A Guide to the Parsing of Pāḷi

translated by
Ānandajoti Bhikkhu

 

 PDF 

 

In parsing a sentence in Pāḷi we break it down into syllables.

1) In Pāḷi syllables are made with a vowel or a consonant followed by a vowel
2) There are open and closed syllables.
3) An open syllable is one in which the syllable ends in a vowel (it is light in weight).
4) A closed syllable ends in either a consonant or a niggahīta (ṁ) (it is heavy in weight).

In what follows kh, gh, ch, jh, ṭh, ḍh, th, dh, ph, bh, ḷh, are aspirates and considered to be single consonants

When parsing Pāḷi sentences there are a few rules to abide by

1) a syllable followed by another vowel or by a single consonant is open and divided after the vowel, e.g. mā-tā-pi-tu-u-paṭ-ṭhā-naṁ, vi-ha-ra-ti
2) a syllable followed by a double consonant is closed and divided after the first consonant, e.g. -ña-ta-rā, sā-vat-thi-yaṁ
3) niggahīta (ṁ) is always joined to the previous vowel and the syllable is closed, e.g. taṁ, e-vaṁ, su-taṁ
4) sarabhatti vowels (written here in superscript a i u) are elided, e.g. ariya > ar-ya, viriyaṁ > vir-yaṁ, sac-chi-kiri > sac-chi-kir-yā.

 

Example: Mahāmaṅgalasuttaṁ

 

evaṁ me sutaṁ
e-vaṁ me su-taṁ

ekaṁ samayaṁ bhagavā
e-kaṁ sa-ma-yaṁ bha-ga-vā

sāvatthiyaṁ viharati jetavane
sā-vat-thi-yaṁ vi-ha-ra-ti je-ta-va-ne

anāthapiṇḍikassa ārāme.
a-nā-tha-piṇ-ḍi-kas-sa ā-rā-me.

atha kho aññatarā devatā
a-tha kho añ-ña-ta-rā de-va-tā

abhikkantāya rattiyā,
a-bhik-kan-tā-ya rat-ti-yā,

abhikkantavaṇṇā kevalakappaṁ
a-bhik-kan-ta-vaṇ-ṇā ke-va-la-kap-paṁ

jetavanaṁ obhāsetvā, yena bhagavā
je-ta-va-naṁ o-bhā-set-vā, ye-na bha-ga-vā

tenupasaṅkami, upasaṅkamitvā
te-nu-pa-saṅ-ka-mi, u-pa-saṅ-ka-mit-vā

bhagavantaṁ abhivādetvā
bha-ga-van-taṁ a-bhi-vā-det-vā

ekam-antaṁ aṭṭhāsi.
e-ka-man-taṁ aṭ-ṭhā-si.

ekam-antaṁ ṭhitā kho sā devatā
e-ka-man-taṁ ṭhi-tā kho sā de-va-tā

bhagavantaṁ gāthāya ajjhabhāsi
bha-ga-van-taṁ gā-thā-ya aj-jha-bhā-si

 

“bahū devā manussā ca
“ba-hū de-vā ma-nus-sā ca

maṅgalāni acintayuṁ
maṅ-ga-lā-ni a-cin-ta-yuṁ

ākaṅkhamānā sotthānaṁ
ā-kaṅ-kha-mā-nā sot-thā-naṁ

brūhi maṅgalam-uttamaṁ.” [1]
brū-hi maṅ-ga-la-mut-ta-maṁ.”

 

“asevanā ca bālānaṁ,
“a-se-va-nā ca bā-lā-naṁ,

paṇḍitānañ-ca sevanā
paṇ-ḍi-tā-nañ-ca se-va-nā

pūjā ca pūjanīyānaṁ
pū-jā ca pū-ja-nī-yā-naṁ

etaṁ maṅgalam-uttamaṁ. [2]
e-taṁ maṅ-ga-la-mut-ta-maṁ.

 

paṭirūpadesavāso ca,
pa-ṭi-rū-pa-de-sa-vā-so ca,

pubbe ca katapuññatā
pub-be ca ka-ta-puñ-ña-tā

attasammāpaṇidhi ca
at-ta-sam-mā-pa-ṇi-dhi ca

etaṁ maṅgalam-uttamaṁ. [3]
e-taṁ maṅ-ga-la-mut-ta-maṁ.

 

bāhusaccañ-ca sippañ-ca,
bā-hu-sac-cañ-ca sip-pañ-ca,

vinayo ca susikkhito,
vi-na-yo ca su-sik-khi-to,

subhāsitā ca yā vācā
su-bhā-si-tā ca yā vā-cā

etaṁ maṅgalam-uttamaṁ. [4]
e-taṁ maṅ-ga-la-mut-ta-maṁ.

 

mātāpitu-upaṭṭhānaṁ,
mā-tā-pi-tu-u-paṭ-ṭhā-naṁ,

puttadārassa saṅgaho,
put-ta-dā-ras-sa saṅ-ga-ho,

anākulā ca kammantā
a-nā-ku-lā ca kam-man-tā

etaṁ maṅgalam-uttamaṁ. [5]
e-taṁ maṅ-ga-la-mut-ta-maṁ.

 

dānañ-ca dhammacariyā ca,
dā-nañ-ca dham-ma-car-yā ca,

ñātakānañ-ca saṅgaho,
ñā-ta-kā-nañ-ca saṅ-ga-ho,

anavajjāni kammāni
a-na-vaj-jā-ni kam-mā-ni

etaṁ maṅgalam-uttamaṁ. [6]
e-taṁ maṅ-ga-la-mut-ta-maṁ.

 

ārati virati pāpā,
ā-ra-ti vi-ra-ti pā-pā,

majjapānā ca saññamo,
maj-ja-pā-nā ca sañ-ña-mo,

appamādo ca dhammesu
ap-pa-mā-do ca dham-me-su

etaṁ maṅgalam-uttamaṁ. [7]
e-taṁ maṅ-ga-la-mut-ta-maṁ.

 

gāravo ca nivāto ca,
gā-ra-vo ca ni-vā-to ca,

santuṭṭhī ca kataññutā,
san-tuṭ-ṭhī ca ka-tañ-ñu-tā,

kālena dhammasavaṇaṁ
kā-le-na dham-ma-sa-va-ṇaṁ

etaṁ maṅgalam-uttamaṁ. [8]
e-taṁ maṅ-ga-la-mut-ta-maṁ.

 

khantī ca sovacassatā,
khan-tī ca so-va-cas-sa-tā,

samaṇānañ-ca dassanaṁ,
sa-ma-ṇā-nañ-ca das-sa-naṁ,

kālena dhammasākacchā
kā-le-na dham-ma-sā-kac-chā

etaṁ maṅgalam-uttamaṁ. [9]
e-taṁ maṅ-ga-la-mut-ta-maṁ.

 

tapo ca brahmacariyañ-ca,
ta-po ca brah-ma-car-yañ-ca,

ariyasaccānadassanaṁ,
ar-ya-sac-cā-na-das-sa-naṁ,

nibbānasacchikiriyā ca
nib-bā-na-sac-chi-kir-yā ca

etaṁ maṅgalam-uttamaṁ. [10]
e-taṁ maṅ-ga-la-mut-ta-maṁ.

 

phuṭṭhassa lokadhammehi,
phuṭ-ṭhas-sa lo-ka-dham-me-hi,

cittaṁ yassa na kampati,
cit-taṁ yas-sa na kam-pa-ti,

asokaṁ virajaṁ khemaṁ
a-so-kaṁ vi-ra-jaṁ khe-maṁ

etaṁ maṅgalam-uttamaṁ. [11]
e-taṁ maṅ-ga-la-mut-ta-maṁ.

 

etādisāni katvāna,
e-tā-di-sā-ni kat-vā-na,

sabbattha-m-aparājitā,
sab-bat-tha-ma-pa-rā-ji-tā,

sabbattha sotthiṁ gacchanti
sab-bat-tha sot-thiṁ gac-chan-ti

taṁ tesaṁ maṅgalam-uttaman.”-ti [12]
taṁ te-saṁ maṅ-ga-la-mut-ta-man.”-ti

 

Example: Ratanasuttaṁ

Yānīdha bhūtāni samāgatāni,
Yā-nī-dha bhū-tā-ni sa-mā-ga-tā-ni,

bhummāni vā yāni va antalikkhe,
bhum-mā-ni vā yā-ni va an-ta-lik-khe,

sabbe va bhūtā sumanā bhavantu,
sab-be va bhū-tā su-ma-nā bha-van-tu,

atho pi sakkacca suṇantu bhāsitaṁ. [1]
a-tho pi sak-kac-ca su-ṇan-tu bhā-si-taṁ.

 

Tasmā hi bhūtā nisāmetha sabbe,
Tas-mā hi bhū-tā ni-sā-me-tha sab-be,

mettaṁ karotha mānusiyā pajāya,
met-taṁ ka-ro-tha mā-nu-si-yā pa-jā-ya,

divā ca ratto ca haranti ye baliṁ,
di-vā ca rat-to ca ha-ran-ti ye ba-liṁ,

tasmā hi ne rakkhatha appamattā. [2]
tas-mā hi ne rak-kha-tha ap-pa-mat-tā.

 

Yaṁ kiñci vittaṁ idha vā huraṁ vā
Yaṁ kiñ-ci vit-taṁ i-dha vā hu-raṁ vā

saggesu vā yaṁ ratanaṁ paṇītaṁ
sag-ge-su vā yaṁ ra-ta-naṁ pa-ṇī-taṁ

na no samaṁ atthi Tathāgatena,
na no sa-maṁ at-thi Ta-thā-ga-te-na,

idam-pi Buddhe ratanaṁ paṇītaṁ:
i-dam-pi Bud-dhe ra-ta-naṁ pa-ṇī-taṁ:

etena saccena suvatthi hotu! [3]
e-te-na sac-ce-na su-vat-thi ho-tu!

 

Khayaṁ virāgaṁ amataṁ paṇītaṁ
Kha-yaṁ vi-rā-gaṁ a-ma-taṁ pa-ṇī-taṁ

yad-ajjhagā Sakyamunī samāhito,
ya-daj-jha-gā Sak-ya-mu-nī sa-mā-hi-to,

na tena dhammena samatthi kiñci,
na te-na dham-me-na sa-mat-thi kiñ-ci,

idam-pi Dhamme ratanaṁ paṇītaṁ:
i-dam-pi Dham-me ra-ta-naṁ pa-ṇī-taṁ:

etena saccena suvatthi hotu! [4]
e-te-na sac-ce-na su-vat-thi ho-tu!

 

Yam-Buddhaseṭṭho parivaṇṇayī suciṁ,
Yam-Bud-dha-seṭ-ṭho pa-ri-vaṇ-ṇa-yī su-ciṁ,

samādhim-ānantarikañ-ñam-āhu,
sa-mā-dhi-mā-nan-ta-ri-kañ-ña-mā-hu,

samādhinā tena samo na vijjati,
sa-mā-dhi-nā te-na sa-mo na vij-ja-ti,

idam-pi Dhamme ratanaṁ paṇītaṁ:
i-dam-pi Dham-me ra-ta-naṁ pa-ṇī-taṁ:

etena saccena suvatthi hotu! [5]
e-te-na sac-ce-na su-vat-thi ho-tu!

 

Ye puggalā aṭṭha sataṁ pasatthā,
Ye pug-ga-lā aṭ-ṭha sa-taṁ pa-sat-thā,

cattāri etāni yugāni honti,
cat-tā-ri e-tā-ni yu-gā-ni hon-ti,

te dakkhiṇeyyā Sugatassa sāvakā,
te dak-khi-ṇey-yā Su-ga-tas-sa sā-va-kā,

etesu dinnāni mahapphalāni,
e-te-su din-nā-ni ma-hap-pha-lā-ni,

idam-pi Saṅghe ratanaṁ paṇītaṁ:
i-dam-pi Saṅ-ghe ra-ta-naṁ pa-ṇī-taṁ:

etena saccena suvatthi hotu! [6]
e-te-na sac-ce-na su-vat-thi ho-tu!

 

Ye suppayuttā manasā daḷhena,
Ye sup-pa-yut-tā ma-na-sā da-ḷhe-na,

nikkāmino Gotamasāsanamhi,
nik-kā-mi-no Go-ta-ma-sā-sa-nam-hi,

te pattipattā amataṁ vigayha,
te pat-ti-pat-tā a-ma-taṁ vi-gay-ha,

laddhā mudhā nibbutiṁ bhuñjamānā,
lad-dhā mu-dhā nib-bu-tiṁ bhuñ-ja-mā-nā,

idam-pi Saṅghe ratanaṁ paṇītaṁ:
i-dam-pi Saṅ-ghe ra-ta-naṁ pa-ṇī-taṁ:

etena saccena suvatthi hotu! [7]
e-te-na sac-ce-na su-vat-thi ho-tu!

 

Yathindakhīlo paṭhaviṁ sito siyā,
Ya-thin-da-khī-lo pa-ṭha-viṁ si-to si-yā,

catubbhi vātehi asampakampiyo,
ca-tub-bhi vā-te-hi a-sam-pa-kam-pi-yo,

Tathūpamaṁ sappurisaṁ vadāmi,
Ta-thū-pa-maṁ sap-pu-ri-saṁ va-dā-mi,

yo ariyasaccāni avecca passati,
yo ar-ya-sac-cā-ni a-vec-ca pas-sa-ti,

idam-pi Saṅghe ratanaṁ paṇītaṁ:
i-dam-pi Saṅ-ghe ra-ta-naṁ pa-ṇī-taṁ:

etena saccena suvatthi hotu! [8]
e-te-na sac-ce-na su-vat-thi ho-tu!

 

Ye ariyasaccāni vibhāvayanti,
Ye ar-ya-sac-cā-ni vi-bhā-va-yan-ti,

gambhīrapaññena sudesitāni,
gam-bhī-ra-pañ-ñe-na su-de-si-tā-ni,

kiñcāpi te honti bhusappamattā,
kiñ-cā-pi te hon-ti bhu-sap-pa-mat-tā,

na te bhavaṁ aṭṭhamaṁ ādiyanti,
na te bha-vaṁ aṭ-ṭha-maṁ ā-di-yan-ti,

idam-pi Saṅghe ratanaṁ paṇītaṁ:
i-dam-pi Saṅ-ghe ra-ta-naṁ pa-ṇī-taṁ:

etena saccena suvatthi hotu! [9]
e-te-na sac-ce-na su-vat-thi ho-tu!

 

Sahā vassa dassanasampadāya
Sa-hā vas-sa das-sa-na-sam-pa-dā-ya

tayassu dhammā jahitā bhavanti:
ta-yas-su dham-mā ja-hi-tā bha-van-ti:

Sakkāyadiṭṭhi vicikicchitañ-ca
Sak-kā-ya-diṭ-ṭhi vi-ci-kic-chi-tañ-ca

sīlabbataṁ vāpi yad-atthi kiñci.
sī-lab-ba-taṁ vā-pi ya-dat-thi kiñ-ci.

Catūhapāyehi ca vippamutto,
Ca-tū-ha-pā-ye-hi ca vip-pa-mut-to,

cha cābhiṭhānāni abhabbo kātuṁ,
cha cā-bhi-ṭhā-nā-ni a-bhab-bo kā-tuṁ,

idam-pi Saṅghe ratanaṁ paṇītaṁ:
i-dam-pi Saṅ-ghe ra-ta-naṁ pa-ṇī-taṁ:

etena saccena suvatthi hotu! [10]
e-te-na sac-ce-na su-vat-thi ho-tu!

 

Kiñcāpi so kammaṁ karoti pāpakaṁ,
Kiñ-cā-pi so kam-maṁ ka-ro-ti pā-pa-kaṁ,

kāyena vācā uda cetasā vā,
kā-ye-na vā-cā u-da ce-ta-sā vā,

abhabbo so tassa paṭicchādāya,
a-bhab-bo so tas-sa pa-ṭic-chā-dā-ya,

abhabbatā diṭṭhapadassa vuttā,
a-bhab-ba-tā diṭ-ṭha-pa-das-sa vut-tā,

idam-pi Saṅghe ratanaṁ paṇītaṁ:
i-dam-pi Saṅ-ghe ra-ta-naṁ pa-ṇī-taṁ:

etena saccena suvatthi hotu! [11]
e-te-na sac-ce-na su-vat-thi ho-tu!

 

Vanappagumbe yathā phussitagge
Va-nap-pa-gum-be ya-thā phus-si-tag-ge

gimhānamāse paṭhamasmiṁ gimhe,
gim-hā-na-mā-se pa-ṭha-mas-miṁ gim-he,

Tathūpamaṁ Dhammavaraṁ adesayī,
Ta-thū-pa-maṁ Dham-ma-va-raṁ a-de-sa-yī,

Nibbānagāmiṁ paramaṁhitāya,
Nib-bā-na-gā-miṁ pa-ra-maṁ-hi-tā-ya,

idam-pi Buddhe ratanaṁ paṇītaṁ:
i-dam-pi Bud-dhe ra-ta-naṁ pa-ṇī-taṁ:

etena saccena suvatthi hotu! [12]
e-te-na sac-ce-na su-vat-thi ho-tu!

 

Varo varaññū varado varāharo,
Va-ro va-rañ-ñū va-ra-do va-rā-ha-ro,

anuttaro Dhammavaraṁ adesayī.
a-nut-ta-ro Dham-ma-va-raṁ a-de-sa-yī.

idam-pi Buddhe ratanaṁ paṇītaṁ:
i-dam-pi Bud-dhe ra-ta-naṁ pa-ṇī-taṁ:

etena saccena suvatthi hotu! [13]
e-te-na sac-ce-na su-vat-thi ho-tu!

 

Khīṇaṁ purāṇaṁ navaṁ natthi sambhavaṁ,
Khī-ṇaṁ pu-rā-ṇaṁ na-vaṁ nat-thi sam-bha-vaṁ,

virattacittā āyatike bhavasmiṁ,
vi-rat-ta-cit-tā ā-ya-ti-ke bha-vas-miṁ,

te khīṇabījā avirūḷhicchandā,
te khī-ṇa-bī-jā a-vi-rū-ḷhic-chan-dā,

nibbanti dhīrā yathāyam-padīpo,
nib-ban-ti dhī-rā ya-thā-yam-pa-dī-po,

idam-pi Saṅghe ratanaṁ paṇītaṁ:
i-dam-pi Saṅ-ghe ra-ta-naṁ pa-ṇī-taṁ:

etena saccena suvatthi hotu! [14]
e-te-na sac-ce-na su-vat-thi ho-tu!

 

Yānīdha bhūtāni samāgatāni,
Yā-nī-dha bhū-tā-ni sa-mā-ga-tā-ni,

bhummāni vā yāni va antalikkhe,
bhum-mā-ni vā yā-ni va an-ta-lik-khe,

Tathāgataṁ devamanussapūjitaṁ,
Ta-thā-ga-taṁ de-va-ma-nus-sa-pū-ji-taṁ,

Buddhaṁ namassāma suvatthi hotu! [15]
Bud-dhaṁ na-mas-sā-ma su-vat-thi ho-tu!

 

Yānīdha bhūtāni samāgatāni,
Yā-nī-dha bhū-tā-ni sa-mā-ga-tā-ni,

bhummāni vā yāni va antalikkhe,
bhum-mā-ni vā yā-ni va an-ta-lik-khe,

Tathāgataṁ devamanussapūjitaṁ,
Ta-thā-ga-taṁ de-va-ma-nus-sa-pū-ji-taṁ,

Dhammaṁ namassāma suvatthi hotu! [16]
Dham-maṁ na-mas-sā-ma su-vat-thi ho-tu!

 

Yānīdha bhūtāni samāgatāni,
Yā-nī-dha bhū-tā-ni sa-mā-ga-tā-ni,

bhummāni vā yāni va antalikkhe,
bhum-mā-ni vā yā-ni va an-ta-lik-khe,

Tathāgataṁ devamanussapūjitaṁ,
Ta-thā-ga-taṁ de-va-ma-nus-sa-pū-ji-taṁ,

Saṅghaṁ namassāma suvatthi hotu! [17]
Saṅ-ghaṁ na-mas-sā-ma su-vat-thi ho-tu!

 

Example: Karaṇīyamettasuttaṁ

Karaṇīyam-atthakusalena,
Ka-ra-ṇī-ya-mat-tha-ku-sa-le-na,

yan-taṁ santaṁ padaṁ abhisamecca:
yan-taṁ san-taṁ pa-daṁ a-bhi-sa-mec-ca:

sakko ujū ca sūjū ca,
sak-ko u-jū ca sū-jū ca,

suvaco cassa mudu anatimānī. [1]
su-va-co cas-sa mu-du a-na-ti-mā-nī.

 

Santussako ca subharo ca,
San-tus-sa-ko ca su-bha-ro ca,

appakicco ca sallahukavutti,
ap-pa-kic-co ca sal-la-hu-ka-vut-ti,

santindriyo ca nipako ca,
san-tin-dri-yo ca ni-pa-ko ca,

appagabbho kulesu ananugiddho. [2]
ap-pa-gab-bho ku-le-su a-na-nu-gid-dho.

 

Na ca khuddaṁ samācare kiñci
Na ca khud-daṁ sa-mā-ca-re kiñ-ci

yena viññū pare upavadeyyuṁ.
ye-na viñ-ñū pa-re u-pa-va-dey-yuṁ.

“Sukhino va khemino hontu,
“Su-khi-no va khe-mi-no hon-tu,

sabbe sattā bhavantu sukhitattā! [3]
sab-be sat-tā bha-van-tu su-khi-tat-tā!

 

Ye keci pāṇabhūtatthi
Ye ke-ci pā-ṇa-bhū-tat-thi

tasā vā thāvarā vanavasesā,
ta-sā vā thā-va-rā va-na-va-se-sā,

dīghā vā ye mahantā vā,
dī-ghā vā ye ma-han-tā vā,

majjhimā rassakā aṇukathūlā. [4]
maj-jhi-mā ras-sa-kā a-ṇu-ka-thū-lā.

 

Diṭṭhā vā ye va adiṭṭhā,
Diṭ-ṭhā vā ye va a-diṭ-ṭhā,

ye ca dūre vasanti avidūre,
ye ca dū-re va-san-ti a-vi-dū-re,

bhūtā va sambhavesī vā
bhū-tā va sam-bha-ve-sī vā

sabbe sattā bhavantu sukhitattā!” [5]
sab-be sat-tā bha-van-tu su-khi-tat-tā!”

 

Na paro paraṁ nikubbetha,
Na pa-ro pa-raṁ ni-kub-be-tha,

nātimaññetha katthaci naṁ kañci,
nā-ti-mañ-ñe-tha kat-tha-ci naṁ kañ-ci,

byārosanā paṭighasaññā,
byā-ro-sa-nā pa-ṭi-gha-sañ-ñā,

nāññamaññassa dukkham-iccheyya. [6]
nāñ-ña-mañ-ñas-sa duk-kha-mic-chey-ya.

 

Mātā yathā niyaṁ puttaṁ
Mā-tā ya-thā ni-yaṁ put-taṁ

āyusā ekaputtam-anurakkhe,
ā-yu-sā e-ka-put-ta-ma-nu-rak-khe,

evam-pi sabbabhūtesu
e-vam-pi sab-ba-bhū-te-su

mānasaṁ bhāvaye aparimāṇaṁ. [7]
mā-na-saṁ bhā-va-ye a-pa-ri-mā-ṇaṁ.

 

Mettañ-ca sabbalokasmiṁ
Met-tañ-ca sab-ba-lo-kas-miṁ

mānasaṁ bhāvaye aparimāṇaṁ,
mā-na-saṁ bhā-va-ye a-pa-ri-mā-ṇaṁ,

uddhaṁ adho ca tiriyañ-ca,
ud-dhaṁ a-dho ca tir-yañ-ca,

asambādhaṁ averam-asapattaṁ. [8]
a-sam-bā-dhaṁ a-ve-ra-ma-sa-pat-taṁ.

 

Tiṭṭhaṁ caraṁ nisinno vā,
Tiṭ-ṭhaṁ ca-raṁ ni-sin-no vā,

sayāno vā yāvatassa vigatamiddho,
sa-yā-no vā yā-va-tas-sa vi-ga-ta-mid-dho,

etaṁ satiṁ adiṭṭheyya,
e-taṁ sa-tiṁ a-diṭ-ṭhey-ya,

brahmam-etaṁ vihāram-idha-m-āhu. [9]
brah-ma-me-taṁ vi-hā-ra-mi-dha-mā-hu.

 

Diṭṭhiñ-ca anupagamma,
Diṭ-ṭhiñ-ca a-nu-pa-gam-ma,

sīlavā dassanena sampanno,
sī-la-vā das-sa-ne-na sam-pan-no,

kāmesu vineyya gedhaṁ,
kā-me-su vi-ney-ya ge-dhaṁ,

na hi jātu gabbhaseyyaṁ puna-r-etī ti. [10]
na hi jā-tu gab-bha-sey-yaṁ pu-na-re-tī ti.