Buddhanīti Saṅgaho

22: Kodhavaggo



right click to download mp3

 

SN 1.7.1 Dhanañjānīsuttaṁ

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Kodhaṁ jhatvā ChS: chetvā, throughout; Thai ghatvā, throughout. sukhaṁ seti, kodhaṁ jhatvā na socati,

−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Kodhassa visamūlassa madhuraggassa, brāhmaṇa, ChS, Thai: devate; divine one.

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Vadhaṁ Ariyā pasaṁsanti, taṁ hi jhatvā na socati. [419]

 

Jā 443 Cullabodhijātakaṁ

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Kaṭṭhasmiṁ matthamānasmiṁ pāvako nāma jāyati,

⏑−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Tam-eva kaṭṭhaṁ ḍahati Text, Thai: dahati; showing the d/ḍ alternation in the texts. yasmā so jāyate gini. [420]

 

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Evaṁ mandassa posassa bālassa avijānato,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sārambhā jāyate kodho, so pi teneva ḍayhati. [421]

 

−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Aggīva tiṇakaṭṭhasmiṁ kodho yassa pavaḍḍhati,

⏑−⏑⏑¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
Nihīyati tassa yaso, kāḷapakkhe Text: kālapakkhe; showing the l/ḷ alternation in the texts. va candimā. [422]

 

⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Anijjho Text: Anijjhano; ChS: Anedho; Thai: Anindo? dhūmaketūva, Text, BJT: dhuma-; but the expected spelling is with long -ū-, and there’s no metrical reason for shortening. kodho yassūpasammati,

−−⏑⏑¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
Āpūrati tassa yaso, sukkapakkhe va candimā. [423]

 

AN 7.64 Kodhanasuttaṁ

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Kodhasammadasammatto, āyasakyaṁ Thai: āyasakkhaṁ; Comm. paraphrases with āyasabhāvaṁ. nigacchati,

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Ñātimittā suhajjā ca parivajjenti Text, BJT, ChS: parivajjanti; but the verb is parivajjeti. kodhanaṁ. [424]

 

⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Anatthajanano kodho, kodho cittappakopano, Text: -p-; but gemination is expected here.

⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Bhayam-antarato jātaṁ taṁ jano nāvabujjhati. [425]

 

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Kuddho atthaṁ na jānāti, kuddho Dhammaṁ na passati,

−⏑⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Andhantamaṁ Text: Andhatamaṁ. tadā hoti, yaṁ kodho sahate naraṁ. [426]

 

Jā 400 Dabbhapupphajātakaṁ

⏑−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Vivādena kisā honti, vivādena dhanakkhayā,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Jīnā Text, Thai: Jinā. uddā vivādena - bhuñja Māyāvi rohitaṁ. [427]

 

−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Evam-eva manussesu vivādo yattha jāyati

−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Dhammaṭṭhaṁ paṭidhāvanti, so hi nesaṁ vināyako,

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Dhanā pi tattha jīyanti, Rājakoso pavaḍḍhati. [428]

 

Dhp 201 Kosalarañño Parājayavatthu

⏑−−−¦⏑⏑⏑−¦¦−−−⏑¦⏑−⏑− navipulā
Jayaṁ veraṁ pasavati, dukkhaṁ seti parājito,

⏑⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Upasanto sukhaṁ seti, hitvā jayaparājayaṁ. [429]

 

Jā 451 Cakkavākajātakaṁ

−⏑−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Yo na hanti na ghāteti, na jināti na jāpaye,

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Mettaṁ so sabbabhūtesu, veraṁ tassa na kenaci. [430]

 

Dhp 5 Kāḷayakkhinīvatthu

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Na hi verena verāni sammantīdha Text: sammantidha; the long vowel is expected though, through sandhi. kudācanaṁ,

⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Averena ca sammanti, esa Dhammo sanantano. [431]

 

Dhp 291 Kukkuṭa-aṇḍakhādikāvatthu

⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Paradukkhūpadānena Thai: Paradukkhūpadhānena? attano Thai: yo attano; producing a 9-syllable line. sukham-icchati,

−⏑−−¦⏑−−−¦¦−−−⏑⏑¦⏑−⏑−
Verasaṁsaggasaṁsaṭṭho, verā so na parimuccati. We might have expected the last line to read: dukkhaṁ so na parimuccati; she is not free from suffering, as in parallel versions of the verse. The resolution here occurs with the negative as the first syllable. We could also simply drop so, as it is unnecessary for the meaning. [432]

 

Dhp 130 Chabbaggiyabhikkhuvatthu

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sabbe tasanti daṇḍassa, sabbesaṁ jīvitaṁ piyaṁ,

−−−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Attānaṁ upamaṁ katvā, na haneyya na ghātaye. [433]

 

Jā 33 Sammodamānajātakaṁ

−−⏑−¦−,−−−¦¦−⏑−−¦⏑−⏑− mavipulā
Sammodamānā gacchanti jālam-ādāya pakkhino,

⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yadā te vivadissanti tadā ehinti me vasaṁ. [434]