−
Ye kecime atthi rasā Pathavyā,

−−−−,¦−⏑⏑¦−⏑−− Vedic opening
Saccaṁ tesaṁ sādhutaraṁ rasānaṁ,

−−⏑−,¦⏑⏑⏑¦−⏑−−
Sacce ṭhitā samaṇabrāhmaṇā ca,

⏑−⏑−¦⏑,⏑⏑¦−⏑−−
Taranti jātimaraṇassa pāraṁ. [368]

 

SN 1.8.5 Subhāsitasuttaṁ

−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Saccaṁ ve amatā vācā, esa Dhammo sanantano,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sacce atthe ca Dhamme ca, āhu santo patiṭṭhitā. [369]

 

Jā 320 Succajajātakaṁ Text: Suvajja-.

−⏑−−¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
Yaṁ hi kayirā taṁ hi vade, yaṁ na kayirā na taṁ vade,

⏑⏑−−¦−⏑−−¦¦⏑⏑−−¦⏑−⏑− ravipulā
Akarontaṁ bhāsamānaṁ parijānanti Paṇḍitā. [370]

 

Jā 499 Sivijātakaṁ

−−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Yo ve Dassan-ti vatvāna, adāne kurute mano,

−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Bhūmyā ChS, Thai: Bhūmyaṁ. so patitaṁ pāsaṁ gīvāyaṁ paṭimuñcati. [371]

 

−−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Yo ve Dassan-ti vatvāna, adāne kurute mano,

−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Pāpā pāpataro hoti, sampatto Yamasādhanaṁ. [372]

 

Jā 422 Cetiyajātakaṁ

⏑⏑−−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
Aḷikaṁ bhāsamānassa apakkamanti devatā,

−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Pūtikañ-ca mukhaṁ vā ti, sakaṭṭhānā ca dhaṁsati,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Yo jānaṁ pucchito pañhaṁ aññathā naṁ viyākare. [373]

 

⏑−−−¦⏑⏑−−¦¦−−−⏑¦⏑−⏑− savipulā
Akāle vassati ChS, Thai: vassatī; to produce the pathyā cadence, but savipulā is acceptable. tassa, kāle tassa na vassati,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Yo jānaṁ pucchito pañhaṁ aññathā naṁ viyākare. [374]

 

−−−−¦⏑−−−¦¦⏑⏑−−⏑¦⏑−⏑−
Jivhā tassa dvidhā hoti, uragasseva = uragassa + iva. Disampati,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Yo jānaṁ pucchito pañhaṁ, aññathā naṁ viyākare. [375]

 

−−−⏑¦⏑⏑⏑−¦¦−−−⏑¦⏑−⏑− navipulā
Jivhā tassa na bhavati, macchasseva Disampati,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Yo jānaṁ pucchito pañhaṁ, aññathā naṁ viyākare. [376]

 

⏑−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Thiyo na All texts: va; I believe this is the correct reading, but it gives an unacceptable meaning, so I have changed it to the negative, which correlates exactly with what is said below anyway: To him there will be no children. tassa jāyanti, na pumā jāyare kule,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Yo jānaṁ pucchito pañhaṁ, aññathā naṁ viyākare. [377]

 

−−−⏑¦⏑⏑−−¦¦−⏑−⏑¦⏑−⏑− savipulā
Puttā tassa na bhavanti, pakkamanti disodisaṁ,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Yo jānaṁ pucchito pañhaṁ, aññathā naṁ viyākare. [378]

 

Dhp 176 Ciñcamāṇavikāvatthu

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Ekaṁ dhammaṁ atītassa, musāvādissa jantuno,

⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Vitiṇṇaparalokassa, natthi pāpaṁ akāriyaṁ. [379]