Buddhanīti Saṅgaho
25: Itthivaggo
Jā 108 Bāhiyajātakaṁ
−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sikkheyya sikkhitabbāni, santi sacchandino ChS, Thai:
−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Bāhiyā hi suhannena, Text:
Jā 489 Surucijātakaṁ
−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Itthiyo jīvalokasmiṁ yā honti ChS:
−−⏑⏑¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
Medhāvini sīlavatī, sassudevā patibbatā. [468]
−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Tādisāya sumedhāya, sucikammāya nāriyā,
−−−⏑¦⏑−−−¦¦−⏑⏑−¦⏑−⏑−
Devā dassanam-āyanti mānusiyā amānusā. [469]
Jā 547 Vessantarajātakaṁ BJT:
−−⏑−¦⏑⏑⏑−¦¦−−−−¦⏑−⏑− navipulā
Naggā nadī anudakā, ChS, Thai:
−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Itthīpi Text, BJT:
⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Dhajo Rathassa paññāṇaṁ, dhūmo paññāṇam-aggino,
−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Rājā Rathassa paññāṇaṁ, bhattā paññāṇam-itthiyā. [471]
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Yā daliddī daliddassa, aḍḍhā aḍḍhassa kittimā, ChS, Thai:
−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Taṁ ve devā pasaṁsanti, dukkaraṁ hi karoti sā. [472]
−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sāmikaṁ anubandhissaṁ, sadā kāsāyavāsinī,
⏑−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Pathavyāpi abhijjantyā vedhavyaṁ kaṭukitthiyā. BJT has a very different reading here:
⏑−⏑−¦−⏑⏑−¦¦⏑⏑−⏑¦⏑−⏑− bhavipulā
Kathaṁ nu tāsaṁ hadayaṁ sukharā vata itthiyo,
−−⏑−¦−⏑−−¦¦⏑⏑−−¦⏑−⏑− ravipulā
Yā sāmike dukkhitamhi, sukham-icchanti attano? [474]
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Nikkhamante Mahārāje Sivīnaṁ Raṭṭhavaḍḍhane,
⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Tam-ahaṁ anubandhissaṁ, sabbakāmadado hi me. [475]
AN 5.33 Uggahasuttaṁ These four verses replace four others from Kuṇālajātakaṁ (Jā 536) which I judge to be offensive.
−−⏑⏑¦⏑−⏑−¦¦−−−−¦⏑−⏑− Anuṭṭhubha
Yo naṁ bharati sabbadā, niccaṁ ātāpi ussuko,
−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Sabbakāmaharaṁ posaṁ: bhattāraṁ nātimaññati. [476]
⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Na cāpi sotthi bhattāraṁ icchācārena Text, Thai:
−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Bhattū Thai:
−−⏑−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā
Uṭṭhāyikā Text, BJT, ChS:
−−⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
Bhattū manāpaṁ BJT:
−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yā evaṁ vattatī nārī, bhattuchandavasānugā, BJT: -
⏑−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Manāpā nāma te devā, yattha sā upapajjati. [479]
AN 7.63 Sattabhariyāsuttaṁ
⏑−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Paduṭṭhacittā ahitānukampinī,
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Aññesu rattā atimaññate patiṁ,
⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Dhanena kītassa, vadhāya ussukā,
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Yā evarūpā purisassa bhariyā:
⏑⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Vadhakā ChS:
−−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
Yaṁ itthiyā vindati sāmiko dhanaṁ,
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Sippaṁ vaṇijjañ-ca kasiṁ Thai:
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Appam-pi tasmā ChS:
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Yā evarūpā purisassa bhariyā:
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Corī Thai:
⏑−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Akammakāmā alasā mahagghasā, Text:
⏑⏑−⏑−¦−,⏑−¦⏑−⏑−
Pharusā ca caṇḍī, BJT:
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Uṭṭhāyakānaṁ abhibhuyya vattati,
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Yā evarūpā purisassa bhariyā:
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Ayyā ca bhariyā ti ca sā pavuccati. [482]
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Yā sabbadā hoti hitānukampinī,
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Mātā va puttaṁ anurakkhate patiṁ,
⏑−⏑−¦,−⏑⏑¦−⏑−⏑− Jagatī
Tato dhanaṁ sambhatam-assa rakkhati,
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Yā evarūpā purisassa bhariyā:
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Mātā ca bhariyā ti ca sā pavuccati. [483]
⏑−⏑−¦−,⏑⏑¦−⏑−−
Yathā pi jeṭṭhā bhaginī kaniṭṭhā, ChS:
⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Sagāravā hoti sakamhi sāmike,
⏑−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
Hirīmanā bhattuvasānuvattinī,
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Yā evarūpā purisassa bhariyā:
⏑⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Bhaginī ca bhariyā ti ca sā pavuccati. [484]
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Yā cīdha disvāna patiṁ pamodati,
⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Sakhī sakhāraṁ va cirassam-āgataṁ,
−−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
Koleyyakā sīlavatī patibbatā,
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Yā evarūpā purisassa bhariyā:
⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Sakhī ca bhariyā ti ca sā pavuccati. [485]
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Akkuddhasantā vadhadaṇḍatajjitā,
⏑−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Aduṭṭhacittā, Thai:
−−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
Akkodhanā bhattuvasānuvattinī,
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Yā evarūpā purisassa bhariyā:
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Dāsī ca bhariyā ti ca sā pavuccati. [486]
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Yā cīdha bhariyā vadhakā ti vuccati,
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Corī ca ayyā ti ca yā pavuccati,
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Dussīlarūpā pharusā anādarā,
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Kāyassa bhedā Nirayaṁ vajanti tā. Text omits:
−−⏑−¦−,⏑⏑¦−⏑−−
Yā cīdha Mātā bhaginī sakhī ca, ChS:
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Dāsī ca bhariyā ti ca sā pavuccati,
−−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
Sīle ṭhitā ChS, Thai:
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Kāyassa bhedā Sugatiṁ vajanti tā. [488]
AN 4.53 Paṭhamasaṁvāsasuttaṁ
⏑−⏑−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Ubho ca honti dussīlā, kadariyā paribhāsakā,
−−⏑−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulā
Te honti jānipatayo chavā saṁvāsam-āgatā. [489]
−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Sāmiko hoti dussīlo, kadariyo paribhāsako,
−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Bhariyā sīlavatī hoti, vadaññū vītamaccharā,
−⏑−−¦−⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− bhavipulā
Sāpi devī saṁvasati, chavena patinā saha. [490]
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sāmiko sīlavā hoti, vadaññū vītamaccharo,
⏑⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Bhariyā
−⏑⏑−¦−⏑⏑−¦¦−−⏑⏑¦⏑−⏑− bhavipulā
Sāpi chavā saṁvasati, devena patinā saha. [491]
⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Ubho saddhā vadaññū ca, saññatā Text:
−−⏑−¦⏑⏑⏑−¦¦−⏑−−¦⏑−⏑− navipulā
Te honti jānipatayo aññam-aññaṁ piyaṁvadā. [492]
−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Atthāsaṁ pacurā honti, phāsakaṁ Text, BJT:
⏑−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Amittā dummanā honti ubhinnaṁ samasīlinaṁ. [493]
⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Idha Dhammaṁ caritvāna, samasīlabbatā ubho,
−⏑−−¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Nandino devalokasmiṁ Text:
Jā 545 Vidhurajātakaṁ
⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Na sādhāraṇadārassa, na bhuñje sādum-ekako, BJT:
⏑−−−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Na seve lokāyatikaṁ netaṁ paññāya vaddhanaṁ. ChS, Thai:
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sīlavā vattasampanno, appamatto vicakkhaṇo,
⏑−⏑−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Nivātavutti atthaddho, surato sakhilo mudu. [496]
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Saṅgahetā ca mittānaṁ, saṁvibhāgī vidhānavā,
−−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Tappeyya annapānena sadā samaṇabrāhmaṇe. [497]
−⏑−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Dhammakāmo sutādhāro, bhaveyya paripucchako,
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sakkaccaṁ payirupāseyya sīlavante bahussute. [498]
⏑⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Gharam-āvasamānassa gahaṭṭhassa sakaṁ gharaṁ,
−−−⏑¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Khemā vutti siyā evaṁ, evaṁ nu assa saṅgaho. [499]
−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Avyāpajjhā BJT:
−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Asmā lokā paraṁ lokaṁ, evaṁ pecca na socati. [500]
Pañcamaṁ Satakaṁ