Buddhanīti Saṅgaho

24: Cittavaggo



right click to download mp3

 

SN 1.1.62 Cittasuttaṁ

−−⏑−¦⏑⏑−−¦¦−−⏑⏑¦⏑−⏑− savipulā
Cittena nīyati loko, cittena parikassati, Thai: parikissati; passive form, same meaning.

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Cittassa ekadhammassa sabbe va vasam-anvagū. Text: anvagu. [448]

 

Dhp 42 Nandagopālakavatthu

⏑−⏑−¦−,−−−¦¦−−−⏑¦⏑−⏑− mavipulā
Diso disaṁ yan-taṁ Text, ChS: yaṁ taṁ. kayirā, verī vā pana verinaṁ,

−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Micchāpaṇihitaṁ cittaṁ pāpiyo naṁ tato kare. [449]

 

Dhp 43 Soreyyattheravatthu

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Na taṁ Mātā Pitā kayirā aññe vā pi ca ñātakā,

−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sammāpaṇihitaṁ cittaṁ seyyaso naṁ tato kare. [450]

 

Jā 185 Anabhiratijātakaṁ

⏑−⏑−,¦−⏑−¦−⏑−− Tuṭṭhubha The metre is Tuṭṭhubha with a very irregular 3rd line in both verses.
Yathodake āvile appasanne,

⏑−⏑−,¦−⏑−⏑−¦−⏑−− hypermetric
Na passatī All texts read: passati throughout, but the long vowel is required by the metre. sippisambukaṁ macchagumbaṁ, Text: sippisambukamacchagumbaṁ; ChS, Thai: sippikasambukañ-ca sakkharaṁ vālukaṁ macchagumbaṁ; although the first line is then good metrically, the second is not metrical at all. Same readings come just below. We need to exclude: sippi- to correct the metre.

−−−⏑−⏑−− irregular
Evaṁ āvile hi ChS, Thai: āvilam-hi citte; similarly below. citte,

⏑−⏑−,¦−⏑−¦−⏑−−
Na passatī attadatthaṁ paratthaṁ. [451]

 

⏑−⏑−,¦−−¦−⏑−− The break is incorrect here, with no easy way to fix it.
Yathodake acche vippasanne,

−−⏑−,¦−⏑⏑¦−⏑−−
Yo passatī sippi ca macchagumbaṁ, BJT: In the text, -i is m.c. I would still prefer to read sippikā.

−−⏑−⏑−⏑−− irregular
Evaṁ anāvile hi citte,

−−⏑−,¦−⏑−¦−⏑−−
So passatī attadatthaṁ paratthaṁ. [452]

 

Ud 4.4 Juṇhasuttaṁ

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Yassa selūpamaṁ cittaṁ, ṭhitaṁ nānupakampati,

⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Virattaṁ rajanīyesu, kopaneyye na kuppati,

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yassevaṁ bhāvitaṁ cittaṁ, kuto taṁ dukkham-essati. [453]

 

Jā 118 Vaṭṭakajātakaṁ

−−⏑−¦−⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− bhavipulā
Nācintayanto puriso visesam-adhigacchati,

−⏑−⏑¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Cintitassa phalaṁ passa: muttosmi' vadhabandhanā. Text: Mārabandhanā. [454]

 

Jā 6 Devadhammajātakaṁ

⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Hiri-ottappasampannā, sukkadhammasamāhitā,

−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Santo Sappurisā loke devadhammā ti vuccare. [455]

 

Jā 423 Indriyajātakaṁ

−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Dakkhaṁ gahapatiṁ Text, Thai: gahapataṁ; ChS: gahapatī. There is also a variant reading found in many editions: dukkhaṁ gahapatiṁ sādhu, but I fail to make sense of this: good is the householder’s suffering? sādhu, saṁvibhajjañ-ca bhojanaṁ,

⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Ahāso atthalābhesu, atthavyāpatti avyatho. [456]

 

Jā 545 Vidhurajātakaṁ

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
“Yātānuyāyī ca bhavāhi, māṇava, Text: mānava; showing the n/ṇ alternation in the texts.

−−⏑−¦−,⏑⏑¦−⏑−−
Allañ-ca BJT: Addañ-ca; same throughout. pāṇiṁ parivajjayassu.

−−⏑−¦−⏑,⏑¦−⏑−−
Mā cassu mittesu kadāci dubbhi, BJT: dūbhi; but spelt: dubbhi elsewhere. ChS, Thai: dubbhī; but there appears to be no reason for the lengthening.

−⏑⏑−¦⏑⏑−¦−⏑−− irregular opening
Mā ca vasaṁ asatīnaṁ nigacche.” Text: gacche, which ruins the cadence. [457]

 

⏑−⏑−¦−,⏑⏑¦−⏑−−
“Kathaṁ nu yātaṁ anuyāyi ChS, Thai: anuyāyī; unnecessary lengthening, which ruins the cadence. Same below. hoti?

−−⏑−¦−,⏑⏑¦−⏑−−
Allañ-ca pāṇiṁ dahate kathaṁ so?

⏑⏑−⏑−¦−,⏑⏑¦−⏑−−
Asatī ca kā, ko pana mittadubbho,

−−⏑−,¦−⏑−¦−⏑−−
Akkhāhi me pucchito etam-atthaṁ.” [458]

 

⏑−⏑−,¦−⏑⏑¦−⏑−−
“Asanthutaṁ no pi ca diṭṭhapubbaṁ, BJT: va diṭṭhipubbaṁ.

−−⏑−¦−⏑,⏑¦−⏑−−
Yo āsanenāpi nimantayeyya,

−−⏑−¦−,⏑⏑¦−⏑−−
Tasseva atthaṁ puriso kareyya,

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Yātānuyāyī ti tam-āhu Paṇḍitā. [459]

 

−−⏑−¦−⏑,⏑¦−⏑−−
Yassekarattim-pi ghare vaseyya,

−−⏑−¦−,⏑⏑¦−⏑−−
Yatthannapānaṁ puriso labhetha, ChS, Thai: labheyya; alternative form of the optative.

⏑−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Na tassa pāpaṁ manasā pi cetaye, ChS, Thai: cintaye; same meaning.

⏑−⏑−¦−,⏑⏑−¦−⏑−−
Adubbhapāṇiṁ BJT: Addañ-ca pāṇiṁ; ChS, Thai: Adubbhī pāṇiṁ. dahate mittadubbho. The line pauses at the 5th and restarts from the same position. [460]

 

−−⏑−¦−,⏑⏑¦−⏑−−
Puṇṇam-pi cemaṁ Text, BJT: cetaṁ; wrong gender. pathaviṁ dhanena,

−−⏑−,¦⏑⏑−¦−⏑−−
Dajjitthiyā puriso sammatāya,

−−⏑−,¦⏑⏑−¦−⏑−−
Laddhā khaṇaṁ atimaññeyya tam-pi,

−−⏑−,¦⏑⏑−¦−⏑−−
Tāsaṁ vasaṁ asatīnaṁ na gacche. [461]

 

−−−−¦−,⏑⏑¦−⏑−− Vedic opening
Evaṁ kho yātaṁ anuyāyi hoti,

−−⏑−¦−⏑⏑¦−⏑−−
Allañ-ca pāṇiṁ dahate punevaṁ,

⏑⏑−⏑−¦−,⏑⏑¦−⏑−−
Asatī ca sā, so pana mittadubbho.

−−⏑−,¦−⏑⏑¦−⏑−−
So Dhammiko Text, BJT: Dhammiyo? hoti pahass’ Text, BJT: pahassu; Thai: jahassu; same meaning, but elipsis is required to fit the cadence. adhammaṁ.” [462]

 

Jā 332 Rathalaṭṭhijātakaṁ

⏑⏑−⏑−,¦−⏑−¦−⏑−−
Alaso gihī kāmabhogī na sādhu,

⏑−⏑−,¦−⏑⏑¦−⏑−−
Asaññato pabbajito na sādhu,

−−⏑−¦⏑,⏑⏑¦−⏑−−
Rājā na sādhu anisammakārī,

−−⏑−,¦−⏑−¦−⏑−−
Yo paṇḍito kodhano taṁ na sādhu. [463]

 

Jā 431 Hāritajātakaṁ

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Cattārome, Mahārāja, loke atibalā bhusā,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Rāgo doso mado moho, yattha paññā na gādhati. [464]

 

−−⏑−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Medhāvinam-pi hiṁsanti Isiṁ Dhammaguṇe Thai: IsiDhammaguṇe; compound form. rataṁ

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Vitakkā pāpakā, Rāja, subhā rāgūpasaṁhitā. Text: -u-; different way of forming the sandhi. [465]

 

Jā 107 Sālittakajātakaṁ

−⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Sādhu kho sippakaṁ Text: sippataṁ; printer’s error? nāma, api yādisa' kīdisaṁ,

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Passa khañjappahārena - laddhā gāmā catuddisā. Text: catuddisaṁ. [466]