Buddhanīti Saṅgaho
23: Bālavaggo
Dhp 64 Udāyittheravatthu
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Yāvajīvam-pi ce bālo Paṇḍitaṁ payirupāsati,
⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Na so Dhammaṁ vijānāti, dabbī sūparasaṁ yathā. [435]
Dhp 63 Gaṇṭhibhedakacoravatthu
−−−−¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipulā
Yo bālo maññati Thai:
−−⏑−¦⏑⏑−−¦¦⏑−−−¦⏑−⏑− savipulā
Bālo ca paṇḍitamānī, Text:
Dhp 72 Saṭṭhikūṭasahassapetavatthu
−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Yāvad-eva anatthāya ñattaṁ bālassa jāyati,
−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Hanti bālassa sukkaṁsaṁ, muddham-assa Thai:
Jā 122 Dummedhajātakaṁ
⏑−−−¦⏑−−−¦¦⏑−−⏑⏑¦⏑−⏑−
Yasaṁ laddhāna' dummedho, anatthaṁ carati attano,
−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Attano ca paresañ-ca hiṁsāya paṭipajjati. [438]
Jā 46 Ārāmadūsakajātakaṁ
⏑−⏑−¦⏑⏑⏑−−¦¦−⏑−−¦⏑−⏑−
Na ve anatthakusalena atthacariyā sukhāvahā,
−−⏑−¦−,−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
Hāpeti atthaṁ dummedho, kapi ārāmiko yathā. [439]
Jā 45 Rohiṇijātakaṁ
−−⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
Seyyo amitto medhāvī yañ-ce bālānukampako,
−⏑−⏑¦⏑−−−¦¦−⏑−−−¦⏑−⏑−
Passa Rohiṇikaṁ jammiṁ, Mātaraṁ hantvāna, socati. The posterior line has 9 syllables. [440]
Jā 480 Akittijātakaṁ
−−⏑−¦−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− bhavipulā
Bālaṁ na passe na suṇe, na ca bālena saṁvase,
−−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Bālen' allāpasallāpaṁ Text:
⏑⏑−⏑⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Anayaṁ nayati dummedho, adhurāya ChS:
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Dunnayo seyyaso hoti, sammā vutto pakuppati,
⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Vinayaṁ so na jānāti, sādhu tassa adassanaṁ. [442]
Jā 522 Sarabhaṅgajātakaṁ
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Gambhīrapañhaṁ manasā vicintayaṁ, ChS, Thai:
−−⏑−,¦−⏑⏑¦−⏑−−
Nāccāhitaṁ Thai:
−−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
Kālāgataṁ atthapadaṁ na riñcati:
⏑−⏑−,¦−⏑−¦−⏑−−
Tathāvidhaṁ paññavantaṁ, vadanti. [443]
Sn 3.11 Nālakasuttaṁ Text:
⏑−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Yad-ūnakaṁ taṁ saṇati, Text, Thai:
−⏑−−¦⏑−−−¦¦⏑⏑−−−¦⏑−⏑−
Aḍḍhakumbhūpamo bālo, rahado pūro va Paṇḍito. [444]
Jā 202 Keḷisīlajātakaṁ Text:
−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Haṁsā koñcā mayūrā ca, hatthiyo Text, ChS:
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sabbe sīhassa bhāyanti, natthi kāyasmi' Text, BJT:
−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Evam-eva manussesu daharo ce pi paññavā,
−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
So hi tattha mahā hoti, neva bālo sarīravā. [446]
Jā 522 Sarabhaṅgajātakaṁ
−−⏑−¦−,⏑⏑¦−⏑−−
Paññā hi seṭṭhā kusalā vadanti,
−−⏑−¦−,⏑⏑¦−⏑−−
Nakkhattarājā-r-iva tārakānaṁ,
−−⏑−,¦−⏑⏑¦−⏑−−
Sīlaṁ siriṁ ChS, Thai:
−−⏑−,¦−⏑⏑¦−⏑−−
Anvāyikā paññavato bhavanti. [447]