Buddhanīti Saṅgaho

25: Itthivaggo



right click to download mp3

 

Jā 108 Bāhiyajātakaṁ

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sikkheyya sikkhitabbāni, santi sacchandino ChS, Thai: tacchandino. janā.

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Bāhiyā hi suhannena, Text: subhannena; whereas the word appears to be su + hanna. Rājānam-abhirādhayi. [467]

 

Jā 489 Surucijātakaṁ

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Itthiyo jīvalokasmiṁ yā honti ChS: hoti? Singular where a plural is needed. samacārinī.

−−⏑⏑¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipulā
Medhāvini sīlavatī, sassudevā patibbatā. [468]

 

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Tādisāya sumedhāya, sucikammāya nāriyā,

−−−⏑¦⏑−−−¦¦−⏑⏑−¦⏑−⏑−
Devā dassanam-āyanti mānusiyā amānusā. [469]

 

Jā 547 Vessantarajātakaṁ BJT: Mahāvessantarajātakaṁ.

−−⏑−¦⏑⏑⏑−¦¦−−−−¦⏑−⏑− navipulā
Naggā nadī anudakā, ChS, Thai: anūdakā; I can see no reason for the lengthening of the vowel here. It gives the Anuṭṭhubha variation. naggaṁ BJT: naggā; but this is not in agreement. raṭṭhaṁ Arājakaṁ,

−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Itthīpi Text, BJT: Itthi pi; giving light syllables in 2nd and 3rd positions which is normally avoided. vidhavā naggā, yassāpi dasabhātaro. [470]

 

⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Dhajo Rathassa paññāṇaṁ, dhūmo paññāṇam-aggino,

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Rājā Rathassa paññāṇaṁ, bhattā paññāṇam-itthiyā. [471]

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Yā daliddī daliddassa, aḍḍhā aḍḍhassa kittimā, ChS, Thai: kittimaṁ; but a nominative is required.

−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Taṁ ve devā pasaṁsanti, dukkaraṁ hi karoti sā. [472]

 

−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sāmikaṁ anubandhissaṁ, sadā kāsāyavāsinī,

⏑−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Pathavyāpi abhijjantyā vedhavyaṁ kaṭukitthiyā. BJT has a very different reading here: Pathavyāpi abhejjantyā nicche Vessantaraṁ vīnā, Vedhabbaṁ kaṭukaṁ loke gacchañ-ñeva Rathesabha. [473]

 

⏑−⏑−¦−⏑⏑−¦¦⏑⏑−⏑¦⏑−⏑− bhavipulā
Kathaṁ nu tāsaṁ hadayaṁ sukharā vata itthiyo,

−−⏑−¦−⏑−−¦¦⏑⏑−−¦⏑−⏑− ravipulā
Yā sāmike dukkhitamhi, sukham-icchanti attano? [474]

 

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Nikkhamante Mahārāje Sivīnaṁ Raṭṭhavaḍḍhane,

⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Tam-ahaṁ anubandhissaṁ, sabbakāmadado hi me. [475]

 

AN 5.33 Uggahasuttaṁ These four verses replace four others from Kuṇālajātakaṁ (Jā 536) which I judge to be offensive.

−−⏑⏑¦⏑−⏑−¦¦−−−−¦⏑−⏑− Anuṭṭhubha
Yo naṁ bharati sabbadā, niccaṁ ātāpi ussuko,

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Sabbakāmaharaṁ posaṁ: bhattāraṁ nātimaññati. [476]

 

⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Na cāpi sotthi bhattāraṁ icchācārena Text, Thai: issācārena. rosaye.

−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Bhattū Thai: Bhattu; giving short syllables in 2nd and 3rd positions which is normally avoided. ca garuno sabbe paṭipūjeti Paṇḍitā. [477]

 

−−⏑−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā
Uṭṭhāyikā Text, BJT, ChS: Uṭṭhāhikā. analasā, saṅgahītaparijjanā, Text, ChS: saṅgahita-; giving short syllables in 2nd and 3rd positions which is normally avoided.

−−⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
Bhattū manāpaṁ BJT: manāpā. carati, sambhataṁ anurakkhati. [478]

 

−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yā evaṁ vattatī nārī, bhattuchandavasānugā, BJT: -cch-; but gemination is not expected here, and not needed for the metre either.

⏑−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Manāpā nāma te devā, yattha sā upapajjati. [479]

 

AN 7.63 Sattabhariyāsuttaṁ

⏑−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Paduṭṭhacittā ahitānukampinī,

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Aññesu rattā atimaññate patiṁ,

⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Dhanena kītassa, vadhāya ussukā,

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Yā evarūpā purisassa bhariyā:

⏑⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Vadhakā ChS: Vadhā. ca bhariI count the -i- in this word as epenthetic, although in the previous line it has to be counted as having it’s full value. ti ca sā pavuccati. [480]

 

−−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
Yaṁ itthiyā vindati sāmiko dhanaṁ,

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Sippaṁ vaṇijjañ-ca kasiṁ Thai: kasim-; against the cadence. adiṭṭhahaṁ,

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Appam-pi tasmā ChS: tassa. apahātum-icchati,

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Yā evarūpā purisassa bhariyā:

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Corī Thai: Corā; but below corī. ca bhariyā ti ca sā pavuccati. [481]

 

⏑−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Akammakāmā alasā mahagghasā, Text: mahagghayā.

⏑⏑−⏑−¦−,⏑−¦⏑−⏑−
Pharusā ca caṇḍī, BJT: Pharusā caṇḍī ca; which ruins the opening; Thai: Pharusā ca caṇḍī ca; where we would need to understand the extended metre, pausing and restarting at the 5th syllable. duruttavādinī,

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Uṭṭhāyakānaṁ abhibhuyya vattati,

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Yā evarūpā purisassa bhariyā:

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Ayyā ca bhariyā ti ca sā pavuccati. [482]

 

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Yā sabbadā hoti hitānukampinī,

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Mātā va puttaṁ anurakkhate patiṁ,

⏑−⏑−¦,−⏑⏑¦−⏑−⏑− Jagatī
Tato dhanaṁ sambhatam-assa rakkhati,

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Yā evarūpā purisassa bhariyā:

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Mātā ca bhariyā ti ca sā pavuccati. [483]

 

⏑−⏑−¦−,⏑⏑¦−⏑−−
Yathā pi jeṭṭhā bhaginī kaniṭṭhā, ChS: kaniṭṭhakā; in which case we have a Jagatī line.

⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Sagāravā hoti sakamhi sāmike,

⏑−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
Hirīmanā bhattuvasānuvattinī,

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Yā evarūpā purisassa bhariyā:

⏑⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Bhaginī ca bhariyā ti ca sā pavuccati. [484]

 

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Yā cīdha disvāna patiṁ pamodati,

⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Sakhī sakhāraṁ va cirassam-āgataṁ,

−−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
Koleyyakā sīlavatī patibbatā,

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Yā evarūpā purisassa bhariyā:

⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Sakhī ca bhariyā ti ca sā pavuccati. [485]

 

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Akkuddhasantā vadhadaṇḍatajjitā,

⏑−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Aduṭṭhacittā, Thai: Aduṭṭhacittā. patino titikkhati,

−−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
Akkodhanā bhattuvasānuvattinī,

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Yā evarūpā purisassa bhariyā:

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Dāsī ca bhariyā ti ca sā pavuccati. [486]

 

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Yā cīdha bhariyā vadhakā ti vuccati,

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Corī ca ayyā ti ca yā pavuccati,

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Dussīlarūpā pharusā anādarā,

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Kāyassa bhedā Nirayaṁ vajanti tā. Text omits:; giving a Tuṭṭhubhā line; same in the next verse below. [487]

 

−−⏑−¦−,⏑⏑¦−⏑−−
Yā cīdha Mātā bhaginī sakhī ca, ChS: sakhī ti ca; giving a jagatī line, meaning is hardly changed.

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Dāsī ca bhariyā ti ca sā pavuccati,

−−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
Sīle ṭhitā ChS, Thai: ṭhitattā cirarattasaṁvutā. nācirarattasaṁvutā,

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Kāyassa bhedā Sugatiṁ vajanti tā. [488]

 

AN 4.53 Paṭhamasaṁvāsasuttaṁ

⏑−⏑−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Ubho ca honti dussīlā, kadariyā paribhāsakā,

−−⏑−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulā
Te honti jānipatayo chavā saṁvāsam-āgatā. [489]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Sāmiko hoti dussīlo, kadariyo paribhāsako,

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Bhariyā sīlavatī hoti, vadaññū vītamaccharā,

−⏑−−¦−⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− bhavipulā
Sāpi devī saṁvasati, chavena patinā saha. [490]

 

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sāmiko sīlavā hoti, vadaññū vītamaccharo,

⏑⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Bhariyā Bhariyā must be counted as three syllables despite so many occasions where it counts as two. Another way to correct the metre would be to read bhavati rather than hoti. hoti dussīlā, kadariyā paribhāsikā,

−⏑⏑−¦−⏑⏑−¦¦−−⏑⏑¦⏑−⏑− bhavipulā
Sāpi chavā saṁvasati, devena patinā saha. [491]

 

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Ubho saddhā vadaññū ca, saññatā Text: saññātā. Dhammajīvino,

−−⏑−¦⏑⏑⏑−¦¦−⏑−−¦⏑−⏑− navipulā
Te honti jānipatayo aññam-aññaṁ piyaṁvadā. [492]

 

−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Atthāsaṁ pacurā honti, phāsakaṁ Text, BJT: phāsatthaṁ. upajāyati,

⏑−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Amittā dummanā honti ubhinnaṁ samasīlinaṁ. [493]

 

⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Idha Dhammaṁ caritvāna, samasīlabbatā ubho,

−⏑−−¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Nandino devalokasmiṁ Text: devalokamhi; alternative form of the locative. modanti kāmakāmino. [494]

 

Jā 545 Vidhurajātakaṁ

⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Na sādhāraṇadārassa, na bhuñje sādum-ekako, BJT: ekato.

⏑−−−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Na seve lokāyatikaṁ netaṁ paññāya vaddhanaṁ. ChS, Thai: vaḍḍhanaṁ; showing the d/ḍ alternation in the texts. [495]

 

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sīlavā vattasampanno, appamatto vicakkhaṇo,

⏑−⏑−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Nivātavutti atthaddho, surato sakhilo mudu. [496]

 

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Saṅgahetā ca mittānaṁ, saṁvibhāgī vidhānavā,

−−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Tappeyya annapānena sadā samaṇabrāhmaṇe. [497]

 

−⏑−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Dhammakāmo sutādhāro, bhaveyya paripucchako,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Sakkaccaṁ payirupāseyya sīlavante bahussute. [498]

 

⏑⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Gharam-āvasamānassa gahaṭṭhassa sakaṁ gharaṁ,

−−−⏑¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Khemā vutti siyā evaṁ, evaṁ nu assa saṅgaho. [499]

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Avyāpajjhā BJT: Avyāpajjho; ChS, Thai: Abyābajjhaṁ; the spelling and derivation of this word is unsure. siyā evaṁ, saccavādī ca māṇavo,

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Asmā lokā paraṁ lokaṁ, evaṁ pecca na socati. [500]

 

Pañcamaṁ Satakaṁ