Buddhanīti Saṅgaho
21: Kāmavaggo
Jā 136 Suvaṇṇahaṁsajātakaṁ
−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Yaṁ laddhaṁ tena tuṭṭhabbaṁ, atilobho hi pāpako,
−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Haṁsarājaṁ gahetvāna, suvaṇṇā parihāyatha. Thai:
Jā 228 Kāmanītajātakaṁ
−−⏑−¦−⏑,⏑¦−⏑−−
Kaṇhāhi daṭṭhassa Text:
⏑⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Amanussavaddhassa ChS:
⏑−⏑−¦−⏑,⏑¦−⏑−−
Na kāmanītassa karoti koci,
−−⏑−¦−⏑,⏑¦−⏑−−
Okkantasukkassa hi kā tikicchā? [402]
Dhp 216 Aññatarabrāhmaṇavatthu
−−⏑−¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Taṇhāya jāyatī soko, taṇhāya jāyatī Text:
−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Taṇhāya vippamuttassa natthi soko, kuto bhayaṁ? [403]
Jā 467 Kāmajātakaṁ
−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Kāmaṁ kāmayamānassa tassa ce taṁ samijjhati
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Addhā pītimano hoti, laddhā macco yad-icchati. This verse is the same as the first verse of Kāmasutta in Suttanipāta (4.1). As the text refers to eight verses and there are now nine, it was quite possibly added later owing to the coincidence of the first line with the following verse. [404]
−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Kāmaṁ kāmayamānassa tassa ce taṁ samijjhati,
⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Tato naṁ aparaṁ kāme, ghamme ChS:
⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Gavaṁ va siṅgino siṅgaṁ vaḍḍhamānassa vaḍḍhati,
−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Evaṁ mandassa posassa bālassa avijānato
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Bhiyyo taṇhā pipāsā ca vaḍḍhamānassa vaḍḍhati. [406]
⏑−−−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulā
Pathavyā sāliyavakaṁ, gavassaṁ BJT, Thai:
−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Datvā pi ChS:
−−⏑−¦⏑,⏑⏑¦−⏑−−
Rājā pasayha pathaviṁ vijitvā
⏑−⏑−¦−,⏑⏑¦−⏑−−
Sasāgarantaṁ mahim-āvasanto,
−−⏑−¦−⏑,⏑¦−⏑−−
Oraṁ samuddassa atittarūpo,
−−⏑−¦−⏑,⏑¦−⏑−−
Pāraṁ samuddassa pi patthaye 'tha. Thai:
⏑−⏑−¦−⏑⏑¦−⏑−−
Tato nivattā paṭikamma disvā,
−−−−¦−,−¦−⏑−− Two light syllables have been replaced at the 6th by one heavy one.
Te ve tittā ChS:
−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Paññāya tittinaṁ Thai:
−−⏑−¦−⏑⏑−¦¦−−⏑⏑¦⏑−⏑− bhavipulā
Paññāya tittaṁ purisaṁ, taṇhā na kurute vasaṁ. [410]
⏑⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Apacinetheva kāmāni Text, ChS:
⏑−⏑−¦−⏑⏑−¦¦⏑−−−¦⏑−⏑− bhavipulā
Samuddamatto puriso, na so kāmehi tappati. [411]
⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Rathakāro va cammassa parikantaṁ upāhanaṁ,
−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Yaṁ yaṁ cajati Thai:
−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Sabbañ-ce BJT:
Jā 14 Vātamigajātakaṁ
⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya (throughout)
Na kiratthi Text:
−−−⏑⏑¦−⏑−⏑−
Āvāsehi va BJT:
−⏑⏑−¦−⏑−⏑−
Vātamigaṁ gehanissitaṁ, ChS, Thai:
⏑⏑−−⏑⏑¦−⏑−⏑−
Vasam-ānesi rasehi Sañjayo. [413]
Jā 346 Kesavajātakaṁ
−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Sāduṁ vā yadi vāsāduṁ, BJT:
−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Vissattho yattha bhuñjeyya, vissāsaparamā rasā. [414]
SN 1.3.13 Doṇapākasuttaṁ
⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya (throughout)
Manujassa sadā satīmato, Text, Thai:
−−−⏑⏑¦−⏑−⏑−
Mattaṁ Text:
⏑⏑−⏑⏑¦−⏑−⏑−
Tanukassa Text, BJT:
⏑⏑−−⏑⏑¦−⏑−⏑−
Saṇikaṁ jīrati, āyupālayaṁ. Text:
SN 1.1.10 Araññasuttaṁ
⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
“Araññe viharantānaṁ, santānaṁ brahmacārinaṁ,
⏑⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Ekabhattaṁ Counting the first vowel as light to allow for resolution. bhuñjamānānaṁ, kena vaṇṇo pasīdatī?” ti [416]
⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
“Atītaṁ nānusocanti, nappajappanti 'nāgataṁ,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Paccuppannena yāpenti, tena vaṇṇo pasīdati. [417]
⏑−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Anāgatappajappāya, atītassānusocanā,
−−⏑−¦−,−−−¦¦⏑−⏑⏑¦⏑−⏑− mavipulā
Etena bālā sussanti, naḷo va harito luto.” ti [418]