Buddhanīti Saṅgaho
19: Bhāsanavaggo
Jā 98 Kūṭavāṇijajātakaṁ Text: -
−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Sādhu kho Text:
⏑⏑−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Atipaṇḍitena puttena, manamhi upakūḷito. Text, BJT:
Jā 331 Kokālikajātakaṁ
−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Yo ve kāle asampatte, ativelaṁ pabhāsati,
−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Evaṁ so nihato seti, kokilāyi va Thai:
⏑⏑−−¦⏑⏑⏑−¦¦⏑−⏑−¦⏑−⏑− navipulā
Na hi satthaṁ sunisitaṁ, visaṁ halāhalām-iva, Thai:
−−⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
Evaṁ nikaṭṭhe Thai:
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Tasmā kāle akāle vā Thai:
−⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Nātivelaṁ pabhāseyya, api attasamamhi vā. [361]
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Yo ca kāle mitaṁ bhāse matipubbo Vicakkhaṇo,
−−⏑−¦−⏑⏑−¦¦⏑−−⏑¦⏑−⏑− bhavipulā
Sabbe amitte tarati, BJT, ChS, Thai:
SN 1.6.9 Tudubrahmasuttaṁ
⏑⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Purisassa hi jātassa, kuṭhārī BJT:
−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Yāya chindati attānaṁ bālo, dubbhāsitaṁ bhaṇaṁ. [363]
−−−¦−⏑−⏑− Vetālīya (throughout)
Yo nindīyaṁ Text, ChS, Thai:
−−−⏑⏑¦−⏑−⏑−
Taṁ vā nindati yo pasaṁsiyo,
⏑⏑−⏑⏑¦−⏑−⏑−
Vicināti mukhena so kaliṁ,
⏑⏑−−⏑⏑¦−⏑−⏑−
Kalinā tena sukhaṁ na vindati. [364]
SN 1.8.5 Subhāsitasuttaṁ
⏑−⏑−,¦−⏑⏑¦−⏑−−
Subhāsitaṁ uttamam-āhu santo,
−−⏑−,¦−−−¦−⏑⏑− irregular
Dhammaṁ bhaṇe nādhammaṁ - taṁ dutiyaṁ, The cadence is wrong here, we could read
⏑−⏑−,¦−⏑−¦−⏑⏑− irregular
Piyaṁ bhaṇe nāppiyaṁ - taṁ tatiyaṁ,
−−⏑−,¦−⏑−¦−⏑−−
Saccaṁ bhaṇe nālikaṁ - taṁ catutthaṁ. [365]
⏑−⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
Tam-eva vācaṁ bhāseyya yāyattānaṁ na tāpaye,
⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Pare ca na vihiṁseyya - sā ve vācā subhāsitā. [366]
Jā 88 Sārambhajātakaṁ
−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Kalyāṇim-eva muñceyya, na hi muñceyya pāpikaṁ,
−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Mokkho kalyāṇiyā sādhu, mutvā tappati Text, BJT:
Jā 537 Mahāsutasomajātakaṁ
−−⏑−,¦−⏑⏑¦−⏑−−
Ye kecime atthi rasā Pathavyā,
−−−−,¦−⏑⏑¦−⏑−− Vedic opening
Saccaṁ tesaṁ sādhutaraṁ rasānaṁ,
−−⏑−,¦⏑⏑⏑¦−⏑−−
Sacce ṭhitā samaṇabrāhmaṇā ca,
⏑−⏑−¦⏑,⏑⏑¦−⏑−−
Taranti jātimaraṇassa pāraṁ. [368]
SN 1.8.5 Subhāsitasuttaṁ
−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Saccaṁ ve amatā vācā, esa Dhammo sanantano,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sacce atthe ca Dhamme ca, āhu santo patiṭṭhitā. [369]
Jā 320 Succajajātakaṁ Text:
−⏑−−¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
Yaṁ hi kayirā taṁ hi vade, yaṁ na kayirā na taṁ vade,
⏑⏑−−¦−⏑−−¦¦⏑⏑−−¦⏑−⏑− ravipulā
Akarontaṁ bhāsamānaṁ parijānanti Paṇḍitā. [370]
Jā 499 Sivijātakaṁ
−−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Yo ve Dassan-ti vatvāna, adāne kurute mano,
−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Bhūmyā ChS, Thai:
−−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Yo ve Dassan-ti vatvāna, adāne kurute mano,
−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Pāpā pāpataro hoti, sampatto Yamasādhanaṁ. [372]
Jā 422 Cetiyajātakaṁ
⏑⏑−−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
Aḷikaṁ bhāsamānassa apakkamanti devatā,
−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Pūtikañ-ca mukhaṁ vā ti, sakaṭṭhānā ca dhaṁsati,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Yo jānaṁ pucchito pañhaṁ aññathā naṁ viyākare. [373]
⏑−−−¦⏑⏑−−¦¦−−−⏑¦⏑−⏑− savipulā
Akāle vassati ChS, Thai:
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Yo jānaṁ pucchito pañhaṁ aññathā naṁ viyākare. [374]
−−−−¦⏑−−−¦¦⏑⏑−−⏑¦⏑−⏑−
Jivhā tassa dvidhā hoti, uragasseva =
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Yo jānaṁ pucchito pañhaṁ, aññathā naṁ viyākare. [375]
−−−⏑¦⏑⏑⏑−¦¦−−−⏑¦⏑−⏑− navipulā
Jivhā tassa na bhavati, macchasseva Disampati,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Yo jānaṁ pucchito pañhaṁ, aññathā naṁ viyākare. [376]
⏑−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Thiyo na All texts:
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Yo jānaṁ pucchito pañhaṁ, aññathā naṁ viyākare. [377]
−−−⏑¦⏑⏑−−¦¦−⏑−⏑¦⏑−⏑− savipulā
Puttā tassa na bhavanti, pakkamanti disodisaṁ,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Yo jānaṁ pucchito pañhaṁ, aññathā naṁ viyākare. [378]
Dhp 176 Ciñcamāṇavikāvatthu
−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Ekaṁ dhammaṁ atītassa, musāvādissa jantuno,
⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Vitiṇṇaparalokassa, natthi pāpaṁ akāriyaṁ. [379]