Buddhanīti Saṅgaho

26: Puttavaggo



right click to download mp3

 

AN 3.31 Sabrahmakasuttaṁ

−−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑−
‘Brahmā’ ti Mātāpitaro, ‘pubbācariyā’ ti vuccare,

−⏑−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
Āhuṇeyyā ChS, Thai: Āhuneyyā; showing the n/ṇ alternation in the texts. ca puttānaṁ pajāya anukampakā. [501]

 

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Tasmā hi ne namasseyya sakkareyyātha Text, BJT: sakkareyyatha; alternative sandhi; ChS: sakkareyya ca. Paṇḍito

−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Annena atha pānena vatthena; sayanena ca,

−−⏑−−¦−⏑−−¦¦−−−−¦⏑−⏑− ravipulā
Ucchādanena nhāpanena, pādānaṁ dhovanena ca. [502]

 

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Tāya naṁ Thai omits: Tāya naṁ; leaving an unmetrical line. paricariyāya Mātāpitusu ChS: Mātāpitūsu; showing the u/ū alternation in the locative. Paṇḍito, BJT: Paṇḍitā; but a singular is more suitable.

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Idheva BJT: Idha ceva. naṁ pasaṁsanti, pecca Sagge pamodati. BJT: ca modati; it gives the same meaning. [503]

 

Iti 74 Puttasuttaṁ

⏑⏑−−¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipulā
Atijātaṁ anujātaṁ puttam-icchanti Paṇḍitā,

⏑⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Avajātaṁ na icchanti, so hoti kulagandhano, [504]

 

−−−−¦−,−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
Ete kho puttā lokasmiṁ; ye Text: yo; singular, where a plural is needed; Thai: Ye ca. bhavanti upāsakā

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Saddhā sīlena sampannā, vadaññū vītamaccharā,

−−⏑−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
Cando va abbhanā mutto BJT, ChS, Thai read: cando abbhaghanā mutto; but it seems to me that a word for like is required by the sense. parisāsu virocare. [505]

 

AN 5.39 Puttasuttaṁ

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Pañca ṭhānāni Thai: Pañcaṭṭhānāni. sampassaṁ puttaṁ icchanti Paṇḍitā:

⏑−−−¦⏑−⏑−¦¦−−−−¦⏑−⏑− Anuṭṭhubha
Bhato Text: Bhatā. vā no bharissati, Text, BJT: bharissanti; plural where a singular is required. kiccaṁ vā no karissati, [506]

 

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Kulavaṁso ciraṁ tiṭṭhe, Text, BJT: ṭhassati. dāyajjaṁ paṭipajjati,

⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑⏑¦⏑−⏑−
Atha vā pana petānaṁ dakkhiṇaṁ anupadassati. ChS: anuppadassati; which would prevent resolution and make the metre hypermetric; Thai: dakkhiṇaṁnupadassati; an impossible form in Pāḷi, so it may be a transcription error. [507]

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Ṭhānānetāni sampassaṁ puttaṁ Text: puttam-. icchanti Paṇḍitā,

−−−−¦−⏑⏑−¦¦⏑−−⏑¦⏑−⏑− bhavipulā
Tasmā santo Sappurisā kataññū katavedino, [508]

 

⏑−⏑−¦−⏑⏑−¦¦−−⏑⏑¦⏑−⏑− bhavipulā
Bharanti Mātāpitaro, pubbe katam-anussaraṁ,

⏑−⏑−¦−,−−−¦¦⏑−−−¦⏑−⏑− mavipulā
Karonti nesaṁ kiccāni, yathā taṁ pubbakārinaṁ. [509]

 

−−⏑−¦−,⏑⏑−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
Ovādakārī bhataposī, kulavaṁsaṁ ahāpayaṁ,

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Saddho sīlena sampanno, putto hoti pasaṁsiyo. [510]

 

Jā 532 Soṇanandajātakaṁ

−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Mātāpitā ca Bhātā ca Bhaginī ñātibandhavā,

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sabbe jeṭṭhassa te bhārā, evaṁ jānāhi Bhātara. ChS, Thai: Bhāradha. [511]