Buddhanīti Saṅgaho
27: Ovādavaggo
Jā 537 Mahāsutasomajātakaṁ
−−⏑−¦−,⏑⏑¦−⏑−−
Yasmā Text, BJT:
−−⏑−¦−,⏑⏑¦−⏑−−
Ye cassa kaṅkhaṁ vinayanti santo,
−−⏑−¦−⏑,⏑¦−⏑−−
Taṁ hissa dīpañ-ca parāyaṇañ-ca,
⏑−⏑−¦−,⏑⏑¦−⏑−−
Na tena mittiṁ jirayetha Pañño. [512]
Jā 474 Ambajātakaṁ
−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Eraṇḍā Pucimandā vā, atha vā Pāḷibhaddakā, Thai:
⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Madhuṁ madhutthiko vinde, so hi tassa dumuttamo. [513]
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā,
−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Yasmā Dhammaṁ BJT:
Dhp 76 Rādhattheravatthu
⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Nidhīnaṁ BJT:
−−⏑−¦−,−−−¦¦−⏑−−¦⏑−⏑− mavipulā
Niggayhavādiṁ medhāviṁ tādisaṁ paṇḍitaṁ bhaje,
−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Tādisaṁ bhajamānassa seyyo hoti na pāpiyo. [515]
Dhp 77 Assajipunabbasukavatthu
−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Ovadeyyānusāseyya, asabbhā ca nivāraye,
⏑−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Sataṁ hi so piyo hoti, asataṁ hoti appiyo. [516]
Jā 43 Veḷukajātakaṁ
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Yo atthakāmassa hitānukampino,
−−⏑−¦−⏑⏑¦−⏑−⏑− Jagatī
Ovajjamāno na karoti sāsanaṁ,
−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Evaṁ so nihato seti, Veḷukassa yathā Pitā. [517]
Jā 196 Valāhassajātakaṁ Text:
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Ye na kāhanti ovādaṁ narā Buddhena desitaṁ,
⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Vyasanaṁ te gamissanti, rakkhasīhīva Text, ChS, Thai:
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Ye ca kāhanti ovādaṁ narā Buddhena desitaṁ,
−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sotthiṁ pāraṁ gamissanti, valāheneva Text:
Jā 376 Avāriyajātakaṁ Text:
−−⏑⏑⏑¦−⏑⏑−¦¦−−−⏑¦⏑−⏑− bhavipulā
Yā yeva anusāsaniyā, BJT, ChS:
−−⏑⏑⏑¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
Tā yeva anusāsaniyā, nāviko paharī mukhaṁ. [520]
Dhp 158 Upanandasakyaputtattheravatthu
−−⏑−¦⏑⏑⏑−¦¦⏑⏑−−¦⏑−⏑− navipulā
Attānam-eva paṭhamaṁ patirūpe Thai:
⏑−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Athaññam-anusāseyya, na kilisseyya Paṇḍito. [521]
Jā 37 Tittirajātakaṁ
−−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Ye vuddham Thai:
−−⏑−¦−−−−¦¦−⏑−−¦⏑−⏑− mavipulā
Diṭṭhe va dhamme pāsaṁsā, Thai:
Jā 334 Rājovādajātakaṁ
⏑−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Gavaṁ ce taramānānaṁ jimhaṁ gacchati puṅgavo,
−−−−,¦−−−−¦¦−−−−¦⏑−⏑− mavipulā
Sabbā gāvī jimhaṁ yanti, BJT, ChS:
−⏑−⏑¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Evam-eva manussesu, yo hoti seṭṭhasammato,
−−⏑−¦−⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− bhavipulā
So ce adhammaṁ carati, pageva itarā pajā,
−−−−¦⏑−−−¦¦−−−−⏑¦⏑−⏑−
Sabbaṁ raṭṭhaṁ dukhaṁ Text, Thai:
⏑−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Gavaṁ ce taramānānaṁ ujuṁ gacchati puṅgavo,
−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Sabbā gāvī ujuṁ yanti, Text:
−⏑−⏑¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Evam-eva manussesu, yo hoti seṭṭhasammato,
−−⏑−¦−⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− bhavipulā
So ce pi ChS:
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Sabbaṁ raṭṭhaṁ sukhaṁ seti, Rājā ce hoti Dhammiko. [526]
Jā 472 Mahāpadumajātakaṁ
⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Na diṭṭhā BJT, Thai:
−⏑−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Issaro na ChS, Thai omit:
−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Yo Text, BJT:
⏑−⏑−¦−⏑⏑−¦¦−−−⏑¦⏑−⏑− bhavipulā
Sakaṇṭakaṁ so gilati jaccandho va samakkhikaṁ. [528]
⏑−⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
Adaṇḍiyaṁ daṇḍayati, Thai:
−−⏑⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Andho va visamaṁ maggaṁ, na jānāti samāsamaṁ. [529]
−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Yo ca etāni ṭhānāni aṇuṁthūlāni sabbaso,
⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Sudiṭṭhaṁ cānusāseyya, ChS, Thai:
−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
Nekantamudunā sakkā, ekantatikhiṇena vā,
−−⏑−¦−⏑−−¦¦−−⏑⏑¦⏑−⏑− ravipulā
Attaṁ mahante Thai:
⏑⏑−−¦⏑⏑−−¦¦⏑⏑−−¦⏑−⏑− savipulā
Paribhūto mudu hoti, atitikkho ca veravā,
−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Etañ-ca ubhayaṁ ñatvā, anumajjhaṁ samācare. [532]