Buddhanīti Saṅgaho

23: Bālavaggo



right click to download mp3

 

Dhp 64 Udāyittheravatthu

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Yāvajīvam-pi ce bālo Paṇḍitaṁ payirupāsati,

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Na so Dhammaṁ vijānāti, dabbī sūparasaṁ yathā. [435]

 

Dhp 63 Gaṇṭhibhedakacoravatthu

−−−−¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipulā
Yo bālo maññati Thai: maññatī; to give pathyā, but savipulā is found in the early texts. bālyaṁ, Paṇḍito vāpi tena so,

−−⏑−¦⏑⏑−−¦¦⏑−−−¦⏑−⏑− savipulā
Bālo ca paṇḍitamānī, Text: paṇḍitamāni; but the correct spelling is with the long vowel. sa ve bālo ti vuccati. [436]

 

Dhp 72 Saṭṭhikūṭasahassapetavatthu

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Yāvad-eva anatthāya ñattaṁ bālassa jāyati,

−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Hanti bālassa sukkaṁsaṁ, muddham-assa Thai: muddhaṁ assa. vipātayaṁ. [437]

 

Jā 122 Dummedhajātakaṁ

⏑−−−¦⏑−−−¦¦⏑−−⏑⏑¦⏑−⏑−
Yasaṁ laddhāna' dummedho, anatthaṁ carati attano,

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Attano ca paresañ-ca hiṁsāya paṭipajjati. [438]

 

Jā 46 Ārāmadūsakajātakaṁ

⏑−⏑−¦⏑⏑⏑−−¦¦−⏑−−¦⏑−⏑−
Na ve anatthakusalena atthacariyā sukhāvahā,

−−⏑−¦−,−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
Hāpeti atthaṁ dummedho, kapi ārāmiko yathā. [439]

 

Jā 45 Rohiṇijātakaṁ

−−⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
Seyyo amitto medhāvī yañ-ce bālānukampako,

−⏑−⏑¦⏑−−−¦¦−⏑−−−¦⏑−⏑−
Passa Rohiṇikaṁ jammiṁ, Mātaraṁ hantvāna, socati. The posterior line has 9 syllables. [440]

 

Jā 480 Akittijātakaṁ

−−⏑−¦−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− bhavipulā
Bālaṁ na passe na suṇe, na ca bālena saṁvase,

−−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Bālen' allāpasallāpaṁ Text: Bālena allāpasallāpaṁ; which is hypermetric. na kare, na ca rocaye. [441]

 

⏑⏑−⏑⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Anayaṁ nayati dummedho, adhurāya ChS: adhurāyaṁ; alternative form of the locative. niyuñjati,

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Dunnayo seyyaso hoti, sammā vutto pakuppati,

⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Vinayaṁ so na jānāti, sādhu tassa adassanaṁ. [442]

 

Jā 522 Sarabhaṅgajātakaṁ

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Gambhīrapañhaṁ manasā vicintayaṁ, ChS, Thai: manasābhicintayaṁ; meaning would be the same, but I do not find a verb form abhicinteti in the Dictionaries.

−−⏑−,¦−⏑⏑¦−⏑−−
Nāccāhitaṁ Thai: Naccāhitaṁ. kamma' Ellipsis is to avoid the heavy 6th syllable. karoti luddaṁ,

−−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
Kālāgataṁ atthapadaṁ na riñcati:

⏑−⏑−,¦−⏑−¦−⏑−−
Tathāvidhaṁ paññavantaṁ, vadanti. [443]

 

Sn 3.11 Nālakasuttaṁ Text: Kālaka-, by mistake.

⏑−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Yad-ūnakaṁ taṁ saṇati, Text, Thai: sanati; showing the n/ṇ alternation in the texts. yaṁ pūraṁ BJT: puraṁ; printer’s error. santam-eva taṁ,

−⏑−−¦⏑−−−¦¦⏑⏑−−−¦⏑−⏑−
Aḍḍhakumbhūpamo bālo, rahado pūro va Paṇḍito. [444]

 

Jā 202 Keḷisīlajātakaṁ Text: Keli-; showing the l/ḷ alternation in the texts.

−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Haṁsā koñcā mayūrā ca, hatthiyo Text, ChS: hatthayo. pasadā migā,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sabbe sīhassa bhāyanti, natthi kāyasmi' Text, BJT: kāyasmiṁ; we could also read kāyamhi m.c. with the same meaning. tulyatā. [445]

 

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Evam-eva manussesu daharo ce pi paññavā,

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
So hi tattha mahā hoti, neva bālo sarīravā. [446]

 

Jā 522 Sarabhaṅgajātakaṁ

−−⏑−¦−,⏑⏑¦−⏑−−
Paññā hi seṭṭhā kusalā vadanti,

−−⏑−¦−,⏑⏑¦−⏑−−
Nakkhattarājā-r-iva tārakānaṁ,

−−⏑−,¦−⏑⏑¦−⏑−−
Sīlaṁ siriṁ ChS, Thai: sīrī? cāpi satañ-ca Dhammo,

−−⏑−,¦−⏑⏑¦−⏑−−
Anvāyikā paññavato bhavanti. [447]