Buddhanīti Saṅgaho

27: Ovādavaggo



right click to download mp3

 

Jā 537 Mahāsutasomajātakaṁ

−−⏑−¦−,⏑⏑¦−⏑−−
Yasmā Text, BJT: Yassā. hi Dhammaṁ puriso vijaññā

−−⏑−¦−,⏑⏑¦−⏑−−
Ye cassa kaṅkhaṁ vinayanti santo,

−−⏑−¦−⏑,⏑¦−⏑−−
Taṁ hissa dīpañ-ca parāyaṇañ-ca,

⏑−⏑−¦−,⏑⏑¦−⏑−−
Na tena mittiṁ jirayetha Pañño. [512]

 

Jā 474 Ambajātakaṁ

−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Eraṇḍā Pucimandā vā, atha vā Pāḷibhaddakā, Thai: Pāli-; showing the l/ḷ variation in the texts.

⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Madhuṁ madhutthiko vinde, so hi tassa dumuttamo. [513]

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā,

−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yasmā Dhammaṁ BJT: Dhammā; plural form? vijāneyya, so hi tassa Text: nassa; another pronoun, but with the same meaning. naruttamo. [514]

 

Dhp 76 Rādhattheravatthu

⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Nidhīnaṁ BJT: Nidhinaṁ; both spellings are found; showing the i/ī alternation in the genitive. va pavattāraṁ, yaṁ passe vajjadassinaṁ,

−−⏑−¦−,−−−¦¦−⏑−−¦⏑−⏑− mavipulā
Niggayhavādiṁ medhāviṁ tādisaṁ paṇḍitaṁ bhaje,

−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Tādisaṁ bhajamānassa seyyo hoti na pāpiyo. [515]

 

Dhp 77 Assajipunabbasukavatthu

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Ovadeyyānusāseyya, asabbhā ca nivāraye,

⏑−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Sataṁ hi so piyo hoti, asataṁ hoti appiyo. [516]

 

Jā 43 Veḷukajātakaṁ

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Yo atthakāmassa hitānukampino,

−−⏑−¦−⏑⏑¦−⏑−⏑− Jagatī
Ovajjamāno na karoti sāsanaṁ,

−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Evaṁ so nihato seti, Veḷukassa yathā Pitā. [517]

 

Jā 196 Valāhassajātakaṁ Text: Vālassa-. ChS: Valāhakassa. PED, BJT as here.

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Ye na kāhanti ovādaṁ narā Buddhena desitaṁ,

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Vyasanaṁ te gamissanti, rakkhasīhīva Text, ChS, Thai: sīhiva. vāṇijā. [518]

 

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Ye ca kāhanti ovādaṁ narā Buddhena desitaṁ,

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sotthiṁ pāraṁ gamissanti, valāheneva Text: vālāheneva. vāṇijā. [519]

 

Jā 376 Avāriyajātakaṁ Text: Ācāriya-.

−−⏑⏑⏑¦−⏑⏑−¦¦−−−⏑¦⏑−⏑− bhavipulā
Yā yeva anusāsaniyā, BJT, ChS: yevānusāsaniyā; same in the next line. Rājā gāmavaraṁ adā,

−−⏑⏑⏑¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
Tā yeva anusāsaniyā, nāviko paharī mukhaṁ. [520]

 

Dhp 158 Upanandasakyaputtattheravatthu

−−⏑−¦⏑⏑⏑−¦¦⏑⏑−−¦⏑−⏑− navipulā
Attānam-eva paṭhamaṁ patirūpe Thai: paṭirūpe; showing the t/ṭ alternation in the texts. nivesaye,

⏑−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Athaññam-anusāseyya, na kilisseyya Paṇḍito. [521]

 

Jā 37 Tittirajātakaṁ

−−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Ye vuddham Thai: vuḍḍham; showing the d/ḍ alternation in the texts. -apacāyanti narā Dhammassa kovidā,

−−⏑−¦−−−−¦¦−⏑−−¦⏑−⏑− mavipulā
Diṭṭhe va dhamme pāsaṁsā, Thai: Diṭṭhe dhamme ca pāsaṁsā; to give the pathyā cadence. samparāye Thai: samparāyo; but a locative is required by the sense. ca Suggati. [522]

 

Jā 334 Rājovādajātakaṁ

⏑−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Gavaṁ ce taramānānaṁ jimhaṁ gacchati puṅgavo,

−−−−,¦−−−−¦¦−−−−¦⏑−⏑− mavipulā
Sabbā gāvī jimhaṁ yanti, BJT, ChS: Sabbā tā jimhaṁ gacchanti. nette jimhaṁ gate sati. [523]

 

−⏑−⏑¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Evam-eva manussesu, yo hoti seṭṭhasammato,

−−⏑−¦−⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− bhavipulā
So ce adhammaṁ carati, pageva itarā pajā,

−−−−¦⏑−−−¦¦−−−−⏑¦⏑−⏑−
Sabbaṁ raṭṭhaṁ dukhaṁ Text, Thai: dukkhaṁ; giving a mavipulā line, but with the break in the wrong place. seti, Rājā ce Text: ve, printer’s error. hoti adhammiko. The posterior line is irregular with 9 syllables; a better reading would be: Rājā sace adhammiko. [524]

 

⏑−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Gavaṁ ce taramānānaṁ ujuṁ gacchati puṅgavo,

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Sabbā gāvī ujuṁ yanti, Text: Sabbā tā ujuṁ gacchanti. nette ujuṁ Text, BJT: uju. gate sati. [525]

 

−⏑−⏑¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Evam-eva manussesu, yo hoti seṭṭhasammato,

−−⏑−¦−⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− bhavipulā
So ce pi ChS: sace. Dhammaṁ carati, pageva itarā pajā,

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sabbaṁ raṭṭhaṁ sukhaṁ seti, Rājā ce hoti Dhammiko. [526]

 

Jā 472 Mahāpadumajātakaṁ

⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Na diṭṭhā BJT, Thai: Nādiṭṭhā? ChS: Nādaṭṭhā; both readings would reverse the meaning. parato dosaṁ aṇuṁthūlāni sabbaso,

−⏑−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Issaro na ChS, Thai omit: na; reversing the meaning in an inappropriate way. paṇaye daṇḍaṁ, sāmaṁ appaṭivekkhiya. [527]

 

−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Yo Text, BJT: So. ca appaṭivekkhitvā, daṇḍaṁ kubbati Khattiyo,

⏑−⏑−¦−⏑⏑−¦¦−−−⏑¦⏑−⏑− bhavipulā
Sakaṇṭakaṁ so gilati jaccandho va samakkhikaṁ. [528]

 

⏑−⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
Adaṇḍiyaṁ daṇḍayati, Thai: daṇḍiyati; alternative spelling. daṇḍiyañ-ca adaṇḍiyaṁ,

−−⏑⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Andho va visamaṁ maggaṁ, na jānāti samāsamaṁ. [529]

 

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yo ca etāni ṭhānāni aṇuṁthūlāni sabbaso,

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sudiṭṭhaṁ cānusāseyya, ChS, Thai: Sudiṭṭham-anu-. sa ve vohārikuttamo. BJT, ChS, Thai: vohāritum-arahati; it would mean: [he is surely] worthy to judge; but we would then have to assume lenghtening of the vowel m.c. [530]

 

−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Nekantamudunā sakkā, ekantatikhiṇena vā,

−−⏑−¦−⏑−−¦¦−−⏑⏑¦⏑−⏑− ravipulā
Attaṁ mahante Thai: mahatte; same meaning. ṭhapetuṁ, BJT, Thai: ṭhāpetuṁ; with lengthening of the vowel m.c. to give the pathyā cadence, though ravipulā is common enough. tasmā ubhayam-ācare. [531]

 

⏑⏑−−¦⏑⏑−−¦¦⏑⏑−−¦⏑−⏑− savipulā
Paribhūto mudu hoti, atitikkho ca veravā,

−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Etañ-ca ubhayaṁ ñatvā, anumajjhaṁ samācare. [532]