Buddhanīti Saṅgaho

20: Vajjavaggo



right click to download mp3

 

SN 1.1.35 Ujjhānasaññisuttaṁ

−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
“Kassaccayā na vijjanti, kassa natthi apāgataṁ, apagataṁ; long -ā- here is m.c. to fit the cadence; Thai: apāhataṁ? Same below.

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Ko na BJT omits na, but includes it in the repetition, and it is needed both for good sense and the metre. sammoham-āpādi, ko 'dha Text, BJT, ChS: ko vā. Dhīro sadā sato?” [380]

 

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
“Tathāgatassa Buddhassa, sabbabhūtānukampino,

−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Tassaccayā na vijjanti, tassa natthi apāgataṁ,

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
So na sammoham-āpādi, so 'dha ChS: so va. Dhīro sadā sato.” [381]

 

Jā 392 Bhisapupphajātakaṁ

⏑−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Anaṅgaṇassa posassa, niccaṁ sucigavesino,

−−⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
Vāḷaggamattaṁ pāpassa Thai: Vālaggamattapāpassa; alternative spelling of Vāḷa, showing the l/ḷ alternation in the texts; and the words have been compounded. Meaning is unchanged. abbhāmattaṁ va khāyati. [382]

 

Dhp 252 Meṇḍakaseṭṭhivatthu

⏑−−−¦⏑,−−−¦¦−⏑−⏑¦⏑−⏑−
Sudassaṁ vajjam- Text: vajjaṁ; giving mavipulā. aññesaṁ, attano pana duddasaṁ,

⏑−−⏑¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Paresaṁ hi so vajjāni opuṇāti ChS, Thai: opunāti; showing the n/ṇ alternation in the texts. yathā bhusaṁ,

−⏑−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Attano pana chādeti, kaliṁ va kitavā saṭho. [383]

 

Dhp 253 Ujjhānasaññittheravatthu

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Paravajjānupassissa, niccaṁ ujjhānasaññino,

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā. [384]

 

Dhp 50 Pāveyyakājīvakavatthu

⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Na paresaṁ vilomāni, na paresaṁ katākataṁ

−⏑−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Attano va avekkheyya, katāni akatāni ca. [385]

 

Jā 522 Sarabhaṅgajātakaṁ

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Kodhaṁ vadhitvā na kadāci socati,

−−⏑−¦−,⏑⏑−¦−⏑−−
Makkhappahānaṁ isayo vaṇṇayanti, There is a pause and restart at the 5th syllable in this line.

−−−−¦−,⏑⏑¦−⏑−− Vedic opening
Sabbesaṁ vuttaṁ pharusaṁ khametha,

−−−−,¦−⏑⏑¦−⏑−− Vedic opening
Etaṁ khantiṁ uttamam-āhu santo. [386]

 

⏑−⏑−¦−⏑,⏑¦−⏑−−
Bhayā hi seṭṭhassa vaco khametha,

−−⏑−¦⏑,⏑⏑¦−⏑−−
Sārambhahetu Text: -hetū; but lengthening in not needed m.c. pana sādisassa,

−−⏑−¦−⏑,⏑¦−⏑−−
Yo cīdha BJT: cidha; against the metre of the opening. hīnassa vaco khametha,

−−−−,¦−⏑⏑¦−⏑−− Vedic opening
Etaṁ khantiṁ uttamam-āhu santo. [387]

 

⏑−⏑−¦−,⏑⏑¦−⏑−−
Kathaṁ vijaññā catu-m-attharūpaṁ ChS: catupattharūpaṁ? Comm: catūhi iriyāpathehi paṭicchannasabhāvaṁ.

−−⏑−¦−,⏑⏑¦−⏑−−
Seṭṭhaṁ sarikkhaṁ atha vā pi hīnaṁ?

⏑−⏑−¦−⏑,⏑¦−⏑−−
Virūparūpena caranti santo,

−−⏑,−¦−⏑⏑¦−⏑−−
Tasmā hi sabbesavaco ChS: sabbesaṁ vaco; giving a heavy syllable in 6th position against the normal form of the metre. khametha. [388]

 

⏑−⏑−¦−,⏑⏑¦−⏑−−
Na hetam-atthaṁ mahatī -ī is m.c. pi senā

⏑−⏑−,¦−⏑−¦−⏑−−
Sarājikā yujjhamānā labhetha,

−−⏑−,¦−⏑⏑¦−⏑−−
Yaṁ khantimā Sappuriso labhetha,

−−⏑−¦−⏑⏑¦−⏑−−
Khantī Text, Thai: Khanti-, against the metre. balassūpasamanti verā. [389]

 

SN 1.11.4 Vepacittisuttaṁ

⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
“Bhayā nu Maghavā BJT: mathavā? I don't know what this would mean, but Maghavā is another name for Sakka, and makes good sense. It is also the reading followed in the Burmese and Thai texts. Sakka, dubbalyā no Thai: dubbalyena; same meaning. titikkhasi,

⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Suṇanto pharusaṁ vācaṁ sammukhā Vepacittino?” ti [390]

 

−−⏑−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
“Nāhaṁ bhayā na dubbalyā khamāmi Vepacittino,

⏑−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Kathañ-hi mādiso Viññū bālena paṭisaṁyuje.” ti [391]

 

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
“Bhiyyo bālā pabhijjeyyuṁ no cassa paṭisedhako,

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Tasmā bhusena daṇḍena Dhīro bālaṁ nisedhaye.” ti [392]

 

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
“Etad-eva ahaṁ maññe bālassa paṭisedhanaṁ:

⏑−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Paraṁ saṅkupitaṁ ñatvā, yo We need to read: so here for good sense, but the texts all write yo. sato upasammatī.” ti [393]

 

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
“Etad-eva titikkhāya, vajjaṁ passāmi, Vāsava,

⏑−−−¦⏑⏑−−¦¦⏑−−−¦⏑−⏑− savipulā
Yadā naṁ maññati bālo: Bhayā myāyaṁ titikkhati,

−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Ajjhāruhati dummedho, go va bhiyyo Text: bhīyyo, against the 2-morae rule. Here and below. palāyinan.”-ti [394]

 

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
“Kāmaṁ maññatu Text: mañña, against the metre. vā mā vā: Bhayā myāyaṁ titikkhati,

⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Sad-atthaparamā atthā, khantyā bhiyyo na vijjati. [395]

 

−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yo have balavā santo, dubbalassa titikkhati,

⏑−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Tam-āhu paramaṁ khantiṁ: niccaṁ khamati dubbalo. [396]

 

⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Abalan-taṁ balaṁ āhu, yassa bālabalaṁ balaṁ,

⏑−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Balassa Dhammaguttassa, paṭivattā na vijjati. [397]

 

−−⏑−¦⏑−⏑−¦¦−−−⏑¦⏑−⏑− Anuṭṭhubha
Tasseva tena pāpiyo, yo kuddhaṁ paṭikujjhati,

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Kuddhaṁ appaṭikujjhanto, saṅgāmaṁ jeti dujjayaṁ. [398]

 

⏑−⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
Ubhinnam-atthaṁ carati attano ca parassa ca,

⏑−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Paraṁ saṅkupitaṁ ñatvā, yo sato upasammati. [399]

 

⏑−−⏑¦−−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Ubhinnaṁ tikicchantānaṁ The word-break is misplaced at the 3rd syllable here; it normally occurs at the 5th. attano ca parassa ca.

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Janā maññanti: Bālo ti, ye Dhammassa akovidā.” ti [400]

 

Catutthaṁ Satakaṁ