Buddhanīti Saṅgaho
28: Appamādavaggo
Jā 521 This credit missing in text. Tesakuṇajātakaṁ
⏑−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Balaṁ pañcavidhaṁ loke purisasmiṁ mahaggate,
−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Tattha bāhubalaṁ nāma carimaṁ vuccate balaṁ, [533]
−⏑⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Bhogabalañ-ca, dīghāvu, dutiyaṁ vuccate balaṁ,
⏑−⏑⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− 9 syllables
Amaccabalañ-ca dīghāvu, The line is hypermetric, it could be corrected by dropping
⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Abhijaccabalaṁ ce va, taṁ catutthaṁ asaṁsayaṁ,
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Yāni cetāni Text, BJT:
−⏑−−¦⏑⏑−−¦¦−−−−¦⏑−⏑− savipulā
Taṁ balānaṁ balaseṭṭhaṁ ChS, Thai:
−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
Paññābalenupatthaddho, atthaṁ vindati Paṇḍito. [536]
−−⏑⏑¦−⏑−⏑− Vetālīya
Paññā va Text, BJT omit:
−−−⏑⏑¦−⏑−⏑−
Paññā kittisilokavaḍḍhanī, Thai writes these two lines thus:
−−⏑⏑¦−⏑−⏑−
Paññāsahito Text:
⏑⏑−−¦−⏑−⏑−
Api Thai excludes:
SN 1.3.1 Daharasuttaṁ
⏑−⏑−¦−⏑−−¦¦−⏑−⏑¦⏑−⏑− ravipulā
Bhujaṅgamaṁ pāvakañ-ca, Khattiyañ-ca yasassinaṁ,
−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Bhikkhuñ-ca sīlasampannaṁ: sammad-eva samācare. [538]
AN 5.34 Sīhasenāpatisuttaṁ
⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Dadaṁ piyo hoti, bhajanti naṁ bahū, Text:
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Kittiñ-ca pappoti yaso hi vaḍḍhati,
⏑−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Amaṅkubhūto parisaṁ vigāhati,
⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Visārado hoti naro amaccharī. [539]
−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Tasmā hi dānāni dadanti Paṇḍitā,
⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Vineyya maccheramalaṁ, sukhesino,
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Te dīgharattaṁ Tidive patiṭṭhitā,
−−−⏑¦−⏑⏑¦−⏑−⏑− Jagatī with an irregular opening
Devānaṁ sahavyagatā ramanti te. The metre in this line appears to be corrupt, and the versions attempt to find some way to correct it. Text reads
SN 1.1.32 Maccharisuttaṁ
−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Yasseva bhīto na dadāti maccharī,
⏑−−⏑¦⏑−⏑− posterior siloka line
tad-evādadato bhayaṁ,
⏑−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Jighacchā ca pipāsā ca, yassa bhāyati maccharī,
⏑−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
Tam-eva bālaṁ phusati asmiṁ loke paramhi ca. [541]
−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Appasmeke pavecchanti, bahuneke na dicchare,
−−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Appasmā dakkhiṇā dinnā, sahassena samaṁ mitā. [542]
MN 98 Vāseṭṭhasuttaṁ
⏑−−−¦⏑−−−¦¦⏑−−−⏑¦⏑−⏑−
Na jaccā brāhmaṇo hoti, na jaccā hoti abrāhmaṇo. Both this and the line d have 9 syllables. Thai only reads:
−⏑−−¦⏑−−−¦¦−⏑−−⏑¦⏑−⏑−
Kammanā brāhmaṇo hoti, kammanā hoti abrāhmaṇo. Thai:
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Kassako kammanā hoti, sippiko hoti kammanā,
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Vāṇijo Thai:
−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Coro pi kammanā hoti, yodhājīvo pi kammanā,
−⏑−−¦⏑−−−¦¦−−⏑−¦⏑−⏑−
Yājako kammanā hoti, Rājāpi hoti kammanā. [545]
−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Evam-etaṁ yathābhūtaṁ, kammaṁ passanti Paṇḍitā,
⏑−⏑⏑−¦−⏑⏑−¦¦−⏑⏑−¦⏑−⏑− bhavipulā
Paṭiccasamuppādadasā, ChS:
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Kammanā vattate ChS, Thai:
−⏑⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
Kammanibandhanā sattā, rathassāṇīva yāyato. [547]
SN 1.3.17 Appamādasuttaṁ
−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
Āyuṁ arogiyaṁ vaṇṇaṁ, Saggaṁ uccākulīnataṁ,
⏑⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
Ratiyo: patthayantena uḷārā aparāparā, Text:
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Appamādaṁ pasaṁsanti puññakiriyāsu Paṇḍitā,
−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
Appamatto ubho atthe adhigaṇhāti Text, Thai:
−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
Diṭṭhe dhamme ca yo attho, Text:
−−⏑⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Atthābhisamayā dhīro Paṇḍito ti pavuccati. [550]
Dhp 21 Sāmavatīvatthu
−⏑−−¦⏑⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− bhavipulā
Appamādo amatapadaṁ, Thai:
−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
Appamattā na mīyanti, ye pamattā yathā matā. [551]
Uttarapaṇṇāsakaṁ There are in fact 51 verses above, “50” being used as a round term by the editor.
Buddhanīti Saṅgaho Niṭṭhito