Buddhanīti Saṅgaho
22: Kodhavaggo
SN 1.7.1 Dhanañjānīsuttaṁ
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Kodhaṁ jhatvā ChS:
−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Kodhassa visamūlassa madhuraggassa, brāhmaṇa, ChS, Thai:
⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Vadhaṁ Ariyā pasaṁsanti, taṁ hi jhatvā na socati. [419]
Jā 443 Cullabodhijātakaṁ
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Kaṭṭhasmiṁ matthamānasmiṁ pāvako nāma jāyati,
⏑−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Tam-eva kaṭṭhaṁ ḍahati Text, Thai:
−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Evaṁ mandassa posassa bālassa avijānato,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sārambhā jāyate kodho, so pi teneva ḍayhati. [421]
−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Aggīva tiṇakaṭṭhasmiṁ kodho yassa pavaḍḍhati,
⏑−⏑⏑¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
Nihīyati tassa yaso, kāḷapakkhe Text:
⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Anijjho Text:
−−⏑⏑¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
Āpūrati tassa yaso, sukkapakkhe va candimā. [423]
AN 7.64 Kodhanasuttaṁ
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Kodhasammadasammatto, āyasakyaṁ Thai:
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Ñātimittā suhajjā ca parivajjenti Text, BJT, ChS:
⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Anatthajanano kodho, kodho cittappakopano, Text: -
⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Bhayam-antarato jātaṁ taṁ jano nāvabujjhati. [425]
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Kuddho atthaṁ na jānāti, kuddho Dhammaṁ na passati,
−⏑⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Andhantamaṁ Text:
Jā 400 Dabbhapupphajātakaṁ
⏑−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Vivādena kisā honti, vivādena dhanakkhayā,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Jīnā Text, Thai:
−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Evam-eva manussesu vivādo yattha jāyati
−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Dhammaṭṭhaṁ paṭidhāvanti, so hi nesaṁ vināyako,
⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Dhanā pi tattha jīyanti, Rājakoso pavaḍḍhati. [428]
Dhp 201 Kosalarañño Parājayavatthu
⏑−−−¦⏑⏑⏑−¦¦−−−⏑¦⏑−⏑− navipulā
Jayaṁ veraṁ pasavati, dukkhaṁ seti parājito,
⏑⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Upasanto sukhaṁ seti, hitvā jayaparājayaṁ. [429]
Jā 451 Cakkavākajātakaṁ
−⏑−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Yo na hanti na ghāteti, na jināti na jāpaye,
−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Mettaṁ so sabbabhūtesu, veraṁ tassa na kenaci. [430]
Dhp 5 Kāḷayakkhinīvatthu
⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Na hi verena verāni sammantīdha Text:
⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Averena ca sammanti, esa Dhammo sanantano. [431]
Dhp 291 Kukkuṭa-aṇḍakhādikāvatthu
⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Paradukkhūpadānena Thai:
−⏑−−¦⏑−−−¦¦−−−⏑⏑¦⏑−⏑−
Verasaṁsaggasaṁsaṭṭho, verā so na parimuccati. We might have expected the last line to read:
Dhp 130 Chabbaggiyabhikkhuvatthu
−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sabbe tasanti daṇḍassa, sabbesaṁ jīvitaṁ piyaṁ,
−−−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Attānaṁ upamaṁ katvā, na haneyya na ghātaye. [433]
Jā 33 Sammodamānajātakaṁ
−−⏑−¦−,−−−¦¦−⏑−−¦⏑−⏑− mavipulā
Sammodamānā gacchanti jālam-ādāya pakkhino,
⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yadā te vivadissanti tadā ehinti me vasaṁ. [434]