Buddhanīti Saṅgaho
24: Cittavaggo
SN 1.1.62 Cittasuttaṁ
−−⏑−¦⏑⏑−−¦¦−−⏑⏑¦⏑−⏑− savipulā
Cittena nīyati loko, cittena parikassati, Thai:
−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Cittassa ekadhammassa sabbe va vasam-anvagū. Text:
Dhp 42 Nandagopālakavatthu
⏑−⏑−¦−,−−−¦¦−−−⏑¦⏑−⏑− mavipulā
Diso disaṁ yan-taṁ Text, ChS:
−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Micchāpaṇihitaṁ cittaṁ pāpiyo naṁ tato kare. [449]
Dhp 43 Soreyyattheravatthu
⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Na taṁ Mātā Pitā kayirā aññe vā pi ca ñātakā,
−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sammāpaṇihitaṁ cittaṁ seyyaso naṁ tato kare. [450]
Jā 185 Anabhiratijātakaṁ
⏑−⏑−,¦−⏑−¦−⏑−− Tuṭṭhubha The metre is Tuṭṭhubha with a very irregular 3rd line in both verses.
Yathodake āvile appasanne,
⏑−⏑−,¦−⏑−⏑−¦−⏑−− hypermetric
Na passatī All texts read:
−−−⏑−⏑−− irregular
Evaṁ āvile hi ChS, Thai:
⏑−⏑−,¦−⏑−¦−⏑−−
Na passatī attadatthaṁ paratthaṁ. [451]
⏑−⏑−,¦−−¦−⏑−− The break is incorrect here, with no easy way to fix it.
Yathodake acche vippasanne,
−−⏑−,¦−⏑⏑¦−⏑−−
Yo passatī sippi ca macchagumbaṁ, BJT: In the text, -
−−⏑−⏑−⏑−− irregular
Evaṁ anāvile hi citte,
−−⏑−,¦−⏑−¦−⏑−−
So passatī attadatthaṁ paratthaṁ. [452]
Ud 4.4 Juṇhasuttaṁ
−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Yassa selūpamaṁ cittaṁ, ṭhitaṁ nānupakampati,
⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Virattaṁ rajanīyesu, kopaneyye na kuppati,
−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yassevaṁ bhāvitaṁ cittaṁ, kuto taṁ dukkham-essati. [453]
Jā 118 Vaṭṭakajātakaṁ
−−⏑−¦−⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− bhavipulā
Nācintayanto puriso visesam-adhigacchati,
−⏑−⏑¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Cintitassa phalaṁ passa: muttosmi' vadhabandhanā. Text:
Jā 6 Devadhammajātakaṁ
⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Hiri-ottappasampannā, sukkadhammasamāhitā,
−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Santo Sappurisā loke devadhammā ti vuccare. [455]
Jā 423 Indriyajātakaṁ
−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Dakkhaṁ gahapatiṁ Text, Thai:
⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Ahāso atthalābhesu, atthavyāpatti avyatho. [456]
Jā 545 Vidhurajātakaṁ
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
“Yātānuyāyī ca bhavāhi, māṇava, Text:
−−⏑−¦−,⏑⏑¦−⏑−−
Allañ-ca BJT:
−−⏑−¦−⏑,⏑¦−⏑−−
Mā cassu mittesu kadāci dubbhi, BJT:
−⏑⏑−¦⏑⏑−¦−⏑−− irregular opening
Mā ca vasaṁ asatīnaṁ nigacche.” Text:
⏑−⏑−¦−,⏑⏑¦−⏑−−
“Kathaṁ nu yātaṁ anuyāyi ChS, Thai:
−−⏑−¦−,⏑⏑¦−⏑−−
Allañ-ca pāṇiṁ dahate kathaṁ so?
⏑⏑−⏑−¦−,⏑⏑¦−⏑−−
Asatī ca kā, ko pana mittadubbho,
−−⏑−,¦−⏑−¦−⏑−−
Akkhāhi me pucchito etam-atthaṁ.” [458]
⏑−⏑−,¦−⏑⏑¦−⏑−−
“Asanthutaṁ no pi ca diṭṭhapubbaṁ, BJT:
−−⏑−¦−⏑,⏑¦−⏑−−
Yo āsanenāpi nimantayeyya,
−−⏑−¦−,⏑⏑¦−⏑−−
Tasseva atthaṁ puriso kareyya,
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Yātānuyāyī ti tam-āhu Paṇḍitā. [459]
−−⏑−¦−⏑,⏑¦−⏑−−
Yassekarattim-pi ghare vaseyya,
−−⏑−¦−,⏑⏑¦−⏑−−
Yatthannapānaṁ puriso labhetha, ChS, Thai:
⏑−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Na tassa pāpaṁ manasā pi cetaye, ChS, Thai:
⏑−⏑−¦−,⏑⏑−¦−⏑−−
Adubbhapāṇiṁ BJT:
−−⏑−¦−,⏑⏑¦−⏑−−
Puṇṇam-pi cemaṁ Text, BJT:
−−⏑−,¦⏑⏑−¦−⏑−−
Dajjitthiyā puriso sammatāya,
−−⏑−,¦⏑⏑−¦−⏑−−
Laddhā khaṇaṁ atimaññeyya tam-pi,
−−⏑−,¦⏑⏑−¦−⏑−−
Tāsaṁ vasaṁ asatīnaṁ na gacche. [461]
−−−−¦−,⏑⏑¦−⏑−− Vedic opening
Evaṁ kho yātaṁ anuyāyi hoti,
−−⏑−¦−⏑⏑¦−⏑−−
Allañ-ca pāṇiṁ dahate punevaṁ,
⏑⏑−⏑−¦−,⏑⏑¦−⏑−−
Asatī ca sā, so pana mittadubbho.
−−⏑−,¦−⏑⏑¦−⏑−−
So Dhammiko Text, BJT:
Jā 332 Rathalaṭṭhijātakaṁ
⏑⏑−⏑−,¦−⏑−¦−⏑−−
Alaso gihī kāmabhogī na sādhu,
⏑−⏑−,¦−⏑⏑¦−⏑−−
Asaññato pabbajito na sādhu,
−−⏑−¦⏑,⏑⏑¦−⏑−−
Rājā na sādhu anisammakārī,
−−⏑−,¦−⏑−¦−⏑−−
Yo paṇḍito kodhano taṁ na sādhu. [463]
Jā 431 Hāritajātakaṁ
−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Cattārome, Mahārāja, loke atibalā bhusā,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Rāgo doso mado moho, yattha paññā na gādhati. [464]
−−⏑−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Medhāvinam-pi hiṁsanti Isiṁ Dhammaguṇe Thai:
⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Vitakkā pāpakā, Rāja, subhā rāgūpasaṁhitā. Text:
Jā 107 Sālittakajātakaṁ
−⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Sādhu kho sippakaṁ Text:
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Passa khañjappahārena - laddhā gāmā catuddisā. Text: