Buddhanīti Saṅgaho
20: Vajjavaggo
SN 1.1.35 Ujjhānasaññisuttaṁ
−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
“Kassaccayā na vijjanti, kassa natthi apāgataṁ,
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Ko na BJT omits
⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
“Tathāgatassa Buddhassa, sabbabhūtānukampino,
−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Tassaccayā na vijjanti, tassa natthi apāgataṁ,
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
So na sammoham-āpādi, so 'dha ChS:
Jā 392 Bhisapupphajātakaṁ
⏑−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Anaṅgaṇassa posassa, niccaṁ sucigavesino,
−−⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
Vāḷaggamattaṁ pāpassa Thai:
Dhp 252 Meṇḍakaseṭṭhivatthu
⏑−−−¦⏑,−−−¦¦−⏑−⏑¦⏑−⏑−
Sudassaṁ vajjam- Text:
⏑−−⏑¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Paresaṁ hi so vajjāni opuṇāti ChS, Thai:
−⏑−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Attano pana chādeti, kaliṁ va kitavā saṭho. [383]
Dhp 253 Ujjhānasaññittheravatthu
⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Paravajjānupassissa, niccaṁ ujjhānasaññino,
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā. [384]
Dhp 50 Pāveyyakājīvakavatthu
⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Na paresaṁ vilomāni, na paresaṁ katākataṁ
−⏑−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Attano va avekkheyya, katāni akatāni ca. [385]
Jā 522 Sarabhaṅgajātakaṁ
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Kodhaṁ vadhitvā na kadāci socati,
−−⏑−¦−,⏑⏑−¦−⏑−−
Makkhappahānaṁ isayo vaṇṇayanti, There is a pause and restart at the 5th syllable in this line.
−−−−¦−,⏑⏑¦−⏑−− Vedic opening
Sabbesaṁ vuttaṁ pharusaṁ khametha,
−−−−,¦−⏑⏑¦−⏑−− Vedic opening
Etaṁ khantiṁ uttamam-āhu santo. [386]
⏑−⏑−¦−⏑,⏑¦−⏑−−
Bhayā hi seṭṭhassa vaco khametha,
−−⏑−¦⏑,⏑⏑¦−⏑−−
Sārambhahetu Text: -
−−⏑−¦−⏑,⏑¦−⏑−−
Yo cīdha BJT:
−−−−,¦−⏑⏑¦−⏑−− Vedic opening
Etaṁ khantiṁ uttamam-āhu santo. [387]
⏑−⏑−¦−,⏑⏑¦−⏑−−
Kathaṁ vijaññā catu-m-attharūpaṁ ChS:
−−⏑−¦−,⏑⏑¦−⏑−−
Seṭṭhaṁ sarikkhaṁ atha vā pi hīnaṁ?
⏑−⏑−¦−⏑,⏑¦−⏑−−
Virūparūpena caranti santo,
−−⏑,−¦−⏑⏑¦−⏑−−
Tasmā hi sabbesavaco ChS:
⏑−⏑−¦−,⏑⏑¦−⏑−−
Na hetam-atthaṁ mahatī -
⏑−⏑−,¦−⏑−¦−⏑−−
Sarājikā yujjhamānā labhetha,
−−⏑−,¦−⏑⏑¦−⏑−−
Yaṁ khantimā Sappuriso labhetha,
−−⏑−¦−⏑⏑¦−⏑−−
Khantī Text, Thai:
SN 1.11.4 Vepacittisuttaṁ
⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
“Bhayā nu Maghavā BJT:
⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Suṇanto pharusaṁ vācaṁ sammukhā Vepacittino?” ti [390]
−−⏑−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
“Nāhaṁ bhayā na dubbalyā khamāmi Vepacittino,
⏑−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Kathañ-hi mādiso Viññū bālena paṭisaṁyuje.” ti [391]
−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
“Bhiyyo bālā pabhijjeyyuṁ no cassa paṭisedhako,
−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Tasmā bhusena daṇḍena Dhīro bālaṁ nisedhaye.” ti [392]
−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
“Etad-eva ahaṁ maññe bālassa paṭisedhanaṁ:
⏑−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Paraṁ saṅkupitaṁ ñatvā, yo We need to read:
−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
“Etad-eva titikkhāya, vajjaṁ passāmi, Vāsava,
⏑−−−¦⏑⏑−−¦¦⏑−−−¦⏑−⏑− savipulā
Yadā naṁ maññati bālo: Bhayā myāyaṁ titikkhati,
−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Ajjhāruhati dummedho, go va bhiyyo Text:
−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
“Kāmaṁ maññatu Text:
⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Sad-atthaparamā atthā, khantyā bhiyyo na vijjati. [395]
−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yo have balavā santo, dubbalassa titikkhati,
⏑−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Tam-āhu paramaṁ khantiṁ: niccaṁ khamati dubbalo. [396]
⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Abalan-taṁ balaṁ āhu, yassa bālabalaṁ balaṁ,
⏑−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Balassa Dhammaguttassa, paṭivattā na vijjati. [397]
−−⏑−¦⏑−⏑−¦¦−−−⏑¦⏑−⏑− Anuṭṭhubha
Tasseva tena pāpiyo, yo kuddhaṁ paṭikujjhati,
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Kuddhaṁ appaṭikujjhanto, saṅgāmaṁ jeti dujjayaṁ. [398]
⏑−⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
Ubhinnam-atthaṁ carati attano ca parassa ca,
⏑−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Paraṁ saṅkupitaṁ ñatvā, yo sato upasammati. [399]
⏑−−⏑¦−−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Ubhinnaṁ tikicchantānaṁ The word-break is misplaced at the 3rd syllable here; it normally occurs at the 5th. attano ca parassa ca.
⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Janā maññanti: Bālo ti, ye Dhammassa akovidā.” ti [400]
Catutthaṁ Satakaṁ